% Text title : Vedanta Paribhasha % File name : paribhasha.itx % Category : major\_works % Location : doc\_z\_misc\_major\_works % Author : Dharmaraja Adhvarindra % Transliterated by : Sunder Hattangadi % Proofread by : Sunder Hattangadi % Translated by : - % Latest update : March 8, 2004 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Vedanta Paribhasha ..}## \itxtitle{.. vedAnta paribhAShA ..}##\endtitles ## ##by Dharmaraja Adhvarindra## 1 प्रत्यक्ष प्रमाणम् . 2 अनुमानम् . 3 उपमानम् . 4 आगमः . 5 अर्थापत्तिः . 6 अनुपलब्धि . 7 प्रामाण्यम् . 8 प्रयोजनम् . \medskip\hrule\medskip 1 प्रत्यक्ष प्रमाणम् . यदविद्याविलासेन भूतभौतिकसृष्टयः . तं नौमि परमात्मानं सच्चिदानन्दविग्रहम् .. 1.. यदन्तेवासिपञ्चास्यैर्निरस्ता भेदिवारणाः . तं प्रणौमि नृसिंहाख्यं यतीन्द्रं परमं गुरुम् .. 2.. श्रीमद्वेङ्कटनाथाख्यान् वेलाङ्गुडिनिवासिनः . जगद्गुरूनहं वन्दे सर्वतन्त्रप्रवर्तकान् .. 3.. येन चिन्तामणौ टीका दशटीकाविभञ्जिनी . तर्कचूडामणिर्नाम कृता विद्वन्मनोरमा .. 4.. टीका शशधरस्यापि बालव्युत्पत्तिदायिनी . पदयोजनया पञ्चपादिका व्याकृता तथा .. 5.. तेन बोधाय मन्दानां वेदान्तार्थावलम्बिनी . धर्मराजाध्वरीन्द्रेण परिभाषा वितन्यते .. 6.. इह खलु धर्मार्थकाममोक्षाख्येषु चतुर्विधपुरुषार्थेषु मोक्ष एव परमपुरुषार्थः\, ##"##न स पुनरावर्तते##"## इत्यादिश्रुत्या तस्यैव नित्यत्वावगमात्\, इतरेषां त्रयाणां प्रत्यक्षेण\, ##"##तद्यथेह कर्मजितो लोकः क्षीयते\, एवमेवामुत्र पुण्यजितो लोकः क्षीयते##"## इत्यादिश्रुत्या च अनित्यत्वावगमाच्च . स च ब्रह्माज्ञानादिति ब्रह्म तज्ज्ञानं तत्प्रमाणञ्च सप्रपञ्चं निरूप्यते . तत्र प्रमाकरणं प्रमाणम् . तत्र स्मृतिव्यावृत्तं प्रमात्वमनधिगतावाधितार्थविषयकज्ञानत्वम् . स्मृतिसाधारणन्तु अवाधितार्थविषयकज्ञानत्वम् . नीरूपस्यापि कालस्येन्द्रियवेद्यत्वाभ्युपगमेन\, धारावाहिकबुद्धेरपि पूर्वपूर्वज्ञानाविषय\-तत्तत्क्षणविशेषविषयकत्वेन न तत्राव्याप्तिः . किञ्च सिद्धान्ते धारावाहिकबुद्धिस्थले न ज्ञानभेदः\, किन्तु यावद्घटस्फुरणं तावद्घटाकारान्तःकरणवृत्तिरेकैव\, न तु नाना\, वृत्तेः स्वविरोधिवृत्युत्पत्तिपर्यन्तं स्थायित्वाभ्युपगमात्\; तथा च तत्प्रतिफलितचैतन्यरूपं घटादिज्ञानमपि तत्र तावत्कालीनमेकमेव इति नाव्याप्तिशङ्कापि . ननु सिद्धान्ते घटादेर्मिथ्यात्वेन बाधितत्वात् कथं तज्ज्ञानं प्रमाणम् \? उच्यते . ब्रह्मसाक्षात्कारानन्तरं हि घटादीनां बाधः\, ##"##यत्र त्वस्य सर्वमात्मैवाभूत् तत् केन कं पश्येत्##"## इति श्रुतेः . न तु संसारदशायां बाधः\, ##"##यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति##"## इति श्रुतेः . तथा च ##'##अबाधित##'## \- पदेन संसारदशायामबाधितत्वं विवक्षितम्\, इति न घटादिप्रमायमव्याप्तिः . तदुक्तम् \- ##"##देहात्मप्रत्ययो यद्वत् प्रमाणत्नेन कल्पितः . लौकिकं तद्वदेवेदं प्रमाणान्त्वाऽऽत्मनिश्चयात् ..##"## इति . ##'##A आत्मनिश्चयात्##'##\-ब्रह्मसाक्षात्कारपर्यन्तमित्यर्थः. ##'##लौकिकम्##'## इति घटादिज्ञानमित्यर्थः . तानि च प्रमाणानि षट् \- प्रत्यक्षानुमानौपमानागम\- अर्थापत्तिअनुपलब्धिभेदात् . तत्र प्रत्यक्षप्रमायाः करणं प्रत्यक्षप्रमाणम् . प्रत्यक्षप्रमा चात्र चैतन्यमेव\, ##"##यत् साक्षादपरोक्षाद् ब्रह्म##"## इति श्रुतेः . ##'##अपरोक्षादि##'##त्यस्य अपरोक्षमित्यर्थः . ननु चैतन्यमनादि तत् कथं चक्षुरादेस्तत्करणत्वेन प्रमाणत्वमिति . उच्यते . चैतन्यस्यानादित्वेऽपि तदभिव्यञ्जक\- अन्तःकरणवृत्तिरिन्द्रियसन्निकर्षादिना जायते इति वृत्तिविशिष्टं चैतन्यमादिमदित्युच्यते ज्ञानावच्छेदकत्वाच्च वृत्तौ ज्ञानत्वोपचारः . तदुक्तं विवरणे ##"##अन्तःकरणवृत्तौ ज्ञानत्वोपचारात्##"##. ननु निरवयवस्यान्तःकरणस्य परिणामात्मिका वृत्तिः कथम्\? इत्थम् . न तावदन्तःकरणम् निरवयवम्\, सादिद्रव्यत्वेन सावयवत्वात् . सादित्वञ्च ##"##तन्मनोऽसृजत##"## इत्यादिश्रुतेः . वृत्तिरूपज्ञानस्य मनोधर्मत्वे च ##"##कामः सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्ह्रीर्धीर्र्भीरित्येतत् सर्वं मन एव ##"## इति श्रुतिर्मानम् \, ##'##धी##'## \-शब्देन वृत्तिरूपज्ञानाभिधानात् . अत एव कामादेरपि मनोधर्मत्वम् .. ननु कामादेरन्तःकरणधर्मत्वे\, ##"##अहमिच्छामि\, अहं जानामि, अहं बिभेमि##"##इत्याद्यनुभव आत्मधर्मत्वमवगाहमानः कथमुपपद्यते \? उच्यते . अयःपिण्डस्य दग्धृत्वाभावेऽपि दग्धृत्वाश्रयवह्नितादात्म्याध्यासाद् यथा ##"##अयो दहति##"## इति व्यवहारः तथा सुखाद्याकारपरिणाम्यन्तः\- करणैक्याध्यासात् ##"##अहं सुखी, अहं दुःखी##"## इत्यादि व्यवहारः . ननु अन्तःकरणस्येन्द्रियतयाऽतीन्द्रियत्वात् कथं प्रत्यक्षविषयतेति . उच्यते . न तावदन्तःकरणमिन्द्रियमित्यत्र मानमस्ति . ##"##मनःषष्ठानीन्द्रियाणि##"## इति भगवद्गीतावचनं प्रमाणमिति चेत् न अनिन्द्रियेणापि मनसा षट्त्वसंख्यापूरणाविरोधात् . नहीन्द्रियगतसंख्यापूरणमिन्द्रियेनैवेति नियमः ##"##यजमानपञ्चमा इडां भक्षयन्ति##"## इत्यत्र ऋत्विग्गतपञ्चत्वसंख्याया अनृत्विजाऽपि यजमानेन ##"##वेदानध्यापयामास महाभारतपञ्चमान्##"## इत्यादौ च वेदगतपञ्चत्वसंख्याया अवेदेनापि भारतेन पूरणदर्शनात् ##"##इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः##"## इत्यादिश्रुत्या मनसोऽनिन्द्रियत्वावगमाच्च . न चैवं मनसोऽनिन्द्रियत्वे सुखादिप्रत्यक्षस्य साक्षात्त्वं न स्यात् इन्द्रियाजन्यत्वादिति वाच्यम् . नहीन्द्रियजन्यत्वेन ज्ञानस्य साक्षात्त्वम् अनुमित्यादेरपिमनोजन्यतया साक्षात्त्वापत्तेः ईश्वरज्ञानस्यानिन्द्रियजन्यस्य साक्षात्त्वानापत्तेश्च . सिद्धान्ते प्रत्यक्षत्वप्रयोजकं किमिति चेत् किं ज्ञानगतस्य प्रत्यक्षत्वस्य प्रयोजकं पृच्छसि किंवा विषयगतस्य . आद्ये प्रमाणचैतन्यस्य विषयावच्छिन्नचैतन्याभेद इति ब्रूमः . तथाहि त्रिविधं चैतन्यम् \- विषयचैतन्यं प्रमाणचैतन्यं प्रमातृचैतन्यं चेति . तत्र घटाद्यवच्छिन्नं चैतन्यं विषयचैतन्यम् अन्तःकरणवृत्त्यवच्छिन्नं चैतन्यं प्रमाणचैतन्यम् अन्तःकरणवच्छिन्नं चैतन्यं प्रमातृचैतन्यम् . तत्र यथा तडागोदकं छिद्रान्निर्गत्य कुल्यात्मना केदारान् प्रविश्य तद्वदेव चतुष्कोणाद्याकारं भवति तथा तैजसमन्तःकरणमपि चक्षुरादिद्वारा निर्गत्य घटादिविषयदेशं गत्वा घटादिविषयाकारेण परिणमते . स एव परिणामो वृत्तिरित्युच्यते . अनुमित्यादिस्थले तु अन्तःकरणस्य न वह्न्यादिदेशगमनम् वह्न्यादेश्चक्षुराद्यसन्निकर्षात् . तथा च ##"##अयं घटः##"## इत्यादिप्रत्यक्षस्थले घटादेस्तदाकारवृत्तेश्च बहिरेकत्र देशे समवधानात् तदुभयावच्छिन्नं चैतन्यमेकमेव विभाजकयोरप्यन्तःकरणवृत्तिघटादिविषययोः एकदेशस्थत्वेन भेदाजनकत्वात् . अत एव मठान्तर्वर्तिघटावच्छिन्नाकाशो न मठावच्छिन्नाकाशाद्भिद्यते . तथा च ##"##अयं घटः ##"## इति घटप्रत्यक्षस्थले घटाकारवृत्तेर्घटसंयोगितया घटावच्छिन्नचैतन्यस्य तद्वृत्त्यवच्छिन्नचैतन्यस्य चाभिन्नतया तत्र घटज्ञानस्य घटांशे प्रत्यक्षत्वम् . सुखाद्यवच्छिन्नचैतन्यस्य तद्वृत्त्यवच्छिन्नचैतन्यस्य च नियमेनैकदेशस्थितोपाधिद्वयावच्छिन्नत्वात् नियमेन ##"##अहं सुखी##"## इत्यादिज्ञानस्य प्रत्यक्षत्वम् . नन्वेवं स्ववृत्तिसुखादिस्मरणस्यापि सुखाद्यंशे प्रत्यक्षत्वापत्तिरिति चेत् न तत्र स्मर्यमाणसुखस्यातीतत्वेन स्मृतिरूपान्तःकरणवृत्तेर्वर्तमानत्वेन तत्रोपाध्योर्भिन्नकालीनतया तत्तदवच्छिन्नचैतन्ययोर्भेदात् . उपाध्योरेकदेशस्थत्वे सति एककालीनत्वस्यैवोपाधेयाभेदप्रयोजकत्वात् . यदि चैकदेशस्थत्वमात्रमुपधेयाभेदप्रयोजकम् तदा ##"##अहं पूर्वं सुखी##"## इत्यादिस्मृतावतिव्याप्तिवारणाय वर्तमातत्वं विषय\-विशेषणं देयम् . नन्वेवमपि स्वकीयधर्माधर्मौ वर्तमानौ यदा शब्दादिना ज्ञायते तदा तादृशशाब्दज्ञानादावतिव्याप्तिः तत्र धर्माद्यवच्छिन्न\-तद्वृत्त्यवच्छिन्नचैतन्ययोरेकत्वादिति चेत् न . योग्यत्वस्यापि विषयविशेषणत्वात् . अन्तःकरणधर्मत्वाविशेषेऽपि किञ्चिदयोग्यमित्यत्र फलवलकल्प्यः स्वभाव एव शरणम् . अन्यथा न्यायमतेऽप्यात्मधर्मत्वाविशेषात् सुखादिवत् धर्मादेरपि प्रत्यक्षत्वापत्तिर्दुर्वारा . न चैवमपि सुखस्य वर्तमानतादशायां ##"##त्वं सुखी ##"## इत्यादिवाक्यजन्यज्ञानस्य प्रत्यक्षता स्यादिति वाच्यम् इष्टत्वात् . ##"## दशमस्त्वमसि ##"## इत्यादौ सन्निकृष्टविषये शब्दादप्यपरोक्षज्ञानाभ्युपगमात् . अत एव ##"## पर्वतो वह्निमान् ##"##इत्यादिज्ञानमपि बह्वंशे परोक्षम् पर्वतांशेऽपरोक्षम् पर्वताद्यवच्छिन्नचैतन्यस्य बहिर्निःसृतान्तःकरणवृत्त्यवच्छिन्नचैतन्याभेदात् . वह्न्यंशे तु अन्तःकरणवृत्तिनिर्गमनाभावेन वह्न्यवच्छिन्न\- चैतन्यस्य प्रमाणचैतन्यस्य च परस्परं भेदात् . तथाचानुभवः ##"##पर्वतं पश्यामि##"## ##"##वह्निमनुमिनोमि ##"## इति . न्यायमते तु ##"## पर्वतमनुमिनोमि ##"## इत्युनुव्यवसायापत्तिः . असन्निकृष्टपक्षकानुमितौ तु सर्वांशेऽपि ज्ञानं परोक्षम् . ##"##सुरभि चन्दनम्##"## इत्यादिज्ञानमपि चन्दनखण्डांशेऽपरोक्षम् सौरभांशे च परोक्षम् सौरभस्य चक्षुरिन्द्रियायोग्यतया योग्यत्वघटितस्य निरुक्तलक्षणस्याभावात् . न चैवमेकत्र ज्ञाने परोक्षत्वापरोक्षत्वयोरभ्युपगमे तयोर्जातित्वं न स्यादिति वाच्यम् इष्टत्वात् . जातित्वोपाधित्वपरिभाषायाः सकलप्रमाणागोचरतयाऽप्रामाणिकत्वात् . ##"##घटोऽयम्##"## इत्यादिप्रत्यक्षं हि घटत्वादिसद्भावे मानम् न तु तस्य जातित्वेपि जातित्वरूपसाध्यप्रसिद्धौ तत्साधकानुमानस्याप्यनवकाशात् . समवायासिद्धया ब्रह्मभिन्ननिखिलप्रपञ्चस्यानित्यतया च नित्यत्वसमवेतत्वघटितजातित्वस्य घटत्वादावसिद्धेश्च . एवमेवोपाधित्वं निरसनीयम् . ##"##पर्वतो वह्निमान्##"## इत्यादौ च पर्वतांशे वह्न्यंशे चान्तःकरणवृत्तिभेदाङ्गीकारेण तत्तद्वृत्त्यवच्छेदकभेदेन परोक्षत्वापरोक्षत्वयोरेकत्र चैतन्ये वृत्तौ न कश्चित् विरोधः . तथा च तत्तदिन्द्रिययोग्यवर्तमानविषयावच्छिन्नचैतन्यभिन्नत्वं तत्तदाकारवृत्त्यवच्छिन्नज्ञानस्य तत्तदंशे प्रत्यक्षत्वम् . घटादेर्विषयस्य प्रत्यक्षत्वन्तु प्रमात्रभिन्नत्वम् . ननु कथं घटादेरन्तःकरणावच्छिन्नचैतन्यभेदः ##"##अहमिदं पश्यामि##"## इति भेदानुभवविरोधादिति चेत् उच्यते . प्रमात्रभेदो नाम न तावदैक्यम् किन्तु प्रमातृसत्तातिरिक्तसत्ताकत्वाभावः . तथा च घटादेः स्वावच्छिन्नचैतन्येऽध्यस्ततया विषयचैतन्यसत्तैव घटादिसत्ता अधिष्ठानसत्तातिरिक्तया आरोपितसत्तायानङ्गीकारात् . विषयचैतन्यं च पूर्वोक्तप्रकारेण प्रमातृचैतन्यमेवेति प्रमातृचैतन्यैस्यैव घटाद्यधिष्ठानतया प्रमातृसत्तैव घटादिसत्ता नान्येति सिद्धं घटादेरपरोक्षत्वम् अनुमित्यादिस्थले त्वन्तःकरणस्य वह्न्यादिदेशनिर्गमनाभावेन वह्न्यवच्छिन्नचैतन्यस्य