% Text title : naaTyashaastra adhyaaya 26 % File name : natya26.itx % Category : nATyashAstra, major\_works, bharata % Location : doc\_z\_misc\_major\_works % Author : Sage Bharata % Transliterated by : dpadmakar at hotmail.com % Proofread by : dpadmakar at hotmail.com % Latest update : November 23, 2002 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Natya Shastra Chapter 26..}## \itxtitle{.. nATyashAstram adhyAyaH 26 ..}##\endtitles ## .. श्रीरस्तु .. भरतमुनिप्रणीतं नाट्यशास्त्रम् षड्विंशोऽध्यायः अनुरूपा विरूपा च तथा रूपानुरूपिणी . त्रिप्रकारेह पात्राणां प्रकृतिश्च विभाविता .. 1.. नानावस्थाक्रियोपेता भूमिका प्रकृतिस्तथा . भृशमुद्योतयेन्नाट्यं स्वभावकरणाश्रयम् .. 2.. बहुबाहूबहुमुखास्तथा च विकृताननाः . पशुश्वापदवक्त्राश्च खरोष्ट्राश्च गजाननाः .. 3.. एते चान्ये च बहवो नानारूपा भवन्ति ये . आचार्येण तु ते कार्या मृत्काष्ठजतुचर्मभिः .. 4.. स्वाभाविकेन रूपेन प्रविशेद्रङ्गमण्डलम् . आत्मरूपमवच्छाद्य वर्णकैर्भूषणैरपि .. 5.. यादृशं यस्य यद्रूपं प्रकृत्या तत्र तादृशम् .. वयोवेषानुरूपेण प्रयोज्यं नाट्यकर्मणि .. 6.. यथा जीवत्स्वभावं हि परित्यज्यान्यदेहिकम् . परभावं प्रकुरुते परभावं समाश्रितः .. 7.. एवं बुधः परंभावं सोऽस्मीति मनसा स्मरन् . येषां वागङ्गलीलाभिश्चेष्टाभिस्तु समाचरेत् .. 8.. सुकुमारप्रयोगो यो राज्ञामामोदसंभवः . शृङ्गाररसमासाद्य तन्नारीषु प्रयोजयेत् .. 9.. युद्धोद्धताविद्धकृता संरंभारभटाश्च ये . न ते स्त्रीभिः प्रयोक्तव्याः योक्तव्याः पुरुषेषु ते .. 10.. अनुद्भटमसंभ्रान्तमनाविद्धाङ्गचेष्टितम् . लयतालकलापातप्रमाणनियताक्षरम् .. 11.. सुविभक्तपदालापमनिष्ठुरमकाहलम् . ईदृशं यद्भवेन्नाट्यं नारीभिश्च प्रयोजयेत् .. 12.. एवं कार्यं प्रयोगज्ञैर्भूमिकाविनिवेशनम् . स्त्रियो हि स्त्रीगतो भावः पौरुषः पुरुषस्यच .. 13.. यथा वयो यथावस्थमनुरूपेति सा स्मृता . पुरुषः स्त्रीकृतं भावं रूपात्प्रकुरुते तु यः .. 14.. रूपानुरूपा सा ज्ञेया प्रयोगे प्रकृतिर्बुधः . छन्दतः पौरुषीं भूमिं स्त्री कुर्यादनुरूपतः .. 15.. न परस्परचेष्टासु कार्यौ स्थविरबालिशौ . पाठ्यप्रयोगे पुरुषाः प्रयोक्तव्या हि संस्कृते .. 16.. स्त्रीणां स्वभावमधुराः कण्ठाः पुंसां तु बलवन्तः . यद्यपि पुरुषो विद्यात् गीतविधानं च लक्षणोपेतम् .. 17.. माधुर्यगुणविहीनं शोभां जनयेन्न तद्गीतम् . यत्र स्त्रीणां पाठ्याद्गुणैर्नराणां च कण्ठमाधुर्यम् .. 