% Text title : Panchadashi % File name : panchadashi.itx % Category : major\_works, vidyAraNya, vedanta, panchadashI % Location : doc\_z\_misc\_major\_works % Author : Swami Vidyaranya [circa 1350 A.D.] % Transliterated by : Sunder Hattangadi % Proofread by : Sunder Hattangadi, v.subrahmanian at gmail.com % Description-comments : A treatise on Advaita Vedanta of Shankara % Latest update : August 5, 2011, April 14, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Panchadashi ..}## \itxtitle{.. pa~nchadashI ..}##\endtitles ## पञ्चदशी श्लोक सङ्ख्या 1570 1 तत्त्वविवेकः . 65 2 भूतविवेकः . 103 3 पञ्चकोषविवेकः . 43 4 द्वैतविवेकः . 67 5 महावाक्यविवेकः . 8 6 चित्रदीपः . 290 7 तृप्तिदीपः . 297 8 कूटस्थ दीपः . 76 9 ध्यानदीपः . 158 10 नाटक दीपः . 26 11 ब्रह्मानन्दे योगानन्दः . 134 12 ब्रह्मानन्दे आत्मानन्दः . 90 13 ब्रह्मानन्दे अद्वैतानन्दः . 105 14 ब्रह्मानन्दे विद्यानन्दः . 65 15 ब्रह्मानन्दे विषयानन्दः . 35 \section{1\. तत्त्वविवेकोनाम \- प्रथमः परिच्छेदः .} नमः श्रीशङ्करानन्दगुरुपादाम्बुजन्मने . सविलासमहामोहग्राहग्रासैककर्मणे .. 1.. तत्पादाम्बुरुहद्वन्द्वसेवानिर्मलचेतसाम् . सुखबोधाय तत्त्वस्य विवेकोऽयं विधीयते .. 2.. शब्दस्पर्शादयो वेद्या वैचित्र्याज्जागरे पृथक् . ततोविभक्ता तत्संविदैक्यरूप्यान्न भिद्यते .. 3.. तथा स्वप्नेऽत्र वेद्यन्तु न स्थिरं जागरे स्थिरम् . तद्भेदोऽतस्तयोः संविदेकरूपा न भिद्यते .. 4.. सुप्तोत्त्थितस्य सौषुप्ततमोबोधो भवेत्स्मृतिः . सा चावबुद्धविषयावबुद्धं तत्तदा ततः .. 5.. सबोधोविषयाद्भिन्नो न बोधात्स्वप्नबोधवत् . एवं स्थानत्रयेऽप्येका संवित्तद्वद्दिनान्तरे .. 6.. मासाब्दायुगकल्पेषु गतागम्येष्वनेकधा . नोदेति नास्तमेत्येका संविदेषा स्वयंप्रभा .. 7.. इयमात्मा परानन्दः परप्रेमास्पदं यतः . मा न भुवं हि भूयासमिति प्रेमात्मनीक्ष्यते .. 8.. तत्प्रेमात्मार्थमन्यत्र नैवमन्यार्थमात्मनि . अतस्तत्परमन्तेन परमानन्दतात्मनः .. 9.. इत्थं सच्चित्परानन्द आत्मा युक्त्या तथाविधम् . परं ब्रह्म तयोश्चैक्यं श्रुत्यन्तेषूपदिश्यते .. 10.. अभाने न परं प्रेम भाने न विषयस्पृहा . अतोभानेऽप्यभाताऽसौ परमानन्दतात्मनः .. 11.. अध्येतृवर्गमध्यस्थ पुत्राध्ययन शब्दवत् . भानेऽप्यभानं भानस्य प्रतिबन्धेन युज्यते .. 12.. प्रतिबन्धोऽस्ति भातीति व्यवहारार्हवस्तुनि . तं निरस्य विरुद्धस्य तस्योत्पादनमुच्यते .. 13.. तस्य हेतुः समानाभिहारः पुत्रध्वनिश्रुतौ . इहानादिरविद्यैव व्यामोहैकनिबन्धनम् .. 14.. चिदानन्दमयब्रह्मप्रतिबिम्बसमन्विता . तमोरजःसत्त्वगुणा प्रकृतिर्द्विविधा च सा .. 15.. सत्त्वशुद्धाविशुद्धिभ्यां मायाऽविद्ये च ते मते . मायाबिम्बोवशीकृत्य तां स्यात्सर्वज्ञ ईश्वरः .. 16.. अविद्यावशगस्त्वन्यस्तद्वैचित्र्यादनेकधा . सा कारणशरीरं स्यात्प्राज्ञस्तत्राभिमानवान् .. 17.. तमः प्रधानप्रकृतेस्तद्भोगायेश्वराज्ञया . वियत्पवनतेजोऽम्बु भुवोभूतानि जज्ञिरे .. 18.. सत्त्वांशैः पञ्चभिस्तेषां क्रमाद्धीन्द्रियपञ्चकम् . श्रोत्रत्वगक्षिरसनघ्राणाख्यामुपजायते .. 19.. तैरन्तःकरणं सर्वैर्वृत्तिभेदेन तद्द्विधा . मनोविमर्शरूपं स्याद्बुद्धिः स्यान्निश्चयात्मिका .. 20.. rajo.n.ashaiH पञ्चभिस्तेषां क्रमात्कर्मेन्द्रियाणि तु . वाक्पाणिपादपायूपस्थाभिधानानि जज्ञिरे .. 21.. तैः सर्वैः सहितैः प्राणोवृत्तिभेदात्स पञ्चधा . प्राणोऽपानः समानश्चोदानव्यानौ च ते पुनः .. 22.. बुद्धिकर्मेन्द्रियप्राणपञ्चकैर्मनसा धिया . शरीरं सप्तदशभिः सूक्ष्मं तल्लिङ्गमुच्यते .. 23.. प्राज्ञस्तत्राभिमानेन तैजसत्वं प्रपद्यते . हिरण्यगर्भतामीशस्तयोर्व्यष्टिसमष्टिता .. 24.. समष्टिरीशः सर्वेषां स्वात्मतादात्म्यवेदनात् . तदभावात्ततोऽन्ये तु कथ्यन्ते व्यष्टिसंज्ञया .. 25.. तद्भोगाय पुनर्भोग्यभोगायतनजन्मने . पञ्चीकरोति भगवान्प्रत्येकं वियदादिकम् .. 26.. द्विधा विधाय चैकैकं चतुर्धा प्रथमं पुनः . स्वस्वेतरद्वितीयांशैर्योजनात्पञ्च पञ्च ते .. 27.. तैरण्डस्तत्र भुवनभोग्यभोगाश्रयोद्भवः . हिरण्यगर्भः स्थूलेऽस्मिन्देहे वैश्वानरो भवेत् . तैजसा विश्वतां याता देव तिर्यङ्नरादयः .. 28.. ते पराग्दर्शिनः प्रत्यक्तत्त्वबोधविवर्जिताः .. 29.. कुर्वते कर्म भोगाय कर्म कर्तुं च भुञ्जते . नद्यां कीटा इवावर्तादावर्तान्तरमाशु ते . व्रजन्तो जन्मनो जन्म लभन्ते नैव निर्वृतिम् .. 30.. सत्कर्मपरिपाकात्ते करुणानिधिनोद्धृताः . प्राप्य तीरतरुच्छायां विश्राम्यन्ति यथासुखम् .. 31.. उपदेशमवाप्यैवमाचार्यात्तत्त्वदर्शिनः . पञ्चकोषविवेकेन लभन्ते निर्वृतिं पराम् .. 32.. अन्नं प्राणो मनो बुद्धिरानन्दश्चेति पञ्च ते . कोषास्तैरावृतः स्वात्मा विस्मृत्या संसृतिं व्रजेत् .. 33.. स्यात्पञ्चीकृतभूतोत्थो देहः स्थूलोऽन्न संज्ञकः . लिङ्गे तु राजसैः प्राणैः प्राणः कर्मेन्द्रियैः सह .. 34.. सात्त्विकैर्धीन्द्रियैः साकं विमर्षात्मा मनोमयः . तैरेव साकं विज्ञानमयोधीर्निश्चयात्मिका .. 35.. कारणे सत्त्वमानन्दमयोमोदादिवृत्तिभिः . तत्तत्कोषैस्तु तादात्म्यादात्मा तत्तन्मयो भवेत् .. 36.. अन्वयव्यतिरेकाभ्यां पञ्चकोष विवेकतः . स्वात्मानं तत उद्धृत्य परं ब्रह्म प्रपद्यते .. 37.. अभाने स्थूलदेहस्य स्वप्ने यद्भानमात्मनः . सोऽन्वयो व्यतिरेकस्तद्भानेऽन्यानवभासनम् .. 38.. लिङ्गभाने सुषुप्तौ स्यादात्मनो भानमन्वयः . व्यतिरेकस्तु तद्भाने लिङ्गस्याभानमुच्यते .. 39.. तद्विवेकाद्विविक्ताः स्युः कोषाः प्राणमनोधियः . ते हि तत्र गुणावस्थाभेदमात्रात्पृथक्कृताः .. 40.. सुषुप्त्यभाने भानन्तु समाधावात्मनोऽन्वयः . व्यतिरेकस्त्वात्मभाने सुषुप्त्यनवभासनम् .. 41.. यथामुञ्जादिषीकैवमात्मा युक्त्या समुद्धृतः . शरीरत्रितयाद्धीरैः परं ब्रह्मैव जायते .. 42.. परापरात्मनोरेवं युक्त्या सम्भावितैकता . तत्त्वमस्यादिवाक्यैः सा भागत्यागेन लक्ष्यते .. 43.. जगतो यदुपादानं मायामादाय तामसीम् . निमित्तं शुद्धसत्त्वां तामुच्यते ब्रह्म तद्गिरा .. 44.. यदा मलिनसत्त्वां तां कामकर्मादिदूषितम् . आदत्ते तत्परं ब्रह्म त्वं पदेन तदोच्यते .. 45.. त्रितयीमपि तां मुक्त्वा परस्परविरोधिनीम् . अखण्डं सच्चिदानन्दं महावाक्येन लक्ष्यते .. 46.. सोऽयमित्यादिवाक्येषु विरोधात्तदिदन्त्वयोः . त्यागेन भागयोरेक आश्रयो लक्ष्यते यथा .. 47.. मायाविद्ये विहायैवमुपाधी परजीवयोः . अखण्डं सच्चिदानन्दं परं ब्रह्मैव लक्ष्यते .. 48.. सविकल्पस्य लक्ष्यत्वे लक्ष्यस्य स्यादवस्तुता . निर्विकल्पस्य लक्ष्यत्वं न दृष्टं न च सम्भवि .. 49.. विकल्पो निर्विकल्पस्य सविकल्पस्य वा भवेत् . आद्ये व्याहतिरन्यत्रानवस्थात्माश्रयादयः .. 50.. इदं गुणक्रियाजातिद्रव्यसम्बन्धवस्तुषु . समन्तेन स्वरूपस्य सर्वमेतदितीष्यताम् .. 51.. विकल्पतदभावाभ्यामसंस्पृष्टात्मवस्तुनि . विकल्पितत्वलक्ष्यत्वसम्बन्धाद्यास्तु कल्पिताः .. 52.. इत्थं वाक्यैस्तदर्थानुसन्धानं श्रवणं भवेत् . युक्त्या सम्भावितत्वानुसन्धानं मननन्तु तत् .. 53.. ताभ्यां निर्विचिकित्सेऽर्थे चेतसःस्थापितस्य यत् . एकतानत्वमेतद्धि निदिध्यासनमुच्यते .. 54.. ध्यातृध्याने परित्यज्य क्रमाद्ध्येयैकगोचरम् . निर्वातदीपवच्चित्तं समाधिरभिधीयते .. 55.. वृत्तयस्तु तदानीमज्ञाता अप्यात्मगोचराः . स्मरणादनुमीयन्ते व्युत्थितस्य समुत्थितात् .. 56.. वृत्तीनामनुवृत्तिस्तु प्रयत्नात्प्रथमादपि . अदृष्टासकृदभ्याससंस्कारः सचिराद्भवेत् .. 57.. यथा दीपो निवातस्थ इत्यादिभिरनेकधा . भगवानिममेवार्थमर्जुनाय न्यरूपयत् .. 58.. अनादाविह संसारे सञ्चिताः कर्मकोटयः . अनेन विलयं यान्ति शुद्धो धर्मो विवर्धते .. 59.. धर्ममेघमिमं प्राहुः समाधिं योगवित्तमाः . वर्षत्येष यतो धर्मामृतधाराः सहस्रशः .. 60.. अमुना वासनाजाले निःशेषं प्रविलापिते . समूलोन्मूलिते पुण्यपापाख्ये कर्म सञ्चये .. 61.. वाक्यमप्रतिबद्धं सत्प्राक्परोक्षावभासिते . करामलकवद्बोधमपरोक्षं प्रसूयते .. 62.. परोक्षं ब्रह्मविज्ञानं शाब्दं देशिकपूर्वकम् . बुद्धिपूर्वकृतं पापं कृत्स्नं दहति वह्निवत् .. 63.. अपरोक्षात्मविज्ञानं शाब्दं देशिकपूर्वकम् . संसारकारणाज्ञानतमसश्चण्डभास्करः .. 64.. इत्थं तत्त्वविवेकं विधाय विधिवन्मनः समाधाय . विगलितसंसृतिबन्धः प्राप्नोति पारं पदं नरो न हिरात् .. 65.. इति तत्त्वविवेकः समाप्तः .. 1.. \section{2\. भूतविवेकोनाम\- द्वितीयः परिच्छेदः .} सदद्वैतं श्रुतं यत्तत्पञ्चभूतविवेकतः . बोद्धुं शक्यं ततो भूतपञ्चकं प्रविविच्यते .. 1.. शब्दस्पर्शौ रूपरसौ गन्धो भूतगुणा इमे . एकद्वित्रिचतुः पञ्चगुणा व्योमादिषु क्रमात् .. 2.. प्रतिध्वनिर्वियच्छब्दो वायौ वीसीति शब्दनम् . अनुष्णाशीतसंस्पर्शो वह्नो भुगुभुगुध्वनिः . उष्णः स्पर्शः प्रभा रूपं जले बुलु बुलु ध्वनिः . शीतास्पर्शः शुक्लरूपं रसो माधुर्यमीरितम् . भूमौ कडकडाशब्दः काठिन्यं स्पर्श इष्यते . नीलादिकं चित्ररूपं मधुराम्लादिको रसः . सुरभीतरगन्धौ द्वौ गुणाः सम्यग्विवेचिताः .. 3.. श्रोत्रं त्वक्चक्षुषि जिह्वा घ्राणं चेन्द्रियपञ्चकम् . कर्णादिगोलकस्थं तच्छब्दादिग्राहकं क्रमात् . सौक्ष्म्यात्कार्यानुमेयं तत्प्रायो धावेद्बहिर्मुखम् .. 4.. कदाचित्पिहिते कर्णे श्रूयते शब्द आन्तरः . प्राणवायौ जाठराग्नौ जलपानेऽन्नभक्षणे . व्याज्यान्ते ह्यान्तराः स्पर्शामीलने चान्तरं तमः . उद्गारे रसगन्धौ चेत्यक्षाणामान्तरग्रहः .. 5.. पञ्चोक्त्यादानगमनविसर्गानन्दकाः क्रियाः . कृषिवाणिज्यसेवाद्याः पञ्चस्वन्तर्भवन्ति हि .. 6.. वाक्पाणिपादपायूपस्थैरक्षैस्तत्क्रियाजनिः . मुखादिगोलकेष्वास्ते तत्कर्मेन्द्रियपञ्चकम् .. 7.. मनो दशेन्द्रियाध्यक्षं हृत्पद्मगोलके स्थितम् . तच्चान्तःकरणं बाह्येष्वस्वातन्त्र्याद्विनेन्द्रियैः .. 8.. अक्षेष्वर्थार्पितेष्वेतद्गुणदोषविचारकम् . सत्त्वं रजस्तमश्चास्य गुणा विक्रियते हि तैः .. 9.. वैराग्यं क्षान्तिरौदार्यमित्याद्याः सत्त्वसम्भवाः . कामक्रोधौ लोभयत्नावित्याद्या रजसोत्थिताः . आलस्यभ्रान्तितन्द्राद्या विकारास्तमसोत्थिताः .. 10.. सात्त्विकैः पुण्यनिष्पत्तिः पापउत्पत्तिश्च राजसैः . तामसैर्नोभयं किन्तु वृथायुःक्षपणं भवेत् . अत्राहम्प्रत्ययी कर्तेत्येवं लोकव्यवस्थितिः .. 11.. स्पष्टशब्दादियुक्तेषु भौतिकत्वमतिस्फुटम् . अक्षादावपि तच्छास्त्रयुक्तिभ्यामवधार्यताम् .. 12.. एकादशेन्द्रियैर्युक्त्या शास्त्रेणाप्यवगम्यते . यावत्किंचिद्भवेदेतदिदं शब्दोदितं जगत् .. 13.. इदं सर्वं पुरा सृष्टेरेकमेवद्वितीयकम् . सदेवासीन्नामरूपे नास्तामित्यारुणेर्वचः .. 14.. वृक्षस्य स्वगतो भेदः पत्रपुष्पफलादिभिः . वृक्षान्तरात्सजातीयो विजातीयः शिलादितः .. 15.. तथा सद्वस्तुनो भेदत्रयं प्राप्तं निवार्यते . ऐक्यावधारणद्वैतप्रतिषेधैस्त्रिभिः क्रमात् .. 16.. सतो नावयवाः शंक्यास्तदंशस्यानिरूपणात् . नामरूपे न तस्य अंशौ तयोरद्याप्यनुद्भवात् .. 17.. नामरूपोद्भवस्यैव सृष्टित्वात्सृष्टितः पुरा . न तयोरुद्भवस्तस्मात्सन्निरंशं यथा वियत् .. 18.. सदन्तरं सजातीयं न वैलक्षण्यवर्जनात् . नामरूपोपाधिभेदं विना नैव सतो भिदा .. 19.. विजातीयमसत्तत्तु न खल्वस्तीति गम्यते . नास्यातः प्रतियोगित्वं विजातीयाद्भिदा कुतः .. 20.. एकमेवाद्वितीयं सत्सिद्धमत्र तु केचन . विह्वला असदेवेदं पुरासीदित्यवर्णयन् .. 21.. मग्नस्याब्धौ यथाऽक्षाणि विह्वलानि तथाऽस्य धीः . अखण्डैकरसं श्रुत्वा निःप्रचारा बिभेत्यतः .. 22.. गौडाचार्या निर्विकल्पे समाधावन्ययोगिनाम् . साकारध्याननिष्ठानामत्यन्तं भयमूचिरे .. 23.. अस्पर्शयोगो नामैष दुर्दर्शः सर्वयोगिभिः . योगिनो बिभ्यति ह्यस्मादभये भयदर्शिनः .. 24.. भगवत्पूज्यपादाश्च शुष्कतर्कपटूनमून् . आहुर्माध्यमिकान्भ्रान्तानचिन्त्येऽस्मिन्सदात्मनि .. 25.. अनादृत्य श्रुतिं मौर्ख्यादिमे बौद्धस्तपस्विनः . आपेदिरे निरामत्वमनुमानैकचक्षुशः .. 26.. शून्यमासीदिति ब्रूषे सद्योगं वा सदात्मताम् . शून्यस्य न तु तद्युक्तमुभयं व्याह तत्त्वतः .. 27.. न युक्तस्तमसा सूर्यो नापि चासौ तमोमयः . सच्छून्ययोर्विरोधित्वाच्छून्यमासीत्कथं वद .. 28.. वियदादेर्नामरूपे मायया सति कल्पिते . शून्यस्य नामरूपे च तथा चेज्जीव्यतां चिरम् .. 29.. सतोऽपि नामरूपे द्वे कल्पिते चेत्तदा वद . कुत्रेति निरधिष्ठानो न भ्रमः क्वचिदीक्ष्यते .. 30.. सदासीदिति शब्दार्थभेदे द्वैगुण्यमापतेत् . अभेदे पुनरुक्तिः स्यान्मैवं लोके तथेक्षणात् .. 31.. कर्तव्यं कुरुते वाक्यं ब्रूते धार्यस्य धारणम् . इत्यादिवासनाविष्टं प्रत्यासीत्सदितीरणम् .. 32.. कालाभावे पुरेत्युक्तिः कालवासनयायुतम् . शिष्यं प्रत्येव तेनात्र द्वितीयं न हि शंक्यते .. 33.. चोद्यं वा परिहारो वा क्रियतां द्वैतभाषया . अद्वैतभाषया चोद्यं नास्ति नापि तदुत्तरम् .. 34.. अतस्तिमितगम्भीरं न तेजो न तमस्ततम् . अनाख्यमनभिव्यक्तं सत्किंचिदवशिष्यते .. 35.. ननु भूम्यादिकं मा भूत्परमाण्वन्त नाशतः . कथं ते वियतोऽसत्त्वं बुद्धिमारोहतीति चेत् .. 36.. अत्यन्तं निर्जगद्व्योम यथा ते बुद्धिमाश्रितम् . तथैव सन्निराकाशं कुतो नाश्रयते मतिम् .. 37.. निर्जगद्व्योम दृष्टं चेत्प्रकाशतमसी विना . क्व दृष्टं किंच ते पक्षे न प्रत्यक्षं वियत्खलु .. 38.. सद्वस्तु सिद्धन्त्वस्माभिर्निश्चितैरनुभूयते . तूष्णीं स्थितौ न शून्यत्वं शून्यबुद्धेस्तु वर्जनात् .. 39.. सद्बुद्धिरपि चेन्नास्ति मास्त्वस्य स्वप्रभत्वतः . निर्मनस्कत्वसाक्षित्वात्सन्मात्रं सुगमं नृणाम् .. 40.. मनोजृम्भनराहित्ये यथा साक्षी निराकुलः . मायाजृम्भणतः पूर्वं सत्तथैव निराकुलम् .. 41.. निस्तत्त्वा कार्यगम्यास्य शक्तिर्मायाग्निशक्तिवत् . न हि शक्ति क्वचित्कैश्चिद्बुद्ध्यते कारयतः पुरा .. 42.. न सद्वस्तु सतः शक्तिर्न हि वह्नेः स्वशक्तिता . सद्विलक्षणतायान्तु शक्तेः किं तत्त्वमुच्यताम् .. 43.. शून्यत्वमिति चेच्छून्यं मायाकार्यमितीरितम् . नशून्यं नापि सद्यादृक्तादृक्तत्त्वमिहेष्यताम् .. 44.. नासदासीन्नो सदासीत्तदानीं किन्त्वभूत्तमः . सद्योगात्तमसः सत्त्वं न स्वतस्तन्निषेधनात् .. 45.. अतएव द्वितीयत्वं शून्यवन्नहि गण्यते . न लोके चैत्रतच्छक्त्योर्जीवितं गण्यते पृथक् .. 46.. शक्त्याधिक्ये जीवितं चेद्वर्धते तत्र वृद्धिकृत् . न शक्तिः किन्तु तत्कार्यं युद्धकृष्यादिकं तथा . सर्वथा शक्तिमात्रस्य न पृथग्गणना क्वचित् . शक्तिकार्यं तु नैवास्ति द्वितीयं शंक्यते कथम् .. 47.. न कृत्स्नब्रह्मवृत्तिः सा शक्तिः किन्त्वेकदेशभाक् . घटशक्तिर्यथा भूमौ स्निग्धमृद्येव वर्तते .. 48.. पादोऽस्य विश्वा भूतानि त्रिपादस्ति स्वयं प्रभः . इत्येकदेशवृत्तित्वं मायाया वदति श्रुतिः .. 49.. विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् . इति कृष्णोर्जुनायाह जगतस्त्वेकदेशताम् .. 50.. सभूमिं सर्वतो वृत्वा अत्यतिष्ठद्दशाङ्गुलम् . विकारावर्ति चात्रास्ति श्रुतिसूत्रकृतोर्वचः .. 51.. निरंशेऽप्यंशमारोप्य kR^itsne.n.ashe वेति पृच्छतः . तद्भाषयोत्तरं ब्रूते श्रुतिः श्रोतुर्हितैषिणी .. 52.. सत्तत्त्वमाश्रिता शक्तिः कल्पयेत्सति विक्रियाः . वर्णाभित्तिगताभित्तौ चित्रं नानाविधं यथा .. 53.. आद्यो विकार आकाशः सोऽवकाशस्वभावान् . आकाशोऽस्तीति सत्तत्त्वमाकाशेऽप्यनुगच्छति .. 54.. एकस्वभावं सत्तत्त्वमाकाशो द्विस्वभावकः . नावकाशः सति व्योम्नि स चैषोऽपि द्वयं स्थितम् .. 55.. यद्वा प्रतिध्वनिर्व्योम्नो गुणो नासौ सतीक्ष्यते . व्योम्नि द्वौ सद्ध्वनी तेन सदेकं द्विगुणं वियत् .. 56.. या शक्तिः कल्पयेद्व्योम सा सद्व्योम्नोरभिन्नताम् . आपाद्य धर्मधर्मित्वं व्यत्ययेनावकल्पयेत् .. 57.. सतो व्योमत्वमापन्नं व्योम्नः सत्तान्तु लौकिकाः . तार्किकाश्चावगच्छन्ति मायाया उचितं हि तत् .. 58.. यद्यथा वर्तते तस्य तथात्वं भाति मानतः . अन्यथात्वं भ्रमेणेति न्यायोऽयं सर्वलौकिकः .. 59.. एवं श्रुतिविचारात्प्राक्यद्यथा वस्तु भासते . विचारेण विपर्येति ततस्तच्चिन्त्यतां वियत् .. 60.. भिन्ने वियत्सती शब्दभेदाद्बुद्धेश्च भेदतः . वाय्वादिष्वनुवृत्तं सन्न तु व्योमेति भेदधीः .. 61.. सद्वस्त्वधिकवृत्तित्वाद्धर्मि व्योम्नस्तु धर्मता . धिया सतः पृथक्कारे ब्रूहि व्योम किमात्मकम् .. 62.. अवकाशात्मकं तच्चेदसत्तदिति चिन्त्यताम् . भिन्नं सतोऽसच्च नेति वक्षि चेद्व्याहतिस्तव .. 63.. भातीति चेद्भातु नाम भूषणं मायिकस्य तत् . यदसद्भासमानन्तन्मिथ्या स्वप्नगजादिवत् .. 64.. जातिव्यक्तो देहिदेहौ गुणद्रव्ये यथा पृथक् . वियत्सतोस्तथैवास्तु पार्थक्यं कोऽत्र विस्मयः .. 65.. बुद्धोऽपि भेदो नो चित्ते निरुढिं याति चेत्तदा . अनैकाग्र्यात्संशयाद्वा रूढ्यभावोऽस्य ते वद .. 66.. अप्रमत्तो भव ध्यानादाद्येऽन्यस्मिन्विवेचनम् . कुरु प्रमाणयुक्तिभ्यां ततो रूढतमो भवेत् .. 67.. ध्यानान्मानाद्युक्तितोऽपि रूढे भेद वियत्सतोः . न कदाचिद्वियत्सत्यं सद्वस्तु छिद्रवन्न च .. 68.. ज्ञस्य भाति सदा व्योम निस्तत्त्वोल्लेखपूर्वकम् . सद्वस्त्वपि विभात्यस्य निश्छिद्रत्वपुरःसरम् .. 69.. वासनायां विवृद्धायां वियत्सत्यत्ववादिनम् . सन्मात्राबोधयुक्तं च दृष्ट्वा विस्मयते बुधः .. 70.. एवमाकाशमिथ्यात्वे सत्सत्यत्वे च वासिते . न्यायेनानेन वाय्वादेः सद्वस्तु प्रविविच्यताम् .. 71.. सद्वस्तुन्येकदेशस्था माया तत्रैकदेशगम् . वियत्तत्राप्येकदेशगतो वायु प्रकल्पितः .. 72.. शोषस्पर्शौ गतिर्वेगो वायुधर्मा इमे मताः . त्रयः स्वभावाः सन्मायाव्योम्नां ये तेऽपि वायुगाः .. 73.. वायुरस्तीति सद्भावः सतो वायौ पृथक्कृते . निस्तत्त्वरूपता मायास्वभावो व्योमगो ध्वनिः .. 74.. सतोऽनुवृत्तिः सर्वत्र व्योम्नो नेति पुरोदितम् . व्योमानुवृत्तिरधुना कथं नव्याहतं वचः .. 75.. छिद्रानुवृत्तिर्नेतीति पूर्वोक्तिरधुना त्वियम् . शब्दानुवृत्तिरेवोक्ता वचसो व्याहतिः कुतः .. 76.. ननु सद्वस्तुपार्थक्यादसत्त्वं चेत्तदा कथम् . अव्यक्तमायावैषम्यादमायामयतापि नो .. 77.. निस्तत्त्वरूपतैवात्र मायात्वस्य प्रयोजिका . सा शक्तिकार्ययोस्तुल्या व्यक्ताव्यक्तत्वभेदिनोः .. 78.. सदसत्त्वविवेकस्य प्रस्तुतत्त्वात्सचिन्त्यताम् . असतोऽवान्तरो भेद आस्तां तच्चिन्तयात्र किम् .. 79.. sadvastubrahmashiShTo.n.ashovAyurmithyA यथा वियत् . वासयित्वा चिरं वायोर्मिथ्यात्वं मरुतं त्यजेत् .. 80.. चिन्तयेद्वह्निमप्येवं मरुतो न्यूनवर्तिनम् . ब्रह्माण्डावरणेष्वेषां न्यूनाधिकविचारणा .. 81.. वायोर्दशांशतोन्यूनोवह्निर्वायौ प्रकल्पितः . पुराणोक्तं तारतम्यं दशांशैर्भूतपञ्चके .. 82.. वह्निरुष्णप्रकाशात्मा पूर्वानुगतिरत्र च . अस्ति वह्निः सनिस्तत्त्वः शब्दवान्स्पर्शवानपि .. 83.. सन्मयाव्योमवाय्वंशैर्युक्तस्याग्नेर्निजो गुणः . रूपं तत्र सतः सर्वमन्यद्बुद्ध्या विविच्यताम् .. 84.. सतो विवेचिते वह्नौ मिथ्यात्वे सति वासिते . आपो दशांशतो न्यूनाः कल्पिता इति चिन्तयेत् .. 85.. सन्त्यापोऽमूः शून्यतत्त्वाः सशबदस्पर्शसंयुताः . रूपवत्योऽन्यधर्मानुवृत्या स्वीयो रसो गुणः .. 86.. सतो विवेचितास्वप्सु तन्मिथ्यात्वे च वासिते . भूमिर्दशांशतो न्यूना कल्पिताप्स्विति चिन्तयेत् .. 87.. अस्ति भूस्तत्त्वशून्यास्याः शब्दस्पर्शौ स्वरूपकौ . रसश्च परतो नैजो गन्धः सत्ता विविच्यताम् .. 88.. पृथक्कृतायां सत्तायां भूमिर्मिथ्यावशिष्यते . भूमेर्दशांशतो न्यूनं ब्रह्माण्डं भूमिमध्यगम् .. 89.. ब्रह्माण्डमध्ये तिष्ठन्ति भुवनानि चतुर्दश . भुवनेषु वसन्त्येषु प्राणिदेहा यथायथम् .. 90.. ब्रह्माण्डलोकदेहेषु सद्वस्तुनि पृथक्कृते . असन्तोऽण्डादयो भान्तु तद्भानेऽपीह का क्षतिः .. 91.. भूतभौतिकमायानामसमत्वेऽत्यन्तवासिते . सद्वस्त्वद्वैतमित्येषा धीर्विपर्येति न क्वचित् .. 92.. सदद्वैतात्पृथग्भूते द्वैते भूम्यादिरूपिणि . तत्तदर्थक्रिया लोके यथा दृष्टा तथैव सा .. 93.. सांख्यकाणादबौद्धाद्यैर्जगद्भेदो यथा यथा . उत्प्रेक्ष्यतेऽनेकयुक्त्या भवत्वेष तथा तथा .. 94.. अवज्ञातं सदद्वैतं निःशंकैरन्यवादिभिः . एवं का क्षतिर्रस्माकं तद्द्वैतमवजानताम् .. 95.. द्वैतावज्ञा सुस्थिता चेदद्वैता धीः स्थिरा भवेत् . स्थैर्ये तस्याः पुमानेष जीवन्मुक्त इतीर्यते .. 96.. एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति . स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति .. 97.. सदद्वैतेऽनृतद्वैते यदन्योऽन्यैक्यवीक्षणम् . तस्यान्तकालस्तद्भेदबुद्धिरेव न चेतरः .. 98.. यद्वान्तकालः प्राणस्य वियोगोस्तु प्रसिद्धितः . तस्मिन्कालेऽपि न भ्रान्तेर्गतायाः पुनरागमः .. 99.. नीरोग उपविष्टो वा रुग्णो वा विलुठन्भुवि . मूर्च्छितो वा त्यजेदेष प्राणान्भ्रान्तिर्न सर्वथा .. 100.. दिने दिने स्वप्नसुप्त्योरधीते विस्मृतेऽप्ययम् . परेद्युर्नानधीतः स्यात्तत्त्वविद्या न नश्यति .. 101.. प्रमाणोत्पादिता विद्या प्रमाणं प्रबलं विना . न नश्यति न वेदान्तात्प्रबलं मानमीक्षते .. 102.. तस्माद्वेदान्तसंसिद्धं सदद्वैतं न बाध्यते . अन्तकालेऽप्यतो भूतविवेकान्निर्वृतिः स्थिता .. 103.. इति भूतविवेकनाम द्वितीयः परिच्छेदः .. 2.. \section{3\. पञ्चकोषविवेकोनाम \- तृतीयः परिच्छेदः .} गुहाहितं ब्रह्म यत्तत्पञ्चकोष विवेकतः . बोद्धुं शक्यं ततः कोषपञ्चकं प्रविविच्यते .. 1.. देहादभ्यन्तरः प्राणः प्राणादभ्यन्तरं मनः . ततः कर्ता ततो भोक्ता गुहा सेयं परम्परा .. 2.. पितृभुक्तान्नजाद्वीर्याज्जातोऽन्नेनैव वर्धते . देहः सोऽन्नमयो नात्मा प्राक्चोर्ध्वं तदभावतः .. 3.. पूर्वजन्मन्यसत्त्वे तज्जन्म सम्पादयेत्कथम् . भाविजन्मन्यसत्कर्म न भुञ्जीतेह संचितम् .. 4.. पूर्णो देहे बलं यच्छन्नक्षाणां यः प्रवर्तकः . वायुः प्राणमयो नासावात्मा चैतन्यवर्जनात् .. 5.. अहन्तां ममतां देहे गृहादौ च करोति यः . कामाद्यवस्थया भ्रान्तो नासावात्मा मनोमयः .. 6.. लीना सुप्तौ वपुर्बोधे व्याप्नुयादानखाग्रगा . चिच्छायोपेतधीर्नात्मा विज्ञानमयशब्दभाक् .. 7.. कर्तृत्वकरणत्वाभ्यां विक्रियेतान्तरिन्द्रियम् . विज्ञानमनसी अन्तर्बहिश्चैते परस्परम् .. 8.. काचिदन्तर्मुखा वृत्तिरानन्दप्रतिबिम्बभाक् . पुण्यभोगे भोगशान्तौ निद्रारूपेण लीयते .. 9.. कादाचित्कत्वतो नात्मा स्यादानन्दमयोऽप्ययम् . बिम्बभूतो य आनन्द आत्मासौ सर्वदा स्थितेः .. 10.. ननु देहमुपक्रम्य निद्रानन्दान्तवस्तुषु . माभूदात्मत्वमन्यस्तु न कश्चिदनुभूयते .. 11.. बाढं निद्रादयः सर्वेऽनुभूयन्ते न चेतरः . तथाप्येतेऽनुभूयन्ते येन तं को निवारयेत् .. 12.. स्वयमेवानुभूतित्वात्विद्यते नानुभाव्यता . ज्ञातृज्ञानान्तराभावादज्ञेयो न त्वसत्तया .. 13.. माधुर्यादिस्वभावानामन्यत्र स्वगुणार्पिणाम् . स्वस्मिंस्तदर्पणापेक्षा नो न चास्तान्यदर्पकम् .. 