% Text title : Paramarthasarah Abhinavagupta % File name : paramArthasAraabhinavagupta.itx % Category : major\_works, abhinavagupta, , kAshmIrashaivadarshanam % Location : doc\_z\_misc\_major\_works % Author : Abhinavagupta % Transliterated by : Suryansu Ray suryansuray at yahoo.com % Proofread by : Suryansu Ray suryansuray at yahoo.com % Latest update : September 23, 2007 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Paramarthasara by Abhinavagupta ..}## \itxtitle{.. श्रीमदभिनवगुप्तप्रणीतः परमार्थसारः ..}##\endtitles ## || OM नमश्चिदात्मपरमार्थवपुषे ॥ अथ श्रीमन्महामाहेश्वराचार्यवर्यश्रीमदभिनवगुप्ताचार्यविरचितः परमार्थसारः । परं परस्थं गहनादनादिमेकं निविष्टं बहुधा गुहासु । सर्वालयं सर्वचराचरस्थं त्वामेव शम्भुं शरणं प्रपद्ये ॥ 1॥ गर्भाधिवासपूर्वकमरणान्तकदुःखचक्रविभ्रान्तः । आधारं भगवन्तं शिष्यः पप्रच्छ परमार्थम् ॥ 2॥ आधारकारिकाभिस्तं गुरुरभिभाषते स्म तत्सारम् । कथयत्यभिनवगुप्तः शिवशासनदृष्टियोगेन ॥ 3॥ निजशक्तिवैभवभरादण्डचतुष्टयमिदं विभागेन । शक्तिर्माया प्रकृतिः पृथ्वी चेति प्रभावितं प्रभुणा ॥ 4॥ तत्रान्तर्विश्वमिदं विचित्रतनुकरणभुवनसन्तानम् । भोक्ता च तत्र देही शिव एव गृहीतपशुभावः ॥ 5॥ नानाविधवर्णानां रूपं धत्ते यथाऽमलः स्फटिकः । सुरमानुषपशुपादपरूपत्वं तद्वदीशोऽपि ॥ 6॥ गच्छति गच्छति जल इव हिमकरबिम्बं स्थिते स्थितिं याति । तनुकरणभुवनवर्गे तथाऽयमात्मा महेशानः ॥ 7॥ राहुरदृश्योऽपि यथा शशिबिम्बस्थः प्रकाशते तद्वत् । सर्वगतोऽप्ययमात्मा विषयाश्रयणेन धीमुकुरे ॥ 8॥ आदर्शे मलरहिते यद्वद्वदनं विभाति तद्वदयम् । शिवशक्तिपातविमले धीतत्त्वे भाति भारूपः ॥ 9॥ भारूपं परिपूर्णं स्वात्मनि विश्रान्तितो महानन्दम् । इच्छासंवित्करणैर्निर्भरितमनन्तशक्तिपरिपूर्णम् ॥ 10॥ सर्वविकल्पविहीनं शुद्धं शान्तं लयोदयविहीनम् । यत्परतत्त्वं तस्मिन्विभाति षट्त्रिंशदात्मजगत् ॥ 11॥ दर्पणबिम्बे यद्वन्नगरग्रामादि चित्रमविभागि । भाति विभागेनैव च परस्परं दर्पणादपि च ॥ 12॥ विमलतमपरमभैरवबोधात्तद्वद्विभागशून्यमपि । अन्योन्यं च ततोऽपि च विभक्तमाभाति जगदेतत् ॥ 13॥ शिवशक्तिसदाशिवतामीश्वरविद्यामयीं च तत्त्वदशाम् । शक्तीनां पञ्चानां विभक्तभावेन भासयति ॥ 14॥ परमं यत्स्वातन्त्र्यं दुर्घटसम्पादनं महेशस्य । देवी मायाशक्तिः स्वात्मावरणं शिवस्यैतत् ॥ 15॥ मायापरिग्रहवशाद्बोधो मलिनः पुमान्पशुर्भवति । कालकलानियतिबलाद्रागाविद्यावशेन सम्बद्धः ॥ 