% Text title : naaTyashaastra adhyaaya 35 % File name : natya35.itx % Category : nATyashAstra, major\_works, bharata % Location : doc\_z\_misc\_major\_works % Author : Sage Bharata % Transliterated by : hareshbakshi at hotmail.com % Proofread by : hareshbakshi at hotmail.com % Latest update : March 4, 2003 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Natya Shastra Chapter 35..}## \itxtitle{.. nATyashAstram adhyAyaH 35 ..}##\endtitles ## .. श्रीरस्तु .. भरतमुनिप्रणीतं नाट्यशास्त्रम् अथ पञ्चत्रिंशोऽध्यायः . विन्यासं भूमिकानां च सम्प्रवक्ष्यामि नाटके . यादृशो यस्य कर्तव्यो विन्यासो भूमिकास्वथ .. 1 .. गतिवागङ्गचेष्टाभिः सत्त्वशीलस्वभावतः . परीक्ष्य पात्रं तज्ज्ञस्तु युञ्ज्याद् भूमिनिवेशने .. 2 .. तस्मिन्नन्विष्य हि गुणवान् कार्या पात्रसमाश्रया . न खेदजननं बुद्धेराचार्यस्य भविष्यति .. 3 .. आचार्यः पात्रजांश्चैव गुणाञ्ज्ञात्वा स्वभावजान् . ततः कुर्याद् यथायोगं नृणां भूमिनिवेशनम् .. 4 .. अङ्गप्रत्यङ्गसंयुक्तमहीनाङ्गं वयोन्वितम् . न स्थूलं न कृशं चैव न दीर्घं न च मन्थरम् .. 5 .. श्लिष्टाङ्गं द्युतिमन्तं च सुस्वरं प्रियदर्शनम् . एतैर्गुणैश्च संयुक्तं देवभूमिषु योजयेत् .. 6 .. स्थूलं प्रांशुं बृहद्देहं मेघगम्भीरनिस्वनम् . रौद्रस्वभावनेत्रं च स्वभावभ्रुकुटीमुखम् .. 7 .. रक्षोदानवदैत्यानां भूमिकासु प्रयोजयेत् . पुरुषाणां प्रयोगस्तु तथाङ्गक्रिययान्वितः .. 8 .. सुनेत्रसुभ्रुवः स्वङ्गाः सुललाटाः सुनासिकाः . स्वोष्ठाः सुगण्डाः सुमुखाः सुकण्ठाः सुशिरोधराः .. 9 .. स्वङ्गप्रत्यङ्गसंयुक्ता न दीर्घा न च मन्थराः . न स्थूला न कृशाश्चैव स्वभावेन व्यवस्थिताः .. 10 .. सुशीला ज्ञानवन्तश्च तथा च प्रियदर्शनाः . कुमारराजभूमौ तु संयोज्याश्च नरोत्तमाः .. 11 .. अङ्गैरविकलैर्धीरं स्फुटं वसनकर्मणि . न दीर्घं नैव च स्थूलमूहापोहविचक्षणम् .. 12 .. अदीनं च प्रगल्भं च प्रत्युत्पन्नविनिश्चयम् . सेनापतेरमात्यानां भूमिकासु प्रयोजयेत् .. 13 .. पिङ्गाक्षं घोणनासं च नेत्रमुच्चमथापि वा . कञ्चुकिश्रोत्रियादीनां भूमिकासु नियोजयेत् .. 14 .. एवमन्येष्वपि तथा नाट्यधर्मविभागतः . देशवेषानुरूपेण पात्रं योज्यं स्वभूमिषु .. 15 .. मन्थरं वामनं कुब्जं विकृतं विकृताननम् . विष्टब्धनेत्रं काणाक्षं स्थूलं चिपिटनासिकम् .. 16 .. दुर्जनं दुस्वभावं च विकृताचारमेव च . दासभूमौ प्रयुञ्जीत बुधो दासाङ्गसम्भवम् .. 17 .. प्रकृत्याऽतिकृशं क्षामं तपःश्रान्तेषु योजयेत् . तथा च पुरुषं स्थूलमुपरोधेषु योजयेत् .. 18 .. यदि वा नेदृशाः सन्ति प्रकृत्या पुरुषा द्विजाः . आचार्यबुद्ध्या योज्यास्तु भावचेष्टास्वभावतः .. 