14.. अर्पकान्तराराहित्येप्यस्त्येषां तत्स्वभावता . माभूत्तथानुभाव्यत्वं बोधात्मा तु न हीयते .. 15.. स्वयंज्योतिर्भवत्येष पुरोऽस्मात्भासतेऽखिलात् . तमेव भान्तमन्वेति तद्भासा भासते जगत् .. 16.. येनेदं जानते सर्वं तं केनान्येन जानताम् . विज्ञातारं केन विद्याच्छक्तं वेद्ये तु साधनम् .. 17.. स वेत्ति वेद्यं तत्सर्वं नान्यस्तस्यास्ति वेदिता . विदिताविदिताभ्यां तत्पृथक्बोधस्वरूपकम् .. 18.. बोधेऽप्यनुभवो यस्य न कथंचन जायते . तं कथं बोधयेच्छास्त्रं लोष्टं नरसमाकृतिम् .. 19.. जिह्वा मेऽस्ति न वेत्युक्तिर्लज्जायै केवलं यथा . न बुध्यते मया बोधो बोद्धव्य इति तादृषी .. 20.. यस्मिन्यस्मिन्नस्ति लोके बोधस्तत्तदुपेक्षणे . यद्बोधमात्रं तद्ब्रह्मेत्येवं धीर्ब्रह्मनिश्चयः .. 21.. पञ्चकोषपरित्यागे साक्षिबोधावशेषतः . स्वस्वरूपं स एव स्याच्छून्यत्वं तस्य दुर्घटम् .. 22.. अस्ति तावत्स्वयं नाम विवादाविषयत्वतः . स्वस्मिन्नपि विवादश्चेत्प्रतिवाद्यत्र को भवेत् .. 23.. स्वासत्त्वन्तु न कस्मैचिद्रोचते विभ्रमं विना . अतएव श्रुतिर्बाधं ब्रूते चासत्त्ववादिनः .. 24.. असद्ब्रह्मेति चेद्वेद स्वयमेव भवेदसन् . अतोऽस्य माभूद्वेद्यत्वं स्वसत्त्वन्त्वभ्युपेयताम् .. 25.. कीदृक्तर्हीति चेत्पृच्छेदीदृक्ता नास्ति तत्र हि . यदनीदृगतादृक्च तत्स्वरूपं विनिश्चिनु .. 26.. अक्षाणां विषयस्त्वीदृक्परोक्षस्तादृगुच्यते . विषयो नाक्षविषयः स्वत्त्वान्नास्यपरोक्षता .. 27.. अवेद्योऽप्यपरोक्षोऽतः स्वप्रकाशो भवत्ययम् . सत्यं ज्ञानमनन्तं चेत्यस्तीह ब्रह्मलक्षणम् .. 28.. सत्यत्वं बाधराहित्यं जगद्बाधैकसाक्षिणः . बाधः किंसाक्षिको ब्रूहि न त्वसाक्षिक इष्यते .. 29.. अपनीतेषु मूर्तेषु ह्यमूर्तं शिष्यते वियत् . शक्येषु बाधितेष्वन्ते शिष्यते यत्तदेव तत् .. 30.. सर्वबाधे न किंचिच्चेद्यन्न किंचित् तदेव तत् . भाषा एवात्र भिद्यन्ते निर्बाधं तावदस्ति हि .. 31.. अत एव श्रुतिर्बाध्यं बाधित्वा शेषयत्यदः . स एष नेति नेत्यात्मेत्यतद्व्यावृत्तिरूपतः .. 32.. इदं रूपं तु यद्याव तत्त्यक्तुं शक्यतेऽखिलम् . अशक्यो ह्यनिदं रूपः स आत्मा बाधवर्जितः .. 33.. सिद्धं ब्रह्मणि सत्यत्वं ज्ञानत्वं तु पुरोदितम् . स्वयमेवानुभूतित्वादित्यादिवचनैः स्फुटम् .. 34.. न व्यापित्वाद्देशतोऽन्तो नित्यत्वान्नापि कालतः . न वस्तुतोऽपि सर्वात्म्यादानन्त्यं ब्रह्मणि त्रिधा .. 35.. देशकालान्यवस्तूनां कल्पितत्वाच्च मायया . न देषादिकृतोऽन्तोऽस्ति ब्रह्मानन्त्यं स्फुटन्ततः .. 36.. सत्यं ज्ञानमनन्तं यद्ब्रह्म तद्वस्तु तस्य तत् . ईश्वरत्वन्तु जीवत्वमुपाधिद्वयकल्पितम् .. 37.. शक्तिरस्त्यैश्वरी काचित्सर्ववस्तुनियामिका . आनन्दमयमारभ्य गूढा सर्वेषु वस्तुषु .. 38.. वस्तुधर्मा नियम्येरं शक्त्या नैव यदा तदा . अन्योन्यधर्मसांकर्याद्विप्लवेत जगत्खलु .. 39.. चिच्छायावेशतः शक्तिश्चेतनेव विभाति सा . तच्छक्त्युपाधिसंयोगाद्ब्रह्मैवेश्वरतां व्रजेत् .. 40.. कोषोपाधिविवक्षायां याति ब्रह्मैव जीवताम् . पिता पितामहश्चैकः पुत्रपौत्रौ यथा प्रति .. 41.. पुत्रादेरविवक्षायां न पिता न पितामहः . तद्वन्नेशो नापि जीवः शक्तिकोषाविवक्षणे .. 42.. य एवं ब्रह्म वेदैष ब्रह्मैव भवति स्वयम् . ब्रह्मणो नास्ति जन्मातः पुनरेष न जायते .. 43.. इति पञ्चकोषोविवेकोनाम तृतीयः परिच्छेदः .. 3.. \section{4\. द्वैतविवेको नाम \- चतुर्थः परिच्छेदः .} ईश्वरेणापि जीवेन सृष्टं द्वैतं प्रपञ्च्यते . विवेके सति जीवेन हेयो बन्धः स्फुटीभवेत् .. 1.. मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् . स मायी सृजतीत्याहुः श्वेताश्वतर शाखिनः .. 2.. आत्मा वा इदमग्रेऽभूत्स ऐक्षत सृजा इति . सङ्कल्पेनासृजल्लोकान्स एतानिति बह्वृचाः .. 3.. खंवाय्वग्निजलोर्व्योषध्यन्नदेहाः क्रमादमी . सम्भूता ब्रह्मणस्तस्मादेतस्मादात्मनोऽखिलाः .. 4.. बहु स्यामहमेवातः प्रजायेयेति कामतः . तपस्तप्त्वाऽसृजत्सर्वं जगदित्याह तैत्तिरिः .. 5.. इदमग्रे सदेवासीद्बहुत्वाय तदैक्षत . तेजोऽवन्नाण्डजादीनि ससर्जेति च सामगाः .. 6.. विस्फुलिङ्गा यथा वह्नेर्जायन्तेऽक्षरतस्तथा . विविधाश्चिज्जडा भावा इत्याथर्वणिकी श्रुतिः .. 7.. जगदव्याकृतं पूर्वमासीद्व्याक्रियतेऽधुना . दृश्याभ्यां नामरूपाभ्यां विराडादिषु ते स्फुटाः . विराणानुर्नरो गावः खराश्वाजावयस्तथा . पिपीलिकावधिद्वन्द्वमिति वाजसनेयिनः .. 8.. कृत्वा रूपान्तरं जैवं देहे प्राविशदीश्वरः . इति ताः श्रुतयः प्राहु जीवत्वं प्राणधारणात् .. 9.. चैतन्यं यदधिष्ठानं लिङ्गदेहश्च यः पुनः . चिच्छाया लिङ्गदेहस्था तत्संघोजीव उच्यते .. 10.. माहेश्वरी तु या माया तस्या निर्माणशक्तिवत् . विद्यते मोहशक्तिश्च तं जीवं मोहयत्यसौ .. 11.. मोहादनीशतां प्राप्य मग्नो वपुषि शोचति . ईशसृष्टमिदं द्वैतं सर्वमुक्तं समासतः .. 12.. सप्तान्नब्राह्मणे द्वैतं जीवसृष्टं प्रपञ्चितम् . अन्नानि सप्तज्ञानेन कर्मणाजनयत्पिता .. 13.. मर्त्यानामेकं देवान्ने द्वे पश्वान्नं चतुर्थकम् . अन्नत्रितयमात्मार्थमन्नानां विनियोजनम् .. 14.. व्रीह्यादिकं दर्शपूर्णमासौ क्षीरं तथा मनः . वाक्प्राणश्चेति सप्तत्वमन्नानामवगम्यताम् .. 15.. ईशेन यद्यप्येतानि निर्मितानि स्वरूपतः . तथापि ज्ञानकर्माभ्यां जीवो कार्षीत्तदन्नताम् .. 16.. ईशकार्यं जीवभोग्यं जगद्द्वाभ्यां समन्वितम् . पितृजन्या भर्तृभोग्या यथा योषित्तथेष्यताम् .. 17.. मायावृत्त्यात्मको हीशसंकल्पः साधनं जनौ . मनो वृत्त्यात्मको जीवो संकल्पो भोगसाधनम् .. 18.. ईशनिर्मितमण्यादौ वस्तुन्येकविधे स्थिते . भोक्तृधीवृत्तिनानात्वात्तद्भोगो बहुधेष्यते .. 19.. हृष्यत्येको मणिं लब्ध्वा क्रुद्ध्यत्यन्यो ह्यलाभतः . पश्यत्येव विरक्तोऽत्र न हृष्यति न कुप्यति .. 20.. प्रियोऽप्रिय उपेक्ष्यश्चेत्याकारा मणिगास्त्रयः . सृष्टा जीवैरीशसृष्टं रूपं साधारणं त्रिषु .. 21.. भार्या स्नुषा ननान्दा च याता मातेत्यनेकधा . प्रतियोगिधिया योषिद्भिद्यते न स्वरूपतः .. 22.. ननु ज्ञानानि भिद्यन्तामाकारस्तु न भिद्यते . योषिद्वपुष्यतिशयो न दृष्टो जीवनिर्मितः .. 23.. मैवं मांसमयी योषित्काचिदन्या मनोमयी . मांसमय्या अभेदेऽपि भिद्यतेऽत्र मनोमयी .. 24.. भ्रान्तिस्वप्नमनोराज्यस्मृतिष्वस्तु मनोमयम् . जाग्रन्मानेन मेयस्य न मनोमयतेति चेत् .. 25.. बाधं माने तु मेयेन योगात्स्याद्विषयाकृतिः . भाष्यवार्तिककाराभ्यामयमर्थ उदाहृतः .. 26.. मूषासिक्तं यथा ताम्रं तन्निभं जायते तथा . रूपादीन् व्याप्नुवच्चित्तं तन्निभं दृश्यते ध्रुवम् .. 27.. व्यञ्जको वा यथा लोको व्यङ्ग्यस्याकारतामियात् . सर्वार्थव्यञ्जकत्वाद्धीरर्थाकारा प्रदृश्यते .. 28.. मातुर्मानाभिनिष्पत्तिर्निष्पन्नं मेयमेति तत् . मेयाभिसंगतं तच्च मेयाभत्वं प्रपद्यते .. 29.. सत्येवं विषयौ द्वौ स्तो घटौ मृण्मयधीमयौ . मृण्मयो मानमेयः स्यात्साक्षिभाष्यस्तु धीमयः .. 30.. अन्वयव्यतिरेकाभ्यां धीमयो जीवबन्धकृत् . सत्यस्मिन्सुखदुःखे स्त स्तस्मिन्नसति न द्वयम् .. 31.. असत्यपि च बाह्यार्थे स्वप्नादौ बध्यते नरः . समाधिसुप्तिमूर्च्छासु सत्यप्यस्मिन्न बध्यते .. 32.. दूरदेशं गते पुत्रे जीवत्येवात्र तत्पिता . विप्रलम्भकवाक्येन मृतं मत्वा प्ररोदिति .. 33.. मृतेऽपि तस्मिन्वार्तायामश्रुतायां न रोदिति . अतः सर्वस्य जीवस्य बन्धकृन्मानसं जगत् .. 34.. विज्ञानवादो बाह्यार्थवैयर्थ्यात्स्यादिहेति चेत् . न हृद्याकारमाधातुं बाह्यस्यापेक्षितत्त्वतः .. 35.. वैयार्थ्यमस्तु वा बाह्यं न वारयितुमीश्महे . प्रयोजनमपेक्षन्ते न मानानिति हि स्थितिः .. 36.. बन्धश्चेन्मानसं द्वैतं तन्निरोधेन शाम्यति . अभ्यासेद्योगमेवातो ब्रह्मज्ञानेन किं वद .. 37.. तात्कालिक द्वैतशान्तावप्यागामीजनीक्षयः . ब्रह्मज्ञानं विना न स्यादिति वेदान्तडिण्डिमः .. 38.. अनिवृत्तेऽपीशसृष्टे द्वैते तस्य मृषात्मताम् . बुद्ध्वा ब्रह्माद्वयं बोद्धुं शक्यं वस्त्वैक्यवादिना .. 39.. प्रलये तन्निवृत्तौ तु गुरुशास्त्राद्यभावतः . विरोधिद्वैताभावेऽपि न शक्यं बोद्धुमद्वयम् .. 40.. अबाधकं साधकं च द्वैतमीश्वरनिर्मितम् . अपनेतुमशक्यं चेत्यास्तां तद्द्विष्यते कुतः .. 41.. जीवद्वैतं तु शास्त्रीयमशास्त्रीयमिति द्विधा . उपाददीता शास्त्रीयमातत्त्वस्यावबोधनात् .. 42.. आत्मब्रह्मविचाराख्यं शास्त्रीयं मानसं जगत् . बुद्धे तत्त्वे तच्च हेयमिति श्रुत्यनुशासनम् .. 43.. शास्त्राण्यधीत्य मेधावी अभ्यस्य च पुनः पुनः . परमं ब्रह्म विज्ञाय उल्कावत्तान्यथोत्सृजेत् .. 44.. ग्रन्थमभ्यस्य मेधावी ज्ञानविज्ञानतत्परः . पलालमिव धान्यार्थी त्यजेद्ग्रन्थमशेषतः .. 45.. तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः . नानुध्यायाद्बहूञ्छब्दान्वाचो विग्लापनं हि तत् .. 46.. तमेवैकं विजानीत ह्यन्या वाचो विमुञ्चथ . यच्चेद्वाङ्मनसी प्राज्ञ इत्याद्याः श्रुतयः स्फुटाः .. 47.. अशास्त्रीयमपि द्वैतं तीव्रं मन्दमिति द्विधा . कामक्रोधादिकं तीव्रं मनोराज्यं तथेतरत् .. 48.. उभयं तत्त्वबोधात्प्राङ्निवार्यं बोधसिद्धये . समः समाहितत्वं च साधनेषु श्रुतं यतः .. 49.. बोधादूर्ध्वं च तद्धेयं जीवन्मुक्तिप्रसिद्धये . कामादिक्लेशबन्धेन युक्तस्य न हि मुक्तता .. 50.. जीवन्मुक्तिरियं मा भुज्जन्माभावे त्वहं कृती . तर्हि जन्मापि तेऽस्त्येव स्वर्गमात्रात्कृती भवान् .. 51.. क्षयातिशयदोषेण स्वर्गो हेयो यदा तदा . स्वयं दोषतमात्मायं कामादिः किं न हीयते .. 52.. तत्त्वं बुद्ध्वापि कामादीन्निःशेषं न जहासि चेत् . यथेष्टाचरणं ते स्यात्कर्मशास्त्रातिलङ्घिनः .. 53.. बुद्धाद्वैतसतत्त्वस्य यथेष्टाचरणं यदि . शुनां तत्त्वदृशां चैव कोभेदोऽशुचिभक्षणे .. 54.. बोधात् पुरा मनोदोषमात्रात्क्लिष्टोऽस्यथाधुना . अशेषलोकनिन्दा चेत्यहो ते बोधवैभवम् .. 55.. विड्वराहादितुल्यत्वं मा काङ्क्षीस्तत्त्वविद् भवान् . सर्वधीदोषसंत्यागाल्लोकैः पूज्यस्व देववत् .. 56.. काम्यादिदोषदृष्ट्याद्याः कामादित्यागहेतवः . प्रसिद्धा मोक्षशास्त्रेषु तानन्विष्य सुखी भव .. 57.. त्यज्यतामेष कामादिर्मनोराज्ये तु का क्षतिः . अशेषदोषबीजत्वात् क्षतिर्भगवतेरिता .. 58.. ध्यायते विषयान्पुंसः सङ्गस्तेषूपजायते . सङ्गात्संजायते कामः कामात्क्रोधोऽभिजायते . क्रोधाद्भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः . स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति .. 59.. शक्यं जेतुं मनोराज्यं निर्विकल्पसमाधितः . सुसम्पादः क्रमात्सोऽपि सविकल्पसमाधिना .. 60.. बुद्धतत्त्वेन धीदोषशून्येनैकान्तवासिना . दीर्घं प्रणवमुच्चार्य मनोराज्यं विजीयते .. 61.. जिते तस्मिन् वृत्तिशून्यं मनस्तिष्ठति मूकवत् . एतत्पदं वशिष्ठेन रामाय बहुधेरितम् .. 62.. दृश्यं नास्तीति बोधेन मनसो दृश्यमार्जनम् . सम्पन्नं चेत्तदोत्पन्ना परा निर्वाणनिर्वृतिः . विचारितमलं शास्त्रं चिरमुद्ग्राहितं मिथः . सन्त्यक्तवासनान्मौनादृते न्यस्त्युत्तमं पदम् .. 63.. विक्षिप्यते कदाचिद्धीः कर्मणा भोगदायिना . पुनः समाहिता सा स्यात्तदैवाभ्यासपाटवात् .. 64.. विक्षेपो यस्य नास्त्यस्य ब्रह्मवित्त्वं न मन्यते . ब्रह्मैवायमिति प्राहुर्मुनयः पारदर्शिनः .. 65.. दर्शनादर्शने हित्वा स्वयं केवलरूपतः . यस्तिष्ठति स तु ब्रह्मन्ब्रह्म न ब्रह्मवित्स्वयम् .. 66.. जीवन्मुक्तेः परा काष्ठा जीवद्वैतविवर्जनात् . लभ्यतेऽसावतोऽत्रेदमीशद्वैताद्विवेचितम् .. 67.. इति द्वैतविवेकनाम चतुर्थः परिच्छेदः .. 4.. \section{5\. महावाक्यविवेकोनाम \- पञ्चमः परिच्छेदः .} येनेक्षते शृणोतीदं जिघ्रति व्याकरोति च . स्वाद्वस्वादू विजानाति तत्प्रज्ञानमुदीरितम् .. 1.. चतुर्मुखेन्द्रदेवेषु मनुष्याश्वश्वगवादिषु . चैतन्यमेकं ब्रह्मातः प्रज्ञानं ब्रह्ममय्यपि .. 2.. परिपूर्णः परात्मास्मिन्देहे विद्याधिकारिणि . बुद्धेः साक्षितया स्थित्वा स्फुरन्नहमितीर्यते .. 3.. स्वतः पूर्णः परात्मात्र ब्रह्मशब्देन वर्णितः . अस्मीत्यैक्यपरामर्शस्तेन ब्रह्म भवाम्यहम् .. 4.. एकमेवाद्वितीयं सन्नामरूपविवर्जितम् . सृष्टेः पुराधुनाप्यस्य तादृक्त्वं तदितीर्यते .. 5.. श्रोतुर्देहेन्द्रियातीतं वस्त्वत्र त्वं पदेरितम् . एकता गृह्यतेऽसीति तदैक्यमनुभूयताम् .. 6.. स्वप्रकाशापरोक्षत्वमयमित्युक्तितो मतम् . अहङ्कारादिदेहान्तात्प्रत्यगात्मेति गीयते .. 7.. दृश्यमानस्य सर्वस्य जगतस्तत्त्वमीर्यते . ब्रह्मशब्देन तद्ब्रह्म स्वप्रकाशात्मरूपकम् .. 8.. इति महावाक्यविवेकोनाम पञ्चमः परिच्छेदः .. 5.. \section{6\. चित्रदीपोनाम \- षष्ठः परिच्छेदः .} यथा चित्रपटे दृष्टमवस्थानां चतुष्टयम् . परमात्मनि विज्ञेयं तथावस्थाचतुष्टयम् .. 1.. यथा धौतो घट्टितश्च लाञ्छितो रञ्जितः पटः . चिदन्तर्यामि सूत्राणि विराट् चात्मा तथेर्यते .. 2.. स्वतः शुभ्रोऽत्र धौतः स्याद्घट्टितोऽन्नविलेपनात् . मस्याकारैर्लाञ्छितः स्याद्रञ्जितो वर्णपूरणात् .. 3.. स्वतश्चिदन्तर्यामी तु मायावी सूक्ष्मसृष्टितः . सूत्रात्मा स्थूलसृष्ट्यैष विराडित्युच्यते परः .. 4.. ब्रह्माद्याःस्तम्बपर्यन्ताः प्राणिनोऽत्र जडा अपि . उत्तमाधमभावेन वर्तन्ते पटचित्रवत् .. 5.. चित्रार्पितमनुष्याणां वस्त्राभासाः पृथक्पृथक् . चित्राधारेण वस्त्रेण सदृशा इव कल्पिताः .. 6.. पृथक्पृथक्चिदाभासाश्चैतन्याध्यस्तदेहिनाम् . कल्पान्ते जीवनामानो बहुधा संसरन्त्यमी .. 7.. वस्त्राभासस्थितान्वर्णान्यद्वदाधारवस्त्रगान् . वदन्त्यज्ञास्तथा जीवसंसारं चिद्गतं विदुः .. 8.. चित्रस्थ पर्वतादीनां वस्त्राभासो न लिख्यते . सृष्टिस्थमृत्तिकादीनां चिदाभासास्तथा न हि .. 9.. संसारः परमार्थोऽयं संलग्नः स्वात्मवस्तुनि . इति भ्रान्तिरविद्या स्याद्विद्ययैषा निवर्तते .. 10.. आत्माभासस्य जीवस्य संसारो नात्मवस्तुनः . इति बोधो भवेद्विद्या लभ्यतेऽसौ विचारणात् .. 11.. सदा विचारयेत्तस्माज्जगत्ज्जीवपरात्मनः . जीवभावजगद्भावबाधे स्वात्मैव शिष्यते .. 12.. नाप्रतीतिस्तयोर्बाधः किन्तु मिथ्यात्वनिश्चयः . नो चेत्सुषुप्तिमूर्च्छादौ मुच्येता यत्नतो जनः .. 13.. परमात्मावशेषोऽपि तत्सत्यत्वविनिश्चयः . न जगद्विस्मृतिर्नो चेज्जीवन्मुक्तिर्न सम्भवेत् .. 14.. परोक्षा चापरोक्षेति विद्या द्वेधा विचारजा . तत्रापरोक्ष विद्याप्तौ विचारोऽयं समाप्यते .. 15.. अस्ति ब्रह्मेति चेद्वेद परोक्षज्ञानमेव तत् . अहं ब्रह्मेति चेद्वेद साक्षात्कारः स उच्यते .. 16.. तत्साक्षात्कारसिद्ध्यर्थमात्मतत्त्वं विविच्यते . येनायं सर्वसंसारात्सद्य एव विमुच्यते .. 17.. कूटस्थो ब्रह्मजीवेशावित्येवं चिच्चतुर्विधा . घटाकाशमहाकाशौ जलाकाशाभ्रखे यथा .. 18.. घटावच्छिन्नखे नीरं यत्तत्र प्रतिबिम्बितः . साभ्रनक्षत्र\-आकाशो जलाकाश\-उदीर्यते .. 19.. महाकाशस्य मध्ये यन्मेघमण्डलमीक्ष्यते . प्रतिबिम्बतया तत्र मेघाकाशो जले स्थितः .. 20.. मेघांशरूपमुदकं तुषाराकारसंस्थितम् . तत्र खप्रतिबिम्बोऽयं नीरत्वादनुमीयते .. 21.. अधिष्ठानतया देहद्वयावच्छिन्नचेतनः . कूटवन्निर्विकारेण स्थितः कूटस्थ\-उच्यते .. 22.. कूटस्थे कल्पिता बुद्धिस्तत्र चित् प्रतिबिम्बकः . प्राणानां धारणाज्जीवः संसारेण स युज्यते .. 23.. जलव्योम्ना घटाकाशोयथा सर्वस्तिरोहितः . तथा जीवेन कूटस्थः सोऽन्योऽन्याध्यास उच्यते .. 24.. अयं जीवो न कूटस्थं विविनक्ति कदाचन . अनादिरविवेकोऽयं मूलाविद्येति गम्यताम् .. 25.. विक्षेपावृतिरूपाभ्यां द्विधाविद्या प्रकल्पिता . न भाति नास्ति कूटस्थ इत्यापादनमावृतिः .. 26.. अज्ञानी विदुषा पृष्टः कूटस्थं न प्रबुध्यते . न भाति नास्ति कूटस्थ इति बुद्ध्वा वदत्यपि .. 27.. स्वप्रकाशे कुतोऽविद्या तां विना कथमावृतिः . इत्यादितर्कजालानि स्वानुभूतिर्ग्रसत्यसौ .. 28.. स्वानुभूतावविश्वासे तर्कस्याप्यनवस्थिते . कथं वा तार्किकंमन्यस्तत्त्वनिश्चयमाप्नुयात् .. 29.. बुद्ध्यारोहाय तर्कश्चेदपेक्षेत तथा सति . स्वानुभूतियनुसारेण तर्क्यतां मा कुतर्क्यताम् .. 30.. स्वानुभूतिरविद्यायामावृतौ च प्रदर्शिता . अतः कूटस्थचैतन्यमविरोधीति तर्क्यताम् .. 31.. तच्चेद्विरोधि केनएयमावृतिर्ह्यनुभूयताम् . विवेकस्तु विरोधीस्यात्तत्त्वज्ञानिनि दृश्यताम् .. 32.. अविद्यावृतकूटस्थे देहद्वययुता चितिः . शुक्तौ रूप्यवदध्यस्ता विक्षेपाध्यास एव हि .. 33.. इदमंशस्य सत्यत्वं शुक्तिगं रूप्य ईक्ष्यते . स्वयन्त्वं वस्तुता चैवं विक्षेपे वीक्ष्यतेऽन्यगम् .. 34.. नीलपृष्ठत्रिकोणत्वं यथा शुक्तौ तिरोहितम् . असङ्गानन्दताद्येवं कूटस्थेऽपि तिरोहितम् .. 35.. आरोपितस्य दृष्टान्ते रूप्यं नाम यथा तथा . कूटस्थाध्यस्तविक्षेपनामाहमिति निश्चयः .. 36.. इदमंशं स्वतः पश्यन् रूप्यमित्यभिमन्यते . तथा स्वं च स्वतः पश्यन्नहमित्यभिमन्यते .. 37.. इदंत्वरूप्यते भिन्ने स्वत्वाहन्ते तथेक्ष्यताम् . सामान्यं च विशेषश्चेत्युभयत्रापि गम्यते .. 38.. देवदत्तः स्वयं गच्छेत्त्वं वीक्षस्व स्वयं तथा . अहं स्वयं न शक्नोमीत्येवं लौके प्रयुज्यते .. 39.. इदं रूप्यमिदं वस्त्रमिति यद्वदिदं तथा . असौ त्वमहमित्येषु स्वयमित्यभिमन्यते .. 40.. अहन्त्वाद्भिद्यतां स्वत्वं कूटस्थे तेन किं तव . स्वयं शब्दार्थ एवैष कूटस्थ इति मे भवेत् .. 41.. अन्यत्ववारकं स्वत्वमिति चेदन्यवारणम् . कूटस्थस्यात्मतां वक्तुरिष्टमेव हि तद्भवेत् .. 42.. स्वयमात्मेति पर्यायस्तेन लोके तयोः सह . प्रयोगो नास्त्यतः स्वत्वमात्मत्वं चान्यवारकम् .. 43.. घटः स्वयं न जानातीत्येवं स्वत्वं घटादिषु . अचेतनेषु दृष्टं चेद्दृश्यतामात्मसत्त्वतः .. 44.. चेतनाचेतनभिदा कूटस्थात्मकृता न हि . किन्तु बुद्धिकृताभासकृतैवेत्यवगम्यताम् .. 45.. यथा चेतन आभासः कूटस्थे भ्रान्तिकल्पितः . अचेतनो घटादिश्च तथा तत्रैव कल्पितः .. 46.. तत्त्वेदन्तेऽपि स्वत्वमिव त्वमहमादिषु . सर्वत्रानुगते तेन तयोरप्यात्मतेति चेत् .. 47.. ते आत्मत्वेऽप्यनुगते तत्त्वेदन्ते ततस्तयोः . आत्मत्वं नैव सम्भाव्यं सम्यक्त्वादेर्यथा तथा .. 48.. तत्त्वेदन्ते स्वतान्यत्वे त्वन्ताहन्ते परस्परम् . प्रतिद्वन्द्वितया लोके प्रसिद्धेनास्ति संशयः .. 49.. अन्यतायाः प्रतिद्वन्द्वी स्वयं कूटस्थ इष्यताम् . त्वंतायाः प्रतियोग्येषोऽहमित्यात्मनि कल्पितः .. 50.. अहंतास्वत्वयोर्भेदे रूप्यतेदन्तयोरिव . स्पष्टेऽपि मोहमापन्ना एकत्वं प्रतिपेदिरे .. 51.. तादात्म्याध्यास एवात्र पूर्वोक्ताविद्यया कृतः . अविद्यायां निवृत्तायां तत्कार्यं विनिवर्तते .. 52.. अविद्यावृतितादात्म्ये विद्ययैव विनश्यतः . विक्षेपस्य स्वरूपं तु प्रारब्धक्षयमीक्ष्यते .. 53.. उपादाने विनष्टेऽपि क्षणं कार्यं प्रतीक्ष्यते . इत्याहुस्तार्किकास्तद्वदस्माकं किं न सम्भवेत् .. 54.. तन्तूनां दिनसंख्यानां तैस्तादृक्क्षण ईरितः . भ्रमस्यासंख्यकल्पस्य योग्यः क्षण इहेष्यताम् .. 55.. विना क्षोदक्षमं मानं तैर्वृथा परिकल्प्यते . श्रुतियुक्त्यनुभूतिभ्यो वदतां किन्नु दुःशकम् .. 56.. आस्तां दुस्तार्किकैः साकं विवादः प्रकृतं ब्रुवे . स्वाहमोः सिद्धमेकत्वं कूटस्थपरिणामिनोः .. 57.. भ्राम्यन्ते पण्डितंमन्याः सर्वे लौकिकतार्किकाः . अनादृत्य श्रुतिं मौर्ख्यात्केवलां युक्तिमाश्रिताः .. 58.. पूर्वापरपरामर्शविकलास्तत्र केचन . वाक्याभासान्स्वस्वपक्षे योजयन्त्यप्यलज्जया .. 59.. कूटस्थादिशरीरान्तसंघातस्यात्मतां जगुः . लोकायताः पामराश्च प्रत्यक्षाभासमाश्रिताः .. 60.. श्रौतीकर्तुं स्वपक्षन्ते कोषमन्नमयं तथा . विरोचनस्य सिद्धान्तं प्रमाणं प्रतिजज्ञिरे .. 61.. जीवात्मनिर्गमे देहमरणस्यात्र दर्शनात् . देहातिरिक्त एवात्मेत्याहुर्लोकायताः परे .. 62.. प्रत्यक्षत्वेनाभिमताहं धीर्देहातिरेकिणम् . गमयेदिन्द्रियात्मानं वच्मीत्यादिप्रयोगतः .. 63.. वागादिनामिन्द्रियाणां कलहः श्रुतिषु श्रुतः . तेन चैतन्यमेतेषामात्मत्वं तत एव हि .. 64.. हैरण्यगर्भाः प्राणात्मवादिनस्त्वेवमूचिरे . चक्षुराद्यक्षलोपेऽपि प्राणसत्त्वे तु जीवति .. 65.. प्राणो जागर्ति सुप्तेषु प्राणश्रैष्ठ्यादिकं श्रुतम् . कोषः प्राणमयः सम्यग्विस्तरेण प्रपञ्चितः .. 66.. मन आत्मा इति मन्यन्त उपासनपरा जनाः . प्राणस्याभोक्तृता स्पष्टा भोक्तृत्वं मनसस्ततः .. 67.. मन एव मनुष्याणां कारणं बन्धमोक्षयोः . श्रुतो मनोमयः कोषस्तेनात्मेतीरितं मनः .. 68.. विज्ञानमात्मेति पर आहुः क्षणिकवादिनः . यतोविज्ञानमूलत्वं मनसो गम्यते स्फुटम् .. 69.. अहं वृत्तिरिदं वृत्तिरित्यन्तःकरणं द्विधा . विज्ञानं स्यादहंवृत्तिरिदंवृत्तिर्मनो भवेत् .. 70.. अहंप्रत्ययबीजत्वमिदंवृत्तेरितिस्फुटम् . अविदित्वा स्वमात्मानं बाह्यं वेद न तु क्वचित् .. 71.. क्षणे क्षणे जन्मनाशावहंवृत्तिर्मितौ यतः . विज्ञानं क्षणिकं तेन स्वप्रकाशं स्वतो मितेः .. 72.. विज्ञानमयकोशोऽयं जीव इत्यागमा जगुः . सर्वसंसार एतस्य जन्मनाशसुखादिकः .. 73.. विज्ञानं क्षणिकं नात्मा विद्युदभ्रनिमेषवत् . अन्यस्यानुपलब्धत्वाच्छून्यं माध्यमिका जगुः .. 74.. असदेवेदमित्यादाविदमेव श्रुतं ततः . ज्ञानज्ञेयात्मकं सर्वं जगद्भ्रान्तिप्रकल्पितम् .. 75.. निरधिष्ठानविभ्रान्तेरभावादात्मनोऽस्तिता . शून्यस्यापि ससाक्षित्वादन्यथा नोक्तिरस्य ते .. 76.. अन्यो विज्ञानमयत आनन्दमय आन्तरः . अस्तीत्येवोपलब्धव्य इति वैदिकदर्शनम् .. 77.. अणुर्महान्मध्यमो वेत्येवं तत्रापि वादिनः . बहुधा विवदन्ते हि श्रुतियुक्तिसमाश्रयात् .. 78.. अणुं वदन्त्यन्तरालाः सूक्ष्मनाडीप्रचारतः . रोम्णः सहस्रभागेन तुल्यासु प्रचरत्ययम् .. 79.. अणोरणीयानेषोऽणुः सूक्ष्मात्सूक्ष्मतरं त्विति .. अणुत्वमाहुः श्रुतयः शतशोऽथ सहस्रशः .. 80.. वालाग्रशतभागस्य शतधा कल्पितस्य च . भागो जीवः स विज्ञेय इति चाहपरा श्रुतिः .. 81.. दिगम्बरा मध्यमत्वमाहुरापादमस्तकम् . चैतन्यव्याप्तिसंदृष्टेरानखाग्रश्रुतेरपि .. 82.. सूक्ष्मनाडी प्रचारस्तु सूक्ष्मैरवयवैर्भवेत् . स्थूलदेहस्य हस्ताभ्यां कञ्चुकप्रतिमोकवत् .. 83.. न्यूनाधिकशरीरेषु प्रवेशोऽपि गमागमैः . आत्मांशानां भवेत्तेन मध्यमत्वं सुनिश्चितम् .. 84.. संशस्य घटवन्नाशो भवत्येव तथा सति . कृतनाशाकृताभ्यागमयोः को वारको भवेत् .. 85.. तस्मादात्मा महानेव नैवाणुर्नापि मध्यमः . आकाशवत्सर्वगतो निरंशः श्रुतिसंमतः .. 86.. इत्युक्त्वा तद्विशेषेऽपि बहुधा कलहं ययुः . अचिद्रूपोऽथ चिद्रूपाश्चिदचिद्रूप इत्यपि .. 87.. प्राभाकरास्तार्किकाश्च प्राहुरस्याचिदात्मताम् . आकाशवद्द्रव्यमात्मा शब्दवत्तद्गुणश्चितिः .. 88.. इच्छाद्वेषप्रयत्नाश्च धर्माधर्मौ सुखासुखे . तत्संस्काराश्च तस्यैते गुणाश्चितिवदीरिताः .. 89.. आत्मनो मनसा योगे स्वादृष्टवशतो गुणाः . जायन्तेऽथ प्रलीयन्ते सुषुप्तेऽदृष्टसंक्षयात् .. 90.. चितिमत्त्वाच्चेतनोऽयमिच्छाद्वेषप्रयत्नवान् . स्याद्धर्माधर्मयोः कर्ता भोक्ता दुःखादिमत्त्वतः .. 