% Text title : nyAsaviMshatiH % File name : nyAsaviMshatiH.itx % Category : major\_works, vedAnta-deshika, viMshati, vedanta % Location : doc\_z\_misc\_major\_works % Author : vedAntadeshika % Transliterated by : Pallasena Narayanaswami ppnswami at gmail.com % Proofread by : Pallasena Narayanaswami ppnswami at gmail.com % Description-comments : Commentary by the author himself % Source : Stotras of Vedanta Desika % Latest update : October 2, 2017, October 6, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. nyAsa viMshatiH with commentary..}## \itxtitle{.. nyAsa viMshatiH savyAkhA ..}##\endtitles ## श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥ सिद्धं सत्संप्रदाये स्थिरधियमनघं श्रोत्रियं ब्रह्मनिष्ठं सत्त्वस्थं सत्यवाचं समयनियतया साधुवृत्त्या समेतम् । डम्भासूयादिमुक्तं जितविषयगणं दीर्घबन्धुं दयालुं स्खालित्ये शासितारं स्वपरहितपरं देशिकं भूष्णुरीप्सेत् ॥ 1॥ अज्ञानध्वान्तरोधादघपरिहरणादात्मसाम्यावहत्वात् जन्मप्रध्वंसि जन्मप्रदगरिमतया दिव्यदृष्टिप्रभावात् । निष्प्रत्यूहानृशंस्यान्नियतरसतया नित्यशेषित्वयोगात् आचार्यः सद्भिरप्रत्युपकरणधिया देववत् स्यादुपास्यः ॥ 2॥ सद्भुद्धिः साधु सेवी समुचितचरितस्तत्वबोधाभिलाषी शुशृषुस्त्यक्तमानः प्रणिपतनपरः प्रश्नकालप्रतीषः । शान्तो दान्तोऽनसूयुः शरणमुपगतः शास्त्रविश्वासशाली शिष्य प्राप्तः परीक्षां कृतविदभिमतं तत्त्वतः शिक्ष्णणीयः ॥ 3॥ स्वाधीनाशेषसत्ता स्थितियतनफलं विद्धि लक्ष्मीशमेकं प्राप्यं नान्यं प्रतीया न च शरणतया कञ्चिदन्यं वृणीयाः । एतस्मादेव पुंसां भयमितरदपि प्रेक्ष्य mojjhIstada.aj~nAM इत्येकान्तोपदेशः प्रथममिह गुरोरेकचित्तेन धार्यः ॥ 4॥ मोक्षोपायार्हतैवं भवति भवभृतां कस्यचित् क्वाऽपि काले तद्वद् भक्तिप्रपत्त्योरधिकृति नियमस्तादृशा स्यान्नियत्या । शक्ताशक्तादि तत्तत्पुरुषविषयतः स्थाप्यते तद्व्यवस्था यच्चाहुस्तद्विकल्पः सम इति कतिचित् तत् फलस्याविशेषात् ॥ 5॥ सानुक्रोशे समर्थे प्रपदनमृषिभिः स्मर्यतेऽभीष्टसिद्ध्यैः लोकेऽप्येतत् प्रसिद्धं न च विमतिरिह preKshyate क्वाऽपि तन्त्रे । तस्मात् कैमुत्य सिद्धं भगवति तु भरन्यासविद्यानुभावम् धर्मस्थेयाः च पूर्वे स्वकृतिषु बहुधा स्थापयांचक्रुरेवम् ॥ 6॥ शास्त्रप्रमाण्यवेदी ननु विधिविषये निर्विशङ्कोऽधिकारी विश्वासस्याङ्गभावे पुनरिह विदुषा किं महत्वं प्रसाध्यम् । मैवं घोरापराधरिः सपदि गुरुफले न्यासमात्रेण लभ्ये शङ्का पार्ष्णि ग्रहार्हा शमयितुमुचिता हेतुभिस्तत्तदर्है ॥ 7॥ नेहाभिक्रान्ति नाशो न च विमतिरिह प्रत्यवायो भवेदिति उक्तं कैमुत्य नीत्या प्रपदनविषये योजितं शास्त्रविद्भिः । तस्मात् क्षेत्रे तदर्ह सुविदितसमयैर्देशिकैः सम्यगुप्तं मन्त्राख्यं मुक्तिबीजं परिणति वशतः कल्पते सत्फलाय ॥ 8॥ न्यासः प्रोक्तोऽतिरिक्तं तप इति कथितः स्वध्वरश्चास्य कर्ता अहिर्बुध्न्योप्यन्ववादीदगणि दिविषदामुत्तमं गुह्यमेतत् । साक्षान्मोक्षाय चासौ श्रुत इह तु मुधा बाध शङ्का गुणाढ्ये तन्निष्टो ह्यन्यनिष्ठान् प्रभुरतिशयितुं कोटिकोट्यंशतोऽपि ॥ 9॥ नानाशब्दादिभेदादिति तु कथयता सूत्रकारेण सम्यक् न्यासोपासे विभक्ते यजनहवनवच्छब्दभेदादभाक्तात् । आख्या रूपादिभेदः श्रुत इतरसमः किञ्च भिन्नोऽधिकारः शीघ्रप्राप्त्यादिभिः स्याज्जगुरिति च मधूपासनादौ व्यवस्थाम् ॥ 10॥ यत्किञ्चिद्रक्षणीयं तदवन निपुणे न्यस्यतोऽकिञ्चनस्य प्रस्पष्टं लोकदृष्ट्याऽप्यवगमित इह प्रार्थनादङ्गयोगः । तस्मात् कर्माङ्गकत्वं व्यपनयति परापेक्षणाभाववादः साङ्गे त्वष्टाङ्गयोगव्यवहृति नयतः षड्विधत्वोपचारः ॥ 11॥ पञ्चाप्यङ्गान्यभिज्ञाः प्रणिजगुरविनाभाव भाञ्चि प्रपत्तेः कैश्चित् संभावितत्वं यदिह निगदितं तत् प्रपत्त्युत्तरं स्यात् । अङ्गेष्वङ्गित्ववादः फलकथनमिह द्वित्रिमात्रोक्तयश्च प्राशस्त्यं तत्र तत्र प्रणिदधति ततः सर्ववाक्यैककण्ठ्यम् ॥ 12॥ रक्षोपेक्षा स्वसाह्य प्रणयवति भरन्यास आज्ञादि दक्षे दृष्टा नाऽत्र प्रपत्ति व्यवहृतिरिह तन्मेलने लक्षणं स्यात् । ##वर्## तन्मेलनं गेहागत्यदि मात्रे निपततु शरणागत्यभिख्योपचारात् यद्वानेकार्थभावाद्भवति च विविधः पालनीयत्वहेतुः ॥ 13॥##वर्## यद्वा नैकार्थं, हि आत्मात्मीयस्वरूपन्यसनमनुगतं यावदर्थं mumuKshoH तत्त्वज्ञानात्मकं तत् प्रथममथ विधेः स्यादुपाये समेतम् । कैङ्कर्याख्ये पुमर्थेऽप्यनुषजति तदप्यर्थना हेतुभावात् स्वाभीष्टानन्यसाध्यावधिरिह तु भरन्यासभागोऽङ्गिभूतः ॥ 14॥ न्यसादेशेषु धर्मत्यजनवचनतोऽकिञ्चनाधिक्रियोक्ता कार्पण्यम् वाऽङ्गमुक्तं भजनवदितरापेक्षणं वाऽप्यपोढम् । दुःसाधेच्छोद्यमौ वा क्वचिदुपशमितवन्यसंमेलने वा ब्रह्मास्त्रन्याय उक्तस्तदिह न विहतो धर्म आज्ञादि सिद्धः ॥ 15॥ आदेष्टुं स्वप्रपत्तिं तदनुगुणगुणाद्यन्वितं स्वं मुकुन्दो मामित्युक्त्वैकशब्दं वदति तदुचितं तत्र तात्पर्यमूह्यम् । तत्प्राप्य प्रापकैक्यं सकलफलदतां न्यासतोऽन्यानपेक्षाम् प्राधान्याद्यं च किञ्चित् प्रथयति स परं श्रीसखे मुक्त्युपाये ॥ 16॥ स्वाभीष्टप्राप्तिहेतुः स्वयमिह पुरुषैः स्वीकृतः स्यादुपायः शास्त्रे लोके च सिद्धः स पुनरुभयथा सिद्धसाध्यप्रभेदात् । सिद्धोपायस्तु मुक्तौ निरवधिकदयः श्रीसखः सर्वशक्तिः साध्योपायस्तु भक्तिर्न्यसनमिति पृथक् तद्वशीकारसिद्ध्यै ॥ 17॥ अत्यन्ताकिञ्चनोऽहं त्वदपचरणतः सन्निवृत्तोऽद्य नाथ त्वत्सेवैकान्तधीः स्यां त्वमसि शरणमित्यध्यवस्यामि गाढम् । त्वम् मे गोपायिता स्यास्त्वयि निहितभरओऽस्म्येवमित्यर्पितात्मा यस्मै स न्यस्तभारः सकृदथ तु सदा न प्रयस्येत् तदर्थम् ॥ 18॥ ##वर्## सकृदिति तु त्यक्त्वोपायानपायानपि परमजहन्मध्यमां स्वार्हवृत्तिम् प्रायश्चित्तं च योग्यं विगतऋणततिर्द्वन्द्ववात्यां तितिक्षुः । भक्तिज्ञानादिवृद्धिं परिचरणगुणान् सत्समृद्धिं च युक्तां ##वर्## युक्त्या नित्यं याचेदनन्यस्तदपि भगवतस्तस्य यद्वाऽऽप्तवर्गात् ॥ 19॥ आज्ञा कैङ्कर्यवृत्तिष्वनघ गुरुजनप्रक्रिया नेमिवृत्तिः स्वार्हानुज्ञातसेवा विधिषु च शकने यावदिष्तं प्रवृत्तः । कर्मप्रारब्धकार्यं प्रपदनमहिमध्वस्तशेषं द्विरूपं भुक्त्वा स्वाभीष्टकाले विशति भगवतः पादमूलं प्रपन्नः ॥ 