प्रमातृचैतन्यात्मकतया वह्न्यादिसत्ता प्रमातृसत्तातो भिन्ना इति नातिव्याप्तिः . नन्वेवमपि धर्माधर्मादिगोचरानुमित्यादिस्थले धर्माधर्मयोः प्रत्यक्षत्वापत्तिः धर्माद्यवच्छिन्नचैतन्यस्य प्रमातृचैतन्याभिन्नतया धर्मादिसत्तायाः प्रमातृसत्तानतिरेकादिति चेत् न योग्यत्वस्यापि विशेषविशेषणत्वात् . नन्वेवमपि ##"##रूपी घटः##"## इति प्रत्यक्षस्थले घटगतपरिमाणादेः प्रत्यक्षत्वापत्तिः रूपावच्छिन्नचैतन्यस्य परिमाणाद्यवच्छिन्नचैतन्यस्य चैकतया रूपावच्छिन्नचैतन्यस्य प्रमातृचैतन्याभेदे परिमाणाद्यवच्छिन्नचैतन्यस्यापि प्रमात्रभिन्नतया परिमाणादिमत्तायाः प्रमातृसत्तातिरिक्त्तत्वाभावात् इति चेत् न तत्तदाकारवृत्त्युपहितत्वस्यापि प्रमातृविशेषणत्वात् . रूपाकारवृत्तिदशायां परिमाणाद्याकारवृत्त्यभावेन अतिव्याप्त्यभावात् . नन्वेवं वृत्तावव्याप्तिः अनवस्थाभिया वृत्तिगोचरवृत्त्यनङ्गीकारेण तत्र स्वाकारवृत्त्युपहितत्वघटितोक्तलक्षणाभावात् इति चेत् न . अनवस्थाभिया वृत्तेर्वृत्त्यन्तराविषयत्वेऽपि स्वविषयत्वाभ्युपगमेन स्वविषयवृत्त्युपहितप्रमातृचैतन्याभिन्नसत्ताकत्वस्य तत्रापि भावात् . एवाञ्चान्तःकरणतद्धर्मादीनां केवलसाक्षिविषयत्वेऽपि तत्तदाकारवृत्त्यभ्युपगमेन उक्तलक्षणस्य तत्रापि सत्तान्नाव्याप्तिः . न चान्तःकरणतद्धर्मादीनं वृत्तिविषयत्वाभ्युपगमे केवलसाक्षिविषयत्वाभ्युपगमविरोध इति वाच्यम् . न हि वृत्तिं विना साक्षिविषयत्वं केवलसाक्षिवेद्यत्वम् किन्त्विन्द्रियानुमानादिप्रमाणव्यापारमन्तरेण साक्षिविषयत्वम् अत एवाहङ्कारटीकायामाचार्यैरहमाकारान्तः\- करणवृत्तिरङ्गीकृता . अत एव च प्रातिभासिकरजतस्थले रजताकाराविद्यावृत्तिः साम्प्रदायिकैरङ्गीकृता . तथाचान्तःकरणतद्धर्मादिषु केवलसाक्षिवेद्येषु वृत्त्युपहितत्वघटितलक्षणस्य सत्त्वान्नाव्याप्तिः . तदयं निर्गलितार्थः \- ##"##स्वाकारवृत्त्युपहित\- प्रमातृचैतन्यसत्तातिरिक्तसत्ताकत्वशून्यत्वे सति योग्यत्वं विषयस्य प्रत्यक्षत्वम् .##"## तत्र संयोग\- संयुक्ततादात्म्यादीनां सन्निकार्षाणां चैतन्याभिव्यञ्जकवृत्तिजनने विनियोगः . सा च वृत्तिश्चतुर्विधा \- संशयो निश्चयो गर्वः स्मरणमिति . एवंविधवृत्तिभेदेन एवमप्यन्तःकरणं मन इति बुद्धिरिति अहङ्कार इति चित्तमिति चाख्यायते . तदुक्तम् \- ##"##मनोबुद्धिरहङ्कारश्चित्तं करणमन्तरम् . संशयो निश्चयो गर्वः स्मरणं विषया इमे ..##"## तच्च प्रत्यक्षं द्विविधम् सविकल्पकनिर्विकल्पकभेदात् . तत्र सविकल्पकं वैशिष्ट्यावगाहि ज्ञानम् . यथा ##"##घटमहं जानामि##"## इत्यादिज्ञानम् . निर्विकल्पकन्तु संसर्गानवगाहि ज्ञानम् . यथा ##"##सोऽयं देवदत्तः##"## ##"##तत्त्वमसि##"## इत्यादिवाक्यजन्यं ज्ञानम् . ननु शाब्दमिदं ज्ञानम् न प्रत्यक्षम् इन्द्रियाजन्यत्वात् इति चेत् न . नहि इन्द्रियजन्यत्वं प्रत्यक्षत्वे तन्त्रम् दूषितत्वात् किन्तु योग्यवर्तमानविषयकत्वे सति प्रमाणचैतन्यस्य विषयचैतन्याभिन्नत्वमित्युक्तम् . तथाच ##"##सोऽयं देवदत्तः##"## इति वाक्यजन्यज्ञानस्य सन्निकृष्टविषयतया बहिर्निःसृतान्तःकरणवृत्त्य\- भ्युपगमेन देवदत्तवच्छिन्नचैतन्यस्य वृत्त्यवच्छिन्नचैतन्याभिन्नतया ##"##सोऽयं देवदत्तः##"## इति वाक्यजन्यज्ञानस्य प्रत्यक्षत्वम् . एवं ##"##तत्त्वमसि##"## इत्यादिवाक्यजन्यज्ञानस्यापि तत्र प्रमातुरेव विषयतया तदुभयाभेदस्य सत्त्वात् . ननु वाक्यजन्यज्ञानस्य पदार्थसंसर्गावगाहितया कथं निर्विकल्पकत्वम् \? उच्यते . वाक्यजन्यज्ञानविषयत्वे हि न पदार्थसंसर्गत्वं तन्त्रम् अनभिमतसंसर्गस्यापि वाक्यजन्यज्ञानविषयत्वापत्तेः किन्तु तात्पर्यविषयत्वम् . प्रकृते च ##"##सदेव सोम्येदमग्र आसीत्##"## इत्युपक्रम्य ##"##तत् सत्यम् स आत्मा तत्त्वमसि श्वेतकेतो##"## इत्युपसंहारेण विशुद्धेब्रह्मणि वेदान्तानां तात्पर्यमवसितम् इति कथं तात्पर्याविषयं संसर्गमवबोधयेत् . इदमेव ##"##तत्त्वमसि##"## इत्यादिवाक्यानामखण्डार्थत्वं यत् संसर्गानवगाहियथार्थज्ञानजनकत्वमिति . तदुक्तम् . ##"##संसर्गासङ्गिसम्यग्धीहेतुता या गिरामियम् . उक्ताखण्डार्थता यद्वा तत्प्रातिपदिकार्थता ..##"## प्रातिपदिकार्थमात्रपरत्वं वाऽखण्डार्थत्वम् इति चतुर्थपादार्थः . तच्च प्रत्यक्षं पुनर्द्विविधम् \- जीवसाक्षि ईश्वरसाक्षि चेति . तत्र जीवो नाम अन्तःकरणावच्छिन्नं चैतन्यम् तत्साक्षी तु अन्तःकरणोपहितं चैतन्यम् . अन्तःकरणस्य विशेषणत्वोपाधित्वाभ्यामनयोर्भेदः . विशेषणञ्च कार्यान्वयि वर्तमानं व्यावर्तकम् उपाधिश्च कार्यानन्वयी व्यावर्तको वर्तमानश्च . ##"##रूपविशिष्टोघटोऽनित्यः##"##इत्यत्र रूपं विशेषणम् ##"##कर्णशष्कुल्यवच्छिन्नं नभः श्रोत्रम्##"## इत्यत्र कर्णशष्कुल्युपाधिः . अयमेवोपाधिर्नैयायिकैः परिचायक इत्युच्यते . प्रकृते चान्तःकरणस्य जडतया विषयभासकत्वायोगेन विषयभासकचैतन्योपाधित्वम् . अयञ्च जीवसाक्षी प्रत्यात्मं नाना एकत्वे चैत्रावगते मैत्रस्याप्यनुसन्धानप्रसङ्गः . ईश्वरसाक्षी तु मायोपहितं चैतन्यम् . तच्चैकम् तदुपाधिभूतमायाया एकत्वात् . ##"##इन्द्रो मायाभिः पुरुरूप ईयते##"## इत्यादिश्रुतौ मायाभिरिति बहुवचनस्य मायागत\- शक्तिविशेषाभिप्रायतया मायागतसत्त्वरजस्तमोरूपगुणाभि\- प्रायतया वोपपत्तिः . ##"##मायान्तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् .##"## ##"##तरत्यविद्यां विततां हृदि यस्मिन्निवेशिते . योगी मायाममेयाम तस्मै विद्यात्मने नमः ..##"## ##"##अजामेकां लोहितशुक्लकृष्णां वह्नीः प्रजा सृजमानां सरूपाः . अजो ह्येको जुषमानोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः .. ##"## इत्यादि श्रुतिस्मृतिषु एकवचनेन लाघवानुगृहीतेन मायाया एकत्वं निश्चीयते . ततश्च तदुपहितं चैतन्यम् ईश्वरसाक्षी . तच्चानादि तदुपाधेर्मायाया अनादित्वात् . मायावच्छिन्नं चैतन्यं च परमेश्वरः . मायाया विशेषणत्वे ईश्वरत्वं उपाधित्वे साक्षित्वं इतीश्वरत्वसाक्षित्वयोर्भेदः न तु धर्मिणोरीश्वरतत्साक्षिणोः . स च परमेश्वर एकोऽपि स्वोपाधिभूतमायानिष्ठसत्त्वरजस्तमोगुणभेदेन ब्रह्माविष्णुमहेश्वरादिशब्दवाच्यतां भजते . ननु ईश्वरसाक्षिणोऽनादित्वे ##"##तदैक्षत बहुस्यां प्रजायेय##"## इत्यादौ सृष्टिपूर्वसमये परमेश्वरस्यागन्तुकमीक्षणमुच्यमानं कथमुपपद्यते उच्यते . यथा विषयेन्द्रियसन्निकर्षादिकारणवशेन जीवोपाध्यन्तःकरणस्य वृत्तिभेदा जायन्ते तथा सृज्यमान\- प्राणिकर्मवशेन परमेश्वरोपाधिभूतमायाया वृत्तिविशेषाः ##"##इदमिदानीं स्रष्टव्यम्##"## ##"##इदमिदानीं पालयितव्यम्##"## ##"## इदमिदानीं संहर्तव्यम् ##"## इत्याद्याकारा जायन्ते . तासां च वृत्तीनां सादित्वात्तत्प्रतिबिम्बितचैतन्यमपि सादीत्युच्यते . एवं साक्षिद्वैविध्येन प्रत्यक्षज्ञानद्वैविध्यम् . प्रत्यक्षत्वं च ज्ञेयगतं झप्तिगतं च निरूपितम् . तत्र ज्ञप्तिगतप्रत्यक्षत्वस्य सामान्यलक्षणं चित्त्वमेव ##"## पर्वतो वह्निमान् ##"## इत्यादावपि वह्न्यद्याकारवृत्त्युपहितचैतन्यस्य स्वात्मांशे स्वप्रकाशतया प्रत्यक्षत्वात् . तत्तद्विषयाशप्रत्यक्षत्वन्तु पूर्वोक्तमेव . तस्य च भ्रान्तिरूपप्रत्यक्षे नातिव्यापित्ः भ्रमप्रमासाधारणप्रत्यक्षत्व\- सामान्यनिर्वचनेन तस्यापि लक्ष्यत्वात् . यदा तु प्रत्यक्षप्रमाया एव लक्षणं वक्तव्यं तदा पूर्वोक्तलक्षणेऽबाधितत्वं विषयविशेषणं देयम् . शुक्तिरूप्यादिभ्रमस्य संसारकालीनबाधविषयप्रातिभासिक\- रजतादिविषयकत्वेनोक्तलक्षणाभावात् नातिव्याप्तिः . ननु विसंवादिप्रवृत्त्या भ्रान्तिज्ञातसिद्धावपि तस्य प्रातिभासिकतत्कालोत्पन्नरजतादिविषयकत्वे न प्रमाणम् देशान्तरीयरजतस्य क्लृप्तस्यैव तद्विषयत्वसम्भवादिति चेत् न तस्यासन्निकृष्टतया प्रत्यक्षविषयत्वायोगात् . न च ज्ञानं तत्र प्रत्यासत्तिः ज्ञानस्य प्रत्यासत्तित्वे तत एव वह्न्यादेः प्रत्यक्षत्वापत्तौ अनुमानाद्युच्छेदापत्तेः . ननु रजतोत्पादकानां रजतावयवादीनामभावे शुक्तौ कथं तवापि रजतमुत्पद्यते इति चेत् उच्यते . न हि लोकसिद्धसामग्री प्रातिभासिकरजतोत्पादिका किन्तु विलक्षणैव . तथा हि काचादिदिषदूषितलोचनस्य पुरोवर्ति\- द्रव्यसंयोगादिदमाकारा चाकचिक्याकारा च काचिदन्तःकरण\- वृत्तिरुदेति . तस्यां च वृत्तौ इदमवच्छिन्नचैतन्यं प्रतिबिम्बते . तत्र पूर्वोक्यरीत्या वृत्तेर्निर्गमनेन इदमवच्छिन्नचैतन्यवृत्तवच्छिन्न\- चैतन्यं प्रमातृचैतन्यं चाभिन्नं भवति . ततश्च प्रमातृचैतन्या\- भिन्नविषयचैतन्यनिष्ठा शुक्तित्व प्रकारिकाऽविद्या चाकचिक्यादि\- सादृश्यसन्दर्शनसमुद्बोधितरजतसंस्कारसध्रीचीना काचादिदोष\- समवहिता रजतरूपार्थाकारेण रजतज्ञानाभासाकारेण च परिणमते . परिणामो नाम उपादानसमसत्ताककार्यापत्तिः . विवर्तो नाम उपादानविषमसत्ताककार्यापत्तिः . प्रातिभासिकरजतञ्चाविद्यापेक्षया परिणाम इति चैतन्यापेक्षयाविवर्त इति चोच्यते . अविद्यापरिणामरूपञ्च तद्रजतमविद्याधिष्ठाने इदमवच्छिन्नचैतन्ये वर्तते अस्मन्मते सर्वस्यापि कार्यस्य स्वोपादानाविद्याधिष्ठानाश्रितत्वनियमात् . ननु चैतन्यनिष्ठरजतस्य कथमिदं रजतमितिपुरवर्तिना तादात्म्यम् . उच्यते \- यथा न्यायमते आत्मनिष्ठस्य सुखादेः शरीरनिष्ठत्वेनोपलम्भः शरीरस्य सुखाद्यधिकरणतावच्छेदकत्वात् तथा चैतन्यमात्रस्य रजतं प्रत्यनधिष्ठानतया इदमवच्छिन्नचैतन्यस्य तदधिष्ठानत्वेन इदमोऽवच्छेदकतया रजतस्य पुरोवर्तिसंसर्गप्रत्यय उपपद्यते . तस्य च विषयचैतन्यस्य तदन्तःकरणोपहित चैतन्याभिन्नतया विषयचैतन्येऽध्यस्तमपि रजतं साक्षिण्यध्यस्तं केवलसाक्षिवेद्यं सुखादिवदनन्यवेद्यमिति चोच्यते . ननु साक्षिण्यध्यस्तत्वे ##"## अहं रजतम् ##"## इति ##"## तद्वान् ##"## इति वा प्रत्ययः स्यात् ##"## अहं सुखी ##"## इतिवत् इति चेत् उच्यते . न हि सुखादीनामन्तःकरणावच्छिन्नचैतन्यनिष्ठा\- विद्याकार्यत्वप्रयुक्तम् ##"## अहं सुखी ##"## इति ज्ञानम् सुखादीनां घटादिवच्छुद्धचैतन्य एवाध्यासात् . किन्तु यस्य यदाकारा\- नुभवाहितसंस्कारसहकृताविद्याकार्यत्वं तस्य तदाकारा\- नुभवविषयत्वम् इत्येवानुगतं नियामकम् . तथा च इदमाकारानुभवाहितसंस्कारसहिताविद्याकार्यत्वाद् घटादे\- रिदमाकारानुभवविषयत्वम् अहमाकारानुभवाहितसंकार\- सहकृताविद्याकार्यत्वादन्तःकरणादेरहमाकारानुभवविषयत्वम् शरीरेन्द्रियादेरुभयविधानुभवसंस्कारसहिताविद्याकार्यत्वा\- दुभयविधानुभवविषयत्वम् . तथाचोभयविधानुभवः \- इदं शरीरम् अहं देहः अहं मनुष्यः अहं ब्राह्मणः इदं चक्षुः अहं काणः इदं श्रोत्रम् अहं बधिर इति . प्रकृते प्रातिभासिकरजतस्य प्रमातृचैतन्याभिन्नेदमवच्छिन्नचैतन्य\- निष्ठाविद्याकार्यत्वेऽपि इदं रजतमिति सत्यस्थलीयेदमाकारा\- नुभवाहितसंस्कारजन्यत्वाद्दिदमाकारानुभवविषयता न तु ##"## अहं रजतम् ##"## इत्यहमाकारानुभवविषयता इत्यनुसन्धेयम् . नन्वेवमपि मिथ्यारजतस्य साक्षात् साक्षिसम्बन्धितया भानसम्भवे रजतगोचरज्ञानाभासरूपाया अविद्यावृत्तेरभ्युपगमः किमर्थमिति चेत् उच्यते . स्वगोचरवृत्त्युपहितप्रमातृचैतन्यभिन्नसत्ताकत्वाभावस्य विषयापरोक्षत्वरूपतया रजतस्यापरोक्षसिद्धये तदभ्युपगमात् . नन्विदंवृत्ते रजताकारवृत्तेश्च प्रत्येकमेकैकविषयत्वे गुरुमतवद्विशिष्ट\- ज्ञानानप्युपगमे कुतो भ्रमज्ञानासिद्धिरिति चेत् न वृत्तिद्वय\- प्रतिबिम्बितचैतन्यस्यैकस्य सत्यमिथ्यावस्तुतादात्म्यावगाहित्वेन भ्रमत्वस्वीकारात् . अत एव साक्षिज्ञानस्य सत्यासत्यविषयतया प्रामाण्यानियमादप्रामाण्योक्तिः साम्प्रदायिकानाम् . ननु सिद्धान्ते देशान्तरीयरजतमप्यविद्याकार्यमध्यस्तञ्चेति कथं शुक्तिरूप्यस्य ततो वैलक्षण्यम् इति चेत् न . त्वन्मते सत्यत्वाविशेषेऽपि केषाञ्चित् क्षणिकत्वं केषाञ्चित् स्थायित्वम् इत्यत्र यदेव नियामकं तदेव स्वभावविशेषादिकं ममापि . यद्वा घटाद्यध्यासे अविद्यैव दोषत्वेन हेतुः शुक्तिरूपाद्यध्यासे तु काचादयोऽपि दोषाः . तथाचागन्तुकदोषजन्यत्वं प्रातिभासिकत्वे प्रयोजकम् . अत एव स्वप्नोपलब्धरथादीनामागन्तुकनिद्रादोषजन्यत्वात् . प्रातिभासिकत्वम् . ननु स्वप्नस्थले पूर्वानुभूतरथादेः स्मरणमात्रेणैव व्यवहारोपत्तौ न रथादिसृष्टिकल्पनम् गौरवात् इति चेत् न रथादेः स्मृतिमात्राभ्युपगमे ##"## रथं पश्यामि ##"## ##"## स्वप्ने रथ\- मद्राक्ष्यम् ##"## इत्याद्यनुभवविरोधापत्तेः . ##"## अथ रथान् रथयोगान् पथः सृजते ##"## इति रथादिसृष्टिप्रतिपादकश्रुति\- विरोधापत्तेश्च . तस्मात् शुक्तिरूप्यवत् स्वप्नोपलब्धरथादयोऽपि प्रातिभासिका यावत्प्रतिभासमवतिष्ठन्ते . ननु स्वप्ने रथाद्यधिष्ठानतयोपलभ्यमानदेशविशेषस्यापि तदाऽसन्निकृष्टतया अनिर्वचनीयप्रातिभासिकदेशोऽभ्युपगन्यव्यः तथा च रथाद्यध्यासः कुत्र इति चेत् न चैतन्यस्य स्वयंप्रकाशस्य रथाद्यधिष्ठानत्वात् . प्रतीयमानं रथाद्यस्तीत्येव प्रतीयते इति सद्रूपेन प्रकाशमानं चैतन्यमेवाधिष्ठानम् . देशविशेषोऽपि चिदध्यस्तः प्रातिभासिकः रथादाविन्द्रियग्राह्यत्वमपि प्रातिभासिकम् तदा सर्वेन्द्रियाणामुपरमात् . ##"## अहं रथः ##"## इत्यादिप्रतीत्यापादनन्तु पूर्ववन्निरसनीयम् . स्वप्नरथदयः साक्षान्मायापरिणामा इति केचित् . अन्तःकरणद्वारा तत्परिणामा इत्यन्ये . ननु रथादेः शुद्धचैतन्याध्यस्तत्वे इदानीं तत्साक्षा\- त्काराभावेनजागरणेऽपि स्वप्नोपलब्धरथादयोऽनुवर्तेरन् . उच्यते . कार्यविनाशो हि द्विविधः कश्चिदुपादानेन सह कश्चित्तु विद्यमानएवोपादाने . आद्यो बाधः द्वितीयस्तु निवृत्तिः . आद्यस्य कारणमधिष्ठानतत्त्वसाक्षात्कारः तेन विनोपादानभूताया अविद्याया अनिवृत्तेः . द्वितीयस्य कारणं विरोधिवृत्त्युत्पत्ति\- र्दोषनिवृत्तिर्वा . तदिह ब्रह्मसाक्षात्काराभावात् स्वप्नप्रपञ्चो मा बाधिष्ठ मुसलप्रहारेण घटादेरिव विरोधिप्रत्ययान्तरोदयेन स्वजनकीभूतनिद्रादिदोषनाशेन वा रथादिनिवृत्तौ को विरोधः . एवं च शुक्तिरूप्यस्य शुक्त्यवच्छिन्नचैतन्यनिष्ठतूलाविद्या\- कार्यत्वपक्षे शुक्तिरितिज्ञानेन तदज्ञानेन सह रजतस्य बाधः . मूलाविद्याकार्यत्वपक्षे तु मूलाविद्याया ब्रह्मसाक्षात्कारमात्र\- निवर्त्यतया रजतस्य तत्र शुक्तिज्ञानान्निवृत्तिमात्रम् मुसल\- प्रहारेण घटस्येव . ननु शुक्तौ रजतस्य प्रतिभाससमये प्रातिभासिकसत्ताभ्युपगमे ##"## नेदं रजतम् ##"## इति त्रैकालिकनिषेधज्ञानं न स्यात् किन्तु ##"## इदानीमिदं न रजतम् ##"## इति स्यात् ##"## इदानीं घटः श्यामो न ##"## इतिवत् इति चेत् न नहि तत्र रजतत्वावच्छिन्नप्रतियोगिताकाभावो निषेधधीविषयः किन्तु लौकिकपारमार्थिकत्वावच्छिन्न\- प्रातिभासिकरजतप्रतियोगिताकः व्यधिकरणधर्मावच्छिन्नप्र्तइयोगिताकाभावाभ्युपगमात् . ननु प्रातिभासिके रजते पारमार्थिकत्वमवगतं न वा . अनवगमे प्रतियोगितावच्छेदकावच्छिन्नरजतस्त्त्वज्ञानाभावादभाव\- प्रत्यक्षानुपपत्तिः . अवगमेऽपरोक्षावभासस्य तत्कालीनविषय\- सत्तानियतत्वाद् रजते पारमार्थिकत्वमप्यनिर्वचनीयं रजतदेवोत्पन्नमिति तदवच्छिन्नरजतसत्त्वे तदवच्छिन्नाभावस्तत्र कथं वर्तत इति चेत् न पारमार्थिकत्वस्याधिष्ठाननिष्ठस्य रजते प्रतिभाससम्भवेन रजतनिष्ठपारमार्थिकत्वोत्पत्त्यनभ्युपगमात् . यत्रारोप्यमसन्निकृष्टं तत्रैव प्रातिभासिकवस्तूत्पत्तेरङ्गीकारात् . अत एव इन्द्रियसन्निकृष्टतया जवाकुसुमगतलौहित्यस्य स्फटिके भानसम्भवात् न स्फटिकेऽनिर्वचनीयलौहित्योत्पत्तिः . नन्वेवं यत्र जपाकुसुमं द्रव्यान्तरव्यवधानादसन्निकृष्टं तत्र लौहित्यप्रतीत्या प्रातिभासिकं लौहित्यं स्वीक्रियतामिति चेत् न इष्टत्वात् . एवं प्रत्यक्षभ्रमान्तरेष्वपिप्रत्यक्षसामान्यलक्षणानुगमो यथार्थप्रत्यक्षलक्षणासद्भावश्च दर्शनीयः . उक्तं प्रत्यक्षं प्रकारान्तरेण द्विविधम् \- इन्द्रियजन्यं तदजन्यं चेति . तत्रेन्द्रियाजन्यं सुखादित्रत्यक्षम् मनस इन्द्रियत्वनिराकरणात् . इन्द्रियाणि पञ्च घ्राणरसनचक्षुःश्रोत्रत्वगात्मकानि . सर्वाणि चेन्द्रियाणि स्वस्वविषयसंयुक्तान्येव प्रत्यक्षज्ञानं जनयन्ति . तत्र घ्राणरसनत्वगिन्द्रियाणि स्वस्थानस्थितान्येव गन्धरस\- स्पर्शोपलम्भान् जनयन्ति चक्षुःश्रोत्रे तु स्वत एव विषयदेशं गत्वा स्वस्वविषयं गृह्णीतः श्रोत्रस्यापि चक्षुरादिवत् परिच्छिन्नतयाभेर्यादिदेशगमनसम्भवात् . अत एवानुभवो ##"##भेरीशब्दो मया श्रुतः ##"## इति . वीचितरङ्गादिन्यायेन कर्णशष्कुलीप्रदेशेऽनन्तशब्दोत्पत्तिकल्पनायां गौरवम् ##"##भेरीशब्दो मया श्रुतः##"## इति प्रत्यक्षस्य भ्रमत्वकल्पनायां गौरवं च स्यात् . तदेवं व्याख्यातं प्रत्यक्षम् . इति वेदान्तपरिभषायां प्रत्यक्षपरिच्छेदः . \medskip\hrule\medskip 2 || अनुमानम् ॥ अथानुमानं निरूप्यते . अनुमितिकरणमनुमानम् . अनुमितिश्च व्याप्तिज्ञानत्वेन व्याप्तिज्ञानजन्या . व्याप्तिज्ञानानुव्यवसायादेस्तत्त्वेन तज्जन्यत्वाभावान्नानुमितित्वम् . अनुमितिकरणं च व्याप्तिज्ञानम् . तत्संस्कारोऽवान्तरव्यापारः . न तु तृतीयलिङ्गपरामर्शोऽनुमितौ करणम् तस्यानुमितिहेतुत्वासिद्ध्या तत्करणत्वस्य दूरनिरस्तत्वात् . न च संस्कारजन्यत्वेनानुमितेः स्मृतित्वापत्तिः स्मृतिप्रागभावजन्यत्वस्य संस्कारमात्रजन्यत्वस्य वा स्मृतित्वप्रयोजकतया संस्कारध्वंससाधारणसंस्कारजन्यत्वस्य तदप्रयोजकत्वात् . न च यत्र व्याप्तिस्मरणादनुमितिस्तत्र कथं संस्कारोहेतुरिति वाच्यम् व्याप्तिस्मृतिस्थलेऽपि तत्संस्कारस्यैवानिमितिहेतुत्वात् . नहि स्मृतेः संस्कारनाशकत्वनियमः स्मृतिधारादर्शनात् . न चानुबुद्धसंस्कारादप्यनुमित्यापत्तिः तदुद्बोधस्यापि सहकारित्वात् . एवं च ##"## अयं धूमवान् ##"## इति पक्षधर्मताज्ञाने ##"## धूमो वह्निव्याप्यः ##"## इत्यनुभवाहितसंस्कारोद्बोधे च सति ##"## वह्निमान् ##"## इत्यनुमितिर्भवति . न तु मध्ये व्याप्तिस्मरणम् तज्जन्यं ##"## वह्निव्याप्यधूमवानयम् ##"## इत्यादि विशिष्टज्ञानं वा हेतुत्वेन कल्पनीयम् गौरवान्मानाभावाच्च . तच्च व्याप्तिज्ञानं वह्निविषयकज्ञानांश एव करणम् न तु पर्वतविषयकज्ञानांश इति ##"## पर्वतो वह्निमान् ##"## इति ज्ञानस्य वह्न्यंश एव अनुमितित्वम् न पर्वतांशे तदंशे प्रत्यक्षत्वस्योपपादितत्वात् . व्याप्तिश्चाशेषसाधनाश्रयाश्रितसाध्यसामानाधिकरण्यरूपा . सा च व्यभिचारादर्शने सति सहचारदर्शनेन गृह्यते . तच्च सहचारदर्शनं भूयोदर्शनं सकृद्दर्शनं वेति विशेषो नादरणीयः सहचारदर्शनस्यैव प्रयोजकत्वात् . तच्चानुमानमन्वयिरूपमेकमेव . न तु केवलान्वयि सर्वस्यापि धर्मस्यास्मन्मते ब्रह्मनिष्ठात्यन्ताभावप्रतियोगित्वेन अत्यन्ताभावाप्रतियोगिसाध्यकत्वरूपकेवलान्वयित्वस्यासिद्धेः . नाप्यनुमानस्य व्यतिरेकिरूपत्वम् साध्याभावे साधनाभाव\- निरूपितव्याप्तिज्ञानस्य साधनेन साध्यानुमितावनुपयोगात् . कथं तर्हि धूमादावन्वयव्याप्तिमविदुषोऽपि व्यतिरेकव्याप्ति\- ज्ञानादनुमितिः . अर्थापत्तिप्रमाणादिति वक्ष्यामः . अत एवानुमानस्य नान्वयव्यतिरेकिरूपत्वम् व्यतिरेकव्याप्तिरूपत्वम् व्यतिरेकव्याप्तिज्ञानस्य अनुमित्यहेतुत्वात् . तच्चानुमानं स्वार्थपरार्थभेदेन द्विविधम् . तत्र स्वार्थन्तूक्तमेव परार्थन्तु न्यायसाध्यम् . न्यायो नामावयवसमुदायः . अवयवश्च त्रय एव \- प्रतिज्ञाहेतूदाहरणरूपाः उदाहरणोपनयनिगमनरूपा वा . न तु पञ्च अवयवत्रयेणैव व्याप्तिपक्षधर्मतयोरुपदर्शनसम्भवेनाधिकवयव\- द्वयस्य व्यर्थत्वात् . एवमनुमाने निरूपिते तस्माद् ब्रह्मभिन्ननिखिलप्रपञ्चस्य मिथ्यात्वसिद्धिः . तथाहि \- ब्रह्मभिन्नं सर्वं मिथ्या ब्रह्मभिन्नत्वात् यदेवं तदेवम् यथा शुक्तिरूप्यम् . न च दृष्टान्तसिद्धिः तस्य साधितत्वात् . न चाप्रयोजकत्वम् शुक्तिरूप्यरज्जुसर्पादीनां मिथ्यात्वे ब्रह्मभिन्नत्वस्यै लाघवेन प्रयोजकत्वात् . मिथ्यात्वं च स्वाश्रयत्वेनाभिमत\-यावन्निष्ठात्यन्ताभावप्रतियोगित्वम् . ##'## अभिमत ##'##\-पदं वस्तुतः स्वाश्रयाप्रसिद्ध्याऽसम्भववारणाय ##'## यावत् ##'## \- पदमर्थान्तरवारणाय . तदुक्तम् \- ##"## सर्वेषामपि भावाना स्वाश्रयत्वेन सम्मते . प्रतियोगित्वमत्यन्ताभावं प्रति मृषात्मता .. ##"## इति . यद्वा अयं पट एतत्तन्तुनिष्ठात्यन्ताभावप्रतियोगी पटत्वात् पटान्तरवत् \- इत्याद्यनुमानं मिथ्यात्वे प्रमाणम् . तदुक्तम् \- ##"## अंशिनः स्वांशगात्यन्ताभावस्य प्रतियोगिनः . अंशित्वादितरांशीव दिगेषैव गुणादिषु .. ##"## इति . न च घटादेर्मिथ्यात्वे ##"## सन् घटः ##"## इति प्र्त्यक्षेण बाधः अधिष्ठानब्रह्मसत्तयास्तत्र विषयतया घटादेः सत्यत्वासिद्धेः . न च नीरूपस्य ब्रह्मणः कथं चाक्ष्षादिज्ञान्विषयतेति वाच्यम् नीरूपस्यापि रूपादेः प्रत्यक्षविषयत्वात् . न च नीरूपस्य द्रव्यस्य चक्षुराद्ययोग्यत्वमिति नियमः मन्मते ब्रह्मणो द्रव्यत्यासिद्धेः . गुणाश्रयत्वं समवायिकारणत्वं वा द्रव्यत्वम् इति तेऽभिमतम् . न हि निर्गुणस्य ब्रह्मणो गुणाश्रयता नापि समवायिकारणता समवायासिद्धेः . अस्तु वा द्रव्यत्वं ब्रह्मणः तथापि नीरूपस्य कालस्येव चाक्षुषादि \- ज्ञानविषयत्वे न विरोधः . यद्वा त्रिविधं सत्त्वम् \- पारमार्थिकं व्यावहारिकं प्रातिभासिकं चेति . पारमार्थिकं सत्त्वं ब्रह्मणः व्यावहारिकं सत्त्वमाकाशादेः प्रातिभासिकं सत्त्वं शुक्तिरजतादेः . तथा च ##"## घटः सन् ##"## इति प्रत्यक्षस्य व्यावहारिकसत्त्वविषयत्वेन प्रामाण्यम् . अस्मिन् पक्षे घटादेर्ब्रह्मणि निषेधो न स्वरूपेण किन्तु पारमार्थिकत्वेनैवेति न विरोधः . अस्मिन् पक्षे च मिथ्यात्वलक्षणे पारमार्थिकत्वावच्छिन्नप्रतियोगिताकत्व \- मत्यन्ताभावविशेषणं द्रष्टव्यम् . तस्मादुपपन्नं मिथ्यात्वानुमानमिति . इति वेदान्तपरिभाषायामनुमानपरिच्छेदः . \medskip\hrule\medskip 3 उपमानम् . अथोपमानं निरूप्यते . तत्र सादृश्यप्रमाकरणमुपमानम् . तथा हि \- नगरेषु दृष्टगोपिण्डस्य पुरुषस्य वनं गतस्य गवेयेन्द्रियसन्निकर्षे सति भवति प्रतीतिः ##"##अयं पिण्डो गोसदृशः ##"## इति . तदनन्तरं च भवति निश्चयः ##"##अनेन सदृशी मदीया ##"## गौः ##"## इति . तत्रान्वयव्यतिरेकाभ्यां गवयनिष्ठगोसादृश्यज्ञानं करणम् गोनिष्ठगवयसादृश्यज्ञानं फलम् . न चेदं प्रत्यक्षेण सम्भवति गोपिण्डस्य तदेन्द्रियासन्निकर्षात् . नाप्यनुमानेन गवयनिष्ठगोसादृश्यस्य अतल्लिङ्गत्वात् . नापि मदीया गौरेतद्गवयसदृशी एनन्निष्ठसादृश्यप्रतियोगित्वात् यो यद्गतसादृश्यप्रतियोगी स तत्सदृशः यथा मैत्रनिष्ठसादृश्यप्रतियोगी चत्रो मैत्रसदृशः \- इत्यनुमानात् तत्सम्भवैति वाच्यम् . एवंविधानुमानानवतारेऽपि ##"## अनेन सदृशी मदीया गौः ##"## इति प्रतीतेरनुभवसिद्धत्वात् ##"## उपमिनोमि ##"## इत्यनुव्यवसायाच्च . तस्मादुपमानं मानान्तरम् . इति वेदान्तपरिभाषायामुपमानपरिच्छेदः . \medskip\hrule\medskip 4 आगमः . अथागमो निरूप्यते . यस्य वाक्यस्य तात्पर्य विषयीभूतसंसर्गो मानान्तरेण न बाध्यते तद्वाक्यं प्रमाणम् . वाक्यजन्यज्ञाने च आकांक्षायोग्यताऽऽसत्तयस्तात्पर्यज्ञानं च इति चत्वारि कारणानि . तत्र पदार्थानां परस्परजिज्ञासाविषयत्वयोग्यत्वमाकांक्षा . क्रियाश्रवणे कारकस्य कारकश्रवणे क्रियायाः करणश्रवणे इतिकर्तव्यतायाश्च जिज्ञासाविषयत्वात् .