91.. यथात्र कर्मवशतः कादादिकं मुखादिकम् . तथा लोकान्तरे देहे कर्मणेच्छादि जन्यते .. 92.. एवं च सर्वगस्यापि सम्भवेतां गमागमौ . कर्मकाण्डः समग्रोऽत्र प्रमाणमिति तेऽवदन् .. 93.. आनन्दमयकोषो यः सुषुप्तौ परिशिष्यते . अस्पष्टचित्स आत्मैषां पूर्वकोशोऽस्य ते गुणाः .. 94.. गूढं चैतन्यमुत्प्रेक्ष्य बोधाबोधस्वरूपताम् . आत्मनो ब्रुवते भाट्टाश्चिदुत्प्रेक्ष्योत्थितस्मृतेः .. 95.. जडो भूत्वा तदास्वाप्समिति जाड्यस्मृतिस्तदा . विना जाड्यानुभूतिं न कथंचिदुपपद्यते .. 96.. द्रष्टुर्दृष्टेरलोपश्च श्रुतः सुप्तौ ततस्त्वयम् . अप्रकाशप्रकाशाभ्यामात्मा खद्योतवद्युतः .. 97.. निरंशस्योभयात्मत्वं न कथंचिद्घटिष्यते . तेन चिद्रूप एवात्मेत्याहुः सांख्या विवेकिनः .. 98.. जाड्यांशः प्रकृतेरूपं विकारि त्रिगुणं च तत् . चितो भोगापवर्गार्थं प्रकृतिः सा प्रवर्तते .. 99.. असङ्गायाश्चितेर्बन्धमोक्षौ भेदाग्रहान्मतौ . बन्धमोक्षव्यवस्थार्थं पूर्वेषामिव चिद्भिदा .. 100.. महतः परमव्यक्तमिति प्रकृतिरुच्यते . श्रुताक्सङ्गता तद्वदसङ्गो हीत्यतः स्फुटा .. 101.. चित्सन्निधौ प्रवृत्ताया प्रकृतेर्हि नियामकम् . ईश्वरं ब्रुवते योगाः स जीवेभ्यः परः श्रुतः .. 102.. प्रधानक्षेत्रज्ञपतिर्गुणेश इति हि श्रुतिः . आरण्यके संभ्रमेण ह्यन्तर्याम्युपपादितः .. 103.. अत्रापि कलहायन्ते वादिनः स्वस्वयुक्तिभिः . वाक्यान्यपि यथाप्रज्ञं दार्ढ्यायोदाहरन्ति हि .. 104.. क्लेशकर्मविपाकैस्तदाशयैरप्यसंयुतः . पुंविशेषो भवेदीशो जीववत्सोऽप्यसङ्गचित् .. 105.. तथापि पुंविशेषत्वाद्घटतेऽस्य नियन्तृता . अव्यवस्थौ बन्धमोक्षावापतेतामिहान्यथा .. 106.. भीषास्मादित्येवमादावसङ्गस्य परात्मनः . श्रुतं तद्युक्तमप्यस्य क्लेशकर्माद्यसङ्गमात् .. 107.. जीवानामप्यसङ्गत्वात्क्लेशादि न ह्यथापि च . विवेकाग्रहतः क्लेशकर्मादि प्रागुदीरितम् .. 108.. नित्यज्ञानप्रयत्नेच्छागुणानीशस्य मन्वते . असङ्गस्य नियन्तृत्वमयुक्तमिति तार्किकाः .. 109.. पुंविशेषत्वमप्यस्य गुणैरेव न चान्यथा . सत्यकामः सत्यसंकल्प इत्यादिश्रुतिर्जगौ .. 110.. नित्यज्ञानादिमत्त्वेऽस्य सृष्टिरेव सदा भवेत् . हिरण्यगर्भ ईशोऽतो लिङ्गदेहेन संयुतः .. 111.. उद्गीथब्राह्मणे तस्य माहात्म्यमतिविस्तृतम् . लिङ्गसत्त्वेऽपि जीवत्वं नास्य कर्माद्यभावतः .. 112.. स्थूलदेहं विना लिङ्गदेहो न क्वापि दृश्यते . वैराजो देह ईशोऽतः सर्वतो मस्तकादिमान् .. 113.. सहस्रशीर्षेत्येवं हि विश्वतश्चक्षुरित्यपि . श्रुतमित्याहुरनिशं विश्वरूपस्य चिन्तकाः .. 114.. सर्वतः पाणिपादत्वे कृम्यादेरपि चेशता . ततश्चतुर्मुखो देव एवेशो नेतरः पुमान् .. 115.. पुत्रार्थं तमुपासीना एवमाहुः प्रजापतिः . प्रजा असृजतेत्यादिश्रुतिश्चोदाहरन्त्यमी .. 116.. विष्णोर्नाभेः समुद्भूतो वेधाः कमलजस्ततः . विष्णुरेवेश इत्याहुर्लोके भागवता जनाः .. 117.. शिवस्य पादावन्वेष्टुं शार्ङ्ग्यशक्तस्ततः शिवः . ईशो न विष्णुरित्याहुः शैवा आगममानिनः .. 118.. पुरत्रयं सादयितुं विघ्नेशं सोऽप्यपूजयत् . विनायकं प्राहुरीशं गाणपत्यमते रताः .. 119.. एवमन्ये स्वस्वपक्षाभिमानेनान्यथान्यथा . मन्त्रार्थवादकल्पादीनाश्रित्य प्रतिपेदिरे .. 120.. अन्तर्यामिणमारभ्य स्थावरान्तेशवादिनः . सन्त्यश्वत्थार्कवंशादेः कुलदैवत्वदर्शनात् .. 121.. तत्त्वनिश्चयकामेन न्यायागमविचारिणाम् . एकैव प्रतिपत्तिः स्यात्साप्यत्र स्फुटमुच्यते .. 122.. मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् . अस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत् .. 123.. इति श्रुत्यनुसारेण न्यायो निर्णय ईश्वरे . तथा सत्यविरोधः स्यात्स्थावरान्तेशवादिनाम् .. 124.. माया चेयं तमोरूपा तापनीये तदीरणात् . अनुभूतिं तत्र मानं प्रतियज्ञे श्रुतिः स्वयम् .. 125.. जडं मोहात्मकं तच्चेत्यनुभावयति श्रुतिः . आबालगोपं स्पष्टत्वादानन्त्यं तस्य साब्रवीत् .. 126.. अचिदात्मघटादिनां यत्स्वरूपं जडं हि तत् . यत्र कुण्ठीभवेद्बुद्धिः स मोह इति लौकिकाः .. 127.. इत्थं लौकिकदृष्ट्यैतत्सर्वैरप्यनुभूयते . युक्तिदृष्ट्या त्वनिर्वाच्यं नासदासीदितिश्रुतेः .. 128.. नासदासीद्विभातत्वान्नो सदासीच्च बाधनात् . विद्यादृष्ट्या श्रुतं तुच्छं तस्य नित्यनिवृत्तितः .. 129.. तुच्छानिर्वचनीया च वास्तवी चेत्यसौ त्रिधा . ज्ञेया माया त्रिभिर्बोधैः श्रौतयौक्तिकलौकिकैः .. 130.. अस्य सत्त्वमसत्त्वं च जगतो दर्शयत्यसौ . प्रसारणाच्च संकोचाद्यथा चित्रपटस्तथा .. 131.. अस्वतन्त्रा हि माया स्यादप्रतीतेर्विना चितिम् . स्वतन्त्रापि तथैव स्यादसङ्गस्यान्यथाकृतेः .. 132.. कूटस्थासङ्गमात्मानं जडत्त्वेन करोति सा . चिदाभासस्वरूपेण जीवेशावपि निर्ममे .. 133.. कूटस्थमनुपाऋत्य करोति जगदादिकम् . दुर्घटैकविधायिन्यां मायायां का चमत्कृतिः .. 134.. द्रवत्वमुदके वह्नावुष्ण्यं काठिन्यमश्मनि . मायाया दुर्घटत्वं च स्वतः सिद्ध्यति नान्यथा .. 135.. न वेत्ति मायिनं लोको यावत्तावच्चमत्कृतिम् . धत्ते मनसि पश्चात्तु मायैषेत्युपशाम्यति .. 136.. प्रसरन्ति हि चोद्यानि जगद्वस्तुत्ववादिषु . न चोदनीयं मायायां तस्याच्चोद्यैकरूपतः .. 137.. चोद्येऽपि यदि चोद्यं स्यात्तच्चोद्ये चोद्यते मया . परिहार्यं ततश्चोद्यं न पुनः प्रतिचोद्यताम् .. 138.. विस्मयैकशरीराया मायायाश्चोद्यरूपतः . अन्वेष्यः परिहारोऽस्या बुद्धिमद्भिः प्रयत्नतः .. 139.. मायात्वमेव निश्चेयमिति चेत्तर्हि निश्चिनु . लोकप्रसिद्धमायाया लक्षणं यत्तदीक्ष्यताम् .. 140.. न निरूपयितुं शक्या विस्पष्टं भासते च या . सा मायेतीन्द्रजालादौ लोकाः सम्प्रतिपेदिरे .. 141.. स्पष्टं भाति जगच्चेदमशक्यं तन्निरूपणम् . मायामयं जगत्तस्मादीक्षस्वापक्षपाततः .. 142.. निरूपयितुमारब्धे निखिलैरपि पण्डितैः . अज्ञानं पुरतस्तेषां भाति कक्षासु कासुचित् .. 143.. देहेन्द्रियादयो भावा वीर्येणोत्पादिताः कथम् . कथं वा तत्र चैतन्यमित्युक्ते ते किमुत्तरम् .. 144.. वीर्यस्यैष स्वभावश्चेत्कथं तद्विदितं त्वया . अन्वयव्यतिरेकौ यौ भग्नौ तौ व्यर्थवीर्यतः .. 145.. न जानामि किमप्येतदित्यन्ते शरणं तव . अत एव महन्तोऽस्याः प्रवदन्तीन्द्रजालताम् .. 146.. एतस्मान्किमिवेन्द्रजालमपरं यद्गर्भवासस्थितम् रेतश्चेतति हस्तमस्तकपदं प्रोद्भूतनानाङ्कुरम् . पर्यायेण शिशुत्वयौवनजरारोगैरनेकैर्वृतम् पश्यत्यत्ति शृणोति जिघ्रति तथा गच्छत्यथागच्छति .. 147.. देहवद्वटधानादौ सुविचार्यावलोक्यताम् . क्व धाना कुत्र वा वृक्षस्तस्मान्मायेति निश्चिनु .. 148.. निरुक्तावभिमानं ये दधते तार्किकादयः . हर्षमिश्रादिभिस्ते तु खण्डनादौ सुशिक्षिताः .. 149.. अचिन्त्याः खलु ये भावा न तांस्तर्केषु योजयेत् . अचिन्त्यरचनारूपं मनसापि जगत्खलु .. 150.. अचिन्त्यरचनाशक्तिबीजं मायेति निश्चिनु . मायाबीजं तदेवैकं सुषुप्तावनुभूयते .. 151.. जाग्रत्स्वप्नजगत्तत्र लीनं बीज इव द्रुमः . तस्मादशेषजगतो वासनास्तत्र संस्थिताः .. 152.. या बुद्धिवासनास्तासु चैतन्यं प्रतिबिम्बति . मेघाकाशवदस्पष्टश्चिदाभासोऽनुमीयताम् .. 153.. साभासमेव तद्बीजं धीरूपेण प्ररोहति . अतो बुद्धौ चिदाभासो विस्पष्टं प्रतिभासते .. 154.. मायाभासेन जीवेशौ करोतीति श्रुतौ श्रुतम् . मेघाकाशजलाकाशाविव तौ सुव्यवस्थितौ .. 155.. मेघवद्वर्तते माया मेघस्थिततुषारवत् . धीवासनाश्चिदाभासस्तुषारस्थखवत्स्थितः .. 156.. मायाधीनश्चिदाभासः श्रुतौ मायी महेश्वरः . अन्तर्यामी च सर्वज्ञो जगद्योनिः स एव हि .. 157.. सौषुप्तमानन्दमयं प्रक्रम्यैवं श्रुतिर्जगौ . एष सर्वेश्वर इति सोऽयं वेदोक्त ईश्वरः .. 158.. सर्वज्ञत्वादिके तस्य नैव विप्रतिपद्यताम् . श्रौतार्थस्यावितर्क्यत्वान्मायायां सर्वसम्भवात् .. 159.. अयं यत्सृजते विश्वं तदन्यथयितुं पुमान् . न कोऽपि शक्तस्तेनायं सर्वेश्वर इति ईरितः .. 160.. अशेषप्राणिबुद्धीनां वासनास्तत्र संस्थिताः . ताभिः क्रोडीकृतं सर्वं तेन सर्वज्ञ ईरितः .. 161.. वासनानां परोक्षत्वात्सर्वज्ञत्वं न हीक्ष्यते . सर्वबुद्धिषु तद्दृष्ट्वा वासनास्वनुमीयताम् .. 162.. विज्ञानमयमुख्येषु कोषेष्वन्यत्र चैव हि . अन्तस्तिष्ठन्यमयति तेनान्तर्यामितां व्रजेत् .. 163.. बुद्धौ तिष्ठन्नान्तरोऽस्याधियानीक्ष्यश्च धीवपुः . धियमन्तर्यमयतीत्येवं वेदेन घोषितम् .. 164.. तन्तुः पटे स्थितो यद्वदुपादानतया तथा . सर्वोपादानरूपत्वात्सर्वत्रायमवस्थितः .. 165.. पटादप्यान्तरस्तन्तुस्तन्तोरप्यंशुरान्तरः . आन्तरत्वस्य विश्रान्तिर्यत्रासावनुमीयताम् .. 166.. द्वित्र्यान्तरत्वकक्षाणां दर्शनेऽप्ययमान्तरः . न वीक्ष्यते ततो युक्तिश्रुतिभ्यामेव निर्णयः .. 167.. पटरूपेण संस्थानात्पटस्तन्तोर्वपुर्यथा . सर्वरूपेण संस्थानात्सर्वमस्य वपुस्तथा .. 168.. तन्तोः संकोचविस्तारचलनादौ पटस्तथा . अवश्यमेव भवति न स्वातन्त्र्यं पटे मनाक् .. 169.. तथान्तर्याम्ययं यत्र यया वासनया यथा . विक्रीयते तथावश्यं भवत्येव न संशयः .. 170.. ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन ##!## तिष्ठति . भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया .. 171.. सर्वभूतानि विज्ञानमयास्ते हृदये स्थिताः . तदुपादानभूतेशस्तत्र विक्रियते खलु .. 172.. देहादिपञ्जरं यन्त्रं तदारोहोऽभिमानिता . विहितप्रतिसिद्धेषु प्रवृत्तिर्भ्रमणं भवेत् .. 173.. विज्ञानमयरूपेण तत्प्रवृत्तिस्वरूपतः . स्वशक्त्येशो विक्रियते मायया भ्रामणं हि तत् .. 174.. अन्तर्यमयतीत्युक्त्या यमेवार्थः श्रुतौ श्रुतः . पृथिव्यादिषु सर्वत्र न्यायोऽयं योज्यतां धिया .. 175.. जानामि धर्मं न च मे प्रवृत्ति\- र्जानाम्यधर्मं न च मे निवृत्तिः . केनापि देवेन हृदि स्थितेन यथा नियुक्तोऽस्मि तथा करोमि .. 176.. नार्थः पुरुषकारेणेत्येवं मा शंक्यतां यतः . ईशः पुरुषकारस्य रूपेणापि विवर्तते .. 177.. ईदृग्बोधेनेश्वरस्य प्रवृत्तिर्मैव वार्यताम् . तथापीशस्य बोधेन स्वात्मासङ्गत्वधीजनिः .. 178.. तावता मुक्तिरित्याहुः श्रुतयः स्मृतयस्तथा . श्रुतिस्मृती ममैवाज्ञे इत्यपीश्वरभाषितम् .. 179.. आज्ञाया भीतिहेतुत्वं भीषास्मादिति हि श्रुतम् . सर्वेश्वरत्वमेतत्स्यादन्तर्यामित्वतः पृथक् .. 180.. एतस्य वा अक्षरस्य प्रशासन इति श्रुतिः . अन्तः प्रविष्टः शास्तायं जनानामिति च श्रुतिः .. 181.. जगद्योनिर्भवेदेष प्रभवाप्ययकृद्यतः . आविर्भावतिरोभावावुत्पत्तिप्रलयौ मतौ .. 182.. आविर्भावयति स्वस्मिन्विलीनं सकलं जगत् . प्राणिकर्मवशादेष पटो यद्वत्प्रसारितः .. 183.. पुनस्तिरोभावयति स्वात्मन्येवाखिलं जगत् . प्राणिकर्मक्षयवशात्संकोचितपटो यथा .. 184.. रात्रिघस्रौ सुप्तिबोधावुन्मीलननिमीलने . तूष्णींभावमनोराज्ये इव सृष्टिलयाविमौ .. 185.. आविर्भावतिरोभावशक्तिमत्त्वेन हेतुना . आरम्भपरिणामादिचोद्यानां नात्र सम्भवः .. 186.. अचेतनानां हेतुः स्याज्जाड्यांशेनेश्वरस्तथा . चिदाभासांशतस्त्वेष जीवानां कारणं भवेत् .. 187.. तमः प्रधानः क्षेत्राणां चित्प्रधानाश्चिदात्मनाम् . परः कारणतामेति भावनाज्ञानकर्मभिः .. 188.. इति वार्तिककारेण जडचेतनहेतुता . परमात्मन एवोक्ता नेश्वरस्येति चेच्छ्हृणु .. 189.. अन्योन्याध्यासमत्रापि जीवकूटस्थयोरिव . ईश्वरब्रह्मणोः सिद्धं कृत्वा ब्रूते सुरेश्वरः .. 190.. सत्यं ज्ञानमनन्तं यद्ब्रह्म तस्मात्समुत्थिताः . खं वाय्वग्निजलोर्व्योषध्यन्नदेहाः इति श्रुतिः .. 191.. आपातदृष्टितस्तत्र ब्रह्मणो भाति हेतुता . हेतोश्च सत्यता तस्मादन्योन्याध्यास इष्यते .. 192.. अन्योन्याध्यासरूपोऽसावन्नलिप्तः पटो यथा . घट्टितेनैकतामेति तद्वद्भ्रान्तैकतांगतः .. 193.. मेघाकाशमहाकाशौ विविच्येते न पामरैः . तद्वद्ब्रह्मएशयोरैक्यं पश्यन्त्यापातदर्शिनः .. 194.. उपक्रमादिभिर्लिङ्गैस्तात्पर्यस्य विचारणात् . असङ्गं ब्रह्म मायावी सृजत्येष महेश्वरः .. 195.. सत्यं ज्ञानमनन्तं चेत्युपक्रम्योपसंहृतः . यतो वाचो निवर्तन्ते इत्यसङ्गत्वनिर्णयः .. 196.. मायी सृजति विश्वं संनिरुद्धस्तत्र मायया . अन्य इत्यपरा ब्रूते श्रुतिस्तेनेश्वरः सृजेत् .. 197.. आनन्दमय ईशोऽयं बहु स्यामित्यवैक्षत . हिरण्यगर्भरूपोऽभूत्सुप्तिः स्वप्नो यथा भवेत् .. 198.. क्रमेण युगपद्वैषा सृष्टिर्ज्ञेया यथाश्रुति . द्विविधश्रुतिसद्भावाद्द्विविधस्वप्नदर्शनात् .. 199.. सूत्रात्मा सूक्ष्मदेहाख्यः सर्वजीवघनात्मकः . सर्वाहंमानधारित्वात्क्रियाज्ञानादिशक्तिमान् .. 200.. प्रत्यूषे वा प्रदोषे वा मग्नो मन्दे तमस्ययम् . लोको भाति यथा तद्वदस्पष्टं जगदीक्ष्यते .. 201.. सर्वतो लाञ्छितो मस्या यथा स्याद्घट्टितः पटः . सूक्ष्माकारैस्तथेशस्य वपुः सर्वत्र लाञ्छितम् .. 202.. शस्यं वा शाकजातं वा सर्वतोऽङ्कुरितं यथा . कोमलं तद्वदेवैष पेलवो जगदङ्कुरः .. 203.. आतपाभातलोको वा पटो वा वर्णपूरितः . शस्यं वा फलितं यदवत्तथा स्पष्टवपुर्विराट् .. 204.. विश्वरूपाध्याय एष उक्तः सूक्तेऽपि पौरुषे . धात्रादिस्तम्बपर्यन्तानेतस्यावयवान् विदुः .. 205.. ईशसूत्रविराट्वेधोविष्णुरुद्रएन्द्रवह्नयः . विघ्नभैरवमैरालमारिका यक्षराक्षसाः .. 206.. विप्रक्षत्रियविट्शूद्रा गवाश्वमृगपक्षिणः . अश्वत्थवटचूताद्या यववृहितृणादयः .. 207.. जलपाषाणमृत्काष्ठवास्याकुद्दालकादयः . ईश्वराः सर्व एवैते पूजिताः फलदायिनः .. 208.. यथा यथोपासते तं फलमीयुस्तथा तथा . फलोत्कर्षापकर्षौ तु पूज्यपूजानुसारतः .. 209.. मुक्तिस्तु ब्रह्मतत्त्वस्य ज्ञानादेव न चान्यथा . स्वप्रबोधं विना नैव स्वस्वप्नं हीयते यथा .. 210.. अद्वितीयब्रह्मतत्त्वे स्वप्नोऽयमखिलं जगत् . ईशजीवाद्रूपेण चेतनाचेतनात्मकम् .. 211.. आनन्दमयविज्ञानमयावीश्वरजीवकौ . मायया कल्पितावेतौ ताभ्यां सर्वं प्रकल्पितम् .. 212.. ईक्षणादिप्रवेशान्ता सृष्टिरीशेन कल्पिता . जाग्रदादिविमोक्षान्तः संसारो जीवकल्पितः .. 213.. अद्वितीयं ब्रह्मतत्त्वमसङ्गं तन्न जानते . जीवएशयोर्मायिकयोर्वृथैव कलहं ययुः .. 214.. ज्ञात्वा सदा तत्त्वनिष्ठाननुमोदामहे वयम् . अनुशोचाम एवान्यान्न भ्रान्तैर्विवदामहे .. 215.. तृणार्चकादियोगान्ता ईश्वरभ्रान्तिमाश्रिताः . लोकायतादिसांख्यान्ता जीवविभ्रान्तिमाश्रिताः .. 216.. अद्वितीयब्रह्मतत्त्वं न जानन्ति यदा तदा . भ्रान्ता एवाखिलास्तेषां क्व मुक्तिः क्वेह वा सुखम् .. 217.. उत्तमाधमभावश्चेत्तेषां स्यादस्तु तेन किम् . स्वप्नस्थराज्यभिक्षाभ्यां न बुद्धः स्पृश्यते खलु .. 218.. तस्मान्मुमुक्षिभिर्नैव मतिर्जीवेशवादयोः . कार्या किंतु ब्रह्मतत्त्वं विचार्य बुध्यतां च तत् .. 219.. पूर्वपक्षतया तौ चेत्तत्त्वनिश्चयहेतुताम् . प्राप्नुतोऽस्तु निमज्जस्य तयोर्नैतावता वशः .. 220.. असङ्गचिद्विभुर्जीवः सांख्योक्तस्तादृगीश्वरः . योगोक्तस्तत्त्वमोरर्थौ शुद्धौ ताविति चेच्छृणु .. 221.. न तत्त्वमोरुभावार्थावस्मत्सिद्धान्ततां गतौ . अद्वैतबोधनायैव सा कक्षा काचिदिष्यते .. 222.. अनादिमायया भ्रान्ता जीवेशौ सुविलक्षणौ . मन्यन्ते तद्व्युदासाय केवलं शोधनं तयोः .. 223.. अत एवात्र दृष्टान्तो योग्यः प्राक्सम्यगीरितः . घटाकाशमहाकाशजलाकाशाभ्रखात्मकः .. 224.. जलाभ्रोपाध्यधीने ते जलाकाशाभ्रखे तयोः . आधारौ तु घटाकाशमहाकाशौ सुनिर्मलौ .. 225.. एवमानन्दविज्ञानमयौ मायाधियोर्वशौ . तदधिष्ठानकूटस्थब्रह्मणी तु सुनिर्मले .. 226.. एतत्कक्षोपयोगेन सांख्ययोगौ मतौ यदि . देहोऽन्नमयकक्षत्वादात्मत्वेनाभ्युपेयताम् .. 227.. आत्मभेदो जगत्सत्यमीशोऽन्य इति चेत्त्रयम् . त्यज्यते तैस्तदा सांख्ययोगवेदान्तसंमतिः .. 228.. जीवासङ्गत्वमात्रेण कृतार्थ इति चेत्तदा . स्रक्चन्दनादिनित्यत्वमात्रेणापि कृतार्थता .. 229.. यथा स्रगादिनित्यत्वं दुःसम्पाद्यं तथात्मनः . असङ्गत्वं न सम्भाव्यं जीवतोर्जगदीशयोः .. 230.. अवश्यं प्रकृतिः सङ्गं पुरेवापादयेत्तथा . नियच्छत्येतमीशोऽपि कोऽस्य मोक्षस्तथा सति .. 231.. अविवेककृतः सङ्गो नियमश्चेति चेत्तदा . बलादापतितो मायावादः सांख्यस्य दुर्मतेः .. 232.. बन्धमोक्षव्यवस्थार्थमात्मनानात्वमिष्यताम् . इति चेन्न यतो माया व्यवस्थापयितुं क्षमा .. 233.. दुर्घटं घटयामीति विरुद्धं किं न पश्यसि . वास्तवौ बन्धमोक्षौ तु श्रुतिर्न सहतेतराम् .. 234.. न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः . न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता .. 235.. मायाख्याया कामधेनोर्वत्सौ जीवेश्वरावुभौ . यथेच्छं पिबतां द्वैतं तत्त्वं त्वद्वैतमेव हि .. 236.. कूटस्थब्रह्मणोर्भेदो नाममात्रादृते न हि . घटाकाशमहाकाशौ वियुज्येते न हि क्वचित् .. 237.. यदद्वैतं श्रुतं सृष्टेः प्राक्तदेवाद्य चोपरि . मुक्तावपि वृथा माया भ्रामयत्यखिलान् जनान् .. 238.. ये वदन्तीत्थमेतेऽपि भ्राम्यन्तेऽविद्ययात्र किम् . न यथा पूर्वमेतेषामत्र भ्रान्तेरदर्शनात् .. 239.. ऐहिकामुष्मिकः सर्वः संसारो वास्तवस्ततः . न भाति नास्ति चाद्वैतमित्यज्ञानिविनिश्चयः .. 240.. ज्ञानीनां विपरीतोऽस्मान्निश्चयः सम्यगीक्ष्यते . स्वस्वनिश्चयतो बद्धो मुक्तोऽहं वेति मन्यते .. 241.. नाद्वैतमपरोक्षं चेन्न चिद्रूपेण भासनात् . अशेषेण न भातं चेद्द्वैतं किं भासतेऽखिलम् .. 242.. दिङ्मात्रेण विभानं तु द्वयोरपि समं खलु . द्वैतसिद्धिवदद्वैतसिद्धिस्त्वेतावता न किम् .. 243.. द्वैतेन हीनमद्वैतं द्वैतज्ञाने कथं त्विदम् . चिद्भानं त्वविरोध्यस्य द्वैतस्यातोऽसमे उभे .. 244.. एवं तर्हि शृणु द्वैतमसन्मायामयत्वतः . तेन वास्तवमद्वैतं परिशेषाद्विभासते .. 245.. अचिन्त्यरचनारूपं मायैव सकलं जगत् . इति निश्चित्य वस्तुत्वमद्वैते परिशेष्यताम् .. 246.. पुनर्द्वैतस्य वस्तुत्वं भाति चेत्त्वं तथा पुनः . परिशीलय को वात्र प्रयासस्तेन ते वद .. 247.. कियन्तं कालमिति चेत्खेदोऽयं द्वैत इष्यताम् . अद्वैते तु न युक्तोऽयं सर्वानार्थनिवारणात् .. 248.. क्षुत्पिपासादयो दृष्टा यथापूर्वं मयीति चेत् . मच्छब्दवाच्येऽहङ्कारे दृश्यतां नेति को वदेत् .. 249.. चिद्रूपेऽपि प्रसज्येरन् तादात्म्याध्यासतो यदि . माध्यासं कुरु किन्तु त्वं विवेकं कुरु सर्वदा .. 250.. झटित्यध्यास आयाति दृढवासनयेति चेत् . आवर्तयेत्द्विवेकं च दृढं वासयितुं सदा .. 251.. विवेके द्वैतमिथ्यात्वं युक्त्यै वेति न मण्यताम् . अचिन्त्यरचनात्वस्यानुभूतिर्हि स्वसाक्षिकी .. 252.. चिदप्यचिन्त्यरचना यदि तर्ह्यस्तु नो वयम् . चितिं स्वचिन्त्यरचनां ब्रूमो नित्यत्वकारणात् .. 253.. प्रागभावो नानुभूतश्चितेर्नित्या ततश्चितिः . द्वैतस्य प्रागभावस्तु चैतन्येनानुभूयते .. 254.. प्रागभावयुतं द्वैतं रच्यते हि घटादिवत् . तथापि रचना चिन्त्या मिथ्या तेनेन्द्रजालवत् .. 255.. चित्प्रत्यक्षा ततोऽन्यस्य मिथ्यात्वं चानुभूयते . नाद्वैतमपरोक्षं चेत्येतन्न व्याहतं कथम् .. 256.. इत्थं ज्ञात्वाप्यसन्तुष्टाः केचित्कुत इतीर्य ताम् . चार्वाकादेः प्रबुद्धस्याप्यात्मा देहः कुतो वद .. 257.. सम्यग्विचारो नास्त्यस्य धीदोषादिति चेत्तथा . असन्तुष्टाश्च शास्त्रार्थं न त्वीक्षन्ते विशेषतः .. 258.. यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः . इति श्रौतं फलं दृष्टं नेति चेद्दृष्टमेव तत् .. 259.. यदा सर्वे प्रभिद्यन्ते हृदयग्रन्थयस्त्विति . कामा ग्रन्थिस्वरूपेण व्याख्याता वाक्यशेषतः .. 260.. अहङ्कारचिदात्मानवीकीकृत्याविवेकतः . इदं मे स्यादिदं मे स्यादितीच्छाः कामशब्दिताः .. 261.. अप्रवेश्य चिदात्मानं पृथक्पश्यन्नहङ्कृतिम् . इच्छस्तु कोटिवस्तूनि न बाधो ग्रन्थिभेदतः .. 262.. ग्रन्थिभेदेऽपि सम्भाव्या इच्छाः प्रारब्धदोषतः . बुध्वापि पापबाहुल्यादसन्तोषो यथा तव .. 263.. अहङ्कारगतेच्छाद्यैर्देहव्याधिदिभिस्तथा . वृक्षादिजन्मनाशैर्वा चिद्रूपात्मनि किं भवेत् .. 264.. ग्रन्थिभेदात्पुराप्येवमिति चेत्तन्न विस्मर . अयमेव ग्रन्थिभेदस्तव तेन कृती भवान् .. 265.. नैवं जानन्ति मूढाश्चेत्सोऽयं ग्रन्थिर्नचापरः . ग्रन्थितद्भेदमात्रेण वैषम्यं मूढबुद्धयोः .. 266.. प्रवृत्तौ वा निवृत्तौ वा देहेन्द्रियमनोधियाम् . न किंचिदपि वैषम्यमस्त्यज्ञानिविबुद्धयोः .. 267.. व्रात्यश्रोत्रिययोर्वेदपाठापाठकृताभिदा . नाहारादवस्ति भेदः सोऽयं न्यायोऽत्र योज्यताम् .. 268.. न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति . उदासीनवदासीन इति ग्रन्थिभिदोच्यते .. 269.. औदासीन्यं विधेयं चेद्वच्छशब्द व्यर्थता तदा . न शक्ता ह्यस्य देहाद्या इति चेद्रोग एव सः .. 270.. तत्त्वबोधं क्षयव्याधिं मन्यन्ते ये महाधियः . तेषं प्रज्ञातिविशदा किं तेषां दुःशकं वद .. 271.. भरतादेरप्रवृत्तिः पुराणोक्तेति चेत्तदा . जक्षत्क्रीडन्रतिं विन्दन्नित्यश्रौषीर्न किं श्रुतिम् .. 272.. न ह्याहारादि सन्त्यज्य भरताद्याः स्थिताः क्वचित् . काष्ठपाषाणवत्किन्तु सङ्गभीता उदासते .. 273.. सङ्गी हि बाध्यते लोके निःसङ्गः सुखमश्नुते . तेन सङ्गः परित्याज्यः सर्वदा सुखमिच्छता .. 274.. अज्ञात्वा शास्त्रहृदयं मूढो वक्त्यन्यथान्यथा . मूर्खाणां निर्णय स्वास्तामस्मत्सिद्धान्त उच्यते .. 275.. वैराग्यबोधोपरमाः सहायास्ते परस्परम् . प्रायेण सह वर्तन्ते वियुज्यन्ते क्वचित्क्वचित् .. 276.. हेतुस्वरूपकार्याणि भिन्नान्येषामसंकरः . यथावदवगन्तव्यः शास्त्रार्थप्रविविच्यता .. 277.. दोषदृष्टिर्जिहासा च पुनर्भोगेष्वदीनता . असाधारणहेत्वाद्या वैराग्यस्य त्रयोऽप्यमी .. 278.. श्रवणादित्रयं तद्वत्तत्त्वमित्थाविवेचनम् . पुनर्ग्रन्थेरनुदयो बोधस्येते त्रयो मताः .. 279.. यमादिर्धीनिरोधश्च व्यवहारस्य संक्षयः . स्युर्हेत्वाद्या उपरतेरित्यसंकर ईरितः .. 280.. तत्त्वबोधः प्रधानं स्यात्साक्षान्मोक्ष प्रदत्वतः . बोधोपकारिणावेतौ वैराग्योपरमावुभौ .. 281.. त्रयोऽप्यत्यन्तपक्वाश्चेन्महतस्तपसः फलम् . दुरितेन क्वचित्किंचित्कदाचित्प्रतिबध्यते .. 282.. वैराग्योपरती पूर्णे बोधस्तु प्रतिबध्यते . यस्य तस्य न मोक्षोऽस्ति पुण्यलोकस्तपोबलात् .. 283.. पूर्णे बोधे तदन्यौ द्वौ प्रतिबद्धौ यदा तदा . मोक्षो विनिश्चितः किन्तु दृष्टदुःखं न नश्यति .. 284.. ब्रह्मलोकतृणीकारो वैराग्यस्यावधिर्मतः . देहात्मवत्परात्मत्वदार्ढ्ये बोधः समाप्यते .. 285.. सुप्तिवद्विस्मृतिः सीमा भवेदुपरमस्य हि . दिशानया विनिश्चेयं तारतम्यमवान्तरम् .. 286.. आरब्धकर्मनानात्वाद्बुद्धानामन्यथान्यथा . वर्तनन्तेन शास्त्रार्थे भ्रमितव्यं न पण्डितैः .. 287.. स्वस्वकर्मानुसारेण वर्ततन्तां ते यथा तथा . अविशिष्टः सर्वबोधः समा मुक्तिरिति स्थितिः .. 288.. जगच्चित्रं स्वचैतन्ये पटे चित्रमिवार्पितम् . मायया तदपेक्षैव चैतन्ये परिशिष्यताम् .. 289.. चित्रदीपमिमं नित्यं येऽनुसन्दधते बुधाः . पश्यन्तोऽपि जगच्चित्रं ते मुह्यन्ति न पूर्ववत् .. 290.. इति चित्रदीपोनाम षष्ठः परिच्छेदः .. 6.. \section{7\. तृप्तिदीपोनाम \- सप्तमः परिच्छेदः .