20॥ श्रुत्या स्मृत्यादिभिश्च स्वयमिह भगवद्वाक्यवर्गैश्च सिद्धां स्वातन्त्र्ये पारतन्त्र्येऽप्यनितरगतिभिः सद्भिरास्थीयमानाम् । वेदान्ताचार्य इत्थं विविधगुरुजनग्रन्थसंवादवत्या विंशत्या न्यासविद्यां व्यवृणुत सुधियां श्रेयसे वेङ्कटेशः ॥ 21॥ संसारावर्तवेगप्रशमनशुभदृग्देशिक प्रेक्षितोऽहं संत्यक्तोऽन्यैर् उपायैरनुचितचरितेष्वद्य शान्ताभिसन्धिः । निःशङ्कस्तत्वदृष्ट्या निरवधिकदयं प्रार्थ्य संरक्षकं त्वां ##वर्## प्राप्य न्यस्य त्वत्पादपद्मे वरद निजभरं निर्भरो निर्भयोऽस्मि ॥ 22॥ कवितार्किकसिंहाय कल्याणगुणशालिने । श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥ न्यासविंशति व्याख्या श्रीमन्निगमान्तमहादेशिकेः स्वयमनुगृहीता न्यासविंशति व्याख्या श्रीः श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥ श्रुतिस्मृत्यादितात्पर्यं निरूढा न्यासविंशतिः । स्वय व्याक्रियतेऽस्माभिः दिङ्मात्रेण सदिच्छया ॥ ## NOTE: In this commentary, there are many boldface entries (from the main stotra) which are placed inside flower/curly brackets in the encoded text. as {text in bold font} - for easy identification. This is not visible in the processed Devanagari file or in other scripts.## प्रपत्त्याद्यपरपर्यायां (##वर्## प्रपत्यपरपर्यायां ) न्यासविद्यां सञ्जिघृक्षुः प्रथमं तत्त्ज्ञानादिमुखेन तदघिकार\- हेनुभूतमाचार्यसंग्रहणमाह (##वर्## सञ्जिवृक्षुः तत्त्वज्ञानादि \. \. \. संग्रहणमाह) -\- {सिद्धम्} इति । एतेषामाचायगुणानां प्रमाणानि \ldq{}तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठं\rdq{} इत्यादीनि (##वर्## इत्यादीनि द्रष्टव्यानि |) | {श्रोत्रियं} \- श्रुतवेदान्तम् । {समयानियतया} \- यथाकालं प्रवृत्तया; यद्वा धर्मज्ञसमयव्यवरिथतया । {जितविषयगणं} \- स्ववशेन्द्रियवर्गम् । सम्यक् ज्ञानार्थतया गुर्वभिगमनेऽपि स्वेच्छया प्रवर्तमनस्य (##वर्## प्रवृत्तस्य) नियमांशमात्रे विधिरिति ज्ञापनार्थम् (##वर्## विधिज्ञापनार्थं) ईप्सेत् इति \ldq{}सन् प्रयोग:\rdq{} || 1|| \ldq{}आचार्यवान् पुरुषो वेद\rdq{}, \ldq{} आचायीद्धैव विदिता विद्या साधिष्ठं 6 रापत् \rdq{}, \ldq{}आचार्यवत्तया मुक्तौ\rdq{} (##वर्## प्रापत् \ldq{} आचार्यवत्तया मोक्षमामनन्ति \.\.\. मुक्तौ इत्याद्यनुसरतः आचार्यवरेण सिद्धे, 'देवमिव) इत्यादिप्रमाणानुसारतः आचार्यवरणे सिद्धे, \ldq{}आचार्यदेवो भव\rdq{}, \ldq{}देवमिवाचार्यमुपासीत\rdq{} इत्यादिविहितं तत्सेवनमाह \- {अज्ञानष्वान्त} इति । अत्र उक्ता हेतवः आचार्ये भगवति च अन्वीयन्ते |{जन्मप्रध्वंसिजन्म} \- विद्याजन्म । \ldq{}ब्रह्मव्दियाप्रदानस्य देवैरपि न शक्यते । प्रतिप्रदानमथवा दद्याच्छाक्तित आदरात् ॥ \rdq{} इय्यभिप्रेय {अप्रत्युपकरणधिया} इत्युक्तम् ॥ 2॥ सम्यगुपसन्नें सच्छिष्ये \ldq{} तस्मै स विद्वान्\rdq{} इत्यादिविहितमचार्यकृत्यमाह \- { सद्बुद्धिः} इति । {अभिमतं} \- मोक्षोपयुक्तमर्थजातम् (##वर्## इदं न दृश्यते) ॥ 3॥ मुक्तिकामस्य मूलमन्त्राद्यभिभिधेयतया शिक्षणीयेऽथ प्रधानांशं, तस्य च नित्यानु\- सन्धेयत्वमाह (##वर्## मूलमन्त्राद्यभिप्रेततया शिक्षणीये प्रधान्ंशं तस्य नित्यत्वं चाह ) \- {स्वाधीन} इति ॥ 4॥ ईदृशोपदेशलब्धसम्यग्ज्ञानस्य पुरुषस्य \ldq{}अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम्\rdq{}, \ldq{} मामेकं शरणं व्रज\rdq{} इत्यादिभिरपवर्गोपायतया विहितयोः भक्तिप्रपत्त्योः अधिकारिव्यवस्थामाह (##वर्## अधिकारव्यवस्था) \- {मोक्षोपय} इति ॥ 5॥ इत्थमधिकारिभेदात् गुरुलघुविकल्पसंभवेऽपि प्रपत्तिप्रभावे दुर्ब्बुद्धीन् प्रयाययति \-\- {सानुक्रोश} इति । वानरवायसराक्षसद्रौपदीगजेन्द्रसुमुखत्रिशङ्कुशुनश्शेफाद्युपख्यनैः इति शेषः । {धर्मस्थेयाः} \- विबादगोचरधर्मनिर्णेतारः । {पूर्वे} \- भगवद्यामुनादयः ॥ 6॥ सर्वशास्त्रसाधारणो विश्वासः, तस्य प्रपत्तिलक्षणवाक्ये महत्त्वेन विशेषणं किमर्थम् ? इत्यनुभाष्य परिहरति\-\- {शास्त्रप्रामाण्य} इति । अत्न अर्थस्वभावेन शङ्काप्रकर्षसंभवात् तन्निवृत्यै \ldq{} विदितः स हि धर्मज्ञः\rdq{}, \ldq{} मित्रभावेन संप्राप्तम्\rdq{}, \ldq{}सकृदेव प्रपन्नाय\rdq{} इत्यादिप्रसिद्धशरण्यगुणविशेषादिपरामर्शभूम्ना (##वर्## ityadfisharaNyaguNavisheShadi विमर्शभूतमहविश्वासादिप्रकर्षः) विश्वासप्रकर्षः )संपाद्य इति भावः ॥ 7॥ किमीदृशविश्वाससापेक्षतया (##वर्## किमीदृशविश्वासापेक्षया) गुरुतरया प्रपत्त्या ? \ldq{} सकृज्जप्तेन मन्त्रेण कृतकृत्यः सुखी भवेत्\rdq{}, \ldq{} प्रपत्तिवाचैव निरीक्षितुं वृणे\rdq{}, इयादिप्रमाणसंप्रदायैः मुक्तिः सिद्ध्येदित्यत्राह (##वर्## सिद्ध्येदित्याह) \- {नेहाभिक्रान्तिनाश} इति । {उक्तम्} \- कर्मयोगप्रकरणे (##वर्## कर्मयोगाधिकारे) इति शेषः । \ldq{}सकृदुच्चरितं येन हरिरित्यक्षरद्वयम्\rdq{} इत्यादि न्यायेन अत्र मन्त्रोच्चारणादिकं तन्मुखेनैव मुक्तिं साधयति । यथोक्तं सत्यकितन्त्रे (##वर्## सात्वततन्त्रे) \ldq{}अनेनैव तु मन्त्रेण स्वात्मानं मयि निक्षिपेत् । मयि निक्षिप्तकर्तव्यः कृतकृत्यो भविष्याति\rdq{} \-\- इति ॥ 8॥ ननु एवं प्रपत्तिरपि भक्तियोगद्वारेणैव मुक्तिहेतुः स्यात् इत्याशङ्कायां, \ldq{} मुमुकषुर्वै शरणमहं प्रपद्ये\rdq{} इति श्रुतिस्वारस्यसिद्धमव्यवहितमोक्षसाधनत्वं व्यञ्जकान्त्रैरपि (##वर्## व्यञ्जकान्तरेणापि) द्रढयपि \- {प्रोक्तः। \- \ldq{}तस्मान्न्यासमेषां तपसामतिर्क्तमाहुः\rdq{} इति वाक्येन । {काथितः} \- \ldq{}यः समिधा \rdq{} इत्यारभ्य; \ldq{}यो नमसा स स्वध्वरः\rdq{} इत्यृगंशेन (##वर्## इतन्तेन ऋगंशेन, \.\.\. ईशानोऽन्वभाषत |) | {अन्ववादीत्} \- ऋगर्थमन्वभाषत । यथा \ldq{}समित्साधनकादीनां यज्ञानां न्यासमात्मनः । नमसा योऽकरोद् दैवे स स्वध्वर इतीरितः ।