19 .. या यस्य सदृशी चेष्टा ह्युत्तमाधममध्यमा . स तथाऽऽचार्ययोगेन नियम्या भावभाविनी .. 20 .. अतः परं प्रवक्ष्यामि भरतानां विकल्पनम् . भरताश्रयाश्च भरतो विदूषकः सौरिकस्तथा नान्दी . नन्दी ससूत्रधारो नाट्यरसो नायकश्चैव .. 21 .. मुकुटाभरणविकल्पौ विज्ञेयो माल्यवस्तुविविधैश्च . कारककुशीलवाद्या विज्ञेया नामतश्चैव .. 22 .. धुर्यवदेको यस्मादुद्धारोऽनेकभूमिकायुक्तः . भाण्डग्रहोपकरणैनाट्यं भरतो भवेत् तस्मात् .. 23 .. लोकाहृदाश्रयकृता सर्वप्रकृतिप्रचारसंयुक्ता . नानाश्रयां प्रकुरुते तथा च नारी तु सर्वत्र .. 24 .. प्रत्युत्पन्नप्रतिभो नर्मकृतो नर्मगर्भनिर्भेदः . छेदविदूषितवचनो विदूषको नाम विज्ञेयः .. 25 .. तूर्यतिस्तु नरः सर्वातोद्यप्रवादने कुशलः . तूरपरिग्रहयुक्तो विज्ञेयस्तौरिको नाम .. 26 .. नटनृति धात्वर्थोऽयं भूतं नाटयति लोकवृत्तान्तम् . रसभावसत्वयुक्तं यस्मात् तस्मान्नटो भवति .. 27 .. स्तुत्यभिवादनकृतैर्मधुरैर्वाक्यैः सुमङ्गलाचारैः . सर्व स्तौति हि लोकं यस्मात् तस्माद्भवेद्वादी .. 28 .. भावेभ्यो बहुधाऽस्मिन् रसा वदति नाट्ययोगेषु . प्राकृतसंस्कृतपाठ्यो नन्दी नामेति स ज्ञेयः .. 29 .. गीतस्य च वाद्यस्य च पाठ्यस्य च नैकभावविहितस्य . शिष्टोपदेशयोगात् सूत्रज्ञः सूत्रधारस्तु .. 30 .. यस्मात् यथोपदिष्टान् रसांश्च भावांश्च सत्वसंयुक्तान् . भूमिविकल्पैर्नयति च नाट्यकरः कीर्तितस्तस्मात् .. 31 .. चतुरातोद्यविधानं सर्वस्य तु शास्त्रखे दविहितस्य . नाट्यस्यान्तं गच्छति तस्माद्वै नायकोऽभिहितः .. 32 .. नानाप्रकृतिसमुत्थं करोति यः शीर्षकं मुकुटयोगे . विविधैर्वेषविशेषैः स च कुटकारस्तु विज्ञेयः .. 33 .. भाण्डकवाद्यज्ञा या लयतालज्ञा रसानुविद्धा च . सर्वाङ्गसुन्दरी वै कर्तव्या नाटकीया तु .. 34 .. यस्त्वाभरणं कुर्याद् बहुविधविहितं स चाभरणः . यश्चोपकरणयोगात् स तेन नाम्नाऽभिधातव्यः .. 35 .. यो वै माल्यं कुरुते पङ्चविधं माल्याकृत् स विज्ञेयः . यश्चापि वेषयोगं कुरुते स च वेषकारी तु .. 36 .. चित्रज्ञश्चित्रकरो वस्त्रस्य रञ्जानात्तथा रजकः . जत्वश्मलोहकाष्ठैर्द्रव्यकरैः कारुकश्चैव .. 37 .. नानातोद्यविधाने प्रयोगयुक्तः प्रवादने कुशलः . अतोद्येऽप्यतिकुशलो यस्मात् स कुशलवो ज्ञेयः .. 38 .. यद्यत् समाश्रयन्ते शिल्पं वा कर्म वा प्रयोगं वा . तनैवोपगतगुणा विज्ञेया नामतः पुरुषाः .. 39 .. एवं तु नाटकविधौ जातिर्नटसंश्रया बुधैर्ज्ञेया . नाट्योपकरणयुक्ता नानाशिल्पप्रसक्ता च .. 40 .. उक्तोऽत्र भूमिकान्यासः प्रयोक्तारश्च योगतः . आदिष्टं नाट्यशास्त्रं च मुनयः किमिहोच्यताम् ..41 .. इति भरतीये नाट्यशास्त्रे भूमिकाविकल्पाध्यायः पञ्चत्रिंशः .. 35 .. ## Encoded by Haresh BakShi hareshbakShi@hotmail.com \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}