अजिज्ञासोरपि वाक्यार्थबोधात् ##'## योग्यत्व ##"## मुपात्तम् . तदवच्छेदकं च क्रियात्वकारकत्वा\- दिकमितिनातिव्याप्तिः गौरश्व इत्यादौ . अभेदान्वये च समानविभक्तिकपद\- प्रतिपाद्यत्वं तदवच्छेदकमिति ##"## तत्त्वमस्या ##"## दिवाक्येषु नाव्याप्तिः . एतादृशाकांक्षाभिप्रायेणैव बलाबलाधिकरणे ##"## सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम् ##"## इत्यत्र वैश्वदेव \- यागस्यामिक्षान्वितत्वेन न वाजिनाकांक्षा इत्यादिव्यवहारः . ननु तत्रापि वाजिनस्य जिज्ञासाऽविषयत्वेऽपि तद्योग्यत्वमस्त्येव प्रदेयद्रव्यत्वस्य यागनिरूपितजिज्ञासाविषयतावच्छेदकत्वादिति चेत् न स्वसमानजातीयपदार्थावयबोधविरहसहकृतप्रदेय \- द्रव्यत्यस्यैव तदवच्छेदकत्वेन वाजिनद्रव्यस्य स्वसमान \- जातीयामिक्षाद्रव्यान्वयबोधसहकृतत्वेन तादृशावच्छेदकत्वाभावात् . आमिक्षायान्तु नैवम् वाजिनान्वयस्य तदानुपस्थित्वात् . उदाहरणान्तरेष्वपि दुर्बलत्वप्रयोजक आकांक्षाविरह एव द्रष्टव्यः . योग्यता तात्पर्यविषयसंसर्गाबाधः . ##"## वह्निना सिञ्चति ##"## इत्यादौ तादृशसंसर्गबाधान्न योग्यता . ##"## स प्रजापतिरात्मनो वपामुदखिदत् ##"## इत्यादावपि तात्पर्यविषयीभूतपशुप्राशस्त्याबाधात् योग्यता . ##"## तत्त्वमस्या ##"## \- दिवाक्येष्वपि वाच्याभेदबाधेऽपि लक्ष्यस्वरूपाभेदे बाधाभावात् योग्यता . आसत्तिश्चाव्यवधानेन पदजन्यपदार्थोपस्थितिः . मानान्तरोपस्थापितपदार्थस्यान्वयबोधाभावात् ##'## पदजन्या ##'## इति . अत एवाश्रुतस्थले तत्तत्पदाध्याहारः . ##'## द्वारम् ##'## इत्यादौ ##'## पिधेहि ##'## इति . अत एव ##'## इषे त्वा ##'## इत्यादिमन्त्रे ##'## छिनद्मि ##'## इति पदाध्याहारः . अत एव विकृतिषु ##"## सूर्याय जुष्टं निर्वपामि ##"## इति पदप्रयोगः . पदार्थश्च द्विविधः \- शक्यो लक्ष्यश्चेति . तत्र शक्तिर्नाम पदानामर्थेषु मुख्या वृत्तिः . यथा ##'## घट ##'## \- पदस्य पृथुबुध्नोदराद्याकृतिविशिष्टे वस्तुविशेषे वृत्तिः . सा च शक्तिः पदार्थान्तरम् सिद्धान्ते कारणेषु कार्यानुकूलशक्तिमात्रस्य पदार्थान्तरत्वात् . सा च तत्तत्पदजन्यपदार्थज्ञानरूपकार्यानुमेया . तादृशशक्तिविषयत्वं शक्यत्वम् . तच्च जातेरेव न व्यक्तेः व्यक्तीनामानन्त्येन गुरुत्वात् . कथं तर्हि गवादिपदाद्व्यक्तिमानमिति चेत् जातेर्व्यक्ति \- समानसंवित्संवेद्यत्वादिति ब्रूमः . यद्वा गवादिपदानां व्यक्तौ शक्तिः स्वरूपसती न तु ज्ञाता हेतुः जातौ तु सा ज्ञाता हेतुः . न च व्यक्त्यंशे शक्तिज्ञानमपि कारणम् गुअरवात् . जातिशक्तिमत्त्वज्ञाने सति व्यक्तिशक्तिमत्त्वज्ञानं विना व्यक्तिधीविलम्बाभावाच्च . अत एव न्यायमतेऽप्यन्वये शक्तिः स्वरूपसतीति सिद्धान्तः . ज्ञायमानशक्तिविषयत्वमेव वाच्यत्वमिति जातिरेव वाच्या . अथवा व्यक्तर्लक्षणयाऽवगमः . यथा ##"## नीलो घटः ##"## इत्यत्र ##'## नील ##'## \- शब्दस्य नीलगुणविशिष्टे लक्षणा तथा जातिवाचकस्य तद्विशिष्टे लक्षणा . तदुक्तम् ##"## अनन्यलभ्यः शब्दार्थः ##"##इति . एवं शक्यो निरूपितः . अथ ##'## लक्ष्य ##'## \- पदार्थो निरूप्यते . तत्र लक्षणाविषयो लक्ष्यः . लक्षणा च द्विविधा \- केवललक्षणा लक्षितलक्षणा चेति . तत्र शक्यसाक्षात्सम्बन्धः केवलक्षणा . यथा ##"## गङ्गायां घोषः ##"## इत्यत्र प्रवाहसाक्षात्सम्बन्धिनि तीरे ##'## गङ्गा ##'## \- पदस्य केवललक्षणा . यत्र शक्यपरम्परा \- सम्बन्धेनार्थान्तरप्रतीतिस्तत्र लक्षितलक्षणा यथा ##'## द्विरेफ ##'## \- पदस्य रेफद्वये शक्तस्य ##'## भ्रमर ##'## \- पदघटित \- परम्परासम्बन्धेन मधुकरे वृत्तिः . गौण्यपि लक्षितलक्षणैव . यथा ##"## सिंहो मानवकः ##"## इत्यत्र ##'## सिंह ##'## \- शब्दवाच्य सम्बन्दिक्रौर्यादिसम्बन्धेन मानवकस्य प्रतीतिः . प्रकारान्तरेण लक्षणा त्रिविधा \- जहल्लक्षणा अजहल्लक्षणा जहदजहल्लक्षणा . तत्र शक्यमनन्तर्भाव्य यत्रार्थान्तर \- प्रतीतिस्तत्र जहल्लक्षणा . यथा ##"## विषं भुंक्ष्व ##"## इत्यत्र स्वार्थं विहाय शत्रुगृहे भोजननिवृत्तिर्लक्ष्यते . यत्र शक्यार्थ \- मन्तर्भाव्यैवार्थान्तरप्रतीतिः तत्राजहल्ल्क्षणा यथा ##"## शुक्लो घटः ##"## इति . अत्र हि ##'## शुक्ल ##'## \- शब्दः स्वार्थं शुक्लगुणमन्तर्भाव्यैव तद्वति द्रव्ये लक्षणया वर्तते . यत्र हि विशिष्टवाचकः शब्द एकदेशं विहाय एकदेशे वर्तते तत्र जहदजहल्लक्षणा यया ##"## सोऽयं देवदत्तः ##"## इति . अत्र हि पदद्वयवाच्ययोर्विशिष्टयोरैक्या \- नुपपत्या पदद्वयस्य विशेष्यमात्रपरत्वम् . यथा वा ##"## तत्त्वमसि ##"## इत्यादौ ##'## तत् ##'## \- पद्वाच्यस्य सर्वज्ञत्वादिविशिष्टस्य ##'## त्वं ##'## \- पदवाच्येनान्तःकरण \- विशिष्टेनैक्यायोगात् ऐक्यसिद्ध्यर्थं स्वरूपे लक्षणेति साम्प्रदायिकाः . वयन्तु ब्रूमः \- ##"## सोऽयं देवदत्तः ##,'## ##"## तत्त्वमसि ##"## इत्यादौ विशिष्टवाचकपदानामेकदेशपरत्वेऽपि न लक्षणा शक्त्युपस्थितविशिष्टयोः अभेदान्वयानुपपत्तौ विशेष्ययोः शक्त्युपस्थितयोरेव अभेदान्वयाविरोधात् . यथा ##"## घटोऽनित्यः ##"## इत्यत्र ##'## घट ##'## \- पदवाच्यैकदेशघटत्वस्य \- अयोग्यत्वेऽपि योग्यघटव्यक्त्या सहानित्यत्वान्वयः . यत्र पदार्थैकदेशस्य विशेषणतयोपस्थितिः तत्रैव स्वातन्त्र्येणउपस्थितये लक्षणभ्युपगमः . यथा ##"## नित्यो घटः ##"## इत्यत्र ##'## घट ##"## \- पदात् घटत्वस्य शक्त्या स्वातन्त्र्येणानुपस्थित्या तादृशोपस्थित्यर्थं ##'## घट\-पदस्य घटत्वे लक्षणा . एवमेव ##"## तत्त्वमसि ##"## इत्यादिवाक्येऽपि न लक्षणा शक्त्या स्वातन्त्र्येणोपस्थितयोः ##'## तत्त्वं ##'## \- पदार्थयोरभेदान्वये बाधकाभावात् . अन्यथा ##"## गेहे घटः ##"## ##"## घटे रूपम् ##"## ##"## घटमानय ##"## इत्यादौ घटत्वगेहत्वादेरभिमतान्वयबोधायोग्यतया तत्रापि ##'## घटा ##'## \- दिपदानां विशेष्यमात्रपरत्वं लक्षणयैव स्यात् . तस्मात् ##"## तत्त्वमसि ##"## इत्यादिवाक्येषु आचार्याणां लक्षणोक्तिरभ्युपगमवादेन बोध्या . जहदजहल्लक्षणोदाहरणन्तु ##"## काकेभ्यो दधि रक्ष्यताम् ##"## इत्याद्येव तत्र शक्यकाकत्वपरित्यागेन अशक्यदध्युपधातकत्व\- पुरस्कारेणाकाकेऽपि ##'## काक ##'## \- शब्दप्रवृत्तेः . लक्षणाबीजन्तु तात्पर्यानुपपत्तिरेव न तु अन्वयानुपपत्तिः ##"## काकेभ्यो दधि रक्ष्यताम् ##"## इत्यत्र अन्वयानुपपत्त्यभावात् ##"## गङ्गायां घोषः ##"## इत्यादौ तात्पर्यानुपपत्तेरपि सम्भवात् . लक्षणा च न पदमात्रवृत्तिः किन्तु वाक्यवृत्तिरपि . यथा ##"## गम्भीरायां नद्यां घोषः ##"## इत्यत्र ##"## गम्भीरायां नद्याम् ##"## इति पदद्वयसमुदायस्य तीरे लक्षणा . ननु वाक्यस्याशक्ततया कथं शक्यसम्बन्धरूपा लक्षणा उच्यते . शक्त्या यत् पदसम्बन्धेन ज्ञाप्यते तत्सम्बन्धो लक्षणा . शक्तिज्ञाप्यश्च यथा पदार्थस्तथा वाक्यार्थोऽपीति न काचिदनुपपत्तिः . एवमर्थवादवाक्यानां प्रशंसारूपाणां प्राशस्त्ये लक्षणा ##"## सोऽरोदीत् ##"## इत्यादिनिन्दार्थवादवाक्यानां निन्दितत्वे लक्षणा . अर्थवादगतपदानां प्राशत्यादिलक्षणाभ्युपगमे एकेन पदेन लक्षणया तदुपस्थितिसम्भवे पदान्तरवैयथ्य स्यात् . एवं च विध्यपेक्षितप्राशस्त्यरूपपदार्थप्रत्यायकतया अर्थवादपदसमुदायस्य पदस्थानीयतया विधिवाक्येनैकवाक्यत्वं भवति इत्यर्थवादवाक्यानां पदैकवाक्यता . क्व तर्हि वाक्यैकवाक्यता . यत्र प्रत्येकं भिन्नभिन्नसंसर्गप्रतिपादकयोर्वाक्ययोराकांक्षावशेन महावाक्यार्थबोधकत्वम् . यथा ##"## दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत ##"## इत्यादिवाक्यानां ##"## समिधो यजति ##"## इत्यादिवाक्यानां च परस्परोपेक्षिताङ्गाङ्गिभावबोधकतया एकवाक्यता . तदुक्तं भट्टपादैः \- ##"## स्वार्थबोधे समाप्तानामङ्गाङ्गित्वाद्यपेक्षया . वाक्यानामेकवाक्यत्वं पुनः संहत्य जायते .. ##"## इति . एवं द्विविधोऽपि पदार्थो निरूपितः . तदुपस्थितिश्चासत्तिः . सा च शाब्दबोधे हेतुः तथैवान्वयव्यतिरेकदर्शनात् . एवं महावाक्यार्थबोधेऽवान्तरवाक्यार्थबोधो हेतुः तथैवान्वया \- द्यवधारणात् . क्रमप्राप्तं तात्पर्यं निरूप्यते . तत्र तत्प्रतीतीच्छयोच्चरितत्वं न तात्पर्यम् अर्थज्ञानशून्येन पुरूषेणोच्चरिताद्वेदादर्थप्रत्याया\- भावप्रसङ्गात् ##"## अयमध्यापकोऽव्युत्पन्नः ##"## इति विशेषदर्शनेन तात्पर्यभ्रमस्याप्यभावात् . न चेश्वरीयतात्पर्यज्ञानात् तत्र शाब्दबोध इति वाच्यम् ईश्वरानङ्गीकर्तृरपि तद्वाक्यार्थ\- प्रतिपत्तिदर्शनात् उच्यते . तत्प्रतीतिजननयोग्यत्वं तात्पर्यम् . ##"## गेहे घटः ##"## इति वाक्यं गेहे घटसंसर्गप्रतीतिजननयोग्यम् न तु पटसंसर्गप्रतीतिजननयोग्यमिति तद्वाक्यं घटसंसर्गपरम् न तु पटसंसर्गपरमित्युच्यते . ननु ##"## सैन्धवमानय ##"## इत्यादिवाक्यं यदा लवणानयन \- प्रतीतीच्छया प्रयुक्तं तदापि अश्वसंसर्गप्रतीतिजनने स्वरूपयोग्यतासत्त्वात् लवणपरत्वज्ञानदशायामश्वादि \- संसर्गज्ञानापत्तिरिति चेत् न तदितरपरतीतीच्छया \- नुच्चरितत्वस्यापितात्पर्यं प्रति विशेषणत्वात् . तथा च यद्वाक्यं यत्प्रतीतिजननस्वरूपयोग्यत्वे सति यदन्यप्रतीतीच्छया नोच्चरितम् तद्वाक्यं तत्संसर्ग \- परमित्युच्यते . शुकादिवाक्ये अव्युत्पन्नोच्चरितवेदवाक्यादो च प्रतीतीच्छाया एवाभावेन तदन्यप्रतीतीच्छयो \- च्चरितत्वाभावेन लक्षणसत्त्वान्नाव्याप्तिः . न चोभयप्रतीतीच्छयोच्चरितेऽव्याप्तिः तदन्यमात्र \- प्रतीतीच्छयाऽनुच्चरितत्वस्य विवक्षितत्वात् . उक्तप्रतीतिमात्रजननयोग्यतायाश्चावच्छेदिका शक्तिः . अस्माकं मते सर्वत्र कारणतायाः शक्तेरेवावच्छेदकत्वान्न कोऽपि दोषः . एवं तात्पर्यस्य तत्प्रत्तितिजनकत्वरूपस्य शाब्दज्ञानजनकत्वे सिद्धे चतुर्थवर्णके तात्पर्यस्य शाब्दज्ञानहेतुत्वेनिराकरणवाक्यं तत्प्रतीतीच्छयोच्चरितत्वरूपतातात्पर्यनिराकरणपरम् अन्यथा