\rdq{} इति । {अगणि दिविषदामुत्तमं गुह्यमेतत्} \- \ldq{}एतद्वै महोपनिषदं देवानां गुह्यम्\rdq{} इत्यादिश्रुत्या । {तन्निष्ठः} इत्यादिना \ldq{}सत्कर्मनिरताः शुद्धाः\rdq{} इत्याद्युक्त प्रपन्न प्रभावो विवृतः । यद्यपि \ldq{}ओमित्यात्मानं युञ्जीत\rdq{} इति प्रणवकरणको न्यासः श्रुतः, तथाऽपि तदनर्हाणां तद्विरहेऽपि तन्त्रोक्तप्रकारेण (##वर्## तन्त्रोक्तप्रकरोऽत्र, तत्रोक्तप्रकारेण, तत्प्रयोगोत्र) तत्प्रयोगो युज्यते इत्यभिप्रायेण {तन्निष्ठ} इति सामान्योक्तिः । श्रुतिसिद्भेऽपि प्रपदने सामान्य धर्मभूत सत्यवचनादि नयात् सर्वीधिकारत्वं च न विरुद्धम् । \ldq{}सर्वस्य शरणं सुहृत्\rdq{} (##वर्## सुहत्\rdq{} इत्याद्यभिप्रेतं) | इत्यादिष्वेतदभिप्रेतम् ॥ 9॥ सन्तु भाष्योक्त प्रत्त भवत्यङ्गभूत प्रपत्ति प्रशंसापराणि एतानि वाक्यानि, गुणोपसंहारपादे प्रपत्तेः स्वतन्त्र विद्यात्व स्थापनाभावात्, अनन्यथासिद्ध समान न्यायाभावाच्च (##वर्## अनन्यथा सिद्धसामान्यन्यायभावाच्च) इति शङ्कायां, प्रपदनस्य मोक्षं प्रति पृथगुपायत्वोपपादनं तत्रैव सुस्पष्ठमियाह \-\- {अभाक्तात्} \- अनौपचारिकात् इत्यर्थः । सद्विद्या दहर विद्यादिषु {शब्द} भेदो हि तत्तद्गुणविशिष्ठ ब्रह्म विषय प्रत्ययावृत्त्यभिधायित्व (##वर्## ब्रह्मविषयप्रत्ययावृत्त्यभिधायि) रूपणोपपाद्यः; इह तु याग दान होमादिवत् अपर्यायतयैव व्युत्पत्तेः सिद्धः (##वर्## उत्पत्तेः सिद्धि) इति भावः । न्यासविद्या इति{आख्या} | अर्थस्वभावादत्र अभिमत प्रदान सामर्थ्य विशिष्ठ पर निरपेक्ष रक्षकत्वं (##वर्## अभयप्रदानसामर्थ्यविशिष्टपरमकारुणिकतया){ रूपम्} | {आदि} शाब्देन परिकरप्रकरणयोः ग्रहणम् । {इतरसमः} \- विद्यान्तरसमः । {किं च} इत्यादिना प्राग्दरिताधिकारि भेद स्मारणम् (##वर्## किं चेत्यादि प्राग्दर्शितधिकारिभेदस्मारणम् । भाष्ये तु प्रपत्तेः \. \. \.) ) | स्वातन्त्र्येण मोक्षोपायत्वेन व्यावृत्त इहाधिकारो न स्यादिति शङ्कायां मधुविद्याद्य्दाहरणम् । भाष्ये तु प्रपत्तेः भक्त्यङ्गत्वोक्तिः न स्वातन्त्र्य बाधिका; विषय भेदादुभयाकारयोगिषु (##वर्## स्वातन्त्र्यविषयबाधिक, \. \. \. उभयाधिकारयोगिषु) क्वचिदन्यतरोक्तरविरोध्हात् ॥ 10॥ अङ्गत्वमेव प्रपत्तेः इति पक्षः परिहृतः । अथ स्वातन्त्र्येऽपि निरङ्गकत्वपक्षं परिहरति \-\- {अवगमितः} \- \ldq{}तदेकोपायता याच्ञा प्रपत्तिः\rdq{}, \ldq{}अप्राधितो न गोपायेत्\rdq{}, \ldq{}शरणं च प्रपन्नानाम्\rdq{} इत्यादिभिः इति शेषः |{ तस्मात्} इत्यादिना \ldq{}प्रपत्तेः कवचिदप्येवं परापेक्षा न विद्यते\rdq{} इत्यस्य निर्विषयत्व (##वर्## निरङ्गकत्व) शङ्काव्युदासः । तथा \ldq{}षड्विधा शरणगतिः\rdq{} इति वचनात् आग्नेयदि षट्कवत् आनुकूल्य सङ्कल्पादि षट्कं संभूय एकं कारणं स्यादित्यत्रोत्तरम् \-\- {साङ्के तु} इत्यादि । \ldq{}न्यासः पञ्चाङ्गसंयुतः\rdq{} इति व्यवस्थापकवचनानुगुणमङ्गाङ्गिभाव समुच्चयेन षड्विधत्व वचनं नेयमिति भावः ॥ 11॥ evama~NgA~N~gibhAvaH सिद्धः । तत्र अवान्तर्सवैयाकुलीं शमयति \-\- प्रपत्तिदशायां प्रातिकूल्यवर्जनाद्यभावे साङ्गस्योपायस्य वैकल्यं स्यात् । पश्चात् तु प्रातिकूल्यस्य सम्भवेऽपि कृतस्योपायस्य न वैकल्यम्; कितु प्रत्यवाय परिहारार्थं यथार्ह प्रतिवरिधानमेव कार्यम् । \ldq{}तथा पुंसामाविस्रम्भात् प्रपत्तिः प्रच्युता भवेत्\rdq{} इत्येतदपि तात्कालिक विस्रम्भ वैकल्याभिप्रायम् । उत्तरकाले सतोऽपि विश्वासस्य पूर्वत प्रपत्यङ्गत्वाभावेन तद्विरहे । एवं च ब्रह्मास्त्र न्याय दृष्टान्तः अप्यत्र योग्यांशो स्थाप्यः, अन्यथा अतिप्रसङ्गात् । एतेन \ldq{}उपायापायसंयोगे निष्ठया हीयतेऽनया\rdq{} इत्येतदपि गतार्थम्, तत्कालिकोपायापाय संयोगस्य प्रपत्तिविरोधित्वे तात्पर्यात् । न च आनुकूल्यसङ्कह्पस्य अङ्गेन श्रवणात् सङ्कल्पितकरणमप्यङ्गं, तथा श्रुत्यभावात् यथाश्रुति सङ्कल्पिताचरनस्य अङ्गत्वकल्पनानुपपत्तेश्च । अकृत्यकरण स्वतन्त्रविधेरेव सिध्यति इति नोपप्लवावकाशः । | \ldq{} आनुकूल्ये (##वर्## सङ्कल्पितकरणस्य अङ्गत्वकल्पनानुपपत्तेश्च । आनुकूल्येतरा) तराभ्यां तु विनिवृत्तिरपयतः\rdq{} इत्यनेनापि अपायनिवृत्तौ सङ्कल्पादिविशेपस्य तात्कालिकोपयोगः प्रदर्श्यते (##वर्## प्रदृश्यते) | अत्र आनुकूल्यशब्दो हि तत्सङ्कल्पप्रतिपाद्नपरः, \ldq{}आनुकूल्यस्य सङ्कल्पः\rdq{} इत्यादि सिद्धानुवादात् (##वर्## इत्यादि सिद्धानुवदत्वात्) | न च \ldq{}उपायापाय\rdq{} इत्यादौ प्रपत्तिनिष्ठाहानिर्विवक्षिता । किन्तु उपायापाय त्याग विशिष्ट मध्यम वृत्तिहानिः । विशेषणाभवेऽपि हि विशिष्टाभावः सिध्यति । अत एव हि तत्र \ldq{}अपायसंप्लवे सद्यः प्रायश्चित्तं समाचरेत्\rdq{} इत्यादिना तावन्मात्रनिमित्तं प्रायश्चित्तमेव विधीयते । न तु पूर्वकृतां प्रपत्तिं प्रच्युतामभिप्रेय तत्फलार्थे पुनः प्रपत्तिः. 12॥ प्रस्तुत मुख्योपचर प्रयोग व्यवस्थपनाय प्रपत्तिलक्षणं शोधयति \-\- {प्रणयो}.अत्र याच्ञा । {आज्ञा} \- आज्ञाकरणम् । {आदि}शब्देन भृतिदानादिसङ्ग्रहः । {अनेकार्थभावात्} \- शरणशब्दस्य अनेकार्थरूढत्वादित्यर्थः । प्रपदनरूपत्वाभावेऽपि केषाञ्चित् गृहागमनादीनां रक्ष्यताहेतुत्वं प्रसिद्वमित्याभेप्रेत्य{ भवति च} इत्यादिकमुक्तम् ॥ 13॥ एवं लौकिक वैदिक सर्वप्रपत्तीनां साधारणरूपमुक्तम् । (##वर्## साधारणरूपत्वमुक्तम्) | अथ मोक्षैकप्रयोजनायां प्रपत्तौ सर्वनिवृत्ति धर्मसाधारणं स्वाभाविक परशेषत्वानुसन्धानादिरूपं विशेषमाह \-\- {आत्मीयं} \ उपायफलादि । {आत्मा} च {आत्मीया}श्चेति यावन्तः अर्थाः सन्ति प्रमाणसिद्धाः तावतां सर्वेषां भगवच्छेषत्वानुसन्धानं कार्यम् । तच्चानुसन्ध्रानमुपायदशयामपि निवृत्तिधर्मविधिस्वाभाव्यादनुवर्तते । इह चामुत्र च स्वयम्प्रयोजने कैञ्ण्कर्ये स्वत एव भवति । अङ्गिभूतभरन्यासांशस्तु न यावदर्थे; किन्तु यथालोकं यावदनन्यसाध्यं स्वाभीष्टं तावत्येव भवतीत्यर्थः ॥ 14॥ सर्वशक्तौ भरं न्यस्यतः सर्वेधर्मत्यागवचनात् वर्णाश्रमादिधर्मरूपमाज्ञकैङ्कर्यं तदनुविद्गमनुज्ञाकैङ्कर्यं च न स्यातामित्यत्राह \-\- {क्वचित्} \-\- चापलात् अशक्यप्रवृत्ते कस्मिंश्चिदधिकारिणि । {अन्यसम्मेलने \- प्रपत्त्यङ्गच्युतिरिक्तानां तदर्थतया स्वीकृतौ । तत् \- तस्मात् धर्माणां स्वरूपत्यागस्य प्रपत्यङ्गत्वभावात् तेषां प्रपत्यङ्गत्वेनानुपादानाच्च (##वर्## तस्मात् दत्तः सर्वधर्माणां \. \. \. प्रपथ्यर्थत्वेनाप्रतिपादनाच्च) इत्यर्थः । सर्वधर्मत्यागवचनस्य अत्र सर्वार्विरुद्धेषु अर्थान्तरेषु सम्भवत्सु तत्द्विपरीतार्थकल्पनं न युक्तमिति भावः । एतेन अलेपकादिपक्षाश्च प्रतिक्षिप्ताः ॥ 