16 | अधुनैव किंचिदेवेदमेव सर्वात्मनैव जानामि । मायासहितं कञ्चुकषट्कमणोरन्तरङ्गमिदमुक्तम् ॥ 17॥ कम्बुकमिव तण्डुलकणविनिविष्टं भिन्नमप्यभिदा । भजते तत्तु विशुद्धिं शिवमार्गौन्मुख्ययोगेन ॥ 18॥ सुखदुःखमोहमात्रं निश्चयसंकल्पनाभिमानाच्च । प्रकृतिरथान्तःकरणं बुद्धिमनोऽहङ्कृति क्रमशः ॥ 19॥ श्रोत्रं त्वगक्षि रसना घ्राणं बुद्धीन्द्रियाणि शब्दादौ । वाक्पाणिपादपायूपस्थं कर्मेन्द्रियाणि पुनः ॥ 20॥ एषां ग्राह्यो विषयः सूक्ष्मः प्रविभागवर्जितो यः स्यात् । तन्मात्रपञ्चकं तच्छब्दः स्पर्शो महो रसो गन्धः ॥ 21॥ एतत्संसर्गवशात्स्थूलो विषयस्तु भूतपञ्चकताम् । अभ्येति नभः पवनस्तेजः सलिलं च पृथ्वी च ॥ 22॥ तुष इव तण्डुलकणिकामावृणुते प्रकृतिपूर्वकः सर्गः । पृथ्वीपर्यन्तोऽयं चैतन्यं देहभावेन ॥ 23॥ परमावरणं मल इह सूक्ष्मं मायादि कञ्चुकं स्थूलम् । बाह्यं विग्रहरूपं कोशत्रयवेष्टितो ह्यात्मा ॥ 24॥ अज्ञानतिमिरयोगादेकमपि स्वं स्वभावमात्मानम् । ग्राह्यग्राहकनानावैचित्र्येणावबुध्येत ॥ 25॥ रसफाणितशर्करिकागुडखण्डाद्या यथेक्षुरस एव । तद्वदवस्थाभेदाः सर्वे परमात्मनः शम्भोः ॥ 26॥ विज्ञानान्तर्यामिप्राणविराड्देहजातिपिण्डान्ताः । व्यवहारमात्रमेतत्परमार्थेन तु न सन्त्येव ॥ 27॥ रज्ज्वां नास्ति भुजङ्गस्त्रासं कुरुते च मृत्युपर्यन्तम् । भ्रान्तेर्महती शक्तिर्न विवेक्तुं शक्यते नाम ॥ 28॥ तद्वद्धर्माधर्मस्वर्निरयोत्पत्तिमरणसुखदुःखम् । वर्णाश्रमादि चात्मन्यसदपि विभ्रमबलाद्भवति ॥ 29॥ एतत्तदन्धकारं यद्भावेषु प्रकाशमानतया । आत्मानतिरिक्तेष्वपि भवत्यनात्माभिमानोऽयम् ॥ 30॥ तिमिरादपि तिमिरमिदं गण्डस्योपरि महानयं स्फोटः । यदनात्मन्यपि देहप्राणादावात्ममानित्वम् ॥ 31॥ देहप्राणविमर्शनधीज्ञाननभःप्रपञ्चयोगेन । आत्मानं वेष्टयते चित्रं जालेन जालकार इव ॥ 32॥ स्वज्ञानविभवभासनयोगेनोद्वेष्टयेन्निजात्मानम् । इति बन्धमोक्षचित्रां क्रीडां प्रतनोति परमशिवः ॥ 33॥ सृष्टिस्थितिसंहारा जाग्रत्स्वप्नौ सुषुप्तमिति तस्मिन् । भान्ति तुरीये धामनि तथापि तैर्नावृतं भाति ॥ 34॥ जाग्रद्विश्वं भेदात्स्वप्नस्तेजः प्रकाशमाहात्म्यात् । प्राज्ञः सुप्तावस्था ज्ञानघनत्वात्ततः परं तुर्यम् ॥ 35॥ जलधरधूमरजोभिर्मलिनीक्रियते यथा न गगनतलम् । तद्वन्मायाविकृतिभिरपरामृष्टः परः पुरुषः ॥ 36॥ एकस्मिन्घटगगने रजसा व्याप्ते भवन्ति नान्यानि । मलिनानि तद्वदेते जीइवाः सुखदुःखभेदजुषः ॥ 37॥ शान्ते शान्त इवायं हृष्टे हृष्टो विमोहवति मूढः । तत्त्वगणे सति भगवान्न पुनः परमार्थतः स तथा ॥ 38॥ यदनात्मन्यपि तद्रूपावभासनं तत्पुरा निराकृत्य । आत्मन्यनात्मरूपां भ्रान्तिं विदलयति परमात्मा ॥ 