तात्पर्यनिश्चयफलकवेदान्तविचारवैयर्थ्यप्रसङ्गात् . केचित्तु \- शाब्दज्ञात्वावच्छेदेन न तात्पर्यज्ञानं हेतुरित्येवंपरम् चतुर्थवर्णकवाक्यम् तात्पर्यसंशयविपर्ययोत्तरशाब्दज्ञानविशेषे च तात्पर्यज्ञानं हेतुरेव इदं वाक्यमेतत्परमुतान्यपरमिति संशये तद्विपर्यये च तदुत्तरवाक्यार्थविशेषनिश्चयस्य तात्पर्यनिश्चयं विनाऽनुपपत्तेरित्याहुः . तच्च तात्पर्यं वेदे मीमांसापरिशोधितन्यायादेवावधर्यते लोके तु प्रकरणादिना . तत्र लौकिकवाक्यानां मानान्तरा \- वगतार्थतयाऽनुवादकत्वम् वेदे तु वाक्यार्थस्यापूर्वतया नानुवादकत्वम् . तत्र लोके वेदे च कार्यपराणामिव सिद्धर्थानामपि प्रामाण्यम् ##"## पुत्रस्ते जातः ##"## इत्यादिषुअ सिद्धार्थेऽपि पदानां सामर्थ्यावधारणात् . अत एव वेदान्तवाक्यानां ब्रह्मणि प्रामाण्यम् . यथ चैतत् तथा विषयपरिच्छेदे वक्ष्यते . तत्र वेदानां नित्यसर्वज्ञपरमेश्वरप्रणीतत्वेन प्रामाण्यमिति \- नैयायिकाः . वेदानां नित्यत्वेन निरस्तसमस्तपुंदूषणतया प्रामाण्यमिथ्यध्वरमीमांसकाः . अस्माकं तु मते वेदो न नित्यः उत्पत्तिमत्त्वात् . उत्पत्तिमत्त्वं च ##"## अस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्ववेदः ##"## इत्यादिश्रुतेः . नापि वेदानां त्रिक्षणवस्थायित्वम् ##"## य एव वेदो देवदत्तेनाधीतः सः एव मयामि ##"## इत्यादिप्रत्यभिज्ञाविरोधात् . अत एव गकारादिवर्णानामपि न क्षणिकत्वम् ##"## सोऽयं गकारः ##"## इत्यादिप्रत्यभिज्ञाविरोधात् . तथा च वर्णपदवाक्यसमुदायस्य वेदस्य वियदादिवत् सृष्टिकालीनोत्पत्तिकत्वं प्रलयकालीन \- ध्वंसप्रतियोगित्वं च न तु मध्ये वर्णानामुत्पत्तिविनाशौ अनन्तगकारादिकल्पनायां गौरवात् . अनुच्चारणदशायां वर्णानामनभिव्यक्तिस्तदुच्चारणरूपव्यञ्जकाभावात् न विरुध्यते अन्धकारस्थघटानुपलम्भवत् . ##"## उत्पन्नो गकारः ##"## इत्यादिप्रत्ययस्तु ##"## सोऽयं गकारः ##"## इत्यादिप्रत्यभिज्ञाविरोधादप्रमाणम् . वर्णाभिव्यञ्जक \- ध्वनिगतोत्पत्तिनिरूपितपरम्परासम्बन्धविषयत्वेन प्रमाणं वा . तस्मान्न वेदानां क्षणिकत्वम् . ननु क्षणिकत्वाभावेऽपि वियदादिप्रपञ्चवदुत्पत्तिमत्वेन परमेश्वरकर्तृकतया पौरुषेयत्वादपौरुषेयत्वं वेदानामिति तव सिद्धान्तो भज्येत इति चेत् न . न हि तावत् पुरुषेण उच्चार्यमाणत्वं पौरुषेयत्वम् गुरुमतेऽप्यध्यापकपरम्परया पौरुषेयत्वापत्तेः . नापि पुरुषाधीनोत्पत्तिकत्वं पौरुषेयत्वम् नैयायिकाभिमतपौरुषेयत्वानुमानेऽस्मदादिना सिद्धसाधनापत्तेः . किन्तु सजातीयोच्चारणानपेक्षोच्चारणविषयत्वम् . तथा च सर्गाद्यकाले परमेश्वरः पूर्वसर्गसिद्धवेदानुपूर्वीसमानानुपूर्वीकं वेदं विरचितवान् न तु तद्विजातीयं वेदमिति न सजातीयोच्चारण \- अनपेक्षोच्चारणविषयत्वं पौरुषेयत्वं वेदस्य . भारतादीनान्तु सजातीयोच्चारणमनपेक्ष्यैवोच्चारणमिति तेषां पौरुषेयत्वम् . एवं पौरुषेयापौरुषेयभेदेन द्विविध आगमो निरूपितः . इति वेदान्तपरिभाषायामागमपरिच्छेदः . \medskip\hrule\medskip 5 अर्थापत्तिः . इदानीमर्थापत्तिर्निरूप्यते . तत्रोपपाद्यज्ञानेनोपपादककल्पन \- मर्थर्थाप्त्तिः . तत्रोपपाद्यज्ञानं करणम् उपपादकज्ञानं फलम् . येन विना यदनुपपन्नं तत् तत्रोपपाद्यम् . यस्याभावे यस्यानुपपत्तिः तत् तत्रोपपादकम् . यथा रात्रिभोजनेन विना दिवाऽभुञ्जानस्य पीनत्वमनुपपन्नम् इति तादृशं पीनत्वमुपपाद्यम् यथा वा रात्रिभोजनस्याभावे तादृश \- पीनत्वस्यानुपपत्तिः इति रात्रिभोजनमुपपादकम् . सा चार्थापत्तिर्द्विविधा \- दृष्टार्थापत्तिः श्रुतार्थापत्तिश्चेति . तत्र दृष्टार्थापत्तिर्यथा ##"## इदं रजतम् ##"## इति पुरोवर्तिनि प्रतिपन्नस्य रजतस्य ##"## नेदं रजतम् ##"## इति तत्रैव निषिध्यमानत्वं satyatva.anupapannam.h इति रजतस्य सद्भिन्नत्वं सत्यत्वात्यन्ताभाववत्त्वं वा मिथ्यात्वं कल्पयति . श्रुतार्थापत्तिर्यथा यत्र श्रूयमाणवाक्यस्य स्वार्थानुपपत्तिमुखेन अर्थान्तरकल्पनम् . यथा ##"## तरति शोकमात्मवित् ##"## इत्यत्र श्रुतस्य शोकशब्दवाच्यबन्धजातस्य ज्ञाननिवर्त्यत्वस्यान्यथा \- नुपपत्या बन्धस्य मिथ्यात्वं कल्पते . यथा वा ##"## जीवी देवदत्तो ##"## गृहे न ##"## इति वाक्यश्रवणानन्तरं जीविनो गृहासत्त्वं बहिःसत्त्वं कल्पयति . श्रुतार्थापत्तिश्च द्विविधा \- अभिधानानुपपत्तिः अभिहितानुपपत्तिश्च . तत्र यत्र वाक्यैकदेशश्रवणेऽन्वयाभिधानानुपपत्त्या अन्वयाभिधानोपयोगि पदान्तरं कल्प्यते तत्राभिधानानुपपत्तिः . यथा ##'## द्वारम् ##'## इत्यत्र ##'## पिधेहि ##'## इति पदाध्याहारः यथा वा ##"## विश्वजिता विजेत ##"## इत्यत्र ##'## स्वर्गकाम ##'## \- पदाध्याहारः . ननु ##'## द्वारम् ##'## इत्यादावन्वयाभिधानात् पूर्वम् इदमन्वयाभिधानं पिधानापस्थापकपदं विनाऽनुपापन्नमिति कथं ज्ञानमिति चेत् न ##'## अभिधान ##'## \- पदेन करणव्युत्पत्या तात्पर्यस्य विवक्षितत्वात् . तथा च द्वारकर्मकपिधानक्रियासंसर्गपरत्वं पिधानोपस्थापकपदं विनाऽनुपपन्नमिति ज्ञानं तत्रापि सम्भाव्यते . अभिहितानुपपत्तिस्तु यत्र वाक्यावगतोऽर्थोऽनुपपन्नत्वेन ज्ञातः सन्नर्थान्तरं कल्पयति तत्र द्रष्टव्या . तथा ##"## स्वर्गकामो ज्योतिष्टोमेन यजेत ##"## इत्यत्र स्वर्गसाधनत्वस्य क्षणिकयागगततयाऽवगतस्या \- नुपपत्त्या मध्यवर्त्यपूर्वं कल्प्यते . न चेयमर्थापत्तिरनुमानेऽन्तर्भवितुमर्हति अन्वयव्यप्त्य \- ज्ञानेनान्वयिन्यनन्तर्भावात् . व्यतिरेकिणश्चानुमानत्वं प्रागेव निरस्तम् . अत एवार्थापत्तिस्थले ##'## अनुमिनोमि ##'## इति नानुव्यवसायः किन्तु ##"## अनेन इदं कल्पयामि ##"## इति . ननु अर्थापत्तिस्थले ##"## इदमनेन विनाऽनुपपन्नमिति ज्ञानकरणम् ##"## इत्युक्तम् तत्र किमिदं ##"## तेन विनाऽनुपपन्नत्वम् ##"## . तदभावव्यपकाभावप्रतियोगित्वमिति ब्रूमः . एवमर्थापत्तेर्मानान्तरत्वसिद्धौ व्यतिरेकि नानुमानान्तरम् ##"## पृथिवीतरेभ्यो भिद्यते ##"## इअत्यादौ गन्धवत्त्वमितरभेदं विनाऽनुपपन्नमित्यादिज्ञानस्य करणत्वात् . अत एवानुव्यवसायः ##"## पृथिव्यामितरभेदं कल्पयामि ##"## इति . इति वेदान्तपरिभाषायामर्थापत्तिपरिच्छेदः . \medskip\hrule\medskip 6 अनुपलब्धि . इदानीं षष्ठं प्रमाणं निरूप्यते . ज्ञानकरणाजन्याभावानुभवा \- साधारणकारणमनुपलब्धिरूपं प्रमाणम् . अनुमानादिजन्या \- तीन्द्रियाभावानुभवहेतावनुमानादावतिव्याप्तिवारणायाजन्यान्तं पदम् . अदृष्टादौ साधारणकारणेऽतिव्याप्तिवारणायासधारणेति . अभावस्मृत्यसाधारणहेतुसंस्कारेऽतिव्याप्तिवारणायानुभवेति विशेषणम् . न चातीन्द्रियाभावानुमितिस्थलेऽप्यनुपलब्ध्यैवाभावो गृह्यताम् विशेषाभावादिति वाच्यम् . धर्माधर्माद्यनुपलब्धिसत्त्वेऽपि तदभावानिश्चयेन योग्यानुपलब्धेरेवाभावाग्राहकत्वात् . ननु केयं योग्यानुपलब्धिः . किं योग्यस्य प्रतियोगिनोऽनुपलब्धिः . उत योग्येऽधिकरणे प्रतियोगिनोऽनुपलब्धिः . नाद्यः स्तम्भे पिशाचादिभेदस्याप्रत्यक्षत्वापत्तेः . नान्त्यः आत्मनि धर्माद्य \- भावस्यापि प्रत्यक्षत्वापत्तेरिति चेत् न ##"## योग्या चासावनुप \- लब्धिश्चेति ##"## कर्मधारयाश्रयणात् . अनुपलब्धेर्योग्यता च तर्कितप्रतियोगिसत्त्वप्रसञ्जितप्रतियोगिकत्वम् . यस्याभावो गृह्यते तस्य यः प्रतियोगी तस्य सत्त्वेनाधिकरणे तर्कितेन प्रसञ्जनयोग्यमापादनयोग्यं प्रतियोग्युपलब्धिस्वरूपं यस्य अनुपलम्भस्य तत्त्वं तदनुपलब्धेर्योग्यत्वमित्यर्थः . तथाहि - स्फीतालोकवति भूतले यदि घटः स्यात् तदा घटोपलम्भः स्यादित्यापादनसम्भवात् तादृशभूतले घटाभावोऽनुपलब्धिगम्यः . अन्धकारे तु तादृशापादनासम्भवान्नानुपलब्धिगम्यता . अत एवस्तम्भे तादात्म्येन पिशाचसत्त्वे स्तम्भवत् प्रत्यक्षत्वापत्त्या तदभावोऽनुपलब्धिगम्यः . आत्मनि धर्मादिसत्त्वेऽप्यस्यातीन्द्रियतया निरुक्तोपलम्बापादनासम्भवात् न धर्माद्यभावस्यानुपलब्धिगम्यत्वम्. ननूक्तरीत्याऽधिकरणेन्द्रियसन्निकर्षस्थले अभावस्याउपलब्धिगम्यत्वं त्वदनुमतम् . तत्र क्लृप्तेन्द्रियमेवाभावाकारवृत्तावपि करणम् इन्द्रियान्वयव्यतिरेकानुविधानादिति चेत् न . तत्प्रतियोग्यनुपलब्धे \- रप्यभावग्रहे हेतुत्वेन क्लृप्तत्वेन करणत्वमात्रस्य कल्पनात् . इन्द्रियस्य चाभावेन समं सन्निकर्षाभावेनाभावग्रहाहेतुत्वात् इन्द्रियान्वयव्यतिरेकयोरधिकरणज्ञानाद्युपक्षीणत्वेनान्यथासिद्धेः . ननु ##"## भूतले घटो न ##"## इत्याद्यभावानुभवस्थले भूतलांशे प्रत्यक्षत्वमुभयसिद्धमिति तत्र वृत्तिनिर्गमनस्यावश्यकत्वेन भूतलावच्छिन्नचैतन्यवत् तन्निष्ठघटाभावावच्छिन्नचैतन्यस्यापि प्रमात्रभिन्नतया घटाभावस्य प्रत्यक्षतैव सिद्धान्तेऽपि इति चेत् सत्यम् अभावप्रतीतेः प्रत्यक्षत्वेऽपि तत्कारणस्यानुप \- लब्धेर्मानान्तरत्वात् . न हि फलीभूतज्ञानस्य प्रत्र्यक्षत्वे तत्करणस्य प्रत्यक्षप्रमाणतानियतत्वमस्ति . ##"## दशमस्त्वमसि ##"## इत्यादिवाक्यजन्यज्ञानस्य प्रत्यक्षत्वेऽपि तत्करणस्य वाक्यस्य प्रत्यक्षप्रमाणभिन्नप्रमाणत्वाभ्युपगमात् . फलवैजात्यं विना कथं प्रमाणभेद इति चेत् न वृत्तिवैजात्यमात्रेण प्रमाणवैजात्योपपत्तेः . थथा च घटाद्यभावाकारवृत्तिर्नेन्द्रियजन्या इन्द्रियस्य विषयेणासन्निकर्षात् किन्तु घटाद्यनुपलब्धिरूप \- मानान्तरजन्येति भवत्यनुपलब्धेर्मानान्तरत्वम् . ननु अनुपलब्धिरूपमानान्तरपक्षेऽभावप्रतीतेः प्रत्यक्षत्वे घटवति घटाभावभ्रमस्यापि प्रत्यक्षत्वापत्तौ तत्राप्यनिर्वचनीय \- घटाभावोऽभ्युपगम्येत . न चेष्टापत्तिः तस्य मायोपादानक \- त्वेऽभावत्वानुपपत्तेः मायोपादानकत्वाभावे मायायाः सफलकार्योपादानत्वानुपपत्तिरिति चेत् न . घटवति घटाभावभ्रमोन तत्कालोत्पन्नघटाभावविषयकः किन्तु भूतलरूपादौ विद्यमानो लौकिको घटाभावो भूतले आरोप्यते इत्यन्यथाख्यातिरेव आरोप्यसन्निकर्षस्थले सर्वत्रान्यथाख्यातेरेव व्यवस्थापनात् . अस्तु वा प्रतियोगिमति तदभावभ्रमस्थले तदभावस्यानिर्वचनीयत्वम् तथापि तदुपादानं मायैव . नह्युपादानोपादेययोरत्यन्तसाजात्यम् तन्तुपटयोरपि तन्तुत्वपटत्वादिना वैजात्यात् यत्किञ्चित्साजात्यस्य मायया अनिर्वचनीयघटाभावस्य च मिथ्यात्वधर्मस्य विद्यमानत्वात् . अन्यथा व्यावहारिकं घटाभावं प्रति कथं मायोपादानमिति कुतो नाशङ्कथाः . न च विजातीययोरप्युपादानोपादेयभावे ब्रह्मैव जगदुपादानं स्यादिति वाच्यम् प्रपञ्चविभ्रमाधिष्ठानत्वरूपस्य तस्येष्टत्वात् परिणामित्वरूपस्योपादानत्वस्य निरवयवे ब्रह्मण्यनुपपत्तेः . तथा च प्रपञ्चस्य परिणाम्युपादानं माया न ब्रह्म इति सिद्धान्त इत्यलमतिप्रसङ्गेन . स चाभावश्चतुर्विधः \- प्रागभावः प्रध्वंसाभावोऽत्यन्त अभावोऽन्योन्याभावश्चेति . तत्र मृत्पिण्डादौ कारणे कार्यस्य घटादेरुत्पत्तेः पूर्वं योऽभावः स प्रागभावः . स च भविष्यतीति प्रतीतिविषयः . तत्रैव घटस्य मुद्गरपातानन्तरं योऽभावः स प्रध्वंसाभावः . ध्वंसस्यापि स्वाधिकरणकपालनाशे नाश एव . न च घटोन्मज्जनापत्तिः घटध्वंसध्वंसस्यापि घटप्रतियोगिक \- ध्वंसत्वात् . अन्यथा प्रागभावध्वंसात्मकघटस्य