} आत्मानं चेद्विजानीयादयमस्मीति पूरुषः . किमिच्छन्कस्य कामाय शरीरमनुसंज्वरेत् .. 1.. अस्याः श्रुतेरभिप्रायः सम्यगत्र विचार्यते . जीवन्मुक्तस्य या तृप्तिः सा तेन विशदायते .. 2.. मायाभासेन जीवेशौ करोतीति श्रुतत्वतः . कल्पितावेव जीवेशौ ताभ्यां सर्वं प्रकल्पितम् .. 3.. ईक्षणादिप्रवेशान्ता सृष्टिरीशेन कल्पिता . जाग्रदादिविमोक्षान्तः संसारो जीवकल्पितः .. 4.. भ्रमाधिष्ठानभूतात्मा कूटस्थासङ्गचिद्वपुः . अन्योन्याध्यासतोऽसङ्गधीस्थजीवोऽत्र पूरुषः .. 5.. साधिष्ठानो विमोक्षादौ जीवोऽधिक्रियते न तु . केवलो निरधिष्ठानविभ्रान्तेः क्वाप्यसिद्धितः .. 6.. अधिष्ठानांशसंयुक्तं भ्रमांशमवलम्बते . यदा तदाहं संसारीत्येवं जीवोऽतिमन्यते .. 7.. भ्रमांशस्य तिरस्कारादधिष्ठानप्रधानता . यदा तदा चिदात्माहमसङ्गोऽस्मीति बुद्ध्यते .. 8.. नासङ्गेऽहंकृतिर्युक्ता कथमस्मीति चेच्छृणु . एको मुख्यो द्वावमुख्यावित्यर्थस्त्रिविधोऽहमः .. 9.. अन्योन्याध्यासरूपेण कूटस्थाभासयोर्वपुः . एकीभूय भवेन्मुख्यस्तत्र मूढैः प्रपूज्यते .. 10.. पृथगाभासकूटस्थावमुख्यौ तत्र तत्त्ववित् . पर्यायेण प्रयुङ्क्तेऽहंशब्दं लोके च वैदिके .. 11.. लौकिकव्यवहारेऽहं गच्छामीत्यादिके बुधः . विविच्यैव चिदाभासं कूटस्थात्तं विवक्षति .. 12.. असङ्गोऽहं चिदात्माहमिति शास्त्रीयदृष्टितः . अहंशब्दं प्रयुङ्क्तेयं कूटस्थे केवले बुधः .. 13.. ज्ञानिताज्ञानिते त्वात्माभासस्यैव न चात्मनः . तथा च कथमाभासः कूटस्थोऽस्मीति बुद्ध्यताम् .. 14.. नायं दोषश्चिदाभासः कूटस्थैकस्वभाववान् . आभासत्वस्य मिथ्यात्वात्कूटस्थत्वावशेषणात् .. 15.. कूटस्थोऽस्मीति बोधोऽपि मिथ्या चेन्नेति को वदेत् . न हि सत्यतयाभीष्टं रज्जुसर्पविसर्पणम् .. 16.. तादृशेनापि बोधेन संसारो विनिवर्तते . यक्षानुरूपो हि बलिरित्याहुर्लौकिका जनाः .. 17.. तस्मादाभासपुरुषः सकूटस्थो विविच्य तम् . कूटस्थोऽस्मीति विज्ञातुमर्हतीत्यभ्यधात् श्रुतिः .. 18.. असंदिग्ध अविपर्यस्त बोधो देह आत्मनीक्ष्यते . तद्वदत्रेति निर्णेतुमयमित्यभिधीयते .. 19.. देहात्मज्ञानवज्ज्ञानं देहात्मज्ञानबाधकम् . आत्मन्येव भवेद्यस्य स नेच्छन्नपि मुच्यते .. 20.. अयमित्यपरोक्षत्वमुच्यते चेत्तदुच्यताम् . स्वयंप्रकाशचैतन्यमपरोक्षं सदा यतः .. 21.. परोक्षमपरोक्षं च ज्ञानमज्ञानमित्यदः . नित्यापरोक्षरूपेऽपि द्वयं स्याद्दशमे यथा .. 22.. नवसंख्याहृतज्ञानो दशमो विभ्रमात्तदा . न वेत्ति दशमोऽस्मीति वीक्ष्यमाणोऽपि तान्नव .. 23.. न भाति नास्ति दशम इति स्वं दहमं तदा . मत्वा वक्ति तदज्ञानकृतमावरणं विदुः .. 24.. नद्यां ममार दशम इति शोचन्प्ररोदिति . अज्ञानकृतविक्षेपं रोदनादिं विदुर्बुधः .. 25.. न मृतो दशमोऽस्तीति श्रुत्वाप्तवचनं तदा . परोक्षत्वेन दशमं वेत्ति स्वर्गादिलोकवत् .. 26.. त्वमेव दशमोऽसीति गणयित्वा प्रदर्शितः . अपरोक्षतया ज्ञात्वा हृष्यत्येव न रोदिति .. 27.. अज्ञान अवृतिविक्षेप द्विविधा ज्ञान तृप्तयः . शोकापगम इत्येते योजनीयाश्चिदात्मनि .. 28.. संसारासक्तचित्तः संश्चिदाभासः कदाचन . स्वयंप्रकाशकूटस्थं स्वतत्त्वं नैव वेत्त्ययम् .. 29.. न भाति नास्ति कूटस्थ इति वक्ति प्रसङ्गतः . कर्ता भोक्ताहमस्मीति विक्षेपं प्रतिपद्यते .. 30.. अस्ति कूटस्थ इत्यादौ परोक्षं वेत्ति वार्त्तया . पश्चात्कूटस्थ एवास्मीत्येवं वेत्ति विचारतः .. 31.. कर्ता भोक्तेत्येवमादिशोकजातं प्रमुञ्चति . कृतं कृत्यं प्रापणीयं प्राप्तमित्येव तुष्यति .. 32.. अज्ञानमावृतिस्तद्वद्विक्षेपश्च परोक्षधीः . अपरोक्षमतिः शोकमोक्षस्तृप्तिर्निरङ्कुशा .. 33.. सप्तावस्था इमाः सन्ति चिदाभासस्य तास्विमौ . बन्धमोक्षौ स्थितौ तत्र तिस्रो बन्धकृतः स्मृताः .. 34.. न जानामीत्युदासीनव्यवहारस्य कारणम् . विचारप्रागभावेन युक्तमज्ञानमीरितम् .. 35.. अमार्गेण विचार्याथ नास्ति नो भाति चेत्यसौ . विपरीतव्यवहृतिरावृतेः कार्यमिष्यते .. 36.. देहद्वयचिदाभासरूपो विक्षेप ईरितः . कर्तृत्वाद्यखिलः शोकः संसाराख्योऽस्य बन्धकः .. 37.. अज्ञानमावृतिश्चैते विक्षेपात्प्राक्प्रसिद्ध्यतः . यद्यप्यथाप्यवस्थेते विक्षेपस्यैव नात्मनः .. 38.. विक्षेपोत्पत्तितः पूर्वमपि विक्षेपसंस्कृतिः . अस्त्येव तदवस्थात्वमविरुद्धं ततस्तयोः .. 39.. ब्रह्मण्यारोपितत्वेन ब्रह्मावस्थे इमे इति . नशङ्कनीयं सर्वासां ब्रह्मण्येवाधिरोपणात् .. 40.. संसार्यहं विबुद्धोऽहं निःशोकस्तुष्ट इत्यपि . जीवगा उत्तरावस्था भान्ति न ब्रह्मगा यदि .. 41.. तर्ह्यज्ञोऽहं ब्रह्मसत्त्वभाने मद्दृष्टितो न हि . इति पूर्वे अवस्थे च भासेते जीवगे खलु .. 42.. अज्ञानस्याश्रयो ब्रह्मेत्यधिष्ठानतया जगुः . जीवावस्थात्वमज्ञानाभिमानित्वादवादिषम् .. 43.. ज्ञानद्वयेन नष्टेऽस्मिन्नज्ञाने तत्कृतावृतिः . न भाति नास्ति चेत्येषा द्विविधापि विनश्यति .. 44.. परोक्षज्ञानतो नश्येदसत्त्वावृत्तिहेतुता . अपरोक्षज्ञाननाश्या ह्यभानावृत्तिहेतुता .. 45.. अभानावरणे नष्टे जीवत्वारोपसंक्षयात् . कर्तृत्वाद्यखिलः शोकः संसाराख्यः निवर्तते .. 46.. निवृत्ते सर्वसंसारे नित्यमुक्तत्वभासनात् . निरङ्कुशा भवेत्तृप्तिः पुनः शोकासमुद्भवात् .. 47.. अपरोक्षज्ञानशोकनिवृत्ताख्ये उभे इमे . अवस्थे जीवगे ब्रूते आत्मानं चेदिति श्रुतिः .. 48.. अयमित्यपरोक्षत्वमुक्तं तद्द्विविधं भवेत् . विषयस्वप्रकाशत्वाद्धियाप्येवं तदीक्षणात् .. 49.. परोक्षज्ञानकालेऽपि विषयस्वप्रकाशता . समाब्रह्म स्वप्रकाशमस्तीत्येवं विबोधनात् .. 50.. अहं ब्रह्मेत्यनुल्लिख्य ब्रह्मास्तीत्येवमुल्लिख्त् . परोक्षज्ञानमेतं न भ्रान्तं बाधानिरूपणात् .. 51.. ब्रह्म नास्तीति मानं चेत्स्याद्बाध्येत तदा ध्रुवम् . न चैवं प्रबलं मनं पश्यामोऽतो न बाध्यते .. 52.. व्यक्त्यनुल्लेखमात्रेण भ्रमत्वे स्वर्गधीरपि . भ्रान्तिः स्याद्व्यक्त्यनुल्लेखात्सामान्योल्लेखदर्शनात् .. 53.. अपरोक्षत्व योग्यस्य न परोक्षमतिर्भ्रमः . परोक्षमित्यनुल्लेखादर्थात्पारोक्ष्यसम्भवात् .. 54.. अंशागृहीतिर्भ्रान्तिश्चेद् घटज्ञां भ्रमो भवेत् . निरंशस्यापि संशत्वं व्यावर्त्यांशविभेदतः .. 55.. असत्वांशो निवर्तेत परोक्षज्ञानतस्तथा . अभानांशनिवृत्तिः स्यादपरोक्षधिया कृता .. 56.. दशमोऽस्तीत्यविभ्रान्तं परोक्षज्ञानमीक्ष्यते . ब्रह्मास्तीत्यपि तद्वत्स्यादज्ञानावरणं समम् .. 57.. आत्मा ब्रह्मेति वाक्यार्थे निःशेषेण विचारिते . व्यक्तिरुल्लिख्यते यद्वद्दशमस्त्वमसीत्यतः .. 58.. दशमः क इति प्रश्ने त्वमेवेति निराकृते . गणयित्वा स्वेन सह स्वमेव दशमं स्मरेत् .. 59.. दशमोऽस्मीति वाक्योत्था न धीरस्य विहन्यते . आदिमध्यावसानेषु न नवत्वस्य संशयः .. 60.. सदेवेत्यादिवाक्येन ब्रह्मसत्त्वं परोक्षतः . गृहीत्वा तत्त्वमस्यादिवाक्याद्व्यक्तिं समुल्लिखेत् .. 61.. आदि मध्यावसानेषु स्वस्य ब्रह्मत्वधीरियम् . नैव व्यभिचरेत्तस्मादापरोक्षं प्रतिष्ठितम् .. 62.. जन्मादिकारणत्वाख्यलक्षणेन भृगुः पुरा . परोक्षेण गृहीत्वाथ विचारात् व्यक्तिमैक्षत .. 63.. यद्यपि त्वमसीत्यत्र वाक्यं नोचे भृगोः पिता . तथाप्यन्नं प्राणमिति विचार्यस्थलमुक्तवान् .. 64.. अन्नप्राणादि कोषेषु सुविचार्य पुनः पुनः . आनन्दव्यक्तिमीक्षित्वा ब्रह्मलक्षाप्ययूयुजत् .. 65.. सत्यं ज्ञानमनन्तं चेत्येवं ब्रह्मस्वलक्षणम् . उक्त्वा गुहाहितत्वेन कोशेष्वेतत् प्रदर्शितम् .. 66.. पारोक्ष्येण विबुध्येन्द्रो य आत्मेयादिलक्षणात् . अपरोक्षीकर्तुमिच्छंश्चतुर्वारं गुरुं ययौ .. 67.. आत्मा वा इअदमित्यादौ परोक्षं ब्रह्मलक्षितम् . अध्यारोपापवादाभ्यां प्रज्ञानं ब्रह्म दर्शितम् .. 68.. अवान्तरेण वाक्येन परोक्षब्रह्मधीर्भवेत् . सर्वत्रैव महावाक्यविचारात्त्वपरोक्षधीः .. 69.. ब्रह्मापारोक्ष्यसिद्ध्यर्थं महावाक्यमितीरितम् . वाक्यवृत्तावतो ब्रह्मापरोक्ष्ये विमतिर्नहि .. 70.. आलम्बनतया भाति योऽस्मत्प्रत्ययशब्दयोः . अन्तःकरणसम्भिन्नबोधः सत्त्वम्पदाभिधः .. 71.. मायोपाधिर्जगद्योनिः सर्वज्ञत्वादिलक्षणः . पारोक्ष्यशबलः सत्याद्यात्मकस्तत्पदाभिधः .. 72.. प्रत्यक्परोक्षतैकस्य सद्वितीयत्वपूर्णता . विरुद्ध्येते यतस्तस्माल्लक्षणा सम्प्रवर्तते .. 73.. तत्त्वमस्यादिवाक्येषु लक्षणा भागलक्षणा . सोऽयमित्यादिवाक्यस्थपदयोरिव नापरा .. 74.. संसर्गो वा विशिष्टो वा वाक्यार्थो नात्र संमतः . अखण्डैकरसत्वेन वाक्यार्थो विदुषां मतः .. 75.. प्रत्यग्बोधो य आभाति सोऽद्वयानन्दलक्षणः . अद्वयानन्दरूपश्च प्रत्यग्बोधैकलक्षणः .. 76.. इत्थमन्योऽन्यतादात्म्यप्रतिपत्तिर्यदा भवेत् . अब्रह्मत्वं त्वमर्थस्य व्यवर्त्येत तदैव हि . तदर्थस्य च पारोक्ष्यं यद्येवं किं ततः शृणु . पूर्णानन्दैकरूपेण प्रत्यग्बोधोऽवशिष्यते .. 77.. एवं सति महावाक्यात्परोक्षज्ञानमीर्यते . यैस्तेषां शास्त्रसिद्धान्तविज्ञानं शोभतेतराम् .. 78.. आस्तां शास्त्रस्य सिद्धान्तो युक्त्या वाक्यात्परोक्षधीः . स्वर्गादिवाक्यवन्नेवं दशमे व्यभिचारतः .. 79.. स्वतोऽपरोक्षजीवस्य ब्रह्मत्वमभिवांछतः . नश्येत्सिद्धपरोक्षत्वमिति युक्तिर्महत्यहो .. 80.. वृद्धिमिष्टवतो मूलमपि नष्टमितीरितम् . लौकिकं वचनं सार्थं सम्पन्नं त्वत्प्रसादतः .. 81.. अन्तःकरणसंभिन्नबोधो जीवोऽपरोक्षताम् . अर्हत्युपाधिसद्भावान्न तु ब्रह्मानुपाधितः .. 82.. नैवं ब्रह्मत्वबोधस्य सोपाधिविषयत्वतः . यावद्विदेहकैवल्यमुपाधेरनिवारणात् .. 83.. अन्तःकरणसाहित्यराहित्याभ्यां विशिष्यते . उपाधिर्जीवभावस्य ब्रह्मतायाश्च नान्यथा .. 84.. यथा विधिरुपाधिः स्यात्प्रतिषेधस्तथा न किम् . सुवर्णलौहभेदेन शृङ्खलात्वं न भिद्यते .. 85.. अतद्व्यावृत्तिरूपेण साक्षाद्विधिमुखेन च . वेदान्तानां प्रवृत्तिः स्याद्द्विधेत्याचार्यभाषितम् .. 86.. अहमर्थपरित्यागादहं ब्रह्मेति धीः कुतः . नैवमंशस्य हि त्यागो भागलक्षणयोदितः .. 87.. अन्तःकरणसन्त्यागादवशिष्टे चिदात्मनि . अहं ब्रह्मेति वाक्येन ब्रह्मत्वं साक्षिणीक्ष्यते .. 88.. स्वप्रकाशोऽपि साक्ष्येष धीवृत्त्या व्याप्यतेऽन्यवत् . फलव्याप्यत्वमेवास्य शास्त्रकृद्भिर्निवारितम् .. 89.. बुद्धितत्स्थचिदाभासौ द्वावपि व्याप्नुतो घटम् . तत्राज्ञानं धिया नश्येदाभासेन घटः स्फुरेत् .. 90.. ब्रह्मण्यज्ञाननाशाय वृत्तिव्याप्तिरपेक्षिता . स्वयं स्फुरणरूपत्वान्नाभास उपयुज्यते .. 91.. चक्षुर्दीपावपेक्ष्येते घटादेर्दर्शने तथा . न दीपदर्शने किन्तु चक्षुरेकमपेक्ष्यते .. 92.. स्थितोऽप्यसौ चिदाभासो ब्रह्मण्येकीभवेत्परम् . न तु ब्रह्मणि अतीशयं फलं कुर्याद्घट आदिवत् .. 93.. अप्रमेयमनादिं चेत्यत्र श्रुत्येदमीरितम् . मनसैवेदमाप्तव्यमिति धीव्याप्यता श्रुता .. 94.. आत्मानं चेद्विजानीयादयमस्मीति वाक्यतः . ब्रह्मात्मव्यक्तिमुल्लिख्य यो बोधः सोऽभिधीयते .. 95.. अस्तु बोधोऽपरोक्षोऽत्र महावाक्यात् तथाप्यसौ . न दृढः श्रवणादीनामाचार्यैः पुनरीरणात् .. 96.. अहं ब्रह्मेति वाक्यार्थबोधो यावद्दृढीभवेत् . शमादिसहितस्तावदभ्यसेच्छ्रवणादिकम् .. 97.. बाधं सन्ति ह्यदार्ढ्यस्य हेतवः श्रुत्यनेकता . असम्भाव्यत्वमर्थस्य विपरीत च भावना .. 98.. शाखाभेदात्कामभेदाच्छ्रुतं कर्माण्यथान्यथा . एवमत्रापि माशङ्कीत्यतः श्रवणमाचरेत् .. 99.. वेदान्तानामशेषाणामादिमध्यावसानतः . ब्रह्मात्मन्येव तात्पर्यमितिधीः श्रवणं भवेत् .. 100.. समन्वयाध्याय एतत्सूक्तं धीस्वास्थ्यकारिभिः . तर्कैः सम्भावनार्थस्य द्वितीयाध्यायः ईरिता .. 101.. बहुजन्मदृढाभ्यासाद्देहादिष्वात्मधीः क्षणात् . पुनः पुनरुदेत्येवं जगत्सत्यत्वधीरपि .. 102.. विपरीता भावनेयमैकाग्र्यात्सा निवर्तते . तत्त्वोपदेशात् प्रागेव भवत्येतदुपासनात् .. 103.. उपास्तयोऽत एवत्र ब्रह्मशास्त्रेऽपि चिन्तिताः . प्रागनभ्यासिनः पश्चाद्ब्रह्माभ्यासेन तद्भवेत् .. 104.. तच्चिन्तनं तत्कथनमन्योन्यं तत्प्रबोधनम् . एतदेकपरत्वं च ब्रह्माभ्यासं विदुर्बुधाः .. 105.. तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः . नानुध्यायाद्बहुञ्छब्दान्वाचो विग्लापनं हि तत् .. 106.. अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते . तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् .. 107.. इति श्रुतिस्मृती नित्यमात्मन्येकाग्रतां धियः . विधत्तो विपरीताया भावनायाः क्षयाय हि .. 108.. यद् यथा वर्तते तस्य तत्त्वं हित्वान्यथात्वधीः . विपरीत भावना स्यात्पित्रादावरिधीर्यथा .. 109.. आत्मा देहादिभिन्नोऽयं मिथ्या चेदं जगत् तयोः . देहाद्यात्मत्वसत्यत्वधीर्विपर्ययभावना .. 110.. तत्त्वभावनया नश्येत्सातो देहातिरिक्तताम् . आत्मनो भावयेत्तद्वन्मिथ्यात्वं जगतोऽनिशम् .. 111.. किं मन्त्रजपवन्मूर्तिध्यानवच्चात्मभेदधीः . जगन्मिथ्यात्वधीश्चात्र व्यावर्त्या स्यादुतान्यथा .. 112.. अन्यथेति विजानीहि दृष्टार्थत्वेन भुक्तिवत् . बुभुक्षुर्जपवद्भुङ्क्ते न कश्चिन्नियतः क्वचित् .. 113.. अश्नाति वा न वाश्नाति भुङ्क्ते वा स्वेच्छयान्यथा . येन केन प्रकारेण क्षुधामपनिनीशति .. 114.. नियमेन जपं कुर्यादकृतौ प्रत्यवायतः . अन्यथाकरणेऽनर्थः स्वरवर्णविपर्ययात् .. 115.. क्षुधेव दृष्टबाधाकृद्विपरीता च भावना . जेया केनाप्युपायेन नास्त्यत्रानुष्ठितेः क्रमः .. 116.. उपायः पूर्वमेवोक्तस्तच्चिन्ताकथनादिकः . एतदेकपरत्वेऽपि निर्बन्धो ध्यानवन्न हि .. 117.. मूर्तिप्रत्ययसान्तत्यमन्यानन्तरितं धियः . ध्यानं तत्रातिनिर्बन्धो मनसश्चञ्चलात्मनः .. 118.. चञ्चलं हि मनः कृष्ण प्रमाथि बलवद्दृढम् . तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् .. 119.. अप्यब्धिपानान्महतः सुमेरून्मूलनादपि . अपि वह्न्यशनात् साधो विषम्श्चित्तनिग्रहः .. 120.. कथनादौ न निर्बन्धः शृङ्खलाबद्धदेहवत् . किन्त्वनन्तेतिहासाद्यैर्विनोदो नाट्यवद्धियः .. 121.. चिदेवात्मा जगन्मिथ्येत्यत्र पर्यवसानतः . निदिध्यासनविक्षेपो नेतिहासादिभिर्भवेत् .. 122.. कृषिवाणिज्यसेवादौ काव्यतर्कादिकेषु च . विक्षिप्यते प्रवृत्ता धीस्तैस्तत्त्वस्मृत्यसम्भवात् .. 123.. अनुसन्दधतैवात्र भोजनादौ प्रवर्तितुम् . शक्यतेऽत्यन्तविक्षेपाभावादाशु पुनः स्मृतेः .. 124.. तत्त्वविस्मृतिमात्रान्नानर्थः किन्तु विपर्ययात् . विपर्येतुं न कालोऽस्ति झटिति स्मरतः क्वचित् .. 125.. तत्त्व स्मृतेरवसरो नास्त्यन्याभ्यासशालिनः . प्रत्युताभ्यासघतित्वाद्बलात्तत्त्वमपेक्ष्यते .. 126.. तमेवैकं विजानीत ह्यन्या वाचो विमुञ्चथ . इति श्रुतं तथान्यत्र वाचो विग्लापनन्त्विति .. 127.. आहारादि त्यजन्नैव जीवेच्छास्त्रान्तरं त्यजन् . किं न जीवसि येनैवं करोष्यत्र दुराग्रहम् .. 128.. जनकादेः कथं राज्यमिति चेद्दृढबोधतः . तथा तवापि चेत्तर्कं पठ यद्वा कृषिं कुरु .. 129.. मिथ्यात्ववासनादार्ढ्ये प्रारब्धक्षयकाङ्क्षया . अक्लिश्यन्तः प्रवर्तन्ते स्वस्वकर्मानुसारतः .. 130.. अतिप्रसङ्गो मा शक्यः स्वकर्मवशवर्तिनाम् . अस्तु वा कः अत्र शक्येत कर्म वारयितुं वद .. 131.. ज्ञानिनोऽज्ञानिन्श्चात्र समेऽप्यारब्धकर्मणि . न क्लेषो ज्ञानिनो धैर्यान्मूढः क्लिश्यत्यधैर्यतः .. 132.. मार्गे गन्त्रोर्द्वयोः श्रान्तौ समायामप्यदूरताम् . जानन्धैर्याद्द्रुतं गच्छेदन्यस्तिष्ठति दीनधीः .. 133.. साक्षात्कृतात्मधीः सम्यगविपर्ययबाधितः . किमिच्छन्कस्य कामाय शरीरमनुसंज्वरेत् .. 134.. जगन्मिथ्यात्वधीभावादाक्षिप्तौ काम्यकामुकौ . तयोरभावे सन्तापः शाम्येन्निःस्नेहदीपवत् .. 135.. गन्धर्वपत्तने किंचिन्नेन्द्रजालिकनिर्मितम् . जानन् कामयते किन्तु जिहासति हसन्निदम् .. 136.. आपातरमणीयेषु भोगेष्वेवं विचारवान् . नानुरज्जति किन्त्वेतान् दोषदृष्ट्या जिहासति .. 137.. अर्थानामर्जने क्लेशस्तथैव परिरक्षणे . नाशे दुःखं व्यये दुःखं धिगर्थान्क्लेशकारिणः .. 138.. मांसपाञ्चातिकायास्तु यन्त्रलोलेऽङ्गपञ्जरे . स्नाय्वस्थिग्रन्थिशालिन्याः स्त्रियाः किमिव शोभनम् .. 139.. एवमादिषु शास्त्रेषु दोषाः सम्यक्प्रपञ्चिताः . विमृशन्ननिशन्तानि कथं दुःखेषु मज्जति .. 140.. क्षुधया पीड्यमानोऽपि न विषं ह्यत्तुमिच्छति . मिष्टान्नध्वस्ततृड्जानन्नामूढस्तज्जिघत्सति .. 141.. प्रारब्धकर्मप्राबल्याद्भोगेष्विच्छा भवेद्यदि . क्लिश्यनेव तदाप्येष भुङ्क्ते विष्टिगृहीतवत् .. 142.. भुञ्जानास्तानपि बुधाः श्रद्धावन्तः कुटुम्बिनः . नाद्यापि कर्म नश्छिन्नमिति क्लिश्यन्ति सन्ततम् .. 143.. नायं क्लेशोऽत्र संसारतापः किन्तु विरक्तता . भ्रान्तिज्ञाननिदानो हि तापः सांसारिकः स्मृतः .. 144.. विवेकेन परिक्लिश्यन्नल्पभोगेन तृप्यति . अन्यथानन्तभोगेऽपि नैव तृप्यति कर्हिचित् .. 145.. न जातु कामः कामानामुपभोगेन शाम्यति . हविषा कृष्णवर्त्मेव भूय एव अभिवर्धते .. 146.. परिज्ञायोपभुक्तो हि भोगो भवति तुष्टये . विज्ञाय सेवितश्चौरी मैत्रीमेति न चौरताम् .. 147.. मनसो निगृहीतस्य लीलाभोगोऽल्पकोऽपि यः . तमेवालब्धविस्तारं क्लिष्टत्वाद्बहु मन्यते .. 148.. बद्धमुक्तो महीपालो ग्राममात्रेण तुष्यति . परैर्न बद्धो नाक्रान्तो न राष्ट्रं बहु मन्यते .. 149.. विवेके जाग्रति सति दोषदर्शनलक्षणे . कथमारब्धकर्मापि भोगेच्छां जनयिष्यति .. 150.. नैष दोषो यतोऽनेकविधं प्रारब्धमीक्ष्यते . इच्छानिच्छा परेच्छा च प्रारब्धं त्रिविधं स्मृतम् .. 151.. अपथ्यसेविन्श्चौरा राजदाररता अपि . जानन्त एव स्वानर्थमिच्छन्त्यारब्धकर्मतः .. 152.. न चात्रैतद्वारयितुमीश्वरेणापि शक्यते . यत ईश्वर एवाह गीतायामर्जुनं प्रति .. 153.. सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि . प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति .. 154.. अवश्यं भाविभावानां प्रतीकारो भवेद्यदि . तदा दुःखैर्न लिप्येरन् नलरामयुधिष्ठिराः .. 155.. न चेश्वरत्वमीशस्य हीयते तावता यतः . अवश्यं भाविताप्येषईश्वरेण एव निर्मिता .. 156.. प्रश्नोत्तराभ्यामेवैतद्गम्यतेऽर्जुनकृष्णयोः . अनिच्छापूर्वकं चास्ति प्रारब्धमिति तच्छृणु .. 157.. अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः . अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः .. 158.. काम एष क्रोध एष रजोगुणसमुद्भवः . महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् .. 159.. स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा . कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत् .. 160.. नानिच्छन्तो न चेच्छन्तः परदाक्षिण्यसंयुताः . सुखदुःखे भजन्त्येतत्परेच्छा पूर्वकर्म हि .. 161.. कथं तर्हि किमिच्छन्नित्येवमिच्छा निषिध्यते . नेच्छानिषेधः किन्त्विच्छाबाधो भर्जितबीजवत् .. 162.. भर्जितानि तु बीजानि सन्त्यकार्यकराणि च . विद्वदिच्छा यथेष्टव्या सत्त्वबोधान्न कार्यकृत् .. 163.. दग्धबीजमरोहेऽपि भक्षणायोपयुज्यते . विद्वदिच्छाप्यल्पभोगं कुर्यान्न व्यसनं बहु .. 164.. भोगेन चरितार्थत्वात्प्रारब्धं कर्म हीयते . भोक्तव्यसत्यताभ्रान्त्याव्यसनं तत्र जायते .. 165.. मा विनश्यत्वयं भोगो वर्धतामुत्तरोत्तरम् . मा विघ्नाः प्रतिबध्नन्तु धन्योऽस्म्यस्मादिति भ्रमः .. 166.. यदभावि न तद्भावि भावि चेन्न तदन्यथा . इति चिन्ताविषग्नोऽयं बोधो भ्रमनिवर्तकः .. 167.. समेऽपि भोगे व्यसनं भ्रान्तो गच्छेन्न बुद्धिमान् . अशक्यार्थस्य सङ्कल्पाद्भ्रान्तस्य व्यसनं बहु .. 168.. मायामयत्वं भोग्यस्य बुद्ध्वास्थामुपसंहरन् . भुञ्जानोऽपि न सङ्कल्पं कुरुते व्यसनं कुतः .. 169.. स्वप्नेन्द्रजालसदृशमचिन्त्यरचनात्मकम् . दृष्टनष्टं जगत्पश्यन्कथं तत्रानुरज्जति .. 170.. स्वस्वप्नमापरोक्षेण दृष्ट्वा पश्यन्स्वजागरम् . चिन्तयेदप्रमत्तः सन्नुभावनुदिनं मुहुः .. 171.. चिरं तयोः सर्वसाम्यमनुसन्धाय जागरे . सत्यत्वबुद्धिं संत्यज्य नानुरज्जति पूर्ववत् .. 172.. इन्द्रजालमिदं द्वैतमचिन्त्यरचनात्वतः . इत्यविस्मरतो हानिः का वा प्रारब्धभोगतः .. 173.. निर्बन्धस्तत्त्वविद्याया इन्द्रजालत्वसंस्मृतौ . प्रारब्धस्याग्रहो भोगे जीवस्य सुखदुःखयोः .. 174.. विद्यारब्धे विरुद्ध्येते न भिन्नविषयत्वतः . जानद्भिरप्यैन्द्रजालो विनोदो दृश्यते खलु .. 175.. जगत्सत्यत्वमापाद्य प्रारब्धं भोजयेद्यदि . तदा विरोधि विद्याया भोगमात्रान्न सत्यता .. 176.. अन्न्यूनो जायते भोगः कल्पितैः स्वप्नवस्तुभिः . जाग्रत्वस्तुभिरप्येवमसत्यैर्भोग इष्यताम् .. 177.. यदि विद्यापह्नुवित जगत्प्रारब्ध घातिनी . तदा स्यान्न तु मायात्वबोधेन तदपह्नवः .. 178.. अनपह्नुत्य लोकास्तदिन्द्रजालमिदं त्विति . जानन्त्येवानपह्नुत्य भोगं मायात्वधीस्तथा .. 179.. यत्र त्वस्य जगत् स्वात्मा पश्येत्कस्तत्र केन किम् . किं जिघ्रेत्किं वदेद्वेति श्रुतौ तु बहु घोषितम् .. 180.. तेन द्वैतमपह्नुत्य विद्योदेति न चान्यथा . तथा च विदुषो भोगः कथं स्यादिति चेत् शृणु .. 181.. सुषुप्तिविषया मुक्तिविषया वा श्रुतिस्त्विति . उक्तं स्वाप्ययसम्पत्योरिति सूत्रे ह्यतिस्फुटम् .. 182.. अन्यया याज्ञवल्क्यादेराचार्यत्वं न सम्भवेत् . द्वैतदृष्टावविद्वत्ता द्वैतादृष्टौ न वाग्वदेत् .. 183.. निर्विकल्पसमाधौ तु द्वैतादर्शनहेतुतः . सैवापरोक्षविद्येति चेत्सुषुप्तिस्तथा न किम् .. 184.. आत्मतत्त्वं न जानाति सुप्तौ यदि तदा त्वया . आत्मधीरेव विद्येति वाच्यं न द्वैतविस्मृतिः .. 185.. उभयं मिलितं विद्या यदि तर्हि घटादयः . अर्धविद्याभाजिनः स्युः सकलद्वैतविस्मृतेः .. 186.. मशकध्वनिमुख्यानां विक्षेपाणां बहुत्वतः . तत्त्वविद्या तथा न स्याद्घटादीनां यथा दृढा .. 187.. आत्मधीरेव विद्येति यदि तर्हि सुखी भव . दुष्टचित्तं निरुन्ध्याच्चेन्निरुन्धि त्वं यथासुखम् .. 188.. तदिष्टमेष्टव्यमायामयत्वस्य समीक्षणात् . इच्छन्नप्यज्ञवन्नेच्छेत्किमिच्छन्निति हि श्रुतम् .. 189.. रागो लिङ्गमबोधस्य सन्तु रागादयो बुधे . इति शास्त्रद्वयं सार्थमेवं सत्यविरोधतः .. 190.. जगन्मिथ्यात्ववत् स्वात्मासङ्गत्वस्य समीक्षणात् . कस्य कामायेति वचो भोक्त्रभावविवक्षया .. 191.. पतिजायादिकं सर्वं तत्तद्भोगाय नेच्छति . किन्त्वात्मभोगार्थमिति श्रुतावुद्घोषितं बहु .. 192.. किं कूटस्थश्चिदाभासोऽथ वा किमुभयात्मकः . भोक्ता तत्र न कूटस्थोऽसङ्गत्वाद्भोक्तृतां व्रजेत् .. 193.. सुखदुःखाभिमानाख्यो विकारो भोग उच्यते . कूटस्थस्य विकारी चेत्येतन्न व्याहतं कथम् .. 194.. विकारिबुद्ध्यधीनत्वादाभासे विकृतावपि . निरधिष्ठानविभ्रान्तिः केवला न हि तिष्ठति .. 195.. उभयात्मक एवातो लोके भोक्ता निगद्यते . तदृगात्मानमारभ्य कूटस्थः शेषितः श्रुतौ .. 196.. आत्मा कतम इत्युक्ते याज्ञवल्क्यो विबोधयन् . विज्ञानमयमारभ्यासङ्गं तं पर्यशेषयत् .. 197.. कोऽयमात्मेत्येवमादौ सर्वत्रात्मविचारतः . उभयात्मकमारभ्य कूटस्थः शेष्यते श्रुतौ .. 198.. कूटस्थसत्यतां स्वस्मिन्नध्यस्यात्मा विवेकतः . तात्विकीं भोक्तृतां मत्वा न कदाचिज्जिहासति .. 