39॥ इत्थं विभ्रमयुगलकसमूलविच्छेदने कृतार्थस्य । कर्तव्यान्तरकलना न जातु परयोगिनो भवति ॥ 40॥ पृथिवी प्रकृतिर्माया त्रितयमिदं वेद्यरूपतापतितम् । अद्वैतभावनबलाद्भवति हि सन्मात्रपरिशेषम् ॥ 41॥ रशनाकुण्डलकटकं भेदत्यागेन दृश्यते यथा हेम । तद्वद्भेदत्यागे सन्मात्रं सर्वमाभाति ॥ 42॥ तद्ब्रह्म परं शुद्धं शान्तमभेदात्मकं समं सकलम् । अमृतं सत्यं शक्तौ विश्राम्यति भास्वरूपायाम् ॥ 43॥ इष्यत इति वेद्यत इति सम्पाद्यत इति च भास्वरूपेण । अपरामृष्टं यदपि तु नभःप्रसूनत्वमभ्येति ॥ 44॥ शक्तित्रिशूलपरिगमयोगेन समस्तमपि परमेशे । शिवनामनि परमार्थे विसृज्यते देवदेवेन ॥ 45॥ पुनरपि च पञ्चशक्तिप्रसरणक्रमेण बहिरपि तत् । अण्डत्रयं विचित्रं सृष्टं बहिरात्मलाभेन ॥ 46॥ इति शक्तिचक्रयन्त्रं क्रीडायोगेन वाहयन्देवः । अहमेव शुद्धरूपः शक्तिमहाचक्रनायकपदस्थः ॥ 47॥ मय्येव भाति विश्वं दर्पण इव निर्मले घटादीनि । मत्तः प्रसरति सर्वं स्वप्नविचित्रत्वमिव सुप्तात् ॥ 48॥ अहमेव विश्वरूपः करचरणादिस्वभाव इव देहः । सर्वस्मिन्नहमेव स्फुरामि भावेषु भास्वरूपमिव ॥ 49॥ द्रष्टा श्रोता घ्राता देहेन्द्रियवर्जितोऽप्यकर्तापि । सिद्धान्तागमतर्कांश्चित्रानहमेव रचयामि ॥ 50॥ इत्थं द्वैतविकल्पे गलिते प्रविलङ्घ्य मोहनीं मायाम् । सलिले सलिलं क्षीरे क्षीरमिव ब्रह्मणि लयी स्यात् ॥ 51॥ इत्थं तत्त्वसमूहे भावनया शिवमयत्वमभियाते । कः शोकः को मोहः सर्वं ब्रह्मावलोकयतः ॥ 52॥ कर्मफलं शुभमशुभं मिथ्याज्ञानेन संगमादेव । विषमो हि संगदोषस्तस्करयोगोऽप्यतस्करस्येव ॥ 53॥ लोकव्यवहारकृतां य इहाविद्यामुपासते मूढाः । ते यान्ति जन्ममृत्यू धर्माधर्मार्गलाबद्धाः ॥ 54॥ अज्ञानकालनिचितं धर्माधर्मात्मकं तु कर्मापि । चिरसंचितमिव तूलं नश्यति विज्ञानदीप्तिवशात् ॥ 55॥ ज्ञानप्राप्तौ कृतमपि न फलाय ततोऽस्य जन्म कथम् । गतजन्मबन्धयोगो भाति शिवार्कः स्वदीधितिभिः ॥ 56॥ तुषकम्बुककिंशारुकमुक्तं बीजं यथाङ्कुरं कुरुते । नैव तथाणवमायाकर्मविमुक्तो भवाङ्कुरं ह्यात्मा ॥ 57॥ आत्मज्ञो न कुतश्चन बिभेति सर्वं हि तस्य निजरूपम् । नैव च शोचति यस्मात्परमार्थे नाशिता नास्ति ॥ 58॥ अतिगूढहृदयगञ्जप्ररूढपरमार्थरत्नसंचयतः । अहमेवेति महेश्वरभावे का दुर्गतिः कस्य ॥ 59॥ मोक्षस्य नैव किंचिद्धामास्ति न चापि गमनमन्यत्र । अज्ञानग्रन्थिभिदा स्वशक्त्यभिव्यक्तता मोक्षः ॥ 60॥ भिन्नाज्ञानग्रन्थिर्गतसन्देहः पराकृतभ्रान्तिः । प्रक्षीणपुण्यपापो विग्रहयोगेऽप्यसौ मुक्तः ॥ 61॥ अग्न्यभिदग्धं बीजं यथा प्ररोहासमर्थतामेति । ज्ञानाग्निदग्धमेवं कर्म न जन्मप्रदं भवति ॥ 