विनाशे प्रागभावोन्मज्जनापत्तिः . न चैवमपि यत्र ध्वंसाधिकरणं नित्यं तत्र कथं ध्वंसनाश इति वाच्यम् . तादृशमधिकरणं यदि चैतन्यव्यतिरिक्तं तदा तस्य नित्यत्वमसिद्धम् ब्रह्मव्यतिरिक्तस्य सर्वस्य ब्रह्मज्ञाननिवर्त्यताया वक्ष्यमाणत्वात् . यदि च ध्वंसाधिकरणं चैतन्यं तदाऽसिद्धिः आरोपितप्रतियोगिक \- ध्वंसस्याधिष्ठाने प्रतीयमानस्याधिष्ठानमात्रत्वात् . तदुक्तम् \- ##"## अधिष्ठानावशेषो हि नाशः कल्पितवस्तुनः ##"## इति एवं शुक्तिरूप्यविनाशोऽपीदमवच्छिन्नचैतन्यमेव . यत्राधिकरणे यस्य कालत्रयेऽप्यभावः सोऽत्यन्ताभावः . यथा वायउरूपात्यन्ताभावः . सोऽपि वियदादिवत् ध्वंसप्रतियोग्येव . ##"## इदमिदं न ##"## इति प्रतीतिविषयोऽन्योन्याभावः . अयमेव विभागो भेदः पृथक्त्वं चेति व्यवह्रियते भेदातिरिक्तपृथक्त्वादौ प्रमाणाभावात् . अयं चान्योन्याभावोऽधिकरणस्य सादित्वे सादिः यथ घटे पटभेदः अधिकरणस्यानादित्वेऽनादिरेव यथा जीवे ब्रह्मभेदः ब्रह्मणि वा जीवभेदः . द्विविधोऽपि भेदो ध्वंसप्रतियोग्येव अविद्यानिवृत्तौ तत्परतन्त्राणां निवृत्त्यवश्यम्भावात् . पुनरपि भेदो द्विविधः \- सोपाधिको निरुपाधिकश्चेति . तत्रोपाधि \- सत्ताव्याप्यसत्ताकत्वं सोपाधिकत्वम् . तच्छून्यत्वं निरुपाधिकत्वम् . तत्राद्यो तथा एकस्यैवाकाशस्य घटाद्युपाधिभेदेन भेदः . यथा वा एकस्य सूर्यस्य जलभाजनभेदेन भेदः . तथा च ब्रह्मणोऽन्तःकरण \- भेदाद्भेदः . निरुपाधिकभेदो यथा घटे पटभेदः . न च ब्रह्मण्यपि प्रपञ्चभेदाभ्युपगमेऽद्वैतविरोधः तात्त्विक \- भेदानभ्युपगमेन वियदादिवदद्वैताव्याघातकत्वात् . प्रपञ्चस्याद्वैते ब्रह्मणि कल्पितत्वाङ्गीकारात् .तदुक्तं सुरेश्वराचार्यैः \- ##"## अक्षमा भवतः केयं साधकत्वप्रकल्पने . किं न पश्यसि संसारं तत्रैवाज्ञानकल्पितम् .. ##"## इति . अत एव विवरणेऽविद्यानुमाने प्रागभावव्यतिरिक्तत्वविशेषणम् तत्त्वप्रदीपिकायामविद्यालक्षणे भावत्व\-विशेषणं च सङ्गच्छते . एवं चतुर्विधानामभावानां योग्यानुपलब्ध्या प्रतीतिः . तत्रानुपलब्धिर्मानान्तरम् . एवमुक्तानां प्रमाणानां प्रामाण्यं स्वत एवोत्पद्यते ज्ञायते च . तथा हि स्मृत्यनुभवसाधारणं संवादिप्रवृत्त्यनुकूलं तद्वति तत्प्रकारकज्ञानत्वं प्रामाण्यम् . तच्च ज्ञानसामान्यसामग्रीप्रयोज्यं न त्वधिकं गुणमपेक्षते प्रमामात्रेऽनुगतगुणाभावात् . नापि प्रत्यक्षप्रमायां भूयोऽवयवेन्द्रियसन्निकर्षः रूपादिप्रत्यक्षे आत्मप्रत्यक्षे च तदभावात् सत्यपि तस्मिन् ##"## पीतः शङ्खः ##"## इति प्रत्यक्षस्य भ्रमत्वाच्च . अत एव न सल्लिङ्गपरामर्षादिक \- मप्यनुमित्यादिप्रमायां गुणः असल्लिङ्गपरामर्षादिस्थलेऽपि विषयाबाधेनानुमित्यादेः प्रमात्वात् . न चैवमप्रमाप प्रमा स्यात् ज्ञासामान्यसामग्र्या अविशेषादिति वाच्यम् . दोषाभावस्यापि हेतुत्वाङ्गीकारात् . न चैवं परतस्त्वम् आगन्तुकभाकारणापेक्षायामेव परतस्त्वात् . ज्ञायते च प्रामाण्यं स्वतः . स्वतो ग्राह्यत्वं च दोषाभावे सति यावत्स्वाश्रयग्राहकसामग्रीग्राह्यत्वम् . स्वाश्रयो वृत्तिज्ञानम् तद्ग्राहकं साक्षिज्ञानम् . तेनापि वृत्तिज्ञाने गृह्यमाणे तद्गतं प्रामाण्यमपि गृह्यते . न चैवं प्रामाण्यसंशयानुपपत्तिः तत्र संशयानुरोधेन दोषस्यापि सत्त्वेन दोषाभावघटित \- स्वाश्रयग्राहकाभावेन तत्र प्रामाण्यस्यैवाग्रहात् . यद्वा यावत्स्वाश्रयग्राहकग्राह्यत्वयोग्यत्वं स्वतस्त्वम् . संशयस्थले प्रामाण्यस्योक्तयोग्यतासत्त्वेऽपि दोषवशेनाग्रहात् न संशयानुपपत्तिः . अप्रामाण्यन्तु न ज्ञानसामान्यसामग्रीप्रयोज्यम् प्रमाया \- मप्यप्रामाण्यापत्तेः किन्तु दोषप्रयोज्यम् . नाप्यप्रामाण्यं यावत्स्वाश्रयग्राहकग्राह्यम् अप्रामाण्यघटकतदभाववत्त्वादे \- र्वृत्तिज्ञानानुपनीतत्वेन साक्षिणाग्रहीतुमशक्यत्वात् . किन्तु विसंवादिप्रवृत्त्यादिकिङ्गकानुमित्यादिविषय इति परत एवाप्रामाण्यमुत्पद्यते ज्ञायते च . इति वेदान्तपरिभाषायामनुपलब्धिपरिच्छेदः . \medskip\hrule\medskip 7 प्रामाण्यम् . एवं निरूपितानां प्रमाणानां प्रामाण्यं द्विविधम् \- व्यावहारिकतत्त्वावेदकत्वं पारमार्थिकतत्त्वावेदकत्वं चेति . तत्र ब्रह्मस्वरूपावगाहिप्रमाणव्यतिरिक्तानां सर्वप्रमाणानामाद्यं प्रामाण्यम् तद्विषयाणां व्यवहारदशायां बाधाभावात् . द्वितीयन्तु जीवब्रह्मैक्यपराणां ##"## सदेव सोम्येदमग्र आसीत् ##"## इत्यादिनां ##"## तत्त्वमसि ##"## इत्यन्तानाम् तद्विषयस्य जीवपरैक्यस्य कालत्रयांबाध्यत्वात् . तच्चैक्यं ##'## तत्त्वं ##'## \- पदार्थज्ञानाधीन\- ज्ञानमिति प्रथमं ##'## तत् ##'## \- पदार्थो लक्षणप्रमाणाभ्यां निरूप्यते . तत्र लक्षणं द्विविधम् \- स्वरूपलक्षणं तटस्थलक्षणं चेति . तत्र स्वरूपमेव लक्षणं स्वरूपलक्षणम् . यथा सत्यादिकं ब्रह्मस्वरूपलक्षणम् ##"## सत्यं ज्ञानमनन्तं ब्रह्म ##,"## ##"## आनन्दो ब्रह्मेति व्यजानात् ##"## इत्यादिश्रुतेः . ननु स्वस्य स्ववृत्तित्वाभावे कथं लक्षणत्वमिति चेत् न स्वस्यैव स्वापेक्षया धर्मिधर्म \- भावल्पनया लक्ष्यलक्षणत्वसम्भवात् . तदुक्तम् \- ##"## आनन्दो विषयानुभवओ नित्यत्वं चेति सन्ति धर्माः अपृथक्त्वेऽपि चैतन्यात् पृथगिवावभासन्ते ##"## इति . तटस्थलक्षणं नाम यावल्लक्ष्यकालमनवस्थितत्वे सति यद्व्यावर्तकं तदेव . यथा गन्धवत्वं पृथिवीलक्षणम् महाप्रलये परमाणुषु उत्पत्तिकाले घटादिषु च गन्धाभावात् . प्रकृते च जगज्जन्मादिकारणत्वम् . अत्र ##'## जगत् ##'## \- पदेन कार्यजातं विवक्षितम् . कारणत्वं च कर्तृत्वम् अतोऽविद्यादौ नातिव्याप्तिः . कर्तृत्वं च तत्तदुपादान \- गोचरापरोक्षज्ञानचिकिर्षाकृतिमत्वम् . ईश्वरस्य तावदुपादानगोचरा \- परोक्षज्ञानसद्भावे \- ##"## यः सर्वज्ञः सर्ववित् यस्य ज्ञानमयं तपः . तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते . ##"## इत्यादिश्रुतिर्मानम् . तादृशचिकीर्षासद्भावे च ##"## सोऽकामयत बहु स्यां प्रजायेय ##"## इत्यादिश्रुतिर्मानम् . तादृशकृतौ च ##"## तन्मनोऽकुरुत ##"## इत्यादिवाक्यम् . ज्ञानेच्छाद्यन्यतमगर्भं लक्षणत्रितयं विवक्षितम् अन्यथा व्यर्थविशेषणापत्तेः . अत एव जन्मस्थितिध्वंसानामन्यतमस्यैव लक्षणे प्रवेशः . एवं च लक्षणानि नव सम्पद्यन्ते . ब्रह्मणो जगज्जन्मादिकरणत्वे च ##'## यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत् प्रय्न्त्यभिसंविशन्ति ##"## इत्यादिश्रुतिर्मानम् . यद्वा निखिलजगदुपादानत्वं ब्रह्मणो लक्षणम् . उपादानत्वं च जगदध्यासाधिष्ठानत्वम् जगदाकारेण परिणममानमायाधिष्ठानत्वं वा . एतादृशमेवोपादानत्वमभिप्रेत्य ##"## इदं सर्वं यदयमात्मा ##"## ##"## सच्च त्यच्चाभवत् ##"## ##"## बहु स्यां प्रजायेय ##"## इत्यादिश्रुतिषु ब्रह्मप्रपञ्चयोस्तादात्म्यव्यपदेशः . ##"## घटः सन् ##"## ##"## घटो भाति ##"## ##"## घत इष्टः ##"## इत्यादिलौकिकव्यपदेशोऽपि सच्चिदानन्दरूप\- ब्रह्मैक्याध्यासात् . नन्वानन्दात्मकचिदध्यासाद्घटादेरिष्टत्वव्यवहारे दुःखस्यापि तत्राध्यासात् तस्यापीष्टत्वव्यवहारापत्तिरिति चेत् न ##"## आरोपे सति निमित्तानुसरणम् न तु निमित्तमस्तीत्यारोपः ##"## इत्यभ्युपगमेन दुःखादौ सच्चिदंशाध्यासेऽपि आनन्दांशाध्यासाभावात् . जगति नामरूपांशद्वयव्यवहारस्तु अविद्यापरिणामात्मकनामरूपसम्बन्धात् . तदुक्तम् \- ##"## अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम् . आद्यं त्रयं ब्रह्मरूपं जगद्रूपं ततो द्वयम् .. ##"## इति .. अथ जगतो जन्मक्रमो निरूपते . तत्र सर्गाद्यकाले परमेश्वरः सृज्यमानप्रपञ्चवैचित्र्यहेतुप्राणिकर्मसहकृतोऽपरिमितानिरूपित \- शक्तिविशेषविशिष्टमायासहितः सन् नामरूपात्मकनिखिलप्रपञ्चं प्रथं बुद्धावाकलय्य ##"## इदं करिष्यामि ##"## इति सङ्कल्पयति ##"## तदैक्षत बहु स्यां प्रजायेय ##"## ##"## सोऽकामयत बहु स्यां प्रजायेय ##"## इत्यादि श्रुतेः . तत आकाशादीनि पञ्चभूतान्यपञ्चीकृतानि तन्मात्रपदप्रतिपाद्यान्युत्पद्यन्ते . तत्राकाशस्य शब्दो गुणः वायोस्तु शब्दस्पर्शौ तेजसस्तु शब्दस्पर्शरूपाणि अपां तु शब्दस्पर्शरूपरसाः पृथिव्यास्तु शब्दस्पर्शरूपरसगन्धाः . न तु शब्दस्याकाशमात्रगुणत्वं वाय्वादावपि तदुपलम्भात् . न चासौ भ्रमः बाधकाभावात् . इमानि भूतानि त्रिगुणमायाकार्याणि त्रिगुणानि . गुणाः सत्त्वरजस्तमांसि . एतैश्च सत्त्वगुणोपेतैः पञ्चभूतैर्व्यस्तैर्यथाक्रमं श्रोत्रत्वक्चक्षू \- रसनघ्राणानि प्ञ्चज्ञानेन्द्रियाणि जायन्ते . एतैरेव सत्त्वगुणोपेतैः पञ्च \- भूतैर्मिलितैर्मनोबुद्ध्याहङ्कारचित्तनि जायन्ते . श्रोत्रादीनां पञ्चानां क्रमेण दिग्वातार्कवरुणाश्विनोधिष्टातृदेवताः . मन आदीनां चतुर्णा क्रमेण चन्द्रचतुर्मुखशङ्कराच्युता अधिष्ठातृदेवताः . एतैरेव रजोगुणोपेतैः पञ्चभूतैर्यथाक्रमं वाक्पाणिपादपायूपस्थाख्यानि कर्मेन्द्रियाणि जायन्ते . तेषां च क्रमेण वह्नीन्द्रोपेन्द्रमृत्युप्रजापतयोऽधिष्ठातृ \- देवताः . रजोगुणोपेतैः पञ्चभूतैरेव मिलितैः पञ्च वायवः प्राणापनव्यानोदान \- समानाख्या जायन्ते . तत्र प्राग्गमनवान् वायुः प्राणो नासादिस्थानवर्ती . अर्वाग्गमनवानपानः पाय्वादिस्थानवर्ती . विष्वगमनवान् व्यानः अखिलशरीरवर्ती . ऊर्ध्वगमनवानुत्क्रमणवायुरुदानः कण्ठस्थानवर्ती . अशितपीतान्नादिसमीकरणकरः समानः नाभिस्थानवर्ती . तैरेव तमोगुणोपेतैरपञ्चीकृतभूतैः पञ्चीकृतभूतानि जायन्ते . ##"## तासां त्रिवृतं त्रिवृतमेकैकां करवाणि ##"## इति श्रुतेः पञ्चीकरणोपलक्षणर्थत्वात् . पञ्चीकरणप्रकारश्चेत्थम् \- आकाशमादौ द्विधा विभज्य तयोरेकं भागं पुनश्चतुर्धा विभज्य तेषां चतुर्णामंशानां वाय्वादिषु चतुर्षु भूतेषु संयोजनम् . एवं वायुं द्विधा विभज्य तयोरेकं भागं पुनश्चतुर्धा विभज्य तेषां चतुर्णामांशानामाकाशादिषु संयोजनम् . एवं तेज आदीनामपि . तदेवमेकैकभूतस्यार्धं स्वांशात्मकम् अर्धान्तरं चतुर्विधभूतमयमिति पृथिव्यादिषु स्वांशाधिक्यात् पृथिव्यादिव्यवहारः . तदुक्तम् \- ##"## वैशेष्यात्तु तद्वादस्तद्वादः ##"## इति . पूर्वोक्तैरपञ्चीकृतभूतैत्लिङ्गशरीरं परलोकयात्रानिर्वाहकं मोक्षपर्यन्तस्थायि मनोबुद्धिभ्यामुपेतं ज्ञानेन्द्रियपञ्चक \- कर्मेन्द्रियपञ्चक \- प्राणदिपञ्चकसंयुक्तं जायते . तदुक्तम् \- ##"## पञ्चप्राणमनोबुद्धिदशेन्द्रिय्समन्वितम् . अपञ्चीकृतभूतोत्थं सूक्ष्माङ्गं भोगसाधनम् .. ##"## इति . तच्च द्विविधम् \- परमपरं च . परं हिरण्यगर्भलिङ्गशरीरम् अपरमस्मदादिलिङ्गशरीरम् . तत्र हिरण्यगर्भलिङ्गशरीरम् महत्तत्त्वम् अस्मदादिलिङ्गशरीरं चाहङ्कार इत्याख्यायते . एवं तमोगुणयुक्तेभ्यः पञ्चीकृतभूतेभ्यो भूम्यन्तरिक्षस्वर्मह \- र्जनतपःसत्यात्मकस्योर्ध्वलोकसप्तकस्य अतलवितलसुतल\- तलातलरसातलमहातलपातालाख्यस्य अधोलोकसप्तकस्य ब्रह्माण्डस्य जरायुजाण्डजस्वेदजोद्भिज्जाख्यचतुर्विधस्थूलशरीराणां चोत्पत्तिः . तत्र जरायुजानि जरायुभ्यो जातानि मनुष्यपश्वादिशरीराणि . अण्डजान्यण्डेभ्योजातानि पक्षिपन्नगादिशरीराणि . स्वेदजानि स्वेदाज्जातानि यूकमशकादिशरीराणि . उद्भिज्जानि भूमिनुद्भिद्य जातानि वृक्षादीनि . वृक्षादीनामपि पापफलभोगायतनत्वेन शरीरत्वम् . तत्र परमेश्वरस्य पञ्चतन्मात्राद्युत्पत्तौ सप्तदशावयवोपेत \- लिङ्गशरीरोत्पत्तौ हिरण्यगर्भस्थूलशरीरोत्पत्तौ च साक्षात् कर्तृत्वम् इतरनिखिलप्रपञ्चोत्पत्तौ च हिरण्यगर्भादिद्वारा ##"## हन्ताहमिमास्तिस्रौ देवता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि ##"## इति श्रुतेः . हिरण्यगर्भो नाम मूर्तित्रयादन्यः प्रथमो जीवः . ##"## स वै शरीरी प्रथमः स वै पुरुष उच्यते . आदिकर्ता स भूतानां ब्रह्माग्रे समवर्तत .. ##"## ##"## हिरण्यगर्भः समवर्तताग्रे ##"## इत्यादिश्रुतेः . एवं भूतभौतिकसृष्टिर्निरूपिता . इदानीं प्रलयो निरूप्यते . प्रलयो नाम त्रैलोक्यविनाशः . स च चतुर्विधः \- नित्यः प्राकृतो नैमित्तिक आत्यन्तिकश्चेति . तत्र नित्यः प्रलयः सुषुप्तिः तस्याः सकलकार्यप्रलयरूपत्वात् . धर्माधर्म \- पूर्वसंस्काराणां च तदा कारणात्मनाऽवस्थानम् . तेन सुप्तोत्थितस्य न सुखदुःखाद्यनुपपत्तिः न वा स्मरणानुपपत्तिः . न च सुषुप्तौ अन्तःकरणस्य विनाशे तदधीनप्राणादिक्रियानुपपत्तिः वस्तुतः श्वासाद्यभावेऽपि तदुपलब्धेः पुरुषान्तरविभ्रममात्रत्वात् सुप्तशरीरोपलम्भवत् . न च एवं सुप्तस्य परेतादविशेषः सुप्तस्य हि लिङ्गशरीरं संस्कारात्मनाऽत्रैव वर्तते परेतस्य तु लोकान्तरे इति वैलक्षण्यात् . यद्वा अन्तःकरणस्य द्वे शक्ति \- ज्ञानशक्तिः क्रियाशक्तिश्चेति . तत्र ज्ञानशक्तिविशिष्टान्तःकरणस्य सुषुप्तऊ विनाशः न तु क्रियाशक्तिविशिष्टस्य इति प्राणद्यवस्थानमविरुद्धम् . ##"## यदा सुप्तः स्वप्नं न कञ्चन पश्यति अथास्मिन् प्राण एवैकधा भवति अथैनं वाक् सर्वैर्नामभिः सहाप्येति ##"## ##"## सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति ##"## इत्यादिश्रुतिरुक्तसुषुप्तौ मानम् . प्राकृतप्रलयस्तु कार्यब्रह्मविनाशनिमित्तकः सकलकार्यविनाशः . यदा तु प्रागेवोत्पन्नब्रह्मसाक्षात्कारस्य कार्य ब्रह्मणो ब्रह्माण्डाधिकार \- लक्षणप्रारब्धकर्मसमाप्तौ विदेहकैवल्यात्मिका परा मुक्तिः तदा तल्लोकवासिनामप्युत्पन्नब्रह्मसाक्षात्काराणां ब्रह्मणा सह विदेहकैवल्यम् . ##"## ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे . परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् .. ##"## इति स्मृतेः . एवं स्वलोकवासिभिः सह कार्यब्रह्मणि मुच्यमाने तदधिष्ठितब्रह्माण्ड तदन्तर्वर्तिनिखिललोक \ तदन्तर्वर्तिस्थावरादीनां भौतिकानां भूतानां च प्रकृतौ मायायां लयः न तु ब्रह्मणि बाधरूपविनाशस्यैव ब्रह्मनिष्ठत्वात् अतः प्राकृत इत्युच्यते . कार्यब्रह्मणो दिवसावसाननिमित्तकः त्रैलोक्यमात्रप्रलयः नैमित्तिकप्रलयः . ब्रह्मदिवसश्चतुर्युगसहस्रपरिमितकालः ##"## चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते ##"## इत्यादिवचनात् . प्रलयकालोऽपि दिवसकालपरिमितः रात्रिकालस्य दिवसकालतुल्यत्वात् . प्राकृतप्रलये नैमित्तिकप्रलये च पुराणवचनानि प्रमाणानि . ##"## द्विपरार्धे त्वतिक्रान्ते ब्रह्मणः परमेष्ठिनः . तदा प्रकृतयः सप्त कल्यन्ते प्रलयाय हि .. एष प्राकृतिको राजन् प्रलयो यत्र लीयते . ##"## इति वचनं प्राकृतप्रलये मानम् . ##"## एष नैमित्तिकः प्रोक्तः प्रलयो यत्र विश्वसृक् . शेतेऽनन्तासने नित्यमात्मसात्कृत्य चाखिलम् . ##"## इति वचनं नैमित्तिकः प्रलये मानम् . तुरीयप्रलयस्तु ब्रह्मसाक्षात्कारनिमित्तकः सर्वमोक्षः . स चैकजीववादे युगपदे नानाजीववादे तु क्रमेण . ##"## सर्व एकीभवन्ति ##"## इत्यादिश्रुतेः . तत्राद्यास्त्रयोऽपि लयाः कर्मोपरमनिमित्ताः तुरीयस्तु ज्ञानोद्यनिमित्तो लयोऽज्ञानेन सहैवेति विशेषः . एवं चतुर्विधप्रलयो निरूपितः . तस्यदानीं क्रमो निरूप्यते . भूतानां भौतिकानां च न कारणलयक्रमेण लयः कारणलयसमये कार्याणामाश्रयमन्तरेणावस्थानानुपपत्तेः किन्तु सृष्टिक्रमविपरीतक्रमेण . तत्तत्कार्यनाशे तत्तज्जनकादृष्टनाशस्यैव प्रयोजकतया उपादाननाशस्याप्रयोजकत्वात् . अन्यथा न्यायमतेऽपि महाप्रलये पृथिवीपरमाणुगतरूपरसादेरविनाशापत्तेः . तथा च पृथिव्या अप्सु अपां तेजसि तेजसो वायौ वायोराकाशे आकाशस्य जीवाहङ्कारे तस्य हिरण्यगर्भाहङ्कारे तस्य चाविद्यायाम् \- इत्येवंरूप एव प्रलयः . तदुक्तं विष्णुपुराणे \- ##"## जगत्प्रतिष्ठा देवर्षे पृथिव्यप्सु प्रलीयते . तेजस्यापः प्रलीयन्ते तेजो वायौ प्रलीयते .. वायुश्च लीयते व्योम्नि तच्चाव्यक्ते प्रलीयते . अव्यक्तं पुरुषे ब्रह्मनिष्कले सम्प्रलीयते ##"## इति . एवंविधप्रलयकारणत्वं \' तत् \' \- पदार्थस्य ब्रह्मणस्तटस्थलक्षणम् . ननु वेदान्तैर्ब्रह्मणि जगत्कारणत्वेन प्रतिपाद्यमाने सति सप्रप्ञ्चं स्यात् अन्यथा सृष्टिवाक्यानामप्रामाण्यापत्तिरिति चेत् न . न हि सृष्टिवाक्यानां सृष्टौ तात्पर्यम् किन्तु अद्वये ब्रह्मण्येव . तत्प्रतिपत्तौ कथं सृष्टेरुपयोगः . इत्थम् \- यदि सृष्टिमनुपन्यस्य प्रपञ्चस्य वायौ प्रतिषिद्धस्य रूपस्येव ब्रह्मणोऽन्यत्रावस्थानशङ्कायां न निर्विचिकित्समद्वितीयत्वं प्रतिपादितं स्यात् . ततः सृष्टिवाक्याद्ब्रह्मोपादेयत्वज्ञाने सति उपादानं विना कार्यस्यान्यत्र सद्भावशङ्कायां निरस्तायां ##"## नेति नेति ##"## इत्यादिना ब्रह्मण्यपि तस्यासत्त्वोपपादनेन प्रपञ्चस्य तुच्छत्वावगमे निरस्तनिखिलद्वैतविभ्रममखण्डं सच्चिदानन्दैकरस्ं ब्रह्म सिद्धतीति परम्परया सृष्टिवाक्यानामपि अद्वितीये ब्रह्मण्येव तात्पर्यम् . उपासनाप्रकरणपठितसगुणब्रह्मवाक्यानां च उपासनाविध्यपेक्षितगुणारोपमात्रपरत्वम् न गुणपरत्वम् . निर्गुणप्रकरणपठितानां सगुणवाक्यानान्तु निषेधवाक्या \- पेक्षितनिषेध्यसमर्पकत्वेन विनियोग इति न किञ्चिदपि वाक्यमद्वितीयब्रह्मप्रतिपादनेन विरुध्यते . तदेवं स्वरूपतटस्थलक्षणलक्षितं \' तत् \' पदवाच्यमीश्वरचैतन्यं मायाप्रतिबिम्बरूपमिति केचित् . तेषामयमाशयः \- जीवपरमेश्वर \- साधारणं चैतन्यमात्रं बिम्बम् तस्यैव बिम्बस्याविद्यात्मिकायां मायायां प्रतिबिम्बमीश्वरचैतन्यम् अन्तःकरणेषु प्रतिबिम्बं जीवचैतन्यम् ##"## कार्योपाधिरयं जीवः कारणोपदिरीश्वरः ##"## इति श्रुतेः . एतन्मते जलाशयगतशरावजलगतसूर्यप्रतिबिम्बयोरिव जीवपरमेश्वरयोर्भेदः . अविद्यात्मकोपाधेर्व्यापकतया तदुपाधिकेश्वरस्यापि व्यापकत्वम् . अन्तःकरणस्य परिच्छिन्नतया तदुपाधिकजीवस्यापि परिच्छिन्नत्वम् . एतन्मतेऽविद्याकृतदोषा जीव इव परमेश्वरेऽपि स्युः उपाधेः प्रतिबिम्बपक्षपातित्वात् इत्यस्वरसात् बिम्बात्मकमीश्वरचैतन्यमित्यपरे . तेषामयमाशयः \- एकमेव चैतन्यं बिम्बत्वाक्रान्तमीश्वरचैतन्यम् प्रतिबिम्बत्वाक्रान्तं जीवचैतन्यम् . बिम्बप्रतिबिम्बकल्पनोपाधिश्चैक \- जीववादे अविद्या अनेकजीववादे तु अन्तःकरणान्येव . अविद्यान्तः \- करणरूपोपाधिप्रयुक्तो जीवपरभेदः . उपाधिकृतदोषाश्च प्रतिबिम्बे जीव एव वर्तन्ते न तु बिम्बे परमेश्वरे उपाधेः प्रतिबिम्बपक्षपातित्वात् . एतन्मते च गगनसूर्यस्य जलादौ भासमानप्रतिबिम्बसूर्यस्येव जीवपरयोर्भेदः . ननु ग्रीवस्थमुखस्य दर्पणप्रदेश इव बिम्बचैतन्यस्य परमेश्वरस्य जीवप्रदेशेऽभावात् तस्य सर्वान्तर्यामित्वं न स्यादिति चेत् \, न . साभ्रनक्षत्र\- स्याकाशस्य जलादौ प्रतिबिम्बितत्वे बिम्बभूतमहाकाशस्यापि जलादिप्रदेश\- सम्बन्धदर्शनेन परिच्छिन्नाबिम्बस्य प्रतिबिम्बदेशासम्बन्धित्वेऽप्य\- परिच्छिन्नब्रह्मबिम्बस्य प्रतिबिम्बदेशसम्बन्धाविरोधात् . न च रूपहीनस्य ब्रह्मणो न प्रतिबिम्बसम्भवः\, रूपवत एव तथात्वदर्शनात्\, इति वाच्यम् \; नीरूपस्यापि रूपस्य प्रतिबिम्ब\- दर्शनात् . न च नीरूपस्य द्रव्यस्य प्रतिबिम्बाभावनियमः\, आत्मनो द्रव्यत्वाभावस्य उक्तत्वात् . ##"## एकधा बहुधा चैव दृश्यते जलचन्द्रवत् .##"## ##"##यथा ह्ययं ज्योतिरात्मा विवस्वानपो भिन्ना बहुधैकोऽनुगच्छन् .##"## इत्यादिवाक्येन ब्रह्मप्रतिबिम्बाभावानुमानस्य बाधितत्वाच्च . तदेवं ##"##तत्##"## \- पदार्थो निरूपितः . इदानीं ##"##त्वम्##"##\-पदार्थो निरूप्यते . एकजीववादेऽविद्याप्रतिबिम्बो जीवः \, अनेकजीववादे तु अन्तःकरणप्रतिबिम्बः . स च जाग्रत्स्वप्न\- सुषुप्तिरूपावस्थात्रयवान् . तत्र जाग्रद्दशा नाम इन्द्रियजन्यज्ञानावस्था\, अवस्थान्तरे इन्द्रियाभावात् नातिव्याप्तिः . इन्द्रियजन्यज्ञानं च अन्तःकरणवृत्तिः \, स्वरूपज्ञानस्यानादित्वात् . सा चान्तःकरणवृत्तिरावरणाभिभवार्था इत्येकं मतम् . तथा हि\- अविद्योपहितचैतन्यस्य जीवत्वपक्षे घटाद्यधिष्ठान\- चैतन्यस्य जीवरूपतया जीवस्य सर्वदा घटादिभानप्रसक्तौ घटाद्यवच्छिन्नचैतन्यावरकमज्ञानं मूलाविद्यापरतन्त्रमवस्थ\- पदवाच्यमभ्युपगन्तव्यम् . एवं सति न सर्वदा घटादेर्भानप्रसङ्गः\, अनावृतचैतन्यसम्बन्धस्यैव भानप्रयोजकत्वात् . तस्य चावरणस्य सदातनत्वे कदाचिदपि घटभानं न स्यादिति तद्भङ्गे वक्तव्ये\, तद्भङ्गजनकं न चैतन्यमात्रम् \, तद्भासकस्य तदनिवर्तकत्वात् \, नापि वृत्त्युपहितं चैतन्यम् \, परोक्षस्थलेऽपि तन्निवृत्त्यापत्तेरिति परोक्षव्यावृत्तवृत्तिविशेषस्य\, तदुपहितचैतन्यस्य वा\, आवरणभञ्जकत्वम् \, इति आवरणाभिभवार्था वृत्तिरुच्यते . सम्बन्धार्था वृत्तिरित्यपरं मतम् . तत्राविद्योपाधिकोऽपरिच्छिन्नो जीवः . स च घटादिप्रदेशे विद्यमानोऽपि घटाद्याकारापरोक्षवृत्तिविरहदशायां न घटादिकमवभासयति\, घटादीना समं सम्बन्धाभावात् \, तत्तदाकारवृत्तिदशायां तु भासयति\, तदा सम्बन्धसत्त्वात् . ननु अविद्योपाधिकस्यापरिच्छिन्नस्य जीवस्य स्वत एव समस्तवस्तुसम्बधस्य वृत्तिविरहदशायां सम्बन्धाभावाभि\- धानमसङ्गतम् \, असङ्गत्वदृष्ट्या सम्बन्धाभावाभिधाने च वृत्त्यनन्तरमपि सम्बन्धो न स्यात् \, इति चेत् \, उच्यते . न हि वृत्तिविरहदशायां जीवस्य घटादिना सह सम्बन्धसामान्यं निषेधामः . किन्तर्हि \? घटादिभानप्रयोजकं सम्बन्धविशेषम् . स च सम्बन्धविशेषो विषयस्य जीवचैतन्यस्य च व्यङ्ग्य\- व्यञ्जकतालक्षणः कादाचित्कस्तत्तदाकारवृत्तिनिबन्धनः . तथा हि \- तैजसमन्तःकरणं स्वच्छद्रव्यत्वात् स्वत एव जीवचैतन्याभिव्यञ्जनसमर्थम् . घटादिकस्तु न तथा\, अस्वच्छ\- द्रव्यत्वात् . स्वाकारवृत्तिसंयोगदशायान्तु वृत्त्यभिभूतजाड्य\- धर्मकतया वृत्त्युत्पादितचैतन्याभिव्य्ञ्जनयोग्यतश्रयतया च वृत्त्युदयानन्तरं चैतन्यमभिव्यनक्ति . तदुक्तं विवरणे \- ##"##अन्तःकरणं हि स्वस्मिन्निव स्वसंसर्गिण्यपि घटादौ चैतन्याभिव्यक्तियोग्यतामापादयति ##"## इति . दृष्टं चास्वच्छद्रव्यस्यपि स्वच्छद्रव्यसम्बन्धदशायां प्रतिबिम्बग्राहित्वम् . तथा कुड्यादेर्जलादिसंयोगदशायां मुखादि\- प्रतिबिम्बग्राहिता . घटादेरभिव्यञ्जात्वं च तत्प्रतिबिम्बग्राहित्वम् \, चैतन्यस्याभिव्यक्तत्वं च तत्र प्रतिबिम्बितत्वम् . एवंविधाभिव्यञ्जकत्वसिद्ध्यर्थमेववृत्तेरपरोक्षस्थले