18.. प्रकृतिविपर्ययजनितौ विज्ञेयौ तावलङ्कारौ . प्रायेण देवपार्थिवसेनापतिमुख्यपुरुषभवनेषु .. 19.. स्त्रीजनकृताः प्रयोगा भवन्ति पुरुषस्वभावेन . रम्भोर्वशीप्रभृतिषु स्वर्गे नाट्यं प्रतिष्ठितम् .. 20.. तथैव मानुषे लोके राज्ञामन्तःपुरेष्विह . उपदेष्टव्यमाचार्यैः प्रयत्नेनाङ्गनाजने .. 21.. न स्वयं भूमिकाभ्यासो बुधैः कार्यस्तु नाटके . स्त्रीषु योज्यः प्रयत्नेन प्रयोगः पुरुषाश्रयः .. 22.. यस्मात्स्वभावोपगतो विलासः स्त्रीषु विद्यते . तस्मात्स्वभावमधुरमङ्गं सुलभसौष्ठवम् .. 23.. ललितं सौष्ठवं यच्च सोऽलङ्कारः परो मतः . प्रयोगो द्विविधश्चैव विज्ञेयो नाटकाश्रयः .. 24.. सुकुमारस्तथाविद्धो नानाभावरसाश्रयः . नाटकं सप्रकरणं भाणो वीथ्यङ्क एव च .. 25.. ज्ञेयानि सुकुमाराणि मानुषैराश्रितानि तु . सुकुमारप्रयोगोऽयं राज्ञामामोदकारकः .. 26.. शृङ्गारसमासाद्य स्त्रीणां तत्तु प्रयोजयेत् . युद्धोद्धताविद्धकृतासंरंभारभटाश्च ये .. 27.. न ते स्त्रीणां प्रकर्तव्याः कर्तव्याः पुरुषैर्हि ते . यथाविद्धाङ्गहारं तु भेद्यभेद्याहवात्मकम् .. 28.. मायेन्द्रजालबहुलं पुस्तनैपथ्यदीपितम् . पुरुषप्रायसंचारमल्पस्त्रीकमथोद्धतम् .. 29.. सात्वत्यारभटीइयुक्तं नाट्यमाविद्धसंज्ञितम् . डिमः समवकारश्च व्यायोगेहामृगौ तथा .. 30.. एतान्याविद्धसंज्ञानि विज्ञेयानि प्रयोक्तृभिः . एषां प्रयोगः कर्तव्यो देवदानवराक्षसैः .. 31.. उद्धता ये च पुरुषाः शौर्यवीर्यसमन्विताः . योग्यः स च प्रयत्नः कर्तव्यः सततप्रमादेन .. 32.. न हि योग्यया विना भवति च भावरससौष्ठवं किंचित् . संगीतपरिक्लेशो नित्यं प्रमदाजनस्य गुण एव .. 33.. यन्मधुरकर्कशत्वं लभते नाट्यप्रयोगेण . प्रमदाः नाट्यविलासैर्लभते यत् कुसुमैर्विचित्रलावण्यम् . कामोपचारकुशला भवन्ति च काम्या विशेषेण ..34.. गीतं वृत्तं तथा वाद्यं प्रस्तारगमनक्रिया . शिष्यनिष्पादनं चैव षडाचार्यगुणाः स्मृताः .. 35.. एतानि पञ्च यो वेत्ति स आचार्यः प्रकीर्तितः . ऊहापोहौ मतिश्चैव स्मृतिर्मेधा तथैव च .. 36.. मेधास्मृतिर्गुणश्लाघारागः संघर्ष एव च . उत्साहश्च षडेवैतान् शिष्यस्यापि गुणान् विदुः .. 37.. एवं कार्यं प्रयोगज्ञैर्नानाभूमिविकल्पनम् . अत ऊर्ध्वं प्रवक्ष्यामि सिद्धीनामपि लक्षणम् .. 38.. इति भारतीये नाट्यशास्त्रे विकृतिविकल्पो नाम षड्विंशोऽध्यायः .. ## Encoded by Padmakar Dadegaonkar dadegaonkar@yahoo.com \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}