62॥ परिमितबुद्धित्वेन हि कर्मोचितभाविदेहभावनया । संकुचिता चितिरेतद्देहध्वंसे तथा भवति ॥ 63॥ यदि पुनरमलं बोधं सर्वसमुत्तीर्णबोद्धृकर्तृमयम् । विततमनस्तमितोदितभारूपं सत्यसंकल्पम् ॥ 64॥ दिक्कालकलनविकलं ध्रुवमव्ययमीश्वरं सुपरिपूर्णम् । बहुतरशक्तिव्रातप्रलयोदयविरचनैककर्तारम् ॥ 65॥ सृष्ट्यादिविधिसुवेधसमात्मानं शिवमयं विबुद्ध्येत । कथमिव संसारी स्याद्विततस्य कुतः क्व वा सरणम् ॥ 66॥ इति युक्तिभिरपि सिद्धं यत्कर्म ज्ञानिनो न सफलं तत् । न ममेदमपि तु तस्येति दार्ढ्यतो न हि फलं लोके ॥ 67॥ इत्थं सकलविकल्पान्प्रतिबुद्धो भावनासमीरणतः । आत्मज्योतिषि दीप्ते जुह्वज्ज्योतिर्मयो भवति ॥ 68॥ अश्नन्यद्वा तद्वा संवीतो येन केनचिच्छान्तः । यत्र क्वचन निवासी विमुच्यते सर्वभूतात्मा ॥ 69॥ हयमेधशतसहस्राण्यपि कुरुते ब्रह्मघातलक्षाणि । परमार्थविन्न पुण्यैर्न च पापैः स्पृश्यते विमलः ॥ 70॥ मदहर्षकोपमन्मथविषादभयलोभमोहपरिवर्जी । निःस्तोत्रवषट्कारो जड इव विचरेदवादमतिः ॥ 71॥ मदहर्षप्रभृतिरयं वर्गः प्रभवति विभेदसम्मोहात् । अद्वैतात्मविबोधस्तेन कथं स्पृश्यतां नाम ॥ 72॥ स्तुत्यं वा होतव्यं नास्ति व्यतिरिक्तमस्य किंचन च । स्तोत्रादिना स तुष्येन्मुक्तस्तन्निर्नमस्कृतिवषट्कः ॥ 73॥ षट्त्रिंशत्तत्त्वभृतं विग्रहरचनागवाक्षपरिपूर्णम् । निजमन्यदथ शरीरं घटादि वा तस्य देवगृहम् ॥ 74॥ तत्र च परमात्ममहाभैरवशिवदेवतां स्वशक्तियुताम् । आत्मामर्शनविमलद्रव्यैः परिपूजयन्नास्ते ॥ 75॥ बहिरन्तरपरिकल्पनभेदमहाबीजनिचयमर्पयतः । तस्यातिदीप्तसंविज्ज्वलने यत्नाद्विना भवति होमः ॥ 76॥ ध्यानमनस्तमितं पुनरेष हि भगवान्विचित्ररूपाणि । सृजति तदेव ध्यानं संकल्पालिखितसत्यरूपत्वम् ॥ 77॥ भुवनावलीं समस्तां तत्त्वक्रमकल्पनामथाक्षगणम् । अन्तर्बोधे परिवर्तयति च यत्सोऽस्य जप उदितः ॥ 78॥ सर्वं समया दृष्ट्या यत्पश्यति यच्च संविदं मनुते । विश्वश्मशाननिरतां विग्रहखट्वाङ्गकल्पनाकलिताम् ॥ 79॥ विश्वरसासवपूर्णं निजकरगं वेद्यखण्डककपालम् । रसयति च यत्तदेतद्व्रतमस्य सुदुर्लभं च सुलभं च ॥ 80॥ इति जन्मनाशहीनं परमार्थमहेश्वराख्यमुपलभ्य । उपलब्धृताप्रकाशात्कृतकृत्यस्तिष्ठति यथेष्टम् ॥ 81॥ व्यापिनमभिहितमित्थं सर्वात्मानं विधूतनानात्वम् । निरुपमपरमानन्दं यो वेत्ति स तन्मयो भवति ॥ 82॥ तीर्थे श्वपचगृहे वा नष्टस्मृतिरपि परित्यजन्देहम् । ज्ञानसमकालमुक्तः कैवल्यं याति हतशोकः ॥ 83॥ पुण्याय तीर्थसेवा निरयाय श्वपचसदननिधनगतिः । पुण्यापुण्यकलङ्कस्पर्शाभावे तु किं तेन ॥ 84॥ तुषकम्बुकसुपृथक्कृततण्डुलकणतुषदलान्तरक्षेपः । तण्डुलकणस्य कुरुते न पुनस्तद्रूपतादात्म्यम् ॥ 85॥ तद्वत्कञ्चुकपटलीपृथक्कृता संविदत्र संस्कारात् । तिष्ठन्त्यपि मुक्तात्मा तत्स्पर्शविवर्जिता भवति ॥ 86॥ कुशलतमशिल्पिकल्पितविमलीभावः समुद्गकोपाधेः । मलिनोऽपि मणिरुपाधेर्विच्छेदे स्वच्छपरमार्थः ॥ 87॥ एवं सद्गुरुशासनविमलस्थिति वेदनं तनूपाधेः । मुक्तमप्युपाध्यन्तरशून्यमिवाभाति शिवरूपम् ॥ 88॥ शास्त्रादिप्रामाण्यादविचलितश्रद्धयापि तन्मयताम् । प्राप्तः स एव पूर्वं स्वर्गं नरकं मनुष्यत्वम् ॥ 89॥ अन्त्यः क्षणस्तु तस्मिन्पुण्यां पापां च वा स्थितिं पुष्यन् । मूढानां सहकारिभावं गच्छति गतौ तु न स हेतुः ॥ 90॥ येऽपि तदात्मत्वेन विदुः पशुपक्षिसरीसृपादयः स्वगतिम् । तेऽपि पुरातनसम्बोधसंस्कृतास्तां गतिं यान्ति ॥ 91॥ स्वर्गमयो निरयमयस्तदयं देहान्तरालगः पुरुषः । तद्भङ्गे स्वौचित्याद्देहान्तरयोगमभ्येति ॥ 92॥ एवं ज्ञानावसरे स्वात्मा सकृदस्य यादृगवभातः । तादृश एव तदासौ न देहपातेऽन्यथा भवति ॥ 93॥ करणगणसम्प्रमोषः स्मृतिनाशः श्वासकलिलताच्छेदः । मर्मसु रुजाविशेषाः शरीरसंस्कारजो भोगः ॥ 94॥ स कथं विग्रहयोगे सति न भवेत्तेन मोहयोगेऽपि । मरणावसरे ज्ञानी न च्यवते स्वात्मपरमार्थात् ॥ 95॥ परमार्थमार्गमेनं झटिति यदा गुरुमुखात्समभ्येति । अतितीव्रशक्तिपातात्तदैव निर्विघ्नमेव शिवः ॥ 96॥ सर्वोत्तीर्णं रूपं सोपानपदक्रमेण संश्रयतः । परतत्त्वरूढिलाभे पर्यन्ते शिवमयीभावः ॥ 97॥ तस्य तु परमार्थमयीं धारामगतस्य मध्यविश्रान्तेः । तत्पदलाभोत्सुकचेतसोऽपि मरणं कदाचित्स्यात् ॥ 98॥ योगभ्रष्टः शास्त्रे कथितोऽसौ चित्रभोगभुवनपतिः । विश्रान्तिस्थानवशाद्भूत्वा जन्मान्तरे शिवीभवति ॥ 99॥ परमार्थमार्गमेनं ह्यभ्यस्याप्राप्य योगमपि नाम । सुरलोकभोगभागी मुदितमना मोदते सुचिरम् ॥ 100॥ विषयेषु सार्वभौमः सर्वजनैः पूज्यते यथा राजा । भुवनेषु सर्वदेवैर्योगभ्रष्टस्तथा पूज्यः ॥ 101॥ महता कालेन पुनर्मानुष्यं प्राप्य योगमभ्यस्य । प्राप्नोति दिव्यममृतं यस्मादावर्तते न पुनः ॥ 102॥ तस्मात्सन्मार्गेऽस्मिन्निरतो यः कश्चिदेति स शिवत्वम् । इति मत्वा परमार्थे यथातथापि प्रयतनीयम् ॥ 103॥ इदमभिनवगुप्तोदितसंक्षेपं ध्यायतः परं ब्रह्म । अचिरादेव शिवत्वं निजहृदयावेशमभ्येति ॥ 104॥ आर्याशतेन तदिदं संक्षिप्तं शास्त्रसारमतिगूढम् । अभिनवगुप्तेन मया शिवचरणस्मरणदीप्तेन ॥ 105॥ इति श्रीमहामाहेश्वराचार्याभिनवगुप्तविरचितः परमार्थसारः ॥ ## Encoded and proofread by Suryansu Ray \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}