15॥ ननु यदि प्रपत्तिरुपायः स्यात् तदा हि तस्या अङ्गत्वं, केचिदङ्गत्वं च (##वर्## अङ्गित्वं तु) वक्तव्यम् । सा तु तत्तद्वाक्येषु उपायतयोक्तस्य शरण्यस्य विशेषणतया प्रयुक्तैरेकादिशब्दैः (##वर्## प्रयुक्तैरेकशब्दैः) उपायबुद्ध्यर्हत्वेन (##वर्## एकोपायबुद्ध्यनर्हत्वेन) व्यवच्छिद्यते (##वर्## व्यवह्नियते) | तस्मात् पूर्वोक्तं सर्वमयुक्तमित्यत्राह \-\- {तत्} \- विध्यनुरोधेन नेतव्यत्वात् इति भावः । अन्यथाऽप्युपपन्नं सिद्धोपायस्यैक्यं प्रपत्तेः तप्प्रसादोपायत्वं न विरुन्ध्यादिति भावः । एतेन निर्विशाद्वैतद्बुद्धि (##वर्## एवं निर्विशेशा (## text not legible here in the original ## ) निरस्ताः (##वर्## एवं निर्विशेषा) वेदितन्याः ॥ 16॥ उक्तार्थस्थिरीकरणाय सामान्यत उपायराब्दाथ (विद्वृण्वन्) सिद्वसाध्योपायविशेषौ तत्प्रयोजनं च विभजते \-\- समर्थितमेव साङ्गभरन्यासं यथावदनुष्टनाय मुखभेदेन शिक्षयन् तद्विषयकर्तव्यशेषं नास्तीत्याह\-\- {यस्मै} प्रयोजनाय इति शेषः । {सकृत्} इत्यनेन उपासनवद्वृत्तिसापेकषत्वं (##वर्## उपासनवदस्यावृत्ति) नास्तीत्युच्यते । \ldq{}सकृत् कृतः शास्रार्थः\rdq{} इत्यस्यान्नापवादो नास्ति । प्रत्युत \ldq{}सकृदेव\rdq{} इत्यादिभिः अनुग्रह एव । {सदा} \-\- यावत्फलप्राप्तीत्यर्थः ॥ 17॥ ननु न्यासनिष्ठमेव \ldq{}तस्यैवं विदुषः\rdq{} इति परामृश्य, तत्कर्तव्यत्वेन पुरुषविद्याऽऽम्नाता । सा च \ldq{}यन्मरणं तदवभृथः\rdq{} इत्यन्ता यज्ञदृष्टिरूपा च । अतो यावज्जीवं तदर्थं कर्तव्यस्य विधीयमानत्वात्, \ldq{}न प्रयस्येत् तदर्थम्\rdq{} इत्यनुपपन्नम् । मैवम् \- तत्रापि हि न्यस्तभरस्य कर्तव्यान्तरनैरपेक्ष्यमेव विवक्षितम् । यदि तु प्रस्तुतविद्याङ्गत्तयाऽत्र यज्ञकॢप्तिर्विधीयते तर्हि दर्शपूर्णमासादीनां कॢप्तिर्न वाच्या । तेषां यज्ञोपयोगित्वाभावात् अश्रुतापूर्वतदन्वितयज्ञान्तरकल्पनमनेकशास्त्रार्थदृष्टिविधिकल्पनं (##वर्## अश्रुतपूर्वं) चात्यन्तगौरवोपहतम् । एकस्यावभृतात् पूर्वमन्येषां कॢप्तिश्चानुपपन्ना । तस्मात् \ldq{}एवं शरणमभ्येत्य भगवन्तं सुदर्शीनम् । अनुष्ठितक्रतुशतो भवत्येव न संशयः\rdq{} इतिवत् यज्ञादिकं सर्वमस्य स्वतः सम्पन्नं भवतीति स्तुतिमात्रे तात्पर्य ग्राह्यम् । शारीरकभाष्यमपि एतदविरोधेन भाव्यम् ॥ 18॥ कृतकृत्यस्योत्तरदशायां स्वाधिकारानुगुणं (##वर्## स्वाधेकाराद्यनुगुणं) त्याज्यं स्वतन्त्रविधिप्राप्तं कर्तव्यमनुसन्धेयं प्रार्थनीयं च सङ्गृह्णाति \-\- {उपायान्} \- काम्यधर्मान् । {अपायान्} \- प्रत्यवायहेतून् । {परं} \- केवलम्; प्रपत्युत्तरकालम् वा । {मध्यमां} \- उपायापायवर्गानन्विताम् । {स्वार्हवृत्तिं} \- \- नित्यरूपां तत्समाननैमित्तिकरूपां च वृत्तिम् \ldq{}अपायसंप्लवे सद्यः प्रायश्चित्तं समाचरेत् प्रायश्चित्तिरियं साऽत्र यत्पुनः शरणं व्रजेत् ॥