199.. भोक्ता स्वस्यैव भोगाय पतिजायादिमिच्छति . एष लौकिकवृत्तान्तः श्रुत्या सम्यगनूदितः .. 200.. भोग्यानां भोक्तृशेषत्वान्मा भोग्येष्वनुरज्यताम् . भोक्तर्येव प्रधानेऽतोऽनुरागं तं विधित्सति .. 201.. या प्रीतिरविवेकानां विषयेष्वनपायिनी . त्वामनुस्मरतः सा मे हृदयान्मापसर्पतु .. 202.. इति न्यायेन सर्वस्माद्भोग्यजाताद्विरक्तधीः . उपसंहृत्य तां प्रीतिं भोक्तर्येवं बुभुत्सते .. 203.. स्रक्चन्दनवधूवस्त्रसुवर्णादिषु पामरः . अप्रमत्तो यथा तद्वन्न प्रमाद्यति भोक्तरि .. 204.. काव्यनाटकतर्कादिमभ्यस्यति निरन्तरम् . विजिगीषुर्यथा तद्वन्मुमुक्षुः स्वं विचारयेत् .. 205.. जपयागोपासनादि कुरुते श्रद्धया यथा . स्वर्गादिवाञ्छया तद्वच्छ्रद्दध्यात्स्वे मुमुक्षया .. 206.. चित्तैकाग्र्यं यथा योगी महायासेन साधयेत् . अणिमादिप्रेप्सयैवं विविच्यात्स्वं मुमुक्षया .. 207.. कौशलानि विवर्धन्ते तेषामभ्यासपाटवात् . यथा तद्वद्विवेकोऽस्याप्यभ्यासाद्विशदायते .. 208.. विविञ्चता भोक्तृतत्त्वं जाग्रदादिष्वसङ्गता . अन्वयव्यतिरेकाभ्यां साक्षिण्यध्यवसीयते .. 29.. यत्र यद्दृश्यते द्रष्टा जाग्रत्स्वप्नसुषुप्तिषु . तत्रैव तन्नेतरत्रेत्यनुभूतिर्हि संमता .. 210.. स यत्तत्रेक्षते किंचित्तेनानन्वागतो भवेत् . दृष्ट्वैव पुण्यं पापं चेत्येवं श्रुतिषु डिण्डिमः .. 211.. जाग्रत्स्वप्नसुषुप्त्यादि प्रपञ्चं यत्प्रकाशते . तद्ब्रह्माहमिति ज्ञात्वा सर्वबन्धैः प्रमुच्यते .. 212.. एक एव आत्मा मन्तव्यो जाग्रत्स्वप्नसुषुप्तिषु . स्थानत्रयव्यतीतस्य पुनर्जन्म न विद्यते .. 213.. त्रिषु धामसु यद्भोग्यं भोक्ता भोगश्च यद्भवेत् . तेभ्यो विलक्षणः साक्षी चिन्मात्रोऽहं सदाशिवः .. 214.. एवं विवेचिते तत्त्वे विज्ञामयशब्दितः . चिदाभासो विकारी यो भोक्तृत्वं तस्य शिष्यते .. 215.. मायिकोऽयं चिदाभासः श्रुतेरनुभवादपि . इन्द्रजालं जगत्प्रोक्तं तदन्तःपात्ययं यतः .. 216.. विलोपोऽस्य सुषुप्त्यादौ साक्षिणा ह्यनुभूयते . एतादृशं स्वस्वभावं विविनक्ति पुनः पुनः .. 217.. विविच्य नाशं निश्चित्य पुनर्भोगं न वाञ्छति . मुमूर्षुः शायितो भूमौ विवाहं कोऽभिवाञ्छति .. 218.. जिह्रेति व्यवहर्तुं च भोक्ताहमिति पूर्ववत् . छिन्ननाश इव ह्रितः क्लिश्यन्नारब्धमश्नुते .. 219.. यदा स्वस्यापि भोक्तृत्वं मन्तुं जिह्रेत्ययं तदा . साक्षिण्यारोपयेदेतदिति कैव कथा वृथा .. 220.. इत्यभिप्रेत्य भोक्तारमाक्षिपत्यविशङ्कया . कस्य कामायेति ततः शरीरानुज्वरो न हि .. 221.. स्थूलं सूक्ष्मं कारणं च शरीरं त्रिविधं स्मृतम् . अवश्यं त्रिविधोऽस्त्येव तत्र तत्रोचितो ज्वरः .. 222.. वातपित्तश्लेष्मजन्या व्याधयः कोटिशस्तनौ . दुर्गन्धित्वं कुरूपत्वं दाहभङ्गादयस्तथा .. 223.. कामक्रोधादयः शान्तिदान्त्याद्या लिङ्गदेहगाः . ज्वराद्वयेऽपि बाधन्ते प्राप्त्याप्राप्त्या नरं क्रमात् .. 224.. स्वं परं च न वेत्त्यात्मा विनष्ट इव कारणे . आगामिदुःखबीजं चेत्येतदिन्द्रेण दर्शितम् .. 225.. एते ज्वराः शरीरेषु त्रिषु स्वाभाविका मताः . वियोगे तु ज्वरैस्तानि शरीराण्येव नासते .. 226.. तन्तोर्वियुज्येन्न पटो वालेभ्यः कम्बलो यथा . मृदो घटस्तथा देहो ज्वरेभ्योऽपीति दृश्यताम् .. 227.. चिदाभासे स्वतः कोऽपि ज्वरो नास्ति यतश्चितः . प्रकाशैकस्वभावत्वमेव दृष्टं न चेतरत् .. 228.. चिदाभासेऽप्यसम्भाव्या ज्वराः साक्षिणि का कथा . एवमेवैकतां मेने चिदाभासो ह्यविद्यया .. 229.. साक्षिसत्यत्वमध्यस्य स्वेनोपेते वपुस्त्रये . तत्सर्वं वास्तवं स्वस्य स्वरूपमिति मन्यते .. 230.. एतस्मिन्भ्रान्तिकालेऽयं शरीरेषु ज्वरत्स्वथ . स्वयमेव ज्वरामीति मन्यते हि कुटुम्बिवत् .. 231.. पुत्रदारेषु तृप्यत्सु तृप्यामीति यथा वृथा . मन्यते पुरुषस्तद्वदाभासोऽप्यभिमन्यते .. 232.. विविच्य भ्रान्तिमुज्झित्वा स्वमप्यगणयन् सदा . चिन्तयन्साक्षिणं कस्माच्छरीरमनुसंज्वरेत् .. 233.. अयथावस्तुसर्पादिज्ञानं हेतुः पलायने . रज्जुज्ञानेऽहिधीध्वस्तौ कृतमप्यनुशोचति .. 234.. मिथ्याभियोगदोषस्य प्रायश्चित्तत्वसिद्धये . क्षमापयन्निवात्मानं साक्षिणं शरणं गतः .. 235.. आवृत्तपापनूत्यर्थं स्नानाद्यावर्तते यथा . आवर्तयन्निव ध्यानं सदा साक्षिपरायणः .. 236.. उपस्थकुष्ठिनी वेश्या विलासेषु विलज्जते . जानतोऽग्रे तथाभासः स्वप्रख्यातौ विलज्जते .. 237.. गृहीतो ब्राह्मणो म्लेच्छैः प्रायश्चित्तं चरन्पुनः . म्लेच्छैः सङ्कीर्यते नैव तथाभासः शरीरकैः .. 238.. यौवराज्ये स्थितो राजपुत्रः साम्राज्यवाञ्छया . राजानुकारी भवति तथा साक्ष्यनुकार्ययम् .. 239.. यो ब्रह्म वेद ब्रह्मैव भवत्येवेति श्रुतिम् . श्रुत्वा तदेकचित्तः सन्ब्रह्म वेत्ति न चेतरत् .. 240.. देवत्वकामा ह्यग्न्यादौ प्रविशन्ति यथा तथा . साक्षित्वेनावशेषाय स्वविनाशं स वाञ्छति .. 241.. यावत्स्वदेहदाहं स नरत्वं नैव मुञ्चति . तावदारब्धदेहः स्यान्नाभासत्वविमोचनम् .. 242.. रज्जुज्ञानेऽपि कम्पादिः शनैरेवोपशाम्यति . पुनर्मन्दान्धकारि सा रज्जुः क्षिप्तोरगी भवेत् .. 243.. एवमारब्धभोगोऽपि शनैः शाम्यति नो हठात् . भोगकाले कदाचित्तु मर्त्योऽहमिति भासते .. 244.. नैतावतापराधेन तत्त्वज्ञानं विनश्यति . जीवन्मुक्तिव्रतं नेदं किन्तु वस्तुस्थितिः खलु .. 245.. दशमोऽपि शिरस्ताडं रुदन्बुद्ध्वा न रोदिति . शिरोव्रणस्तु मासेन शनैः शाम्यति नो तदा .. 246.. दशमामृतिलाभेन जातो हर्षो व्रणव्यथाम् . तिरोधत्ते मुक्तिलाभस्तथा प्रारब्धदुःखिताम् .. 247.. व्रताभावाद्यदाध्यासस्तदा भूयो विविच्यताम् . रससेवी दिने भुङ्क्ते भूयो भूयो यथा तथा .. 248.. शमयत्यौषधेनायं दशमः स्वव्रणं यथा . भोगेन शमयित्वैतत्प्रारब्धं मुच्यते तथा .. 249.. किमिच्छन्निति वाक्योक्तः शोकमोक्ष उदीरितः . आभासस्य ह्यवस्थैषा षष्ठी तृप्तिस्तु सप्तामि .. 250.. साङ्कुशा विषयैस्तृप्तिरियं तृप्तिर्निरङ्कुशा . कृतं कृत्यं प्रापणीयं प्राप्तमित्येव तृप्यति .. 251.. ऐहिकामुष्मिकव्रातसिद्ध्यै मुक्तेश्च सिद्धये . बहु कृत्यं पुरास्याभूत्तत्सर्वमधुना कृतम् .. 252.. तदेतत्कृतकृत्यत्वं प्रतियोगिपुरःसरम् . अनुसन्दधदेवायमेवं तृप्यति नित्यशः .. 253.. दुःखिनोऽज्ञाः संसरन्तु कामं पुत्राद्यपेक्षया . परमानन्दपूर्णोऽहं संसरामि किमिच्छया .. 254.. अनुतिष्ठन्तु कर्माणि परलोकायियासवः . सर्वलोकात्मकः कस्मादनुतिष्ठामि किं कथम् .. 255.. व्याचक्षतान्ते शास्त्राणि वेदानध्यापयन्तु वा . येऽत्राधिकारिणो मे तु नाधिकारोऽक्रियत्वतः .. 256.. निद्राभिक्षे स्नानशौचे नेच्छामि न करोमि च . द्रष्टारश्चेत्कल्पयन्ति किं मे स्यादन्यकल्पनात् .. 257.. गुञ्जापुञ्जादि दह्येत नान्यारोपितवह्निना . नान्यारोपितसंसारधर्मानेवमहं भजे .. 258.. शृण्वन्त्वज्ञाततत्त्वास्ते जानं कस्माच्छृणोम्यहम् . मन्यन्तां संशयापन्ना न मन्येऽहमसंशयः .. 259.. विपर्यस्तो निदिध्यासेत्किं ध्यानमविपर्यये . देहात्मत्वविपर्यासं न कदाचिद्भजाम्यहम् .. 260.. अहं मनुष्य इत्यादिव्यवहारो विनाप्यमुम् . विपर्यासं चिराभ्यस्तवासनातोऽवकल्पते .. 261.. प्रारब्धकर्मणि क्षीणे व्यवहारो निवर्तते . कर्माक्षये त्वसौ नैव शाम्येद्ध्यानसहस्रतः .. 262.. विरलत्वं व्यवहृतेरिष्टं चेद्ध्यानमस्तु ते . अबाधिकां व्यवहृतिं पश्य ध्यायाम्यहं कुतः .. 263.. विक्षेपो नास्ति यस्मान्मे न समाधिस्ततो मम . विक्षेपो वा समाधिर्वा मनसः स्याद्विकारिणः .. 264.. नित्यानुभवरूपस्य को मेऽत्रानुभवः पृथक् . कृतं कृत्यं प्रापणीयं प्राप्तमित्येव निश्चयः .. 265.. व्यवहारो लौकिको वा शास्त्रीयोऽप्यन्यथापि वा . ममाकर्तुरलेपस्य यथारब्धं प्रवर्तताम् .. 266.. अथवा कृतकृत्योऽपि लोकानुग्रहकाम्यया . शास्त्रीयेणैव मार्गेण वर्तेऽहं का मम क्षतिः .. 267.. देवार्चनस्नानशौचभिक्षादौ वर्ततां वपुः . तारं जपतु वाक्तद्वत्पठत्वाम्नायमस्तकम् .. 268.. विष्णुं ध्यायतु धीर्यद्वा ब्रह्मानन्दे विलीयताम् . साक्ष्यहं किंचिदप्यत्र न कुर्वे नापि कारये .. 269.. एवं च कलहः कुत्र सम्भवेत्कर्मिण मम . विभिन्नविषयत्वेन पूर्वापरसमुद्रवत् .. 270.. वपुर्वाग्धीषु निर्बन्धः कर्मिणो न तु साक्षिणि . ज्ञानिनः साक्ष्यलेपत्वे निर्बन्धो नेतरत्र हि .. 271.. एवं चान्योन्यवृत्तान्तानभिज्ञौ बधिराविव . विवदेतां बुद्धिमन्तो हसन्त्येव विलोक्य तौ .. 272.. यं कर्मी न विजानाति साक्षिणं तस्य तत्त्ववित् . ब्रह्मत्वं बुध्यतां तत्र कर्मिणः किं विहीयते .. 273.. देहवाग्बुद्धयस्त्यक्ता ज्ञानिनानृतबुद्धितः . कर्मी प्रवर्तयवाभिर्ज्ञानिनो हीयतेऽत्र किम् .. 274.. प्रवृत्तिर्नोपयुक्ता चेन्निवृत्तिः क्वोपयुज्यते . बोधे हेतुर्निवृत्तिश्चेद्बुभुत्सायां तथेतरा .. 275.. बुद्धश्चेन्न बुभुत्सेत नाप्यसौ बुध्यते पुनः . अबाधादनुवर्तेत बोधो न त्वन्यसाधनात् .. 276.. नाविद्या नापि तत्कार्यं बोधं बाधितुमर्हति . पुरैव तत्त्वबोधेन बाधिते ते उभे यतः .. 277.. बाधितं दृश्यतामक्षैस्तेन बाधो न शङ्क्यते . जीवन्नाखुर्न मार्जारं हन्ति हन्यात्कथं मृतः .. 278.. अपि पाशुपतास्त्रेण विद्वश्चेन्न ममार यः . निष्फलेषुवितुन्नाङ्गो नङ्क्ष्यतीत्यत्र का प्रमा .. 279.. आदावविद्यया चित्रैः स्वकार्यैर्जृम्भमाणया . युद्ध्वा बोधोऽजयत्सोद्य सुदृढो बाध्यतां कथम् .. 280.. तिष्ठन्तुवज्ञानतत्कार्यशवाबोधेन मारिताः . न हानीर्बीध सम्राजः कीर्तिः प्रत्युत तस्य तैः .. 281.. य एवमतिशूरेण बोधेन न वियुज्यते . निवृत्त्या वा प्रवृत्त्या वा देहादिगतयास्य किम् .. 282.. प्रवृत्तावाग्रहो न्याय्यो बोधहीनस्य सर्वथा . स्वर्गाय वापवर्गाय योजितव्यं यतो नृभिः .. 283.. विद्वांश्चेत्तादृशां मध्ये तिष्ठेत्तदनुरोधतः . कायेन मनसा वाचा करोत्येवाखिलाः क्रियाः .. 284.. एष मध्ये बुभुत्सानां यदा तिष्ठेत्तदा पुनः . बोधायैषां क्रियाः सर्वा दूषयंस्त्यजतु स्वयम् .. 285.. अविद्वदनुसारेण वृत्तिर्बुद्धस्य युज्यते . स्तनन्धयानुसारेण वर्तते तत्पिता यतः .. 286.. अधिक्षिप्तस्ताडितो वा बालेन स्वपिता तदा . न क्लिश्यति न कुप्येच्च बालं प्रत्युत लालयेत् .. 287.. निन्दितः स्तूयमानो वा विद्वानज्ञैर्न निन्दति . न स्तौति किन्तु तेषां स्याद्यथा बोधस्तथा चरेत् .. 288.. येनायं नटनेनात्र बुध्यते कार्यमेव तत् . अज्ञप्रबोधान्नैवान्यत्कार्यमस्त्यत्र तद्विदः .. 289.. कृतकृत्यतया तृप्तः प्राप्तप्राप्यतया पुनः . तृप्यनेवं स्वमनसा मन्यतेऽसौ निरन्तरम् .. 290.. धन्योऽहं धन्योऽहं नित्यं स्वात्मानमञ्जसा वेद्मि . धन्योऽहं धन्योऽहं ब्रह्मानन्दो विभाति मे स्पष्टम् .. 291.. धन्योऽहं धन्योऽहं दुःखं सांसारिकं न वीक्षेऽद्य . धन्योऽहं धन्योऽहं स्वस्याज्ञानं पलायितं क्वापि .. 292.. धन्योऽहं धन्योऽहं कर्तव्यं मे न विद्यते किञ्चित् . धन्योऽहं धन्योऽहं प्राप्तव्यं सर्वमद्य सम्पन्नम् .. 293.. धन्योऽहं धन्योऽहं तृप्तिर्मे कोपमा भवेल्लोके . धन्योऽहं धन्योऽहं धन्यो धन्यो धन्यः पुनः पुनः .. 294.. अहो पुण्यमहो पुण्यं फलितं फलितं दृढम् . अस्य पुण्यस्य सम्पत्तेरहो वयमहो वयम् .. 295.. अहो शास्त्रमहो शास्त्रमहो गुरुरहो गुरुः . अहो ज्ञानमहो ज्ञानमहो सुखमहो सुखम् .. 296.. तृप्तिदीपमिमं नित्यं येऽनुसन्दधते बुधाः . ब्रह्मानन्दे निमज्जन्तस्ते तृप्यन्ति निरन्तरम् .. 297.. इति तृप्तिदीपोनाम सप्तमः परिच्छेदः .. 7.. \section{8\. कूटस्थदीपोनाम \- अष्टमः परिच्छेदः .} खादित्यदीपिते कुड्ये दर्पणादित्यदीप्तिवत् . कूटस्थभासितो देहो धीस्थजीवेन भास्यते .. 1.. अनेकदर्पणादित्यदीप्तीनां बहुसन्धिषु . इतरा व्यज्यते तासामभावेऽपि प्रकाशते .. 2.. चिदाभासविशिष्टानां तथानेकधियामसौ . सन्धिं धियामभावं च भासयन्प्रविविच्यताम् .. 3.. घटैकाकारधीस्था चिद्घटमेवावभासयेत् . घटस्य ज्ञातता ब्रह्मचैतन्येनावभास्यते .. 4.. अज्ञातत्वेन ज्ञातोऽयं घटो बुद्ध्युदयात्पुरा . ब्रह्मणैवोपरिष्टात्तु ज्ञातत्वेनेत्यसौ भिदा .. 5.. चिदाभासान्तधीवृत्तिर्ज्ञानं लोहान्तकुन्तवत् . जाड्यमज्ञानमेताभ्यां व्याप्तः कुम्भो द्विधोच्यते .. 6.. अज्ञातो ब्रह्मणा भास्यो ज्ञातः कुम्भस्तथा न किम् . ज्ञातत्वजननेनैव चिदाभासपरिक्षयः .. 7.. आभासहीनया बुद्ध्या ज्ञातत्वं नैव जन्यते . तादृग्बुद्धेर्विशेषः को मृदादेः स्याद्विकारिणः .. 8.. ज्ञात इत्युच्यते कुम्भो मृदा लिप्तो न कुत्रचित् . धीमात्रव्याप्तकुम्भस्य ज्ञातत्वं नेष्यते तथा .. 9.. ज्ञातत्वं नाम कुम्भेऽतश्चिदाभासफलोदयः . न फलं ब्रह्मचैतन्यं मनात्प्रागपि सत्वतः .. 10.. परागर्थप्रमेयेषु या फलत्वेन संमता संवित्सैवेह मेयोऽर्थो वेदान्तोक्ति प्रमाणतः . इति वार्तिककारेण चित्सदृश्यं विवक्षितम् ब्रह्मचित्फलयोर्भेदः साहस्र्यां विश्रुतो यतः .. 11.. आभास उदितस्तस्माज्ज्ञातत्वं जनयेद्घटे . तत्पुनःर्ब्रह्मणा भास्यमज्ञातत्ववदेव हि .. 12.. धीवृत्त्याभासकुम्भानां समूहो भास्यते चिता . कुम्भमात्रफलत्वात्स एक आभासतः स्फुरेत् .. 13.. चैतन्यं द्विगुणं कुम्भे ज्ञातत्वेन स्फुरेत्ततः . अन्येऽनुव्यवसायाख्यमाहुरेतद्यथोदितम् .. 14.. घटोऽयमित्यसावुक्तिराभासस्य प्रसादतः . विज्ञातो घट इत्युक्तिर्ब्रह्मानुग्रहतो भवेत् .. 15.. आभासब्रह्मणी देहाद्बहिर्यद्वद्विवेचिते . तद्वदाभासकूटस्थौ विविच्येतां वपुष्यपि .. 16.. अहंवृत्तौ चिदाभासः कामक्रोधादिकासु च . संव्याप्य वर्तते तप्ते लोहे वह्निर्यथा तथा .. 17.. स्वमात्रं भासयेत्तप्तं लोहं नान्यत्कदाचन . एवमाभाससहिता वृत्तयः स्वस्वभासिकाः .. 18.. क्रमाद्विच्छिद्य विच्छिद्य जायन्ते वृत्तयोऽखिलाः . सर्वा अपि विलीयन्ते सुप्तिमूर्च्छासमाधिषु .. 19.. सन्धयोऽखिलवृत्तीनामभावाश्चावभासिताः . निर्विकारेण येनासौ कूटस्थ इति गीयते .. 20.. घटे द्विगुणचैतन्यं यथा बाह्ये तथान्तरे . वृत्तिष्वपि ततस्तत्र वैशद्यं सन्धितोऽधिकम् .. 21.. ज्ञातताज्ञातते न स्तो घटवद्वृत्तिषु क्वचित् . स्वस्य स्वेनागृहीतत्वात्ताभिश्चाज्ञाननाशनात् .. 22.. द्विगुणीकृतचैतन्ये जन्मनाशानुभूतितः . अकूटस्थं तदन्यत्तु कूटस्थमविकारितः .. 23.. अन्तःकरणतद्वृत्तिसाक्षीत्यादावनेकधा . कूटस्थः एव सर्वत्र पूर्वाचार्यैर्विनिश्चितः .. 24.. आत्माभासाश्रयश्चैवं मुखाभासाश्रया यथा . गम्यन्ते शास्त्रयुक्तिभ्यामित्याभासश्च वर्णितः .. 25.. बुद्ध्यवच्छिन्नकूटस्थो लोकान्तरगमागमौ . कर्तुं शक्तो घटाकाश इवाभासेन किं वद .. 26.. शृण्वसङ्गः परिच्छेदमात्राज्जीवो भवेन्न हि . अन्यथा घटकुड्याद्यैरवच्छिन्नस्य जीवता .. 27.. न कुड्यसादृशी बुद्धिः स्वच्छत्वादिति चेत्तथा . अस्तु नाम परिच्छेदे किं स्वाच्छ्येन भवेत्तव .. 28.. प्रस्थेन दारुजन्येन कांस्यजन्येन वा न हि . विक्रेतुस्तण्डुलादिनां परिमाणं विशिष्यते .. 29.. परिमाणविशेषेऽपि प्रतिबिम्बो विशिष्यते . कांस्ये यदि तदा बुद्धावप्याभासो भवेद्बलात् .. 30.. ईषद्भासनमाभासः प्रतिबिम्बस्तथाविधः . बिम्बलक्षणहीनः सन्बिम्बवद्भासते स हि .. 31.. ससङ्गत्वविकाराभ्यां बिम्बलक्षणहीनता . स्फूर्तिरूपत्वमेतस्य बिम्बवद्भासनं विदुः .. 32.. न हि धीभावभावित्वादाभासोऽस्ति धियः पृथक् . इति चेदल्पमेवोक्तं धीरप्येवं स्वदेहतः .. 33.. देहे मृतेऽपि बुद्धिश्चेच्छास्त्रादस्ति तथा सति . बुद्धेरन्यश्चिदाभासः प्रवेशश्रुतिषु श्रुतः .. 34.. धीयुक्तस्य प्रवेशश्चेन्नैतरेये धियः पृथक् . आत्मा प्रवेशं सङ्कल्प्य प्रविष्ट इति गीयते .. 35.. कथं न्विदं साक्षदेहं मदृते स्यादितीरणात् . विदार्य मूर्ध्नः सीमानं प्रविष्टः संसरत्ययम् .. 36.. कथं प्रविष्टोऽसङ्गश्चेत्सृष्टिर्वास्य कथं वद . मायिकत्वं तयोस्तुल्यं विनाशश्च समस्तयोः .. 37.. समुप्त्यायैव भूतेभ्यस्तान्येवानुविनश्यति . विस्पष्टमिति मैत्रेय्य याज्ञवल्क्य उवाच हि .. 38.. अविनाश्ययमात्मेति कूटस्थः प्रविवेचितः . मात्रासंसर्ग इत्येवमसङ्गत्वस्य कीर्तनात् .. 39.. जीवापेतं वाव किल शरीरं म्रियते न सः . इत्यत्र न विमोक्षोऽर्थः किन्तु लोकान्तरे गतिः .. 40.. नाहं ब्रह्मेति बुध्येत स विनाशीति चेन्न तत् . सामानाधिकरण्यस्य बाधायामपि सम्भवात् .. 41.. योऽयं स्थाणुः पुमानेष पुंधिया स्थाणुधीरिव . ब्रह्मास्मीति धिया शेषा ह्यहं बुद्धिर्निवर्तते .. 42.. नैष्कर्म्यसिद्धावप्येवमाचार्यैः स्पष्टमीरितम् . सामानाधिकरण्यस्य बाधार्थत्वं ततोऽस्तु तत् .. 43.. सर्वं ब्रह्मेति जगता सामानाधिकरण्यवत् . अहं ब्रह्मेति जीवेन सामानाधिकृतिर्भवेत् .. 44.. सामानाधिकरण्यस्य बाधार्थत्वं निराकृतम् . प्रयत्नतो विवरणे कूटस्थत्वविवक्षया .. 45.. शोधितस्त्वं पदार्थो यः कूटस्थो ब्रह्मरूपताम् . तस्य वक्तुं विवरणे तथोक्तमितरत्र च .. 46.. देहेन्द्रियादियुक्तस्य जीवाभासभ्रमस्य या . अधिष्ठानचितिः सैषा कूटस्थात्र विवक्षिता .. 47.. जगद्भ्रमस्य सर्वस्य यदधिष्ठानमीरितम् . त्रय्यन्तेषु तदत्र स्याद्ब्रह्मशब्दविवक्षितम् .. 48.. एतस्मिन्नेव चैतन्ये जगदारोप्यते यदा . तदा तदेकदेशस्य जीवाभासस्य का कथा .. 49.. जगत्तदेकदेशाख्यसमारोप्यस्य भेदतः . तत्त्वंपदार्थौ भिन्नौ स्तो वस्तुतस्त्वेकता चितः .. 50.. कर्तृत्वादीन्बुद्धिधर्मान्स्फूर्त्याख्यां चात्मरूपताम् . दधद्विभाति पुरत आभासोऽतो भ्रमो भवेत् .. 51.. का बुद्धिः कोऽयमाभासः को वात्रात्मा जगत्कथम् . इत्यनिर्णयतो मोहः सोऽयं संसार इष्यते .. 52.. बुद्ध्यादीनां स्वरूपं यो विविनक्ति स तत्त्ववित् . स एव मुक्त इत्येवं वेदान्तेषु विनिश्चयः .. 53.. एवं च सति बन्धः स्यात्कस्येत्यादिकुतर्कजाः . विडम्बनादृढं खण्ड्याः खण्डनोक्तिप्रकारतः .. 54.. वृत्तेः साक्षितया वृत्तेः प्रागभावस्य च स्थितः . बुभुत्सायां तथाज्ञोऽस्मीत्याभासाज्ञानवस्तुनः .. 55.. असत्यालम्बनत्वेन सत्यः सर्वजडस्य तु . साधकत्वेन चिद्रूपः सदा प्रेमास्पदत्वतः .. 56.. आनन्दरूपः सर्वार्थसाधकत्वेन हेतुना . सर्व सम्बन्धवत्त्वेन सम्पूर्णः शिवसंज्ञितः .. 57.. इति शैवपुराणेषु कूटस्थः प्रविवेचितः . जीवेशत्वादिरहितः केवलः स्वप्रभः शिवः .. 58.. मायाभासेन जीवेशौ करोतीति श्रुतत्वतः . मायिकावेव जीवेशौ स्वच्छौ तौ काचकुम्भवत् .. 59.. अन्नजन्यं मनोदेहात्स्वच्छं यद्वत्तथैव तौ . मायिकावपि सर्वस्मादन्यस्मात्स्वच्छतां गतौ .. 60.. चिद्रूपत्वं च सम्भाव्यं चित्त्वेनैव प्रकाशनात् . सर्वकल्पनशक्ताया मायाया दुष्करं न हि .. 61.. अस्मन्निद्रापि जीवेशौ चेतनौ स्वप्नगौ सृजेत् . महामाया सृजत्येतावित्याश्चर्यं किमत्र ते .. 62.. सर्वज्ञत्वादिकं चेशे कल्पयित्वा प्रदर्शयेत् . धर्मिणं कल्पयेद्यास्याः को भारो धर्मकल्पने .. 63.. कूटस्थेऽप्यतिशङ्क्य स्यादिति चेन्मातिशंक्यताम् . कूटास्थमायिकत्वे तु प्रमाणं न हि वर्तते .. 64.. वस्तुत्वं घोषयन्त्यस्य वेदान्ताः सकला अपि . सपत्नरूपं वस्त्वन्यन्न सहन्तेऽत्र किंचन .. 65.. श्रुत्यर्थं विशदीकुर्मो न तर्कान्वच्मि किंचन . तेन तार्किकशंकानामत्र कोऽवसरो वद .. 66.. तस्मात्कुतर्कं सन्त्यज्य मुमुक्षुः श्रुतिमाश्रयेत् . श्रुतौ तु मायाजीवेशौ करोतीति प्रदर्शितम् .. 67.. ईक्षणादिप्रवेशान्ता सृष्टिरीशकृता भवेत् . जाग्रदादिविमोक्षन्तः संसारो जीवकर्तृकः .. 68.. असङ्ग एव कूटस्थः सर्वदा नास्य कश्चन . भवत्यतिशयस्तेन मनस्येवं विचार्यताम् .. 69.. न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः . न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता .. 70.. अवाङ्मनसगम्यं तं श्रुतिर्बोधयितुं सदा . जीवमीशं जगद्वापि समाश्रित्यावबोधयेत् .. 71.. यया यया भवेत्पुंसां व्युत्पत्तिः प्रत्यगात्मनि . सा सैव प्रक्रियेह स्यात्साध्वीत्याचार्यभाषितम् .. 72.. श्रुतितात्पर्यमखिलमबुध्वा भ्राम्यते जडः . विवेकी त्वखिलं बुध्वा तिष्ठत्यानन्दवारिधौ .. 73.. मायामेघो जगन्नीरं वर्षत्वेष यथा तथा . चिदाकाशस्य नो हानिर्न वा लाभ इति स्थितिः .. 74.. इमं कूटस्थदीपं योऽनुसन्धत्ते निरन्तरम् . स्वयं कूटस्थरूपेण दीप्यतेऽसौ निरन्तरम् .. 76.. इति कूटस्थदीपो नाम अष्टमः परिच्छेदः .. 8. \section{9\. ध्यानदीपोनाम \- नवमः परिच्छेदः .} संवादिभ्रमवद्ब्रह्मतत्त्वोपास्त्यापि मुच्यते . उत्तरे तापनियेऽतः श्रुतोपास्तिरनेकधा .. 1.. मणिप्रदीपप्रभयोर्मणिबुद्ध्याभिधावतोः . मिथ्याज्ञानाविशेषेऽपि विशेषोऽर्थक्रियां प्रति .. 2.. दीपोपवरकस्यान्तर्वर्तते तत्प्रभा बहिः . दृश्यते द्वार्यथान्यत्र तद्वद्दृष्टा मणेः प्रभा .. 3.. दूरे प्रभाद्वयं दृष्ट्वा मणिबुद्ध्याभिधावतोः . प्रभायां मणिबुद्धिस्तु मिथ्याज्ञानं द्वयोरपि .. 4.. न लभ्यते मणिर्दीपप्रभां प्रत्यभिधावता . प्रभायां धावतावश्यं लभ्यतैव मणिर्मणेः .. 5.. दीपप्रभामणिभ्रान्तिर्विसंवादिभ्रमः स्मृतः . मणिप्रभामणिभ्रान्तिः संवादिभ्रम उच्यते .. 6.. बाष्पं धूमतया बुध्वा तत्राङ्गारानुमानतः . वह्निर्यदृच्छया लब्धः स संवादिभ्रमो मतः .. 7.. गोदावर्युदकं गङ्गोदकं मत्वा विशुद्धये . सम्प्रोक्ष्य शुद्धिमाप्नोति स संवादिभ्रमो मतः .. 8.. ज्वरेणाप्तः सन्निपातं भ्रान्त्या नारायणं स्मरन् . मृतः स्वर्गमवाप्नोति स संवादिभ्रमो मतः .. 9.. प्रत्यक्षस्यानुमानस्य तथा शास्त्रस्य गोचरे . उक्तन्यायेन संवादिभ्रमाः सन्तीह कोटिशः .. 10.. अन्यथा मृत्तिकादारुशिलाः स्युर्देवताः कथम् . अग्नित्वादिधियोपास्याः कथं वा योषिदादयः .. 11.. अयथावस्तुविज्ञानात्फलं लभ्यत ईप्सितम् . काकतालीयतः सोऽयं संवादिभ्रम उच्यते .. 12.. स्वयं भ्रमोऽपि संवादी यथा सम्यक्फलप्रदः . ब्रह्मतत्त्वोपासनापि तथा मुक्तिफलप्रदा .. 13.. वेदान्तेभ्यो ब्रह्मतत्त्वमखण्डैकरसात्मकम् . परोक्षमवगम्यैतदहमस्मीत्युपासते .. 14.. प्रत्यग्व्यक्तिमनुल्लिख्य शास्त्राद्विष्ण्वादिमूर्तिवत् . अस्ति ब्रह्मेति सामान्यज्ञानमत्रं परोक्षधीः .. 15.. चतुर्भुजाद्यवगतावपि मूर्तिमनुल्लिखन् . अक्षैः परोक्षज्ञान्येव न तदा विष्णुमीक्षते .. 16.. परोक्षत्वापराधेन भवेन्नातत्त्ववेदनम् . प्रमाणेनैव शास्त्रेण सत्यमूर्तेर्विभासनात् .. 17.. सच्चिदानन्दरूपस्य शास्त्राद्भानेऽप्यनुल्लिखन् . प्रत्यंचं साक्षिणं तत्तु ब्रह्म साक्षान्न वीक्षते .. 18.. शास्त्रोक्तेनैव मार्गेण सच्चिदानन्दनिर्णयात् . परोक्षमपि तज्ज्ञानं तत्त्वज्ञानं न तु भ्रमः .. 19.. ब्रह्म यद्यपि शास्त्रेषु प्रत्यक्त्वेनैव वर्णितम् . महावाक्यैस्तथाप्येतद्दुर्बोधमविचारिणः .. 20.. देहाद्यात्मत्वविभ्रान्तौ जागृत्यां न हठात्पुमान् . ब्रह्मात्मत्वेन विज्ञातुं क्षमते मन्दधीत्वतः .. 21.. ब्रह्ममात्रं सुविज्ञेयं श्रद्धालोः शास्त्रदर्शिनः . अपरोक्षद्वैतबुद्धिः परोक्षद्वैतबुद्ध्यनुत् .. 22.. अपरोक्षशिलाबुद्धिर्न परोक्षेशतां नुदेत् . प्रतिमादिषु विष्णुत्वे को वा विप्रतिपद्यते .. 23.. अश्रद्धालोरविश्वासोः नोदाहरणमर्हति . श्रद्धालोरेव सर्वत्र वैदिकेष्वधिकारतः .. 24.. सकृदाप्तोपदेशेन परोक्षज्ञानमुद्भवेत् . विष्णुमूर्त्युपदेशो हि न मीमांसामपेक्षते .. 