\rdq{} इत्युक्तमाह\-\- {प्रायश्चित्तं च योग्यम्} इति । \ldq{}{अजहत्}\rdq{} इन्यनुषज्यते । \ldq{}देवर्षिभूतात्मनृणां पितृणां न किङ्करो नायमृणी च राजन्\rdq{} इत्याद्युक्तं सूचयति \-\- {विगतनृणतातिः} इति । ब्रह्मचर्यादिभिरपाकर्तव्यं भगबत्प्रपन्नस्य प्रपत्यैव कृतम् (##वर्## प्रपत्यैवापाकृतं); देवयज्ञादिकं त्वस्य (##वर्## देवयज्ञादि कर्तव्यमस्य) मध्यमबृत्यनुप्रविष्टं कैङ्कर्यमिति भावः । {द्वन्द्वातितिक्षा}वचनं पादानार्थं च । {परिचरणगुणान्} \- कैङ्कर्योपकरणभूतान् गन्धपुष्पादीन् । यद्वा फलसङ्गत्यागादीन् । सत्समृद्धिरपि (##वर्## सत्समृद्धीरपि) कैङ्कर्यानुपयुक्ता नैव इत्युक्तम् । {भगवतः} इत्यादिना देवतान्तरेभ्यस्तदीयेभ्यश्च भक्त्यादिकमपि न याच्यमिति सूच्यते ॥ 19॥ उक्तप्रकारस्याधिकारिणः स्वाभिमतकाले परमफल्प्राप्तमाह\-\- प्रपत्यङ्गत्वान्देऽपि \ldq{}विहितत्वाच्चाश्रमकर्माऽपि\rdq{} इति न्यायेन स्वतन्त्राधिकारसिद्धे शक्तस्यास्य कर्तव्यम् {आज्ञाकैङ्कर्यम्} | अकरणे प्रत्यवायरहितम् {अनुज्ञाकैङ्करयम्} |{द्विरूपम्} इति \-\- पुण्यपापरूपमित्यर्थः ॥ 20॥ परमपुरुषार्थसाधिनीं भगवत्प्रपत्तिं प्रमाणतः प्रभावतः प्रवक्तृतश्च विर्शिषन् तद्विपयग्रन्थनिर्माणप्रयोजनं च प्रतिपादयति \- \ldq{}यो ब्रह्माणं विदधाति पूर्वम्\rdq{} इत्यादिकया {श्रुत्या} ; \ldq{} देवानां दानवानां च,\rdq{} \ldq{} शरण्यं शरणं च (##वर्## देवानां च शरण्यं शरणं) त्वामाह्वार्दिव्या महर्षयः \rdq{}, \ldq{} शरणं त्वां प्रपन्ना ये ध्यानयोगविवर्जिताः\rdq{} इति {स्मृत्यादिभिश्च}; \ldq{}स्थिते मनसि सुस्वस्थे\rdq{}, \ldq{}सकृदेव प्रपन्नाय\rdq{}, \ldq{} सर्वधर्मान् परित्यज्य\rdq{} इत्यादिभिः {भगवद्वाक्यवर्गैश्च} | {सिद्धाम्} \- प्रमितामित्यर्थः । {भगवच्छब्दः} | {स्वातन्त्रे पारतन्त्र्येपि} \- अव्यवधाबेन व्यवधानेन वा मुक्तिसाधनत्वे ; यद्वा स्वतन्त्राङ्गत्वविवादेऽपि इत्यर्थः {गुजननग्रन्थाः} स्तोत्रगद्यादयः ॥ 21॥ उक्तमुपायं सुखग्रहणाय स्वानुष्ठानमुखेन निगमयति \-\- अत्र सर्वशक्तौ परमकारुणिके सर्वीभिमतवरप्रदे न्यस्तभरत्वात् निर्भरत्वनिर्भयत्वसीद्धिः (##वर्## निर्भरत्व\-निर्भयत्वादिसिद्धिः) ॥ 22॥ अयमत्र मुमुक्षोरनुशासनीयसंम्रहः\-\- सदाचार्योपसत्तिधूर्वकं सम्यक् ज्ञानं संपाद्य, गुरुतरोपायान्तरनिष्पादनाद्यनुगुणज्ञानशाक्तिविरहान्निर्विण्णः, स्वशक्यसङ्कत्कर्तव्यलधूपायपरामर्शेन प्रत्यवस्थापितः फलसङ्गकर्तृत्वादित्यागयुक्तसाङ्गभरन्यासेन कृतकृत्यः स्वीकृतभरं शरण्यं श्रियःपतिमवलोक्य निभरो निर्भयश्च स्वयम्प्रयोजनकैङ्कर्येण सुखं वर्त इति ॥ 22॥ कवितार्किकसिंहाय कल्याणगुणशालिने । श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥ ## Encoded and proofread by Pallasena Narayanaswami ppnswami at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}