25.. कर्मोपास्ती विचार्येतेऽनुष्ठेयाविनिर्णयात् . बहुशाखाविप्रकीर्णं निर्णेतुं कः प्रभुर्नरः .. 26.. निर्णितोऽर्थः कल्पसूत्रैर्ग्रथितस्तावतास्तिकः . विचारमन्तरेणापि शक्तोऽनुष्ठातुमञ्जसा .. 27.. उपास्तीनामनुष्ठानमार्षग्रन्थेषु वर्णितम् . विचाराक्षममर्त्याश्च तत्श्रुत्वोपासते गुरोः .. 28.. वेदवाक्यानि निर्णेतुमिच्छन्मीमांसतां जनः . आप्तोपदेशमन्त्रेण ह्यनुष्ठानं तु सम्भवेत् .. 29.. ब्रह्मसाक्षात्कृतिस्त्वेवं विचारेण विना नृणाम् . आप्तोपदेशमात्रेण न सम्भवति कुत्रचित् .. 30.. परोक्षज्ञानमश्रद्धा प्रतिबध्नाति नेतरत् . अविचारोऽपरोक्षस्य ज्ञानस्य प्रतिबन्धकः .. 31.. विचाराप्यपरोक्षेण ब्रह्मात्मानं न वेत्ति चेत् . आपरोक्ष्यावसानत्वाद्भूयोभूयो विचारयेत् .. 32.. विचारयन्नामरणं नैवात्मानं लभेत चेत् . जन्मान्तरे लभेतैव प्रतिबन्धक्षये सति .. 33.. इह वामुत्र वा विद्येत्येवं सूत्रकृतोदितम् . शृण्वन्तोऽप्यत्र बहवो यन्न विद्युरिति श्रुतिः .. 34.. गर्भ एव शयानः सन्वामदेवोऽवबुद्धवान् . पूर्वाभ्यस्तविचारेण यद्वदध्ययनादिषु .. 35.. बहुवारमधीतेऽपि तदा नायाति चेत्पुनः . दिनान्तरेऽनधीत्यैव पूर्वाधीतं स्मरेत्पुमान् .. 36.. कालेन परिपच्यन्ते कृषिदर्भादयो यथा . तद्वदात्मविचारोऽपि शनैः कालेन पच्यते .. 37.. पुनःपुनर्विचारोऽपि त्रिविधप्रतिबन्धतः . न वेत्ति तत्त्वमित्येतद्वार्तिके सम्यगीरितम् .. 38.. कुतस्तज्ज्ञानमिति चेत्तद्धि बन्धपरिक्षयात् . असावपि च भूतो वा भावी वा वर्तते तथा .. 39.. अधीतवेदवेदार्थोऽप्यत एव न मुच्यते . हिरण्यनिधिदृष्टान्तादिदमेव हि दर्शितम् .. 40.. अतीतेनापि महिषीस्नेहेन प्रतिबन्धतः . भिक्षुस्तत्त्वं न वेदेति गाथा लोके प्रगीयते .. 41.. अनुसृत्य गुरुः स्नेहं महिष्यां तत्त्वमुक्तवान् . ततो यथावद्वेदैष प्रतिबन्धस्य संक्षयात् .. 42.. प्रतिबन्धो वर्तमानो विषयासक्तिलक्षणः . प्रज्ञामान्द्यं कुतर्कश्च विपर्ययदुराग्रहः .. 43.. शमाद्यैः श्रवणाद्यैश्च तत्र तत्रोचितैः क्षयम् . नीतेऽस्मिन्प्रतिबन्धेऽतः स्वस्य ब्रह्मत्वमश्नुते .. 44.. आगामिप्रतिबन्धश्च वामदेवे समीरितः . एकेन जन्मना क्षीणो भरतस्य त्रिजन्मभिः .. 45.. योगभ्रष्टस्य गीतायामतीते बहुजन्मनि . प्रतिबन्धक्षयः प्रोक्तो न विचारोऽप्यनर्थकः .. 46.. प्राप्य पुण्यकृतां लोकानात्मतत्त्वविचारतः . शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते .. 47.. अथवा योगिनामेव कुले भवति धीमताम् . निस्पृहः ब्रह्मतत्त्वस्य विचारात्तद्धि दुर्लभम् .. 48.. तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् . यतते च ततो भूयस्तस्मादेतद्धि दुर्लभम् .. 49.. पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः . अनेकजन्मसंसिद्धस्ततो याति परां गतिम् .. 50.. ब्रह्मलोकाभिवाञ्छायां सम्यक्सत्यां निरुध्यताम् . विचारयेद्य आत्मानं न तु साक्षात्करोत्ययम् .. 51.. वेदान्तविज्ञानसुनिश्चितार्थाः इति शास्त्रतः . ब्रह्मलोके सकल्पान्ते ब्रह्मणा सह मुच्यते .. 52.. केषांचित्स विचारोऽपि कर्मणा प्रतिबद्ध्यते . श्रवणायापि बहुभिर्यो न लभ्य इति श्रुतेः .. 53.. अत्यन्तबुद्धिमान्द्याद्वा सामग्र्या वाप्यसम्भवात् . यो विचारं न लभते ब्रह्मोपासीत सोऽनिशम् .. 54.. निर्गुणब्रह्मतत्त्वस्य न ह्युपास्तेरसम्भवः . सगुणब्रह्मणीवात्र प्रत्ययावृत्तिसम्भवात् .. 55.. अवाङ्मनसगम्यं तन्नोपास्यमिति चेत्तदा . अवाङ्मनसगम्यस्य वेदनं च न सम्भवेत् .. 56.. वागाद्यगोचराकारमित्येवं यदि वेत्त्यसौ . वागाद्यगोचराकारमित्युपासित नो कुतः .. 57.. सगुणत्वमुपास्यत्वाद्यदि वेद्यत्वतोऽपि तत् . वेद्यं चेल्लक्षणावृत्त्या लक्षितं समुपास्यताम् .. 58.. ब्रह्म विद्धि तदेव त्वं नत्विदं यदुपासते . इति श्रुतेरुपास्यत्वं निषिद्धं ब्रह्मणो यदि .. 59.. विदितादन्यदेवेति श्रुतेर्वेद्यत्वमस्य न . यथा श्रुत्यैव वेद्यं तत्तथा श्रुत्याप्युपास्यताम् .. 60.. अवास्तवी वेद्यता चेदुपास्यत्वं तथा न किम् . वृत्तिव्याप्तिर्वेद्यता चेदुपास्यत्वेऽपि तत्समम् .. 61.. का ते भक्तिरुपास्तौ चेत्कस्ते द्वेषस्तदीरय . मानाभावो न वाच्योऽस्यां बहुश्रुतिषु दर्शनात् .. 62.. उत्तरस्मिंस्तापनीये शैब्यप्रश्नेऽथ काठके . माण्डुक्यादौ च सर्वत्र निर्गुणोपास्तिरीरिता .. 63.. अनुष्ठानप्रकारोऽस्याः पञ्चीकरण ईरितः . ज्ञानसाधनमेतच्चेन्नेति केनात्र वर्णितम् .. 64.. नानुतिष्ठति कोऽप्येतदिति चेन्नानुतिष्ठतु . पुरुषस्यापराधेन किमुपास्तिः प्रदुष्यति .. 65.. इतोऽप्यतिशयं मत्वा मन्त्रान्वश्यादिकारिणः . मूढा जपन्तु तेभ्योऽतिमूढाः कृषिमुपासताम् .. 66.. तिष्ठन्तु मूढाः प्रकृता निर्गुणोपास्तिरीर्यते . विद्यैक्यात्सर्वशाखास्थान्गुणानत्रोपसंहरेत् .. 67.. आनन्दादेर्विधेयस्य गुणसङ्घस्य संहृतिः . आनन्दादय इत्यस्मिन्सूत्रे व्यासेन वर्णिता .. 68.. अस्थूलादेर्निषेध्यस्य गुणसङ्घस्य संहृतिः . तथा व्यासेन सूत्रेऽस्मिनुक्ताक्षरधियान्त्विति .. 69.. निर्गुणब्रह्मतत्त्वस्य विद्यायां गुणसंहृतिः . न युज्येतेत्युपालम्भो व्यासं प्रत्येव मां तु न .. 70.. हिरण्यस्मश्रुसूर्यादिमूर्तीनामनुदाहृतेः . अविरुद्धं निर्गुणत्वमिति चेत्तुष्यतां त्वया .. 71.. गुणानां लक्षकत्वेन न तत्त्वेऽन्तःप्रवेशनम् . इति चेदस्त्वेवमेव ब्रह्मतत्त्वमुपास्यताम् .. 72.. आनन्दादिभिरस्थूलादिभिःस्वात्मात्र लक्षितः . अखण्डैकरसः सोऽहमस्मीत्येवमुपासते .. 73.. बोधोपास्त्योर्विशेषः क इति चेदुच्यते शृणु . वस्तुतत्न्त्रो भवेद्बोधः कर्तृतन्त्रमुपासनम् .. 74.. विचाराज्जायते बोधोऽनिच्छा यं न निवर्तयेत् . स्वोत्पत्तिमात्रात्संसारे दहत्यखिलसत्यताम् .. 75.. तावता कृतकृत्यः सन्नित्यतृप्तिमुपागतः . जीवन्मुक्तिमनुप्राप्य प्रारब्धक्षयमीक्षते .. 76.. आप्तोपदेशं विश्वस्य श्रद्धालुरविचारयन् . चिन्तयेत्प्रत्ययैरन्यैरनन्तरितवृत्तिभिः .. 77.. यावच्चिन्त्यस्वरूपत्वाभिमानः स्वस्य जायते . तावद्विचिन्त्य पश्चाच्च तथैवामृति धारयेत् .. 78.. ब्रह्मचारी भिक्षमाणो युतः संवर्गविद्यया . संवर्गरूपतां चित्ते धारयित्वा ह्यभिक्षता .. 79.. पुरुषस्वेच्छया कर्तुमकर्तुं कर्तुमन्यथा . शक्योपास्तिरतो नित्यं कुर्यात्प्रत्ययसन्ततिम् .. 80.. वेदाध्यायी ह्यप्रमत्तोऽधीते स्वप्नेऽपि वासितः . जपिता तु जपत्येव तथा ध्यातापि वासयेत् .. 81.. विरोधिप्रत्ययं त्यक्त्वा नैरन्तर्येण भावयन् . लभते वासनावेशात्स्वप्नादावपि भावनाम् .. 82.. भुञ्जानोऽपि निज आरब्धमास्थातिशयतोऽनिशम् . ध्यातुं शक्तो न सन्देहो विषयव्यसनी यथा .. 83.. परव्यसनिनी नारी व्यग्रापि गृहकर्मणि . तदेवास्वादयत्यन्तः परसङ्गरसायनम् .. 84.. परसङ्गं स्वादयन्त्या अपि नो गृहकर्म तत् . कुण्ठी भवेदपि त्वेतदापातेनैव वर्तते .. 85.. गृहकृत्यव्यसनिनी यथा सम्यक्करोति तत् . परव्यसनिनी तद्वन्न करोत्येव सर्वथा .. 86.. एवं ध्यानैकनिष्ठोऽपि लेशाल्लौकिकमाचरेत् . तत्त्ववित्त्वविरोधित्वाल्लौकिकं सम्यगाचरेत् .. 87.. मायामयः प्रपञ्चोऽयमात्मा चैतन्यरूपधृक् . इति बोधे विरोधः को लौकिकव्यवहारिणः .. 88.. अपेक्षते व्यवहृतिर्न प्रपञ्चस्य वस्तुताम् . नाप्यात्मजाड्यं किंत्वेषा साधनान्येव काङ्क्षति .. 89.. मनोवाक्कायतद्बाह्यपदार्थाः साधनानि तान् . तत्त्वविन्नोपमृद्नाति व्यवहारोऽस्य नो कुतः .. 90.. उपमृद्नाति चित्तं चेद्ध्यातासौ न तु तत्त्ववित् . न बुद्धिं मर्द्दयन्दृष्टो घटतत्त्वस्य वेदिता .. 91.. सकृत्प्रत्ययमात्रेण घटश्चेद्भासते तदा . स्वप्रकाशोऽयमात्मा किं घटवच्च न भासते .. 92.. स्वप्रकाशतया किं ते तद्बुद्धिस्तत्त्ववेदनम् . बुद्धिश्च क्षणनाश्येति चोद्यं तुल्यं घटादिषु .. 93.. घटादौ निश्चिते बुद्धिर्नश्यत्येव यदा घटः . इष्टो नेतुं तदा शक्य इति चेत्सममात्मनि .. 94.. निश्चित्य सकृदात्मानं यदापेक्षा तदैव तत् . वक्तुं मन्तुं तथा ध्यातुं शक्नोत्येव हि तत्त्ववित् .. 95.. उपासक इव ध्यायं लौकिकं विस्मरेत् यदि . विस्मरत्येव सा ध्यानाद्विस्मृतिर्न तु वेदनात् .. 96.. ध्यानं त्वैच्छिकमेतस्य वेदनान्मुक्तिसिद्धितः . ज्ञानादेव तु कैवल्यमिति शास्त्रेषु डिण्डिमः .. 97.. तत्त्वविद्यदि न ध्यायेत्प्रवर्तेत तदा बहिः . प्रवर्ततां सुखेनायं को बाधोऽस्य प्रवर्तने .. 98.. अतिप्रसङ्ग इति चेत्प्रसङ्गं तावदीरय . प्रसङ्गो विधिशास्त्रं चेन्न तत्तत्त्वविदं प्रति .. 99.. वर्णाश्रमवयोवस्थाभिमानो यस्य विद्यते . तस्यैव हि निषेधाश्च विधयः सकला अपि .. 100.. वर्णाश्रमादयो देहे मायया परिकल्पिताः . नात्मनो बोधरूपस्येत्येवं तस्य विनिश्चयः .. 101.. समाधिमथ कर्माणि मा करोतु करोतु वा . हृदयेनास्तसर्वास्थो मुक्त एवोत्तमाशयः .. 102.. नैष्कर्म्येण न तस्यार्थस्तस्यार्थोऽस्ति न कर्मभिः . न समाधानजप्याभ्यां यस्य निर्वासनं मनः .. 103.. आत्मासङ्गस्ततोऽन्यत्स्यादिन्द्रजालं हि मायिकम् . इत्यचञ्चलनिर्णिते कुतो मनसि वासना .. 104.. एवं नास्ति प्रसङ्गोऽपि कुतोऽस्यातिप्रसञ्जनम् . प्रसङ्गो यस्य तस्यैव शङ्क्येतातिप्रसञ्जनम् .. 105.. विध्यभावान्न बालस्य दृश्यतेऽतिप्रसञ्जनम् . स्यात्कुतोऽतिप्रसङ्गोऽस्य विध्यभावे समे सति .. 106.. न किंचिद्वेत्ति बालश्चेत्सर्वं वेत्त्येव तत्त्ववित् . अल्पज्ञस्यैव विधयः सर्वे स्युर्नान्ययोर्द्वयोः .. 107.. शापानुग्रहसामर्थ्यं यस्यासौ तत्त्वविद्यदि . न तत् शापादिसामर्थ्यं फलं स्यात्तपसो यतः .. 108.. व्यासादेरपि सामर्थ्यं दृश्यते तपसो बलात् . शापादिकारणादन्यत्तपोज्ञानस्य कारणम् ... 109.. द्वयं यस्यास्ति तस्यैव सामर्थ्यज्ञानयोर्जनिः . एकैकं तु तपः कुर्वन्नेकैकं लभते फलम् .. 110.. सामर्थ्यहीनो निन्द्यश्चेद्यतिभिर्विधिवर्जितः . निन्द्यन्ते यतयोऽप्यन्यैरनिशं भोगलंपटैः .. 111.. भिक्षावस्त्रादि रक्षेयुर्यद्येते भोगतुष्टये . अहो यतित्वमेतेषां वैराग्यभरमन्थरम् .. 112.. वर्णाश्रमपरान्मूर्खा निन्दन्त्वित्युच्यते यदि . देहात्ममतयो बुद्धं निन्दन्त्वाश्रममानिनः .. 113.. तदित्थं तत्त्वविज्ञाने साधनानुपमर्दनात् . ज्ञानिनाचरितुं शक्यं सम्यग्राज्यादि लौकिकम् .. 114.. मिथ्यात्वबुद्ध्या तत्रेच्छा नास्ति चेत्तर्हि मास्तु तत् . ध्यायन्वाथ व्यवहरन्यथारब्धं वसत्वयम् .. 115.. उपासकस्तु सततं ध्यायन्नेव वसेदिति . ध्यानेनैव कृतं तस्य ब्रह्मत्वं विष्णुतादिवत् .. 116.. ध्यानोपादानकं यत्तद्ध्यानाभावे विलीयते . वास्तवी ब्रह्मता नैव ज्ञानाभावे विलीयते .. 117.. ततोऽभिज्ञापकं ज्ञानं न नित्यं जनयत्यदः . ज्ञापकाभावमात्रेण न हि सत्यं विलीयते .. 118.. अस्त्येव उपासकस्यापि वास्तवी ब्रह्मतेति चेत् . पामराणां तिरश्चां च वास्तवी ब्रह्मता न किम् .. 119.. अज्ञानादपुमर्थत्वमुभयत्रापि तत्समम् . उपवासाद्यथा भिक्षा वरं ध्यानं तथान्यथः .. 120.. पामराणां व्यवहृतेर्वरं कर्माद्यनुष्ठितिः . ततोऽपि सगुणोपास्तिर्निर्गुणोपासनं ततः .. 121.. यावद्विज्ञानसामीप्यं तावच्छ्रैष्ठ्यं विवर्धते . ब्रह्मज्ञानाय ते साक्षान्निर्गुणोपासनं शनैः .. 122.. यथा संवादिविभ्रान्तिः फलकाले प्रमायते . विद्यायते तथोपास्तिर्मुक्तिकालेऽतिपाकतः .. 123.. संवादिभ्रमतः पुंसः प्रवृत्तस्यान्यमानतः . प्रमेति चेत्तथोपास्तिर्मान्तरे कारणायताम् .. 124.. मूर्तिध्यानस्य मन्त्रादेरपि कारणता यदि . अस्तु नाम तथाप्यत्र प्रत्यासत्तिर्विशिष्यते .. 125.. निर्गुणोपासनं पक्वं समाधिः स्याच्छनैस्ततः . यः समाधिर्निरोधाख्यः सोऽनायासेन लभ्यते .. 126.. निरोधलाभे पुंसोऽन्तरसङ्गं वस्तु शिष्यते . पुनः पुनर्वासितेऽस्मिन्वाक्याज्जायेत तत्त्वधीः .. 127.. निर्विकारासङ्गनित्यस्वप्रकाशैकपूर्णताः . बुद्धौ झटिति शास्त्रोक्ता आरोहन्त्यविवादतः .. 128.. योगाभ्यासस्त्वेतदर्थोऽमृतबिन्द्वादिषु श्रुतः . एवं च दृष्टद्वारापि हेतुत्वादन्यतो वरम् .. 129.. उपेक्ष्य तत्तीर्थयात्रां जपादीनेव कुर्वताम् . पिण्डं समुत्सृज्य करं लेढीति न्याय आपतेत् .. 130.. उपासकानामप्येवं विचारत्यागतो यदि . बाधं तस्माद्विचारस्यासम्भवे योग ईरितः .. 131.. बहुव्याकुलचित्तानां विचारात्तत्त्वधीर्न हि . योगो मुख्यस्ततस्तेषां धीदर्पस्तेन नश्यति .. 132.. अव्याकुलधियां मोहमात्रेणाच्छादितात्मनाम् . साङ्ख्यनामा विचाराः स्यान्मुख्यो झटिति सिद्धितः .. 133.. यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते . एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति .. 134.. तत्कारणं साङ्ख्ययोगाधिगम्यमिति हि श्रुतिः . यस्तु श्रुतेर्विरुद्धः स आभासः साङ्ख्ययोगयोः .. 135.. उपासनं नातिपक्वमिह यस्य परत्र सः . मरणे ब्रह्मलोके वा तत्त्वं विज्ञाय मुच्यते .. 136.. यं यं चापि स्मरन्भावं त्यजत्यन्ते कलेवरम् . तं तेवैति यच्चित्तस्तेन यातीति शास्त्रतः .. 137.. अन्त्यप्रत्ययतो नूनं भाविजन्म तथा सति . निर्गुणप्रत्ययोऽपि स्यात्सगुणोपासने यथा .. 138.. नित्यं निर्गुणरूपं तन्नाममात्रेण गीयताम् . अर्थतोमोक्ष एवैष संवादि भ्रमवन्मतः .. 139.. तत्सामर्थ्याज्जायते धीर्मूलाविद्यानिवर्तिका . अविमुक्तोपासनेन तारकब्रह्म बुद्धिवत् .. 140.. सकामो निष्काम इति ह्यशरीरो निरिन्द्रियः . अभयं हीति मुक्तत्वं तापनीये फलं श्रुतम् .. 141.. उपासनस्य सामर्थ्याद्विद्योत्पत्तिर्भवेत्ततः . नान्यः पन्था इति ह्येतच्छास्त्रं नैव विरुध्यते .. 142.. निष्कामोपासनान्मुक्तिस्तापनीये समीरिता . ब्रह्मलोकः सकामस्य शैब्यप्रश्ने समीरितः .. 143.. य उपास्ते त्रिमात्रेण ब्रह्मलोके स नीयते . स एतस्माज्जीवघनात्परं पुरुषमीक्षते .. 144.. अप्रतीकाधिकरणे तत्क्रतुर्न्याय ईरितः . ब्रह्मलोकफलं तस्मात्सकामस्येति वर्णितम् .. 145.. निर्गुणोपास्तिसामर्थ्यात्तत्र तत्त्वमवेक्षणत् . पुनरावर्तते नायं कल्पान्ते तु विमुच्यते .. 146.. प्रणवोपास्तयः प्रायो निर्गुणा एव वेदगाः . क्वचित्सगुणता प्रोक्ता प्रणवोपासनस्य हि .. 147.. परापरब्रह्मरूप ओङ्कार उपवर्णितः . पिप्पलादेन मुनिना सत्यकामाय पृच्छते .. 148.. एतदालम्बनं ज्ञात्वा यो यदिच्छति तस्य तत् . इति प्रोक्तं यमेनापि पृच्छते नचिकेतसे .. 149.. इह वा मरणे वास्य ब्रह्मलोकेऽथवा भवेत् . ब्रह्मसाक्षात्कृतिः सम्यगुपासीनस्य निर्गुणम् .. 150.. अर्थोऽयमात्मगीतायामपि स्पष्टमुदीरितः . विचाराक्षम आत्मानमुपासीतेति सन्ततम् .. 151.. साक्षात्कर्तुमशक्तोऽपि चिन्तयेन्मामशङ्कितः . कालेनानुभवारूढो भवेयं फलतो ध्रुवम् .. 152.. यथागाधनिधेःलब्धौ नोपायः खननं विना . मल्लभेऽपि तथा स्वात्मचिन्तां मुक्ता न चापरः .. 153.. देहोपलमपाकृत्य बुद्धिकुद्दलकात्पुनः . खात्वा मनोभुवं भूयो गृह्णीयान्मां निधिं पुमान् .. 154.. अनुभूतेरभावेऽपि ब्रह्मास्मीत्येव चिन्त्यताम् . अप्यसत् प्राप्यते ध्यानान्नित्याप्तं ब्रह्म किं पुनः .. 155.. अनात्मबुद्धिशैथिल्यं फलं ध्यानाद्दिने दिने . पश्यन्नपि न चेद्ध्यायेत्कोऽपरोऽस्मात् पशुर्वद .. 156.. देहाभिमानं विध्वस्य ध्यानादात्मानमद्वयम् . पश्यन्मर्त्यो मृतो भूत्वा ह्यत्र ब्रह्म समश्नुते .. 157.. ध्यानदीपमिमं सम्यक्परामृषति यो नरः . मुक्तसंशय एवायं ध्यायति ब्रह्म सन्ततम् .. 158.. इति ध्यानदीपो नाम नवमः परिच्छेदः .. 9.. \section{10\. नाटकदीपोनाम \- दशमः परिच्छेदः .} परमात्माद्वयानन्दपूर्णः पूर्वं स्वमायया . स्वयमेव जगद्भूत्वा प्राविशज्जीवरूपतः .. 1.. देवाद्युत्तमदेहेषु प्रविष्टो देवताभवत् . मर्त्याद्यधमदेहेषु स्थितो भजति देवताम् .. 2.. अनेकजन्मभजनात्स्वविचारं चिकीर्षति . विचारेण विनष्टायां मायायां शिष्यते स्वयम् .. 3.. अद्वयानन्दरूपस्य सद्वयत्वं च दुःखिता . बन्धः प्रोक्तः स्वरूपेण स्थितिर्मुक्तिरितीर्यते .. 4.. अविचारकृतो बन्धो विचारेण निवर्तते . तस्माज्जीवपरात्मानौ सर्वदैव विचारयेत् .. 5.. अहमित्यभिमन्ता यः कर्तासौ तस्य साधनम् . मनस्तस्य क्रिये अन्तर्बहिर्वृत्ति क्रमोत्थिते .. 6.. अन्तर्मुखाहमित्येषा वृत्तिः कर्तारमुल्लिखेत् . बहिर्मुखेदमित्येषा बाह्यं वस्त्विदमुल्लिखेत् .. 7.. इदमो ये विशेषाः स्युर्गन्धरूपरसादयः . असाङ्कर्येण तान्भिद्याद्घ्राणादीन्द्रियपञ्चकम् .. 8.. कर्तारं च क्रियां तद्वद्व्यावृत्तविषयानपि . स्फोरयेदेकयत्नेन योऽसौ साक्ष्यत्र चिद्वपुः .. 9.. ईक्षे शृणोमि जिघ्रामि स्वादयामि स्पृशाम्यहम् . इति भासयते सर्वं नृत्यशालास्थदीपवत् .. 10.. नृत्यशालास्थितो दीपः प्रभुं सभ्यांश्च नर्तकीम् . दीपयेदविशेषेण तदभावेऽपि दीप्यते .. 11.. अहङ्कारं धियं साक्षी विषयानपि भासयेत् . अहङ्काराद्यभावेऽपि स्वयं भात्येव पूर्ववत् .. 12.. निरन्तरं भासमाने कूटस्थे ज्ञप्तिरूपतः . तद्भासा भास्यमानेयं बुद्धिर्नृत्यत्यनेकधा .. 13.. अहङ्कारः प्रभुः सभ्या विषया नर्तकी मतिः . तालादिधारिण्यक्षाणि दीपः साक्ष्यवभासकः .. 14.. स्वस्थानसंस्थितो दीपः सर्वतो भासयेद्यथा . स्थिरस्थायी तथा साक्षी बहिरन्तः प्रकाशयेत् .. 15.. बहिरन्तर्विभागोऽयं देहापेक्षो न साक्षिणि . विषया बाह्यदेशस्था देहस्यान्तरहङ्कृतिः .. 16.. अन्तस्था धीः सहैवाक्षैर्बहिर्याति पुनः पुनः . भास्यबुद्धिस्थचाञ्चल्यं साक्षिण्यारोप्यते वृथा .. 17.. गृहान्तरगतः स्वल्पो गवाक्षादातपोऽचलः . तत्र हस्ते नर्त्यमाने नृत्यतीवातपो यथा .. 18.. निजस्थानस्थितः साक्षी बहिरन्तर्गमागमौ . अकुर्वन्बुद्धिचाञ्चल्यात्करोतीव तथा तथा .. 19.. न बाह्यो नान्तरः साक्षी बुद्धेर्देशौ हि तावुभौ . बुद्ध्याद्यशेषसंशान्तौ यत्र भात्यस्ति तत्र सः .. 20.. देशः कोऽपि न भासेत यदि तर्ह्यस्त्वदेशभाक् . सर्वदेशप्रक्लृप्त्यैव सर्वगत्वं न तु स्वतः .. 21.. अन्तर्बहिर्वा सर्वं वा यं देशं परिकल्पयेत् . बुद्धिस्तद्देशगः साक्षी तथा वस्तुषु योजयेत् .. 22.. यद्यद्रूप आदि कल्प्येत बुद्ध्या तत्तत्प्रकाशयन् . तस्य तस्य भवेत्साक्षी स्वतो वाग्बुद्ध्यगोचरः .. 23.. कथं तादृङ्मया ग्राह्यमिति चेन्मैव गृह्यताम् . सर्वग्रहोपसंशान्तौ स्वयमेवावशिष्यते .. 24.. न तत्र मानापेक्षास्ति स्वप्रकाशस्वरूपतः . तादृग्व्युत्पत्त्यपेक्षा चेच्छ्रुतिं पठ गुरोर्मुखात् .. 25.. यदि सर्वगृहत्यागोऽशक्यस्तर्हि धियं व्रज . शरणं तदधीनोऽन्तर्बहिर्वैषोऽनुभूयताम् .. 26.. इति नाटकदीपोनाम दशमः परिच्छेदः .. 10.. \section{11\. ब्रह्मानन्दे योगानन्दोनाम \- एकादशः परिच्छेदः .} ब्रह्मानन्दं प्रवक्ष्यामि ज्ञाते तस्मिन्नशेषतः . ऐहिकामुष्मिकानर्थव्रातं हित्वा सुखायते .. 1.. ब्रह्मवित्परमाप्नोति शोकं तरति चात्मवित् . रसो ब्रह्मरसं लब्ध्वानन्दी भवति नान्यथा .. 2.. प्रतिष्ठां विन्दते स्वस्मिन्यदा स्यादथ सोऽभयः . कुरुतेऽस्मिन्नन्तरं चेदथ तस्य भयं भवेत् .. 3.. वायुः सूर्यो वह्निरिन्द्रो मृत्युर्जन्मान्तरेऽन्तरम् . कृत्वा धर्मं विजानन्तोऽप्यस्माद्भीत्या चरन्ति हि .. 4.. आनन्दं ब्रह्मणो विद्वान्न बिभेति कुतश्चन . एतमेव तपेन्नैषा चिन्ता कर्माग्निसम्भृता .. 5.. एवं विद्वान्कर्मणि द्वे हित्वात्मानं स्मरेत्सदा . कृते च कर्मणि स्वात्मरूपेणैवैष पश्यति .. 6.. भिद्यते हृदयग्रन्थिश्च्छिद्यन्ते सर्वसंशयाः . क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे .. 7.. तमेव विद्वानत्येति मृत्युं पन्था न चेतरः . ज्ञात्वा देवं पाशहानिः क्षीणैः क्लेशैर्न जन्मभाक् .. 8.. देवं मत्वा हर्षशोकौ जहात्यत्रैव धैर्यवान् . नैनं कृताकृते पुण्यपापे तापयतः क्वचित् .. 9.. इत्यादिश्रुतयो बह्व्यः पुराणैः स्मृतिभिः सह . ब्रह्मज्ञानेऽनर्थहानिमानन्दं चाप्यघोषयन् .. 10.. आनन्दस्त्रिविधो ब्रह्मानन्दो विद्यासुखं तथा . विषयानन्द इत्यादौ ब्रह्मानन्दो विविच्यते .. 11.. भृगुः पुत्रः पितुः श्रुत्वा वरुणाद्ब्रह्मलक्षणम् . अन्नप्राणमनोबुद्धिस्त्यक्त्वानन्दं विजज्ञीवान् .. 12.. आनन्दादेव भूतानि जायन्ते तेन जीवनम् . तेषां लयश्च तत्रातो ब्रह्मानन्दो न संशयः .. 13.. भूतोत्पत्तेः पुरा भूमा त्रिपुटीद्वैतवर्जनात् . ज्ञातृज्ञानज्ञेयरूपा त्रिपुटी प्रलये हि न .. 14.. विज्ञानमय उत्पन्नो ज्ञाता ज्ञानं मनोमयः . ज्ञेयाः शब्दादयो नैतत्त्रयमुत्पत्तितः पुरा .. 15.. त्रयाभावे तु निर्द्वैतः पूर्ण एवानुभूयते . समाधिसुप्तिमूर्च्छासु पूर्णः सृष्टेः पुरा तथा .. 16.. यो भूमा तत्सुखं नाल्पे सुखं त्रेधा विभेदिनि . सनत्कुमारः प्राहैवं नारदायातिशोकिने .. 17.. सपुराणान्पञ्च वेदान् शास्त्राणि विविधानि च . ज्ञात्वाप्यनात्मवित्त्वेन नारदोऽतिशुशोच ह .. 18.. वेदाभ्यासात्पुरा तापत्रयमात्रेण शोकिता . पश्चात्त्वभ्यासविस्मारभङ्गगर्वैश्च शोकिता .. 19.. सोऽहं विद्वान्प्रशोचामि शोकपारं नयस्व माम् . इत्युक्तः सुखमेवास्य पारमित्यभ्यधादृषिः .. 20.. सुखं वैषयिकं शोकसहस्रेणावृतत्वतः . दुःखमेवेति मत्वाह नाल्पेऽस्ति सुखमित्यसौ .. 21.. ननु द्वैते सुखं माभूदद्वैतेऽप्यस्ति नो सुखम् . अस्ति चेदुपलभ्येत तथा च त्रिपुटी भवेत् .. 22.. मास्त्वद्वैते सुखं किन्तु सुखमद्वैतमेव हि . किं मानमिति चेन्नास्ति मानाकाङ्क्षा स्वयं प्रभे .. 23.. स्वप्रभत्वे भवद्वाक्यं मानं यस्माद्भवानिदम् . अद्वैतमभ्युपेत्यास्मिन्सुखं नास्तीति भाषते .. 24.. नाभ्युपैम्यहमद्वैतं त्वद्वचोऽनूद्य दूषणम् . वच्मीति चेत्तदा ब्रूहि किमासीद्द्वैततः पुरा .. 25.. किमद्वैतमुत द्वैतमन्यो वा कोटिरन्तिमः . अप्रसिद्धो न द्वितीयोऽनुत्पत्तेः शिष्यतेऽग्रिमः .. 26.. अद्वैतसिद्धिर्युक्त्यैव नानुभूत्येति चेद्वद . निर्दृष्टान्ता सदृष्टान्ता वा कोट्यन्तरमत्र नो .. 27. नानुभूतिःर्न दृष्टान्त इति युक्तिस्तु शोभते . सदृष्टान्तत्वपक्षे तु दृष्टान्तं वद मे मतम् .. 28.. अद्वैतः प्रलयो द्वैतानुपलम्भेन सुप्तिवत् . इति चेत्सुप्तिरद्वैतेत्यत्र दृष्टान्तमीरय .. 29.. दृष्टान्तः परसुप्तिश्चेदहो ते कौशलं महत् . यः स्वसुप्तिं न वेत्त्यस्य परसुप्तौ तु का कथा .. 30.. निश्चेष्टत्वात्परः सुप्तो यथाहमिति चेत्तदा . उदाहर्तुः सुषुप्तेस्ते स्वप्रभत्वं बलाद्भवेत् .. 31.. नेन्द्रियाणि न दृष्टान्तस्तथाप्यङ्गीकरोषि ताम् . इदमेव स्वप्रभत्वं यद्भानं साधनैर्विना .. 32.. स्तामद्वैतस्वप्रभत्वे वद सुप्तौ सुखं कथम् . शृणु दुःखं तदा नास्ति ततस्ते शिष्यते सुखम् .. 33.. अन्धः सन्नप्यनन्धः स्याद्विद्धोऽविद्धोऽथ रोग्यपि . अरोगीति श्रुतिः प्राह तच्च सर्वे जना विदुः .. 34.. न दुःखाभावमात्रेण सुखं लोष्टशिलादिषु . द्वयाभावस्य दृष्टत्वादिति चेद्विषमं वचः .. 35.. मुखदैन्यप्रकाशाभ्यां परदुःखसुखोहनम् . दैन्याद्यभावतो लोष्टे दुःखाद्यूहो न सम्भवेत् .. 36.. स्वकीयसुखदुःखे तु नोहनीये ततस्तयोः . भावो वेद्योऽनुभूत्यैव तदभावोऽपि नान्यतः .. 37.. तथा सति सुषुप्तौ च दुःखाभावोऽनुभूतितः . विरोधिदुःखराहित्यात्सुखं निर्विघ्नमिष्यताम् .. 38.. महत्तरप्रयासेन मृदुशय्यादिसाधनम् . कुतः सम्पाद्यते सुप्तौ सुखं चेत्तत्र नो भवेत् .. 39.. दुःखनाशार्थमेवैतदिति चेद्रोगिणस्तथा . भवत्वरोगिणस्ते तत्सुखायैवेति निश्चिनु .. 40.. तर्हि साधनजन्यत्वात्सुखं वैषयिकं भवेत् . भवत्येवात्र निद्रायाः पूर्वं शय्यासनादिजम् .. 41.. निद्रायां तु सुखं यत्तज्जन्यते केन हेतुना . सुखाभिमुखधीरादौ पश्चान्मज्जेत्परे सुखे .. 42.. जाग्रद्व्यापृतिभिः श्रान्तो विश्रम्याथ विरोधिनि . अपनीते स्वस्थचितोऽनुभवेद्विषये सुखम् .. 43.. आत्माभिमुखधीवृत्तौ स्वानन्दः प्रतिबिम्बति . अनुभूयैनमत्रापि त्रिपुट्या श्रान्तिमाप्नुयात् .. 44.. तत्श्रमस्यापनुत्यर्थं जीवो धावेत्परात्मनि . तेनैक्यं प्राप्य तत्रत्यो ब्रह्मानन्दः स्वयं भवेत् .. 45.. दृष्टान्ताः शकुनिः श्येनः कुमारश्च महानृपः . महाब्राह्मण इत्येते सुप्त्यानन्दे श्रुतीरिताः .. 46.. शकुनिः सूत्रबद्धः सन्दिक्षु व्यापृत्य विश्रमम् . अलब्ध्वा बन्धनस्थानं हस्तस्तम्भाद्युपाश्रयेत् .. 47.. जीवोपाधिर्मनस्तद्वद्धर्माधर्मफलाप्तये . स्वप्ने जाग्रति च भ्रान्त्वा क्षीणे कर्मणि लीयते .. 48.. श्येनो वेगेन नीडैकलम्पटः शयितुं व्रजेत् . जीवः सुप्त्यै तथा धावेद्ब्रह्मानन्दैकलम्पटः .. 49.. अतिबालस्तनं पीत्वा मृदुशय्यागतो हसन् . रागद्वेषाद्यनुत्पत्तेरानन्दैकस्वभावभाक् .. 50.. महाराजः सार्वभौमः सुतृप्तः सर्वभोगतः . मानुषानन्दसीमानं प्राप्यानन्दैकमूर्तिभाक् .. 51.. महाविप्रो ब्रह्मवेदी कृतकृत्यत्वलक्षणाम् . विद्यानन्दस्य परमां काष्ठां प्राप्यावतिष्ठते .. 52.. मुग्धबुद्धातिबुद्धानां लोके सिद्धा सुखात्मता . उदाहृतानामन्ये तु दुःखिनो न सुखात्मकाः .. 53.. कुमारादिवदेवायं ब्रह्मानन्दैकतत्परः . स्त्रीपरिष्वक्तवद्वेद न बाह्यं नापि चान्तरम् .. 54.. बाह्यं रथ्यादिकं वृत्तं गृहकृत्यं यथान्तरम् . तथा जागरणं बाह्यं नाडीस्थः स्वप्न आन्तरः .. 55.. पितापि सुप्तावपितेत्यादौ जीवत्ववारणात् . सुप्तौ ब्रह्मैव नो जीव संसारित्वासमीक्षणात् .. 56.. पितृत्वाद्यभिमानो यः सुखदुःखाकरः स हि . तस्मिन्नपगते तीर्णः सर्वान् शोकान्भवत्ययम् .. 57.. सुषुप्तिकाले सकले विलीने तमसावृतः . सुखरूपमुपैतीति ब्रूते ह्याथर्वणी श्रुतिः .. 58.. सुखमस्वाप्समत्राहं नैव किंचिदवेदिषम् . इति द्वे तु सुखाज्ञाने परामृशति चोत्तितः .. 59.. परामर्शोऽनुभूतेऽस्तीत्यासीदनुभवस्तदा . चिदात्मत्वत्स्वतो भाति सुखमज्ञानधीस्ततः .. 60.. ब्रह्मविज्ञानमानन्दमिति वाजसनेयिनः . पठन्त्यतः स्वप्रकाशं सुखं ब्रह्मैव नेतरत् .. 61.. यदज्ञानं तत्र लीनौ तौ विज्ञानमनोमयौ . तयोर्हि विलयावस्था निद्राज्ञानं च सैव हि .. 62.. विलीनघृतवत्पश्चात्स्याद्विज्ञानमयो घनः . विलीनावस्थ आनन्दमयशब्देन कथ्यते .. 63.. सुप्तिपूर्वक्षणे बुद्धिवृत्तिर्या सुखबिम्बिता . सैव तद्बिम्बसहिता लीनानन्दमयस्ततः .. 64.. अन्तर्मुखोऽयमानन्दमयो ब्रह्मसुखं तदा . भुङ्क्ते चिद्बिम्बयुक्ताभिरज्ञानोत्पन्नवृत्तिभिः .. 65.. अज्ञानवृत्तयः सूक्ष्मा विस्पष्टा बुद्धिवृत्तयः . इति वेदान्तसिद्धान्तपारगाः प्रवदन्ति हि .. 66.. माण्डुक्यतापनीयादिश्रुतिष्वेतदतिस्फुटम् . आनन्दमयभोक्तृत्वं ब्रह्मानन्दे च भोग्यता .. 67.. एकीभूतः सुषुप्तस्थः प्रज्ञानघनतां गतः . आनन्दमय आनन्दभुक्चेतोमयवृत्तिभिः .. 68.. विज्ञानमयमुख्यैर्यो रूपैर्युक्तः पुराधुना . स लयेनैकतां प्राप्तो बहुतण्डुलपिष्टवत् .. 69.. प्रज्ञानानि पुरा बुद्धिवृत्तयोऽथ घनोऽभवत् . घनत्वं हिमबिन्दूनामुदग्देशे यथा तथा .. 70.. तद्घनत्वं साक्षिभावं दुःखाभावं प्रचक्षते . लौकिकास्तार्किका यावद्दुःखवृत्तिविलोपनात् .. 71.. अज्ञानबिम्बिता चित्स्यान्मुखमानन्दभोजने . भुक्तं ब्रह्मसुखं त्यक्त्वा बहिर्यात्यथ कर्मणा .. 72.. कर्म जन्मान्तरेऽभूद्यत्तद्योगाद्बुद्ध्यते पुनः . इति कैवल्यशाखायां कर्मजो बोध ईरितः .. 73.. कंचित्कालं प्रबुद्धस्य ब्रह्मानन्दस्य वासना . अनुगच्छेद्यतस्तूष्णीमास्ते निर्विषयः सुखी .. 74.. कर्मभिः प्रेरितः पश्चान्नाना दुःखानि भावयन् . शनैर्विस्मरति ब्रह्मानन्दमेषोऽखिलो जनः .. 75.. प्रागूर्ध्वमपि निद्रायाः पक्षपातो दिने दिने . ब्रह्मानन्दे नृणां तेन प्राज्ञोऽस्मिन्विवदेत कः .. 76.. ननु तूष्णीं स्थितौ ब्रह्मानन्दश्चेद्भाति लौकिकाः . अलसाश्चरितार्थाः स्युः शास्त्रेण गुरुणात्र किम् .. 77.. बाढं ब्रह्मेति विद्युश्चेत्कृतार्थास्तावतैव ते . गुरुशास्त्रे विनात्यन्तं गम्भीरं ब्रह्म वेत्ति कः .. 78.. जानाम्यहं त्वदुक्त्याद्य कुतो मे न कृतार्थता . शृण्वत्र त्वादृशं वृत्तं प्राज्ञं मन्यस्य कस्यचित् .. 79.. चतुर्वेदविदे देयमिति शृण्वन्नवोचत . वेदाश्चत्वार इत्येवं वेद्मि मे दीयतां धनम् .. 80.. साङ्ख्यमेवैष जानाति न तु वेदानशेषतः . यदि तर्हि तमप्येवं नाशेषं ब्रह्म वेत्सि हि .. 81.. अखण्डैकरसानन्दे मायातत्कार्यवर्जिते . अशेषत्वसशेषत्ववार्तावसर एव कः .. 82.. शब्दानेव पठस्याहो तेषामर्थं च पश्यसि . शब्दपाठेऽर्थबोधस्ते सम्पाद्यत्वेन शिष्यते .. 83.. अर्थे व्याकरणाद्बुद्धे साक्षात्कारोऽवशिष्यते . स्यात्कृतार्थत्वधीर्यावत्तावद्गुरुमुपास्व भोः .. 84.. आस्तामेतद्यत्र यत्र सुखं स्याद्विषयैर्विना . तत्र सर्वत्र विद्ध्येतां ब्रह्मानन्दस्य वासनाम् .. 85.. विषयेष्वपि लब्धेषु तदिच्छोपरमे सति . अन्तर्मुखमनोवृत्तावानन्दः प्रतिबिम्बति .. 86.. ब्रह्मानन्दो वासना च प्रतिबिम्ब इति त्रयम् . अन्तरेण जगत्यस्मिन्नानन्दो नास्ति कश्चन .. 87.. तथा च विषयानन्दो वासनानन्द इत्यमू . आनन्दौ जनयन्नास्ते ब्रह्मानन्दः स्वयंप्रभः .. 88.. श्रुतियुक्त्यनुभूतिभ्यः स्वप्रकाशचिदात्मके . ब्रह्मानन्दे सुप्तिकाले सिद्धे सत्यन्यदा शृणु .. 89.. य आनन्दमयः सुप्तौ स विज्ञानमयात्मताम् . गत्वा स्वप्नं प्रबोधं वा प्राप्नोति स्थानभेदतः .. 90.. नेत्रे जागरणं कण्ठे स्वप्नः सुप्तिर्हृदम्बुजे . आपादमस्तकं देहं व्याप्य जागर्ति चेतनः .. 91.. देहतादात्म्यमापन्नस्तप्तायः पिण्डवत्ततः . अहं मनुष्य इत्येवं निश्चित्यैवावतिष्ठते .. 92.. उदासीनः सुखी दुःखीत्यवस्थात्रयमेत्यसौ . सुखदुःखे कर्मकार्ये त्वौदासीन्यं स्वभावतः .. 93.. बाह्यभोगान्मनोराज्यात्सुखदुःखे द्विधा मते . सुखदुःखान्तरालेषु भवेत्तूष्णीमवस्थितिः .. 94.. न कापि चिन्ता मेऽस्त्यद्य सुखमास इति ब्रुवन् . औदासीन्ये निजानन्दभानं वक्त्यखिलः जनः .. 95.. अहमस्मीत्यहङ्कारसामान्येनावृतत्वतः . निजानन्दो न मुख्योऽयं किन्त्वसौ तस्य वासना .. 96.. नीरपूरितभाण्डस्य बाह्ये शैत्यं न तज्जलम् . किन्तु नीरगुणस्तेन नीरसत्तानुमीयते .. 97.. यावद्यावदहङ्कारो विस्मृतोऽभ्यासयोगतः . तावत्तावत्सूक्ष्मदृष्टेर्निजानन्दोऽनुमीयते .. 98.. सर्वात्मना विस्मृतः सन्सूक्ष्मतां परमां व्रजेत् . अलीनत्वान्न निद्रैषा ततो देहोऽपि नो पतेत् .. 99.. न द्वैतं भासते नापि निद्रा तत्रास्ति यत्सुखम् . स ब्रह्मानन्द इत्याह भगवानर्जुनं प्रति .. 100.. शनैः शनैरुपरमेद्बुद्ध्या धृतिगृहीतया . आत्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेत् .. 101.. यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् . ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् .. 102.. प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् . उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् .. 103.. यत्रोपरमते चित्तं निरुद्धं योगसेवया . यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति .. 104.. सुखमात्यन्तिकं यत्तद्बुद्धिग्राह्यमतीन्द्रियम् . वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः .. 105.. यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः . यस्मिन् स्थितो न दुःखेन गुरुणापि विचाल्यते .. 106.. तं विद्याद्दुःखसंयोगवियोगं योगसंज्ञितम् . स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा .. 107.. युञ्जन्नेवं सदात्मानं योगि विगतकल्मषः . सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते .. 108.. उत्सेक उदधेर्यद्वत्कुशाग्रेणैकबिन्दुना . मनसो निग्रहस्तद्वद्भवेदपरिखेदतः .. 109.. बृहद्रथस्य राजर्षेः शाकायन्यो मुनिः सुखम् . प्राह मैत्राख्यशाखायां समाध्युक्तिपुरःसरम् .. 110.. यथा निरिन्धनो वह्निः स्वयोनावुपशाम्यति . तथा वृत्तिक्षयाच्चित्तं स्वयोनावुपशाम्यति .. 111.. स्वयोनावुपशान्तस्य मनसः सत्यकामिनः . इन्द्रियार्थविमूढस्यानृताः कर्मवशानुगाः .. 112.. चित्तमेव हि संसारस्तत्प्रयत्नेन शोधयेत् . यच्चित्तस्तन्मयो मर्त्यो गुह्यमेतत्सनातनम् .. 113.. चित्तस्य हि प्रसादेन हन्ति कर्म शुभाशुभम् . प्रसन्नात्मात्मनि स्थित्वा सुखमक्षयमश्नुते .. 114.. समासक्तं यथा चित्तं जन्तोर्विषयगोचरे . यद्येवं ब्रह्मणि स्यात्तत्को न मुच्येत बन्धनात् .. 115.. मनो हि द्विविधं प्रोक्तं शुद्धं चाशुद्धमेव च . अशुद्धं कामसम्पर्काच्छुद्धं कामविवर्जितम् .. 116.. मन एव मनुष्याणां कारणं बन्धमोक्षयोः . बन्धाय विषयासक्तं मुक्त्यै निर्विषयं स्मृतम् .. 117.. समाधिनिर्धूतमलस्य चेतसो निवेशितस्यात्मनि यत्सुखं भवेत् . न शक्यते वर्णयितुं गिरा तदा स्वयं तदन्तःकरणेन गृह्यते .. 118.. यद्यप्यसौ चिरं कालं समाधिर्दुर्लभो नृणाम् . तथापि क्षणिको ब्रह्मानन्दं निश्चाययत्यसौ .. 119.. श्रद्धालुर्व्यसनी योऽत्र निश्चिनोत्येव सर्वथा . निश्चिते तु सकृत्तस्मिन्विश्वसित्यन्यदाप्ययम् .. 120.. तादृक्पुमानुदासीनकालेऽप्यानन्दवासनाम् . उपेक्ष्य मुख्यमानन्दं भावयत्येव तत्परः .. 121.. परव्यसनिनी नारी व्यग्रापि गृहकर्मणि . तदेवास्वादयत्यन्तः परसङ्गरसायनम् .. 122.. एवं तत्त्वे परे शुद्धे धीरो विश्रान्तिमागतः . तदेवास्वादयत्यन्तर्बहिर्व्यवहारन्नपि .. 123.. धीरत्वमक्षप्राबल्येऽप्यानन्दास्वादवाञ्छया . तिरस्कृत्याखिलाक्षाणि तच्चिन्तायां प्रवर्तनम् .. 124.. भारवाही शिरोभारं मुक्त्वास्ते विश्रमं गतः . संसारव्यापृतित्यागे तादृग्बुद्धिस्तु विश्रमः .. 125.. विश्रान्तिम्ं परमां प्राप्तस्त्वौदासीन्ये यथा तथा . सुखदुःखदशायां च तदानन्दैकतत्परः .. 126.. अग्निप्रवेशहेतौ धीः शृङ्गारे यादृशी तथा . धीरस्योदेति विषयेऽनुसन्धानविरोधिनी .. 127.. अविरोधिसुखे बुद्धिः स्वानन्दे च गमागमौ . कुर्वन्त्यास्ते क्रमादेषा काकाक्षिवदितस्ततः .. 128.. एकैव दृष्टिः काकस्य वामदक्षिणनेत्रयोः . यात्यायात्येवमानन्दद्वये तत्त्वविदो मतिः .. 129.. भुञ्जानो विषयानन्दं ब्रह्मानन्दं च तत्त्ववित् . द्विभाषाभिज्ञवद्विद्यादुभौ लौकिकवैदिकौ .. 130.. दुःखप्राप्तौ न चोद्वेगो यथा पूर्वं यतो द्विदृक् . गङ्गामग्नार्धकायस्य पुंसः शीतोष्णधीर्यथा .. 131.. इत्थं जागरणे तत्त्वविदो ब्रह्मसुखं सदा . भाति तद्वासनाजन्ये स्वप्ने तद्भासते तथा .. 132.. अविद्यावासनाप्यस्तीत्यतस्तद्वासनोत्थिते . स्वप्ने पूर्ववदेवैष सुखं दुःखं च वीक्षते .. 133.. ब्रह्मानन्दाभिधे ग्रन्थे ब्रह्मानन्दप्रकाशकम् . योगिप्रत्यक्षमध्याये प्रथमेऽस्मिन्नुदीरितम् .. 134.. इति ब्रह्मानन्दे योगानन्दः समाप्तः .. 11.. \section{12\. ब्रह्मानन्दे आत्मानन्दोनाम \- द्वादशः परिच्छेदः .} नन्वेवं वासनानन्दाद्ब्रह्मानन्दादपीतरम् . वेत्तु योगी निजानन्दं मूढस्यात्रास्ति का गतिः .. 1.. धर्माधर्मवशादेष जायतां म्रियतामपि . पुनः पुनर्देहलक्षैः किं नो दाक्षिण्यतो वद .. 2.. अस्ति वोऽनुजिघृक्षुवाद्दाक्षिण्येन प्रयोजनम् . तर्हि ब्रूहि स मूढः किं जिज्ञासुर्वा पराङ्मुखः .. 3.. उपास्तिं कर्म वा ब्रूयाद्विमुखाय यथोचितम् . मन्दप्रज्ञं तु जिज्ञासुमात्मानन्देन बोधयेत् .. 4.. बोधयामास मैत्रेयीं याज्ञवल्क्यो निजप्रियाम् . न वा अरे पत्युरर्थे पतिः प्रिय इतीरयन् .. 5.. पतिर्जाया पुत्रवित्ते पशुब्राह्मणबाहुजाः . लोका देवा वेदभूते सर्वं चात्मार्थतः प्रियम् .. 6.. पत्याविच्छा यदा पत्न्यास्तदा प्रीतिं करोति सा . क्षुदनुष्ठानरोगाद्यैस्तदा नेच्छति तत्पतिः .. 7.. न पत्युरर्थे सा प्रीतिः स्वार्थ एव करोति ताम् . पतिश्चात्मन एवार्थे न जायार्थे कदाचन . अन्योऽन्यप्रेरणेऽप्येवं स्वेच्छयैव प्रवर्तनम् .. 8.. श्मश्रुकण्टकवेधेन बालो रुदति तत्पिता . चुम्बत्येव न सा प्रीतिर्बालार्थे स्वार्थ एव सा .. 9.. निरिच्छमपि रत्नादि वित्तं यत्नेन पालयन् . प्रीतिं करोति सा स्वार्थे वित्तार्थत्वं न शङ्कितम् .. 10.. अनिच्छति बलीवर्दे विवाहयिषते बलात् . प्रीतिः सा वणिगर्थैव बलीवर्दार्थता कुतः .. 11.. ब्राह्मण्यं मेऽस्ति पूज्योऽहमिति तुष्यति पूजया . अचेतनाया जातेर्नो सन्तुष्टिः पुंस एव सा .. 12.. क्षत्रियोऽहं तेन राज्यं करोमीत्यत्र राजता . न जातेर्वैश्यजात्यादौ योजनायेदमीरितम् .. 13.. स्वर्गलोकब्रह्मलोकौ स्तां ममेत्यभिवाञ्छनम् . लोकयोर्नोपकाराय स्वभोगायैव केवलम् .. 14.. ईशविष्ण्वादयो देवाः पूज्यन्ते पापनष्टये . न तन्निष्पापदेवार्थं स्वार्थं तत्तूपयुज्यते .. 15.. ऋगादयो ह्यधीयन्ते दुर्ब्राह्मण्यानवाप्तये . न तत् प्रसक्तं वेदेषु मनुष्येषु प्रसज्यते .. 16.. भूम्यादिपञ्चभूतानि स्थानतृट्पाकशोषणैः . हेतुभिश्चावकाशेन वाञ्छन्त्येषां न हेतवे .. 17.. स्वामिभृत्यादिकं सर्वं स्वोपकाराया वाञ्छति . तत्तत्कृतोपकारस्तु तस्य तस्य न विद्यते .. 18.. सर्वव्यवहृतिष्वेवमनुसन्धातुमीदृशम् . उदाहरणबाहुल्यं तेन स्वां वासयेन्मतिम् .. 19.. अथ केयं भवेत्प्रीतिः श्रूयते या निजात्मनि . रागो वध्वादि विषये श्रद्धा यागादि कर्मणि . भक्तिः स्याद्गुरुदेवादाविच्छा त्वप्राप्तवस्तुनि .. 20.. तर्ह्यस्तु सात्विकी वृत्तिः सुखमात्रानुवर्तिनी . प्राप्ते नष्टेऽपि सद्भावादिच्छतो व्यतिरिच्यते .. 21.. सुखसाधनतोपाधेरन्नपानादयः प्रियाः . आत्मानुकुल्यादन्नादिसमश्चेदमुनात्र कः . अनुकुलयितव्यः स्यान्नैकस्मिन्कर्मकर्तृता .. 22.. सुखे वैषयिके प्रीतिमात्रमात्मा त्वतिप्रियः . सुखे व्यभिचरत्येषा नात्मनि व्यभिचारिणी .. 23.. एकं त्यक्त्वान्यदादत्ते सुखं वैषयिकं सदा . नात्मा त्याज्यो न चादेयस्तस्मिन्व्यभिचरेत्कथम् .. 24.. हानादानविहीनोऽस्मिन्नुपेक्षा चेत्तृणादिवत् . उपेक्षितुः स्वरूपत्वान्नोपेक्ष्यत्वं निजात्मनः .. 25.. रोगक्रोधाभिभूतानां मुमूर्षा वीक्ष्यते क्वचित् . ततो द्वेषाद्भवेत्त्याज्य आत्मेति यदि तन्न हि . त्यक्तुं योग्यस्य देहस्य नात्मता त्यक्तुरेव सा . न त्यक्तर्यस्ति स द्वेषस्त्याज्ये द्वेषे तु का क्षतिः .. 26.. आत्मार्थत्वेन सर्वस्य प्रीतेश्चात्मा ह्यतिप्रियः . यथा पितुः पुत्रमित्रात्पुत्रः प्रियतरस्तथा .. 27.. मा न भूवमहं किन्तु भूयासं सर्वदेत्यसौ . आशीः सर्वस्य दृस्तेति प्रत्यक्षा प्रीतिरात्मनि .. 28.. इत्यादिभिस्त्रिभिः प्रीतौ सिद्धायामेवमात्मनि . पुत्रभार्यादिशेषत्वमात्मनः कैश्चिदिर्रितम् .. 29.. एतद्विवक्षया पुत्रे मुख्यात्मत्वं श्रुतीरितम् . आत्मा वै पुत्रनामेति तच्चोपनिषदि स्फुटम् .. 30.. सोऽस्यायमात्मा पुण्येभ्यः कर्मेभ्यः प्रतिधीयते . अथास्येतर आत्मायं कृतकृत्यः प्रमीयते .. 31.. सत्यप्यात्मनि लोकोऽस्ति नापुत्रस्यात एव हि . अनुशिष्टं पुत्रमेव लोक्यमाहुर्मनीषिणः .. 32.. मनुष्यलोको जय्यः स्यात्पुत्रेणैवेतरेण नो . मुमूर्षुर्मन्त्रयेत्पुत्रं त्वं ब्रह्मेत्यादिमन्त्रकैः .. 33.. इत्यादिश्रुतयः प्राहुः पुत्रभार्यादिशेषताम् . लौकिका अपि पुत्रस्य प्राधान्यमनुमन्यते .. 34.. स्वस्मिन्मृतेऽपि पुत्रादिर्जीवेद्वित्तादिना यथा . तथैव यत्नं कुरुते मुख्याः पुत्रादयस्ततः .. 35.. बाधमेतावता नात्मा शेषो भवति कस्य चित् . गौणमिथ्यामुख्यभेदैरात्मायं भवति त्रिधा .. 36.. देवदत्तस्तु सिंहोऽयमित्यैक्यं गौणमेतयोः . भेदस्य भासमानत्वात्पुत्रादेरात्मता तथा .. 37.. भेदोऽस्ति पञ्चकोषेषु साक्षिणो न तु भात्यसौ . मिथ्यात्मतातः कोषाणां स्थाणोर्चौरात्मता यथा .. 38.. न भाति भेदो नाप्यस्ति साक्षिणोऽप्रतियोगिनः . सर्वान्तरत्वात् तस्यैव मुख्यमात्मत्वमिष्यते .. 39.. सत्येवं व्यवहारेषु येषु यस्यात्मतोचिता . तेषु तस्यैव शेषित्वं सर्वस्यान्यस्य शेषता .. 40.. मुमूर्षोर्गृहरक्षादौ गौणात्मैवोपयुज्यते . न मुख्यात्मा न मिथ्यात्मा पुत्रः शेषी भवत्यतः .. 41.. अध्येता वह्निरित्यत्र सन्नप्यग्निर्न गृह्यते . अयोग्यत्वेन योग्यत्वाद्बटुरेवात्र गृह्यते .. 42.. कृशोऽहं पुष्टिमाप्स्यामीत्यादौ देहात्मतोचिता . न पुत्रं विनियुङ्क्तेऽत्र पुष्टिहेत्वन्नभक्षणे .. 43.. तपसा स्वर्गमेष्यामीत्यादौ कर्त्रात्मतोचिता . अनपेक्ष्य वपुर्भोगं चरेत्कृच्छ्रादिकं ततः .. 44.. मोक्ष्येऽहमित्यत्र युक्तं चिदात्मत्वं तदा पुमान् . तद्वेत्ति गुरुशास्त्राभ्यां न तु किंचिच्चिकीर्षति .. 45.. विप्रक्षत्रादयो यद्वद्बृहस्पतिसवादिषु . व्यवस्थितास्तथा गौणमिथ्यामुख्या यथोचितम् .. 46.. तत्र तत्रोचिते प्रीतिरात्मन्येवातिशायिनी . अनात्मनि तु तच्छेषे प्रीतिरन्यत्र नोभयम् .. 47.. उपेक्ष्यं द्वेष्यमित्यन्यत् द्वेधा मार्गतृणादिकम् . उपेक्ष्यं व्याघ्रसर्पादि द्वेष्यमेवं चतुर्विधम् .. 48.. आत्मा शेष उपेक्ष्यं च द्वेष्यं चेति चतुर्ष्वपि . न व्यक्तिनियमः किन्तु तत्तत्कार्यात्तथा तथा .. 49.. स्याद्व्याघ्रः संमुखो द्वेष्यो ह्युपेक्ष्यस्तु पराङ्मुखः . लालनादनुकूलश्चेद्विनोदायेति शेषताम् .. 50.. व्यक्तीनां नियमो मा भूल्लक्षणात्तुव्यवस्थितिः . आनुकूल्यं प्रातिकूल्यं द्वयाभावश्च लक्षणम् .. 51.. आत्मा प्रेयान्प्रियः शेषो द्वेष्योपेक्ष्ये तदन्ययोः . इति व्यवस्थितो लोको याज्ञवल्क्यमतं च तत् .. 52.. अन्यत्रापि श्रुतिः प्राह पुत्राद्वित्तात्तथान्यतः . सर्वस्मादान्तरं तत्त्वं तदेतत्प्रेय ईक्षताम् .. 53.. श्रौत्या विचारदृष्ट्यायं साक्ष्येवात्मा न चेतरः . कोषान्पञ्च विविच्यान्तर्वस्तुदृष्टिर्विचारणा .. 54.. जागरस्वप्नसुप्तीनामागमापायभासनम् . यतो भवत्यसावात्मा स्वप्रकाशचिदात्मकः .. 55.. शेषाः प्राणादिवित्तान्ता आसन्नास्तारतम्यतः . प्रीतिस्तथा तारतम्यात्तेषु सर्वेषु वीक्ष्यते .. 56.. वित्तात्पुत्रः प्रियः पुत्रात्पिण्डः पिण्डात्तथेन्द्रियम् . इन्द्रियाच्च प्रियः प्राणः प्राणादात्मा परः प्रियः .. 57.. एवं स्थिते विवादोऽत्र प्रतिबुद्धविमूढयोः . श्रुत्योदाहारि तत्रात्मा प्रेयानित्येव निर्णयः .. 58.. साक्ष्येव दृश्यादन्यस्मात्प्रेयानित्याह तत्त्ववित् . प्रेयान्पुत्रादिरेवेमं भोक्तुं साक्षीति मूढधीः .. 59.. आत्मनोऽन्यं प्रियं ब्रूते शिष्यश्च प्रतिवाद्यपि . तस्योत्तरं वाचो बोधशापौ कुर्यात्तयोः क्रमात् .. 60.. प्रियं त्वां रोत्स्यतीत्येवमुत्तरं वक्ति तत्त्ववित् . स्वोक्तप्रियस्य दुष्टत्वं शिष्यो वेत्ति विवेकतः .. 61.. अलभ्यमानस्तनयः पितरौ क्लेशयेच्चिरम् . लब्धोऽपि गर्भपातेन प्रसवेन च बाधते .. 62.. जातस्य ग्रहरोगादि कुमारस्य च मूकता . उपनीतेऽप्यविद्यत्वमनुद्वाहश्च पण्डिते .. 63.. पुनश्च परदारादि दारिद्र्यं च कुटुम्बिनः . पित्रोः दुःखस्य न अस्त्यनतो धनी चेन्म्रियते तदा .. 64.. एवं विविच्य पुत्रादौ प्रीतिं त्यक्त्वा निजात्मनि . निश्चित्य परमां प्रीतिं वीक्षते तमहर्निशम् .. 65.. आग्रहाद्ब्रह्मविद्द्वेषादपि पक्षममुञ्चतः . वादिनो नरकः प्रोक्तो दोषश्च बहुयोनिषु .. 66.. ब्रह्मविद्ब्रह्मरूपत्वादीश्वरस्तेन वर्णितम् . यद्यत्तत्तत्तथैव स्यात्तच्छिष्यप्रतिवादिनोः .. 67.. यस्तु साक्षिणमात्मानं सेवते प्रियमुत्तमम् . तस्य प्रेयानसावात्मा न नश्यति कदाचन .. 68.. परप्रेमास्पदत्वेन परमानन्दरूपता . सुखवृद्धिः प्रीतिवृद्धौ सार्वभौमादिषु श्रुता .. 69.. चैतन्यवत्सुखं चास्य स्वभावश्चेच्चिदात्मनः . धीवृत्तिष्वनुवर्तेत सर्वास्वपि चितिर्यथा .. 70.. मैवमुष्णप्रकाशात्मा दीपस्तस्य प्रभा गृहे . व्याप्नोति नोष्णता तद्वच्चितेरेवानुवर्तनम् .. 71.. गन्धरूपरसस्पर्शेष्वपि सत्सु यथा पृथक् . एकाक्षेणैक एवार्थो गृह्यते नेतरस्तथा .. 72.. चिदानन्दौ नैव भिन्नौ गन्धाद्यास्तु विलक्षणाः . इति चेत् तदभेदोऽपि साक्षिण्यन्यत्र वा वद .. 73.. आद्ये गन्धादयोऽप्येवमभिन्नाः पुष्पवर्तिनः . अक्षभेदेन तद्भेदे वृत्तिभेदात्तयोर्भिदा .. 74.. सत्ववृत्तौ चित्सुखैक्यं तद्वृत्तेर्निर्मलत्वतः . रजोवृत्तेस्तु मालिन्यात्सुखांशोऽत्र तिरस्कृतः .. 75.. तिन्तिणीफलमत्यम्लं लवणेन युतं यदा . तदाम्लस्य तिरस्कारादीषदग्नं यथा तथा .. 76.. ननु प्रियतमत्वेन परमानन्दतात्मनि . विवेक्तुं शक्यतामेवं विना योगेन किं भवेत् .. 77.. यद्योगेन तदेवैति वदामो ज्ञानसिद्धये . योगः प्रोक्तो विवेकेन ज्ञानं किं नोपजायते .. 78.. यत् साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते . इति स्मृतं फलैकत्वं योगिनां च विवेकिनाम् .. 79.. असाध्यः कस्यचिद्योगः कस्यचिज्ज्ञाननिश्चयः . इत्थं विचार्यमार्गौ द्वौ जगाद परमेश्वरः .. 80.. योगे कोऽतिशयस्तेऽत्र ज्ञानमुक्तं समं द्वयोः . रागद्वेषाद्यभावश्च तुल्यो योगिविवेकिनोः .. 81.. न प्रीतिर्विषयेष्वस्ति प्रेयानात्मेति जानतः . कुतो रागः कुतो द्वेषः प्रातिकूल्यमपश्यतः .. 82.. देहादेः प्रतिकूलेषु द्वेषस्तुल्योद्वयोरपि . द्वेषं कुर्वन्न योगी चेदविवेक्यपि तादृशः .. 83.. द्वैतस्य प्रतिभानं तु व्यवहारे द्वयोः समम् . समाधौ नेति चेत्तद्वन्नाद्वैतत्वविवेकिनः .. 84.. विवक्ष्यते तदस्माभिरद्वैतानन्दनामके . अध्याये हि तृतीये तत्सर्वमप्यतिमङ्गलम् .. 85.. सदा पश्यन्निजानन्दमपश्यन्नखिलं जगत् . अर्थाद्योगीति चेत्तर्हि सन्तुष्टो वर्धतां भवान् .. 86.. ब्रह्मानन्दभिधे ग्रन्थे मन्दानुग्रहसिद्धये . द्वितीयेऽध्याय एतस्मिन्नात्मानन्दो विवेचितः .. 87.. इति ब्रह्मानन्दे आत्मानन्दः समाप्तः .. 12.. \section{13\. ब्रह्मानन्देऽद्वैतानन्दोनाम \- त्रयोदशः परिच्छेदः .} योगानन्दः पुरोक्तो यः स आत्मानन्द इष्यताम् . कथं ब्रह्मत्वमेतस्य सद्वयस्येति चेच्छृणु .. 1.. आकाशादि स्वदेहान्तं तैत्तिरीयश्रुतीरितम् . जगन्नास्त्यन्यदानन्दात्दद्वैतब्रह्मता ततः .. 2.. आनन्दाद्ध्येव तज्जातं तिष्ठत्यानन्द एव तत् . आनन्द एव लीनं चेत्युक्तानन्दात्कथं पृथक् .. 3.. कुलालाद्घट उत्पन्नो भिन्नश्चेति न शङ्क्यताम् . मृद्वदेषः उपादानं न निमित्तं कुलालवत् .. 4.. स्थितिर्लयश्च कुम्भस्य कुलाले स्तो न हि क्वचित् . दृष्टौ तौ मृदि तद्वत्स्यादुपादानं तयोः श्रुतेः .. 5.. उपादानं त्रिधा भिन्नं विवर्ति परिणामि च . आरम्भकं च तत्रान्त्यौ न निरंशेऽवकाशिनौ .. 6.. आरम्भवादिनोऽन्यस्मादन्यस्योत्पत्तिमूचिरे . तन्तोः पटस्य निष्पत्तेर्भिन्नौ तन्तुपटौ खलु .. 7.. अवस्थान्तरतापत्तिरेकस्य परिणामिता . स्यात् क्षीरं दधि मृत्कुम्भः सुवर्णं कुण्डलं यथा .. 8.. अवस्थान्तरभानं तु विवर्तो रज्जुसर्पवत् . निरंशेऽप्यस्त्यसौ व्योम्नि तलमालिन्यकल्पनात् .. 9.. ततो निरंश आनन्दे विवर्तो जगदिष्यताम् . मायाशक्तिः कल्पिका स्यादैन्द्र जालिकशक्तिवत् .. 10.. शक्तिः शक्तात्पृथङ्नास्ति तद्वद्दृष्टेर्न चाभिदा . प्रतिबन्धस्य दृष्टत्वाच्छक्त्यभावे तु कस्य सः .. 11.. शक्तेः कार्यानुमेयत्वादकार्ये प्रतिबन्धनम् . ज्वलतोऽग्नेरदाहे स्यान्मन्त्रादि प्रतिबन्धता .. 12.. देवात्मशक्तिं स्वगुणैर्निगूढां मुनयोऽविदन् . परास्य शक्तिर्विविधा क्रियाज्ञानबलात्मिका .. 13.. इति वेदवचः प्राह वसिष्ठश्च तथाब्रवीत् . सर्वशक्तिपरं ब्रह्म नित्यमापूर्णमद्वयम् .. 14.. यथोल्लसति शक्त्यासौ प्रकाशमधिगच्छति . चिच्छक्तिर्ब्रह्मणो राम##!## शरीरेषूपलभ्यते .. 15.. स्पन्दशक्तिश्च वातेषु दार्ढ्यशक्तिस्तथोपले . द्रवशक्तिस्तथाम्भःसु दाहशक्तिस्तथानले . शून्यशक्तिस्तथाकाशे नाशशक्तिर्विनाशिनि .. 16.. यथाण्डान्तर्महासर्पो जगदस्ति तथात्मनि . फलपत्रलतापुष्पशाखाविटपमूलवान् . वृक्षबीजे यथा वृक्षस्तथेदं ब्रह्मणि स्थितम् .. 17.. क्वचित्कश्चित्कदाचिच्च तस्मादुद्यन्ति शक्तयः . देशकालविचित्रत्वात्क्ष्मातलादिव शालयः .. 18.. स आत्मा सर्वगो राम##!## नित्योदितमहावपुः . यन्मनाङ्मननीं शक्तिं धत्ते तन्मन उच्यते .. 19.. आदौ मनस्तदनुबन्धविमोक्षदृष्टी पश्चात्प्रपञ्चरचना भुवनाभिधाना . इत्यादिका स्थितिरियं हि गता प्रतिष्ठा\- माख्यायिका सुभगबालजनोदितेव .. 20.. बालस्य हि विनोदाय धात्री शक्ति शुभां कथाम् . क्वचित्सन्ति महाबाहो##!## राजपुत्रास्त्रयः शुभाः .. 21.. द्वौ न जातौ तथैकस्तु गर्भ एव हि न स्थितः . वसन्ति ते धर्मयुता अत्यन्तासति पत्तने .. 22.. स्वकीयाच्छून्यनगरान्निर्गत्य विमलाशयाः . गच्छन्तो गगने वृक्षान्ददृशुः फलशालिनः .. 23.. भविष्यन्नगरे तत्र राजपुत्रास्त्रयोऽपि ते . सुखमद्य स्थिता पुत्र##!## मृगयाव्यवहारिणः .. 24.. धात्र्यैवं कथिता राम##!## बालकाख्यायिका शुभा . निश्चयं स ययौ बालो निर्विचारणया धिया .. 25.. इयं संसार रचना विचारोज्झितचेतसाम् . बालकाख्यायिकेवेत्थमवस्थितिमुपागता .. 26.. इत्यादिभिरुपाख्यानैर्मायाशक्तेस्तु विस्तरम् . वसिष्ठः कथयामास सैव शक्तिर्निरूप्यते .. 27.. कार्यादाश्रयतः सैषा भवेच्छक्तिर्विलक्षणा . स्फोटाङ्गारौ दृश्यमानौ शक्तिस्तत्रानुमीयते .. 28.. पृथुबुध्नोदराकारो घटः कार्योऽत्र मृत्तिका . शब्दादिभिः पञ्चगुणैर्युक्ता शक्तिस्त्वतद्विधा .. 29.. न पृथ्वादिर्न शब्दादिः शक्तावस्तु यथा तथा . अत एव ह्यचिन्त्यैषा न निर्वचनमर्हति .. 30.. कार्योत्पत्तेः पुरा शक्तिर्निगूढा मृद्यवस्थिता . कुलालादिसहायेन विकाराकारतां व्रजेत् .. 31.. पृथ्व्यादि विकारान्तं स्पर्शादिगुणमृत्तिकाम् . एकीकृत्य घटं प्राहुर्विचारविकला जनाः .. 32.. कुलालव्यापृतेः पूर्वो यावानंश स नो घटः . पश्चात्तु पृथुबुध्नादिमत्त्वे युक्ता हि कुम्भता .. 33.. स घटो न मृदो भिन्नो वियोगे सत्यनीक्षणात् . नाप्यभिन्नः पुरा पिण्डदशायामनवेक्षणात् .. 34.. अतोऽनिर्वचनीयोऽयं शक्तिवत्तेन शक्तिजः . अव्यक्तव्ये शक्तिरुक्ता व्यक्तत्ये घटनामभृत् .. 35.. ऐन्द्रजालिकनिष्ठापि माया न व्यज्यते पुरा . पश्चाद्गन्धर्वसेनादिरूपेण व्यक्तिमाप्नुयात् .. 36.. एवं मायामयत्वेन विकारस्यानृतात्मताम् . विकाराधारमृद्वस्तुसत्यत्वं चाब्रवीच्छ्रुतिः .. 37.. वाङ्निष्पाद्यं नाममात्रं विकारो नास्य सत्यता . स्पर्शादि गुणयुक्ता तु सत्या केवलमृत्तिका .. 38.. व्यक्ताव्यक्ते तदाधार इति त्रिष्वाद्ययोर्द्वयोः . पर्यायः कालभेदेन तृतीयस्त्वनुगच्छति .. 39.. निस्तत्त्वं भासमानं च व्यक्तमुत्पत्तिनाशभाक् . तदुत्पत्तौ तस्य नाम वाचा निष्पाद्यते नृभिः .. 40.. व्यक्ते नष्टेऽपि नामैतन्नृवक्त्रेष्वनुवर्तते . तेन नाम्ना निरूप्यत्वाद्व्यक्तं तद्रूपमुच्यते .. 41.. निस्तत्त्वत्वाद्विनाशित्वाद्वाचारम्भणनामतः . व्यक्तस्य न तु तद्रूपं सत्यं किञ्चिन्मृदादिवत् .. 42.. व्यक्तकाले ततः पूर्वमूर्ध्वमप्येकरूपभाक् . सतत्त्वमविनाशं च सत्यं मृद्वस्तु कथ्यते .. 43.. व्यक्तं घटो विकारश्चेत्येतैर्नामभिरीरितः . अर्थश्चेदनृतः कस्मान्न मृद्बोधे निवर्तते .. 44.. निवृत्त एव यस्मात्ते तत्सत्यत्वमतिर्गता . ईदृङ्निवृत्तिरेवात्र बोधजा न त्वभासनम् .. 45.. पुमानधोमुखः नीरे भातोऽप्यस्ति न वस्तुतः . तटस्थमर्त्यवत्तस्मिन्नैवास्था कस्यचित्क्वचित् . ईदृग्बोधे पुमर्थत्वं मतमद्वैतवादिनाम् .. 46 मृद्रूपस्यापरित्यागाद्विवर्तत्वं घटे स्थितम् . परिणामे पूर्वरूपं त्यजेत्तत्क्षीररूपवत् . मृत्सुवर्णे निवर्तेते घटकुण्डलयोर्न हि .. 47.. घटे नष्टे न मृद्भावः कपालानामवेक्षणात् . मैवं चूर्णेऽस्ति मृद्रूपं स्वर्णरूपं त्वतिस्फुटम् .. 48.. क्षीरादौ परिणामोऽस्तु पुनस्तद्भाववर्जनात् . एतावता मृदादीनां दृष्टान्तत्वं न हीयते .. 49.. आरम्भवादिनः कार्ये मृदो द्वैगुण्यमापतेत् . रूपस्पर्शादयः प्रोक्ताः कार्य कारणयोः पृथक् .. 50.. मृत्सुवर्णमयश्चेति दृष्टान्तत्रयमारूणिः . प्राहातो वासयेत्कार्यानृतत्वं सर्ववस्तुषु .. 51.. कारणज्ञानतः कार्यविज्ञानं चापि सोऽवदत् . सत्यज्ञानेऽनृतज्ञां कथमत्रोपपद्यते .. 52.. समृत्कस्य विकारस्य कार्यता लोकदृष्टितः . वास्तवोऽत्र मृदंशोऽस्य बोधः कारणबोधतः .. 53.. अनृतांशो न बोद्धव्यस्तद्बोधानुपयोगतः . तत्त्वज्ञानं पुमर्थं स्यान्नानृत अंशावबोधनम् .. 54.. तर्हि कारणविज्ञानात्कर्यज्ञामितीरिते . मृद्बोधान्मृत्तिका बुद्धेत्युक्तं स्यात्कोऽत्र विस्मयः .. 55.. सत्यं कार्येषु वस्त्वंशः कारणात्मेति जानतः . विस्मयो मास्त्विहाज्ञस्य विस्मयः केन वार्यते .. 56.. आरम्भी परिणामी च लौकिकश्चैककारणे . ज्ञाते सर्वमतं श्रुत्वा प्राप्नुवन्त्येव विस्मयम् .. 57.. अद्वैतेऽभिमुखीकर्तुमेवात्रैकस्य बोधतः . सर्वबोधः श्रुतौ नैव नानात्वस्य विवक्षया .. 58.. एकमृत्पिण्डविज्ञानात्सर्वमृण्मयधीर्यथा . तथैकब्रह्मबोधेन जगद्बुद्धिर्विभाव्यताम् .. 59.. सच्चित्सुखात्मकं ब्रह्म नामरूपात्मकं जगत् . तापनीये श्रुतं ब्रह्म सच्चिदानन्दलक्षणम् .. 60.. सद्रूपमारुणिः प्राह प्रज्ञानं ब्रह्म बह्वृचाः . सनत्कुमार आनन्दमेवमन्यत्र गम्यताम् .. 61.. विचिन्त्य सर्वरूपाणि कृत्वा नामानि तिष्ठति . अहं व्याकरवाणीमे नामरूपे इति श्रुतिः .. 62.. अव्याकृतं पुरा सृष्टेरूर्ध्वं व्याक्रीयते द्विधा . अचिन्त्यशक्तिर्मायैषा ब्रह्मण्यव्याकृताभिधा .. 63.. अविक्रियब्रह्मनिष्ठा विकारं यात्यनेकधा . मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् .. 64.. आद्यो विकार आकाशः सोऽस्ति भात्यपि च प्रियः . अवकाशस्तस्य रूपं तन्मिथ्या न तु तत्त्रयम् .. 65.. न व्यक्तेः पूर्वमस्त्येव न पश्चाच्च विनाशतः . आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा .. 66.. अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत . अव्यक्तनिधनानीवेत्याह कृष्णोऽर्जुनं प्रति .. 67.. मृद्वत्ते सच्चिदानन्दा अनुगच्छन्ति सर्वद . निराकाशे सदादीनामनुभूतिर्निजात्मनि .. 68.. अवकाशे विस्मृतेऽथ तत्र किं भाति ते वद . शून्यमेवेति चेदस्तु नाम तादृग्विभाति हि .. 69.. तादृक्त्वादेव तत्सत्त्वमौदासीन्येन तत्सुखम् . आनुकूल्यप्रातिकूल्यहीनं यत्तन्निजं सुखम् .. 70.. आनुकूल्ये हर्षधीः स्यात्प्रातिकूल्ये तु दुःखधीः . द्वयाभावे निजानन्दो निजं दुःखं तु न क्वचित् .. 71.. निजानन्दे स्थिते हर्षशोकयोर्व्यत्ययः क्षणात् . मनसः क्षणिकत्वेन तयोर्मानसतेष्यताम् .. 72.. आकाशेऽप्येवमानन्दः सत्ताभाने तु संमते . वाय्वादिदेहपर्यन्तवस्तुष्वेवं विभाव्यताम् .. 73.. गतिस्पर्शौ वायुरूपं वह्नेर्दाहप्रकाशने . जलस्य द्रवता भूमेः काठिन्यं चेति निर्णयः .. 74.. असाधारण आकाशे ओषध्यन्नवपुःष्वपि . एवं विभाव्य मनसा तत्तद्रूपं यथोचितम् .. 75.. अनेकधा विभिन्नेषु नामरूपेषु चैकधा . तिष्ठन्ति सच्चिदानन्दाविसंवादः न कस्यचित् .. 76.. निस्तत्त्वे नामरूपे द्वे जन्मनाशयुते च ते . बुद्ध्या ब्रह्मणि वीक्षस्व समुद्रे बुद्बुदादिवत् .. 77.. सच्चिदानन्दरूपेऽस्मिन् पूर्णे ब्रह्मणि वीक्षिते . स्वयमेवावजानाति नामरूपे शनैः शनैः .. 78.. यावद्यावदवज्ञा स्यात्तावत्तावत्तदीक्षणम् . यावद्यावद्वीक्ष्यते तत्तावत्तावदुभे त्यजेत् .. 79.. तदभ्यासेन विद्यायां सुस्थितायामयं पुमान् . जीवन्नेव भवेन्मुक्तो वपुरस्तु यथा तथा .. 80.. तच्चिन्तनं तत्कथनमन्योन्यं तत्प्रबोधनम् . एतदेकपरत्वं च तदभ्यासं विदुर्बुधाः .. 81.. वासनानेककालिना दीर्घकालं निरन्तरम् . सादरं चाभ्यस्यमाने सर्वथैव निवर्तते .. 82.. मृच्छक्तिवद्ब्रह्मशक्तिरनेकाननृतान्सृजेत् . यद्वा जीवगता निद्रा स्वप्नश्चात्र निदर्शनम् .. 83.. निद्राशक्तिर्यथा जीवे दुर्घटस्वप्नकारिणी . ब्रह्मण्येषा तथा माया सृष्टिस्थित्यन्तकारिणी .. 84.. स्वप्ने वियद्गतिं पश्येत्स्वमूर्धच्छेदनं यथा . मुहूर्ते वत्सरौघं च मृतं पुत्रादिकं पुनः .. 85.. इदं युक्तमिदं नेति व्यवस्था तत्र दुर्लभा . यथा यथेक्ष्यते यद्यत्तत्तद्युक्तं तथा तथा .. 86.. ईदृशो महिमा दृष्टो निद्राशक्तेर्यदा तदा . मायाशक्तेरचिन्त्योऽयं महिमेति किमद्भुतम् .. 87.. शयाने पुरुषे निद्रा स्वप्नं बहुविधं सृजेत् . ब्रह्मण्येवं निर्विकारे विकारान्कल्पयत्यसौ .. 88.. खानिलाग्निजलोर्व्यण्डलोकप्राणिशिलादिकाः . विकाराः प्राणिधीष्वन्तश्चिच्छाया प्रतिबिम्बति .. 89.. चेतनाचेतनेष्वेषु सच्चिदानन्दलक्षणम् . समानं ब्रह्म भिद्येते नामरूपे पृथक्पृथक् .. 90.. ब्रह्मण्येते नामरूपे पटे चित्रमिव स्थिते . उपेक्ष्य नामरूपे द्वे सच्चिदानन्दधीर्भवेत् .. 91.. जलस्थेऽधोमुखे स्वस्य देहे दृष्टेऽप्युपेक्ष्य तम् . तीरस्थ एव देहे स्वे तात्पर्यं स्याद्यथा तथा .. 92.. सहस्रशो मनोराज्ये वर्तमाने सदैव तत् . सर्वैरूपेक्ष्यते तद्वदुपेक्षा नामरूपयोः .. 93.. क्षणे क्षणे मनोराज्यं भवत्येवान्यथान्यथा . गतं गतं पुनर्नास्ति व्यवहारो बहिस्तथा .. 94.. न बाल्यं यौवने लभ्यं यौवनं स्थविरे तथा . मृतः पिता पुनर्नास्ति नायात्येव गतं दिनम् .. 95.. मनोराज्याद्विशेषः कः क्षणध्वंसिनि लौकिके . अतोऽस्मिन्भासमानेऽपि तत्सत्यत्वधियं त्यजेत् .. 96.. उपेक्षिते लौकिके धीर्निर्विघ्ना ब्रह्मचिन्तने . नटवत्कृत्रिमास्थायां निर्वहत्येव लौकिकम् .. 97.. प्रवहत्यपि नीरेऽधः स्थिरा प्रौढ शिला यथा . नामरूपान्यथात्वेऽपि कूटस्थं ब्रह्म नान्यथा .. 98.. निष्छिद्रे दर्पणे भाति वस्तुगर्भं बृहद्वियत् . सच्चित्घने तथा नानाजगद्गर्भमिदं वियत् .. 99.. अदृष्ट्वा दर्पणं नैव तदन्तस्थे क्षणं यथा . अमत्वा सच्चिदानन्दं नामरूपमतिः कुतः .. 100.. प्रथमं सच्चिदानन्दे भासमानेऽथ तावता . बुद्धिं नियम्य नैवोर्ध्वं धारयेन्नामरूपयोः .. 101.. एवं च निर्जगद्ब्रह्म सच्चिदानन्दलक्षणम् . अद्वैतानन्द एतस्मिन्विश्राम्यन्तु जनाश्चिरम् .. 102.. ब्रह्मानन्दाभिधे ग्रन्थे तृतीयेऽध्याय ईरितः . अद्वैतानन्द एव स्याज्जगन्मिथ्यात्वचिन्तया .. 103.. इति ब्रह्मानन्देऽद्वैतानन्दः समाप्तः .. 13.. \section{14\. ब्रह्मानन्दे विद्यानन्दोनाम \- चतुर्दशः परिच्छेदः .} योगेनात्मविवेकेन द्वैतमिथ्यात्वचिन्तया . ब्रह्मानन्दं पश्यतोऽथ विद्यानन्दो निरूप्यते .. 1.. विषयानन्दवद्विद्यानन्दोधीवृत्तिरूप्कः . दुःखाभावादिरूपेण प्रोक्त एष चतुर्विधः .. 2.. दुःखाभावश्च कामाप्तिः कृतकृत्योऽहमित्यसौ . प्राप्तप्राप्योऽहमित्येवं चातुर्विध्यमुदाहृतम् .. 3.. ऐहिकं च आमुष्मिकं चेत्येवं दुःखं द्विधेरितम् . निवृत्तिमैहिकस्याह बृहदारण्यकं वचः .. 4.. आत्मानं चेद्विजानीयादयमस्मीति पूरुषः . किमिच्छन्कस्य कामाय शरीरमनुसंज्वरेत् .. 5.. जीवात्मा परमात्मा चेत्यात्मा द्विविध ईरितः . चित्तादात्म्यात्त्रिभिर्देहैर्जीवः सन्भोक्तृतां व्रजेत् .. 6.. परमात्मा सच्चिदानन्दस्तादात्म्यं नामरूपयोः . गत्वा भोग्यत्वमापन्नस्तद्विवेके तु नोभयम् .. 7.. भोग्यमिच्छन्भोक्तुरर्थे शरीरमनुसंज्वरेत् . ज्वरास्त्रिषु शरीरेषु स्थिता न त्वात्मनो ज्वराः .. 8.. व्याधयो धातुवैषम्ये स्थूलदेहे स्थिता ज्वराः . कामक्रोधादयः सूक्ष्मे द्वयोर्बीजं तु कारणे .. 9.. अद्वैतानन्दमार्गेण परात्मनि विवेचिते . अपश्यन्वास्तवं भोग्यं किं नामेच्छेत्परात्मवित् .. 10.. आत्मानन्दोक्तरीत्यास्मिन्जीवात्मन्यवधारिते . भोक्ता नैवास्ति कोऽप्यत्र शरीरानुज्वरः कुतः .. 11.. पुण्यपापद्वये चिन्ता दुःखमामुष्मिकं भवेत् . प्रथमाध्याय एवोक्तं चिन्ता नैनं तपेदिति .. 12.. यथा पुष्करपर्णेऽस्मिन्नपामश्लेषणं तथा . वेदनादूर्ध्वमागामिकर्मणोऽश्लेषणं बुधे .. 13.. इषीकातृणतूलस्य वह्निदाहः क्षणाद्यथा . तथा सञ्चितकर्मास्य दग्धं भवति वेदनात् .. 14.. यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन . ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा .. 15.. यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते . हत्वापि स इमां लोकान्न हन्ति न निबध्यते .. 16.. मातापित्रोर्वधः स्तेयं भ्रूणहत्यान्यदीदृशम् . न मुक्तिं नाशयेत्पापं मुखकान्तिर्न नश्यति .. 17.. दुःखाभाववदेवास्य सर्वकामाप्तिरीरिता . सर्वान्कामानसावाप्य ह्यमृतो भवदित्यतः .. 18.. जक्षन्क्रीडन्रतिं प्राप्तः स्त्रीभिर्यानैस्तथेतरैः . शरीरं न स्मरेत्प्राणं कर्मणा जीवयेदमुम् .. 19.. सर्वान्कामान्सहाप्नोति नान्यवज्जन्मकर्मभिः . वर्तन्ते श्रोत्रिये भोगा युगपत्क्रमवर्जिताः .. 20.. युवा रूपी च विद्यावान्नीरोगो दृढचित्तवान् . सैन्योपेतः सर्वपृथ्वीं वित्तपूर्णां प्रपालयन् .. 21.. सर्वैर्मानुष्यकैर्भोगैः सम्पन्नस्तृप्तभूमिपः . यमानन्दमवाप्नोति ब्रह्मविच्च तमश्नुते .. 22.. मर्त्येभोगे द्वयोर्नास्ति कामस्तृप्तिरतः समा . भोगान्निष्कामतैकस्य परस्यापि विवेकतः .. 23.. श्रोत्रियत्वाद्वेदशास्त्रैर्भोग्यदोषानवेक्षते . राजा बृहद्रथो दोषांस्तान्गाथाभिरुदाहरत् .. 24.. देहदोषाश्चित्तदोषा भोग्यदोषा अनेकशः . शुना वान्ते पायसे नो कामस्तद्वद्विवेकिनः .. 25.. निष्कामत्वे समेऽप्यत्र राज्ञः साधन सञ्चये . दुःखमासीद्भाविनाशादितिभीरनुवर्तते .. 26.. नोभयं श्रोत्रियस्यातस्तदानन्दोऽधिकोऽन्यतः . गन्धर्वानन्द आशास्ति राज्ञो नास्ति विवेकिनः .. 27.. अस्मिन्कल्पे मनुष्यः सन्पुण्यपापविशेषतः . गन्धर्वत्वं समापन्नो मर्त्यो गन्धर्व उच्यते .. 28.. पूर्वकल्पे कृतात्पुण्यात्कल्पादावेव चेद्भवेत् . गन्धर्वत्वं तादृषोऽत्र देवगन्धर्व उच्यते .. 29.. अग्निष्वात्तादयो लोके पितरश्चिरवासिनः . कल्पादावेव देवत्वं गता आजानदेवताः .. 30.. अस्मिन्कल्पेऽश्वमेधादि कर्म कृत्वा महत्पदम् . अवाप्याजानदेवैर्याः पूज्यास्ताः कर्मदेवताः .. 31.. यमाग्निमुख्याः देवाः स्युर्जाताविन्द्रबृहस्पती . प्रजापतिर्विराट् प्रोक्तो ब्रह्मा सूत्रात्मनामकः .. 32.. सार्वभौमादिसूत्रान्ता उत्तरोत्तरकामिनः . अवाङ्मनसगम्योऽयमात्मानन्दस्ततः परः .. 33.. तैःस्तैः काम्येषु सर्वेषु सुखेषु श्रोत्रियो यतः . निस्पृहस्तेन सर्वेषामानन्दाः सन्ति तस्य ते .. 34.. सर्वकामाप्तिरेषोक्ता यद्वा साक्षि चिदात्मता . स्वदेहवत्सर्वदेहेष्वपि भोगानवेक्षते .. 35.. अज्ञस्याप्येतदस्त्येव न तु तृप्तिरबोधतः . यो वेद सोऽश्नुते सर्वान्कामानितियब्रवीच्छ्रुतिः .. 36.. यद्वा सर्वात्मता स्वस्य साम्ना गायति सर्वदा . अहमन्नं तथान्नादश्चेति सामस्वधीयते .. 37.. दुःखाभावश्च कामाप्तिरुभे ह्येवं निरूपिते . कृतकृत्यत्वमन्यच्च प्राप्तप्राप्यत्वमीक्ष्यताम् .. 38.. उभयं तृप्तिदीपे हि सम्यगस्माभिरीरितम् . त एवात्रानुसन्धेयाः श्लोका बुद्धिविशुद्धये .. 39.. ऐहिकामुष्मिकव्रातसिद्ध्यै मुक्तेश्च सिद्धये . बहु कृत्यं पुरास्याभूत्तत्सर्वमधुना कृतम् .. 40.. तदेतत्कृतकृत्यत्वं प्रतियोगिपुरःसरम् . अनुसन्दधदेवायमेवं तृप्यति नित्यशः .. 41.. दुःखिनोऽज्ञाः संसरन्तु कामं पुत्राद्यपेक्षया . परमानन्दपूर्णोऽहं संसरामि किमिच्छया .. 42.. अनुतिष्ठन्तु कर्माणि परलोकयियासवः . सर्वलोकात्मकः कस्मादनुतिष्ठामि किं कथम् .. 43.. व्याचक्षतां ते शास्त्राणि वेदानध्यापयन्तु वा . येऽत्राधिकारिणो मे तु नाधिकारोऽक्रियत्वतः .. 44.. निद्राभिक्षे स्नानशौचे नेच्छामि न करोमि च . द्रष्टारश्चेत्कल्पयन्ति किं मे स्यादन्यकल्पनात् .. 45.. गुञ्जापुञ्जादि दह्येत नान्यारोपितवह्निना . नान्यारोपितसंसारधर्मानेवमहं भजे .. 46.. शृण्वन्त्वज्ञाततत्त्वास्ते जानन्कस्माच्छृणोम्यहम् . मन्यन्तां संशयापन्ना न मन्येऽहमसंशयः .. 47.. विपर्यस्तो निदिध्यासेत्किं ध्यानमविपर्ययात् . देहात्मत्वविपर्यासं न कदाचिद्भजाम्यहम् .. 48.. अहं मनुष्य इत्यादिव्यवहारो विनाप्यमुम् . विपर्यासं चिराभ्यस्तवासनातोऽवकल्पते .. 49.. प्रारब्धकर्मणि क्षीणे व्यवहारो निवर्तते . कर्माक्षये त्वसौ नैव शाम्येद्ध्यानसहस्रतः .. 50.. विरलत्वं व्यवहृतेरिष्टं चेद्ध्यानमस्तु ते . अबाधिकां व्यवहृतिं पश्यन्ध्यायाम्यहं कुतः .. 51.. विक्षेपो नास्ति यस्मान्मे न समाधिस्ततो मम . विक्षेपो वा समाधिर्वा मनसः स्याद्विकारिणः .. 52.. नित्यानुभवरूपस्य को मे वाऽनुभवः पृथक् . कृतं कृत्यं प्रापणीयं प्राप्तमित्येव निश्चयः .. 53.. व्यवहारो लौकिको वा शास्त्रीयो वाऽन्यथाऽपि वा . ममाकर्तुरलेपस्य यथाऽऽरब्धं प्रवर्तताम् .. 54.. अथवा कृतकृत्योऽपि लोकानुग्रहकामया . शास्त्रीयेणैव मार्गेण वर्तेऽहं का मम क्षतिः .. 55.. देवार्चनस्नानशौचभिक्षादौ वर्ततां वपुः . तारं जपतु वाक्तद्वत्पठत्वाम्नायमस्तकम् .. 56.. विष्णुं ध्यायतु धीर्यद्वा ब्रह्मानन्दे विलीयताम् . साक्ष्यहं किञ्चिदप्यत्र न कुर्वे नापि कारये .. 57.. कृतकृत्यतया तृप्तः प्राप्तप्राप्यतया पुनः . तृप्यन्नेवं स्वमनसा मन्यतेऽसौ निरन्तरम् .. 58.. धन्योऽहं धन्योऽहं नित्यं स्वात्मानमञ्जसा वेद्मि . धन्योऽहं धन्योऽहं ब्रह्मानन्दो विभाति मे स्पष्टम् .. 59.. धन्योऽहं धन्योऽहं दुःखं सांसारिकं न वीक्षेऽद्य . धन्योऽहं धन्योऽहं स्वस्याज्ञानं पलायितं क्वापि .. 60.. धन्योऽहं धन्योऽहं कर्तव्यं मे न विद्यते किञ्चित् . धन्योऽहं धन्योऽहं प्राप्तव्यं सर्वमद्य सम्पन्नम् .. 61.. धन्योऽहं धन्योऽहं तृप्तेर्मे कोपमा भवेल्लोके . धन्योऽहं धन्योऽहं धन्यो धन्यः पुनः पुनर्धन्यः .. 62.. अहो पुण्यमहो पुण्यं फलितं फलितं दृढम् . अस्य पुण्यस्य सम्पत्तेरहो वयमहो वयम् .. 63.. अहो शास्त्रमहो शास्त्रमहो गुरुरहो गुरुः . अहो ज्ञानमहो ज्ञानमहो सुखमहो सुखम् .. 64.. ब्रह्मानन्दाभिधे ग्रन्थे चतुर्थोऽध्याय ईरितः . विद्यानन्दस्तदुत्पत्तिपर्यन्तोऽभ्यास इष्यताम् .. 65.. इति ब्रह्मानन्दे विद्यानन्दः समाप्तः .. 14.. \section{15\. ब्रह्मानन्दे विषयानन्दो नाम \- पञ्चदशः परिच्छेदः .} अथात्र विषयानन्दो ब्रह्मानन्दांशरूपभाक् . निरूप्यते द्वारभूतस्तदंशत्वं श्रुतिर्जगौ .. 1.. एषोऽस्य परमानन्दो योऽखण्डैकरसात्मकः . अन्यानि भूतान्येतस्य मात्रामेवोपभुञ्जते .. 2.. शान्ता घोरास्तथा मूढा मनसो वृत्तयस्त्रिधा . वैराग्यं क्षान्तिरौदार्यमित्याद्याः शान्तवृत्तयः .. 3.. तृष्णा स्नेहो रागलोभावित्याद्या घोरवृत्तयः . संमोहोभयमित्याद्याः कथिता मूढवृत्तयः .. 4.. वृत्तिष्वेतासु सर्वासु ब्रह्मणश्चित्स्वभावता . प्रतिबिम्बति शान्तासु सुखं च प्रतिबिम्बति .. 5.. रूपं रूपं बभूवासौ प्रतिरूप इति श्रुतिः . उपमा सूर्यकेत्वादि सूत्रयामास सूत्रकृत् .. 6.. एक एव हि भूतात्मा भूते भूते व्यवस्थितः . एकधा बहुधा चैव दृश्यते जलचन्द्रवत् .. 7.. जले प्रविष्टश्चन्द्रोऽयमस्पष्टः कलुषे जले . विस्पष्टो निर्मले तद्वद्द्वेधा ब्रह्मापि वृत्तिषु .. 8.. घोरमूढासु मालिन्यात्सुखांशस्य तिरस्कृतिः . ईषन्नैर्मल्यतस्तत्र चिदंशप्रतिबिम्बनम् .. 9.. यद्वापि निर्मले नीरे वह्नेरौष्ण्यस्य संक्रमः . न प्रकाशस्य तद्वत्स्याच्चिन्मात्रोद्भूतिरत्र च .. 10.. काष्ठे त्वौष्ण्यप्रकाशौ द्वावुद्भवं गच्छतो यथा . शान्तासु सुखचैतन्ये तथैवोद्भूतिमाप्नुतः .. 11.. वस्तुस्वरूपमाश्रित्य व्यवस्था तूभयोः समा . अनुभूत्यनुसारेण कल्प्यते हि नियामकम् .. 12.. न घोरासु न मूढासु सुखानुभव ईक्ष्यते . शान्तास्वपि क्वचित्कश्चित्सुखातिशय ईश्यताम् .. 13.. गृहक्षेत्रादिविषये यदा कामो भवेत्तदा . राजसस्यास्य कामस्य घोरत्वात्तत्र नो सुखम् .. 14.. सिद्ध्येन्न वेत्यस्ति दुःखमसिद्धौ तद्विवर्धते . प्रतिबन्धे भवेत्क्रोधो द्वेषो वा प्रतिबन्धकः .. 15.. अशक्यश्चेत्प्रतीकारो विषदः स्यात्स तानसः . क्रोधादिषु महादुःखं सुखशङ्कापि दूरतः .. 16.. काम्यलाभे हर्षवृत्तिः शान्ता तत्र महत्सुखम् . भोगे महत्तरं लाभप्रसक्तावीषदेव हि .. 17.. महत्तमं विरक्तौ तु विद्यानन्दे तदीरितम् . एवं क्षान्तौ तथौदार्ये क्रोधलोभनिवारणात् .. 18.. यद्यत्सुखं भवेत्तत्तद्ब्रह्मैव प्रतिबिम्बनात् . वृत्तिष्वन्तर्मुखा स्वस्य निर्विघ्नं प्रतिबिम्बनम् .. 19.. सत्ता चितिः सुखं चेति स्वभावा ब्रह्मणस्त्रयः . मृच्छिलादिषु सत्तैव व्यज्यते नेतरद्द्वयम् .. 20.. सत्ता चितिर्द्वयं व्यक्तं धीवृत्त्योर्घोरमूढयोः . शान्तवृत्तौ त्रयं व्यक्तं मिश्रं ब्रह्मेत्थमीरितम् .. 21.. अमिश्रं ज्ञानयोगाभ्यां तौ च पूर्वमुदीरितौ . आद्येऽध्याये योगचिन्ता ज्ञानमध्यायोर्द्वयोः .. 22.. असत्ता जाड्यदुःखे द्वे मायारूपं त्रयं त्विदम् . असत्ता नरशृङ्गादौ जाड्यं काष्ठशिलादिषु .. 23.. घोरमूढधियोर्दुःखमेवं माया विजृम्भिता . शान्तादि बुद्धिवृत्त्यैक्यान्मिश्रं ब्रह्मेति कीर्तितम् .. 24.. एवं स्थितेऽत्र यो ब्रह्म ध्यातुमिच्छेत्पुमानसौ . नृशृङ्गादिमुपेक्षेत शिष्टं ध्यायेद्यथायथम् .. 25.. शिलादौ नामरूपे द्वे त्यक्त्वा सन्मात्रचिन्तनम् . त्यक्त्वा दुःखं घोरमूढधियोः सच्चिद्विचिन्तनम् .. 26.. शान्तासु सच्चिदानन्दांस्त्रीनप्येवं विचिन्तयेत् . कनिष्ठमध्यमोत्कृष्टास्तिस्रश्चिन्ताः क्रमादिमाः .. 27.. मन्दस्य व्यवहारेऽपि मिश्रब्रह्मणि चिन्तनम् . उत्कृष्टं व्यक्तुमेवात्र विषयानन्द ईरितः .. 28.. औदासीन्ये तु धीवृत्तेः शैथिल्यादुत्तमोत्तमम् . चिन्तनं वासनानन्दे ध्यानमुक्तं चतुर्विधम् .. 29.. न ध्यानं ज्ञानयोगाभ्यां ब्रह्मविद्यैव सा खलु . ध्यानेनैकाग्र्यमापन्ने चित्ते विद्या स्थिरीभवेत् .. 30.. विद्यायां सच्चिदानन्दा अखण्डैकरसात्मताम् . प्राप्य भान्ति न भेदेन भेदकोपाधिवर्जनात् .. 31.. शान्ता घोराः शिलाद्याश्च भेदकोपाधयो मताः . योगाद् विवेकतो वैषमुपाधीनामपाकृतिः .. 32.. निरुपाधिब्रह्मतत्त्वे भासमाने स्वयंप्रभे . अद्वैते त्रिपुटी नास्ति भूमानन्दोऽत उच्यते .. 33.. ब्रह्मानन्द अभिधे ग्रन्थे पञ्चमोऽध्याय ईरितः . विषयानन्द एतेन द्वारेणान्तः प्रवेश्यताम् .. 34.. प्रीयाद्धरिहरोऽनेन ब्रह्मानन्देन सर्वदा . पायाच्च प्राणिनः सर्वान्स्वाश्रितां शुद्धमानसान् .. 35.. इति ब्रह्मानन्दे विषयानन्दः समाप्तः .. 15.. इति श्रीमत्परमहंसपरिव्राजकाचार्य श्री विद्यारण्यमुनिविरचितः पञ्चदशी ग्रन्थः समाप्तः . ## Encoded and proofread by Sunder Hattangadi \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}