बहिर्निर्गमनाङ्गीकार . परोक्षस्थले तु वह्न्यादेर्वृत्तिसंसर्गाभावेन चैतन्यानभिव्यञ्जकतया नापरोक्षत्वम् . एतन्मते च विषयाणामपरोक्षत्वं चैतन्याभिव्यञ्जकत्वमिति द्रष्टव्यम् . एवं जीवस्यापरिच्छिन्नत्वेऽपि वृत्तेः सम्बन्धार्थत्वं निरूपितम् . इदानीं परिच्छिन्नत्वपक्षे सम्बधार्थत्वं निरूप्यते . तथा हि \- अन्तःकरणोपाधिको जीवः . तस्य न घटाद्युपादानता\, घटादिदेशसम्बन्धात् . किन्तु ब्रह्मैव घटाद्युपादानम् \, तस्य मायोपहितस्य सकलघटाद्यन्वयित्वात् . अत एव ब्रह्मणः sarvaJ`natA . तथा च जीवस्य घटाद्यधिष्ठानब्रह्मचैतन्या\- भेदमन्तरेण घटाद्यवभासासम्भवे प्राप्ते \, तदवभासाय घटाद्यधिष्ठानब्रह्म\- चैतन्याभेदसिद्ध्यर्थं घटाद्याकारवृत्तिरिष्यते . ननु वृत्त्यापि कथं प्रमातृचैतन्यविषयचैतन्ययोरभेदः सम्पाद्यते, घटानःकरणरूपोपाधिभेदेन तदवच्छिन्नचैतन्ययो \- रभेदासम्भवात् \, इति चेत् \, ने . वृत्तेर्बहिर्देशनिर्गमनाङ्गीकारेण वृत्त्यन्तःकरणविषयाणामेकदेशस्थत्वेन तदुपधेयभेदाभावस्य उक्तत्वात् . एवमपरोक्षस्तहले वृत्तेर्मतभेदेन विनियोग उपपादितः . इन्द्रियाजन्यविषयगोचरापरोक्षान्तःकरणवृत्त्यवस्था स्वप्नावस्था . जाग्रदवस्थाव्यावृत्त्यर्थम् ##"## इन्द्रियाजन्ये ##"## ति . अविद्यावृत्तिमत्यां सुषुप्तावतिव्याप्तिवारणाय ##"## अन्तःकरणे ##"## ति . सुषुप्तिर्नाम अविद्या \- गोचराविद्यावृत्त्यवस्था . जाग्रत्स्वप्नयोरविद्याकारवृत्तेरन्तःकरणवृत्तित्वान्न तत्रातिव्याप्तिः . अत्र केचिन्मरणभूर्छयोरवस्थान्तरत्वमाहुः\, अपरे तु सुषुप्तावेव तयोरन्तर्भावमाहुः . तत्र तयोरवस्थात्रयान्तर्भावबहिर्भावयोः ##"## त्वं ##"## \- पदार्थनिरूपणे उपयोगाभावात् न तत्र प्रयत्यते . तस्य मायोपाध्यपेक्षया एकत्वम् \, अन्तःकरणोपाध्यपेक्षया च नानात्वं व्यवह्रियते . एतेन जीवस्याणुत्वं प्रत्युक्तम् \, ##"## बुद्धेर्गुणेन चैवं ह्याराग्रमात्रो ह्यवरोऽपि दृष्टः . ##"## इत्यादौ जीवस्य ##"## बुद्धि ##"## \- शब्दवाच्यान्तःकरणपरिणामोपाधिकस्य परमाणुत्वश्रवणात् . स च जीवः स्वयंप्रकाशः \, स्वप्नावस्थामधिकृत्य ##"## अत्रायं पुरुषः स्वयं ज्योतिः ##"## इति श्रुतेः . अनुभवरूपश्च \, ##"## प्रज्ञानघन एव ##"## इत्यादिश्रुतेः . ##"## अनुभवामि ##"## इति व्यवहारस्तु वृत्ति प्रतिबिम्बित\- चैतन्यमादाय उपपद्यते . एवं ##"## त्वं ##"## \- पदार्थो निरूपितः . अधुना ##'## तत् \- त्वम् ##"## \- पदार्थयोरैक्यं महावाक्यप्रतिपाद्य \- मभिधीयते . ननु ##"## नाहमीश्वरः ##"## इत्यादिप्रत्यक्षेण \, किञ्चिज्ज्ञत्वसर्वज्ञत्वादिविरुद्धधर्माश्रयत्वादिलिङ्गेन \, ##"## द्वा सुपर्णा ##"## इत्यादिश्रुत्या \- ##"## द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च . क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते .. ##"## इत्यादिस्मृत्या च जीवपरभेदस्यावगतत्वेन ##"## तत्त्वमस्या ##"## \- दिवाक्यम् ##"## आदित्यो यूपः \, ##"## ##"## यजमानः प्रस्तरः ##"## इत्यादिवाक्यवदुपचरितार्थमेव\, इति चेत् \, न . भेदप्रत्यक्षस्य सम्भावितकरणदोषस्यासम्भावितदोषवेदजन्यज्ञानेन बाध्यमानत्वात् . अन्यथा चन्द्रगताधिकपरिमाणग्राहिज्योतिः \- शास्त्रस्य चन्द्रप्रादेशग्राहिप्रत्यक्षेण बाधापत्तेः . पाकरक्ते घटे ##"## रक्तोऽयम् \, न श्यामः ##"## इतिवत् ##"## सविशेषणे हि ##"## इति न्यायेन जीवपरभेदग्राहिप्रत्यक्षस्य विशेषणीभूतधर्म \- भेदविषयत्वाच्च . अत एव नानुमानमपि प्रमाणम् \, आगमविरोधात् \, मेरुपाषाणमयत्वानुमानवत् . नाप्यागमान्तरविरोधः . तत्परातत्परवाक्ययोस्तत्परवाक्यस्य बलवत्वेन लोकसिद्धभेदानुवादि \- ##"## द्वा सुपर्णौ ##"## त्यादि \- वाक्यापेक्षया उपक्रमोपसंहाराद्यवगताद्वैततात्पर्यविशिष्टस्य ##"## तत्त्वमस्या ##"## दिवाक्यस्य प्रबलत्वात् . न च जीवपरैक्ये विरुद्धधर्माश्रयत्वानुपपत्तिः \, शीतस्यैव जलस्यौपाधिकौष्ण्याश्रयत्ववत् स्वभावतो निर्गुणस्यैव जीवस्यान्तःकरणाद्युपाधिक \- कर्तृत्वाद्याश्रयत्वप्रतिभासोपपत्तेः . यदि च जलादावौष्ण्यमारोपितम् \, तदा प्रकृतेऽपि तुल्यम् . न च सिद्धान्ते कर्तृत्वस्य क्वचिदप्यभावा \- दारोप्यप्रमाहितसंस्काराभावे कथमारोपः \, इति वाच्यम् \, लाघवेनारोप्यविषयकसंकारत्वेनैव तस्य हेतुत्वात् . न च प्राथमिकारोपे का गतिः \, कर्तृत्वाद्यध्यासप्रवाहस्यानादित्वात् . तत्र ##'## तत्त्वम् ##'## \- पदवाच्ययोर्विशिष्टयोरैक्यायोगेऽपि लक्ष्यस्वरूपयोरैक्यमुपपादितमेव . अत एव तत्प्रतिपादक \- ##"## तत्त्वमस्या ##"## दिवाक्यानामखण्डार्थत्वम् , ##"## सोऽयम् ##"## इत्यादिवाक्यवत् . न च कार्यपराणामेव प्रामाण्यम् \, ##"## चैत्र \, पुत्रस्ते जातः ##"## इत्यादौ सिद्धेऽपि सङ्गतिग्रहात् . एवं सर्वप्रमाणाविरुद्धं श्रुतिस्मृतीतिहासपुराणप्रतिपाद्यं जीवपरैक्यं वेदान्तशास्त्रस्य विषय इति सिद्धम् . इति वेदान्तपरिभाषायां विषयपरिच्छेदः . \medskip\hrule\medskip 8 प्रयोजनम् . इदानीं प्रयोजनं निरूप्यते . यदवगतं सत् स्ववृत्तितया इष्यते तत्प्रयोजनम् . तच्च द्विविधम् \- मुख्यं गौणं चेति . तत्र सुखदुःखाभावौ मुख्ये प्रयोजने \, तदन्यतरसाधनं गौणं प्रयोजनम् . सुखं च द्विविधम् \- सातिशयं निततिशयं च . तत्र सातिशयं सुखं विषयानुषङ्गजनितान्तःकरणवृत्तितारतम्यकृतानन्दलेशाविर्भावविशेषः \, ##"## एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजीवन्ति ##"## इत्यादि श्रुतेः . निरतिशयं सुखं च ब्रह्मैव \, ##"## आनन्दो ब्रह्मेति व्यजानात् \, ##"## ##"## विज्ञानमानन्दं ब्रह्म ##"## इत्यादि श्रुतेः . आनन्दात्मकब्रह्मावाप्तिश्च मोक्षः \, शोकनिवृत्तिश्च \, ##"## ब्रह्म वेद ब्रह्मैव भवति \, ##"## ##"## तरति शोकमात्मवित् ##"## इत्यादि श्रुतेः . न तु लोकान्तरावाप्तिः \, तज्जन्यवैषयिकानन्दो वा मोक्षः \, तस्य कृतकत्वेनानित्यत्वे मुक्तस्य पुनरावृत्त्यापत्तेः . ननु त्वन्मतेऽप्यानन्दावाप्तेरनर्थनिवृत्तेश्च सादित्वे तुल्यो दोषः \, अनादित्वे मोक्षमुद्दिश्य श्रवणादौ प्रवृत्त्यनुपपत्तिरिति चेत् \, न \, सिद्धस्यैव ब्रह्मस्वरूपस्य मोक्षस्यासिद्धत्वभ्रमेण तत्साधने प्रवृत्त्युपपत्तेः . अनर्थनिवृत्तिरप्यधिष्ठानभूतब्रह्म \- स्वरूपतया सिद्धैव . लोकेऽपि प्राप्तप्राप्ति \- परिहृतपरिहारयोः प्रयोजनत्वं दृष्टमेव . यथा हस्तगत्विस्मृतसुवर्णादौ ##"## तव हस्ते सुवर्णम् ##"## इत्याप्तोपदेशादप्राप्तमिव प्राप्नोति . यथा वा वलयितचरणायां स्रजि सर्पत्वभ्रमवतः ##"## नायं सर्पः ##"## इत्याप्तवाक्यात् परिहृतस्यैव सर्पस्य परिहारः . एवं प्राप्तस्याप्यानन्दस्य प्राप्तिः \, परिहृतस्याप्यनर्थस्य निवृत्तिर्मोक्षः प्रयोजनं च . स च ज्ञानैकसाध्यः \, ##"## तमेव विदित्वाऽतिमृत्युमेति \, नान्यः पन्था विद्यतेऽयनाय ##"## इति श्रुतेः \, अज्ञान्ननिवृत्तेः ज्ञानैकसाध्यत्व \- नियमाच्च . तच्च ज्ञानं ब्रह्मात्मैक्यगोचरम् \, ##"## अभयं वै जनक प्राप्तोऽसि \, ##"## ##"## तदात्मानमेवावेत् \- अहं ब्रह्मास्मि ##"## इत्यादि श्रुतेः \, ##"## तत्त्वमस्यादिवाक्योत्थं ज्ञानं मोक्षस्य साधनम् ##"## इति नारदीयवचनाच्च . तच्च ज्ञानमपरोक्षरूपम् \, परोक्षत्वेऽपरोक्षभ्रमनिवर्तक \- त्वानुपपत्तेः . तच्चापरोक्षज्ञानं ##"## तत्त्वमस्या ##"## दिवाक्यादिति केचित् \, मनननिदिध्यासनसंस्कृतान्तःकरणादेवेत्येपरे . तत्र पूर्वाचार्याणामाशयः \- संविदापरोक्ष्यं न करणविशेषोत्पत्ति \- निबन्धनम् \, किन्तु प्रमेयविशेषनिबन्धनम् इत्युपादितम् . तथा च ब्रह्मणः प्रमातृजीवाभिन्नतया तद्गोचरं शब्दजन्यमपि ज्ञानमपरोक्षम् . अत एव प्रतर्दनाधिकरणे प्रतर्दनं प्रति ##"## प्राणोऽस्मि प्रज्ञात्मा \, तं मामायुरमृतमुपास्व ##"## इति इन्द्रप्रोक्तवाक्ये ##'## प्राण ##'## \- शब्दस्य ब्रह्मपरत्वे निश्चिते सति ##"## मामुपास्व ##"## इत्यशच्छाब्दानुपपत्तिमाशङ्क्य तदुत्तरत्वेन प्रवृत्ते ##"## शास्त्रदृष्ट्या तूपदेशो वामदेववत् ##"## इत्यत्र सूत्रे शास्त्रीया दृष्टिः शास्त्रदृष्टिः \, ##"## तत्त्वमस्या ##"## दिवाक्यजन्यम् ##"## अहं ब्रह्म ##"## इति ज्ञानं ##'## शास्त्रदृष्टि ##'## \- शब्देनोक्तमिति . अन्येषां त्वेवमाशयः \- करणविशेषनिबन्धनमेवज्ञानानां प्रत्यक्षत्वम् \, न विषयविशेषनिबन्धनम् \, एकस्मिन्नेव सूक्ष्मवस्तुनि पटुकरणापटुकरणयोः प्रत्यक्षत्वाप्रत्यक्षत्वव्यवहारदर्शनात् . तथ च संवित्साक्षात्वे इन्द्रियजन्यत्वस्यैव प्रयोजकतया न शब्दजन्यज्ञानस्यापरोक्षत्वम् . ब्रह्मसाक्षात्कारेऽपि मनन \- निदिध्यासनसंस्कृतं मन एव करणम् \, ##"## मनसैवानुद्रष्टव्यम् ##"## इत्यादिश्रुतेः . मनोऽगम्यत्वश्रुतिश्चासंस्कृतमनोविषया . न चैवं ब्रह्मण औपनिषदत्वानुपपत्तिः \, अस्मदुक्तमनसो वेदजन्यज्ञानानन्तरमेव प्रवृत्ततया वेदोपजीवित्वात् \; वेदानुपजीविमानान्तरगम्यत्वस्यैव विरोधित्वात् . ##'## शास्त्रदृष्टि ##'## \- सूत्रमपि ब्रह्मविषयकमानसप्रत्यक्षस्य शास्त्र[रयोज्यत्वादुपपद्यते . तदुक्तम् \- ##"## ' अपि संराधने ' सूत्रात् शास्त्रार्थ ध्यानजा प्रमा . शास्त्रदृष्तिर्मता \, तान्तु वेत्ति वाचस्पतिः परम् .. ##"## तच्च ज्ञानं पापक्षयात् \, स च कर्मानुष्ठानादिति परम्परया कर्मणां विनियोगः . अत एव ##"## तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन ##"## इत्यादि श्रुतिः \, ##"## कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते ##"## इत्यादि स्मृतिश्च सङ्गच्छते . एवं श्रवणमनननिदिध्यासनान्यपि ज्ञानसाधनानि \, मैत्रेयीब्राह्मणे ##"## आत्मा वा अरे द्रष्टव्यः ##"## इति दर्शनमनूद्य तत्साधनत्वेन ##"## श्रोतव्यो मन्तव्यो निदिध्यासितव्यः ##"## इति श्रवणमनननिदिध्यासनानां विधानात् . श्रवणं नाम वेदान्तानामद्वितीये ब्रह्मणि त्तत्पर्यावधारणानुकूला मानसी क्रिया . मननं नाम शब्दावधारितेऽर्थे मानान्तरविरोधशङ्कायां तन्निराकरणानुकूलतर्कात्मकज्ञानजनको मानसो व्यापारः . निदिध्यासनं नाम अनादिदुर्वासनया विषयेष्वाकृष्यमाणस्य चित्तस्य विषयेभ्योऽपकृष्य आत्मविषयकस्थैर्यानुकूलो मानसो व्यापारः . तत्र निदिध्यासनं ब्रह्मसाक्षात्कारे साक्षात् कारणम् \, ##"## ते ध्यानयोगानुगता अपश्यन् \, देवात्मशक्तिं स्वगुणैर्निगूढाम् ##"## इत्यादि श्रुतेः . निदिध्यासने च मननं हेतुः \, अकृतमननस्यार्थ \- दार्ढ्याभावेन तद्विषयकनिदिध्यासनायोगात् . मनने च श्रवणं हेतुः \, श्रवणाभावे तात्पर्यानिश्चयेन शाब्दज्ञानाभावेन श्रुतार्थविषयकयुक्तत्वायुक्तत्वनिश्च्यानुकूलमननायोगात् . एतानि त्रीण्यपि ज्ञानोत्पत्तौ कारणानीति केचिदाचार्या ऊचिरे . अपरे तु श्रवणं प्रधानम् \, मनननिदिध्यासनयोस्तु श्रवणात् पराचीनयोरपि श्रवणफलब्रह्मदर्शननिर्वर्तकतया आरादुपकारक \- तयाऽङ्गत्वमित्याहुः . तदप्यङ्गत्वं न तार्तीयशेषत्वरूपम् \, तस्य श्रुत्याद्यन्यतमप्रमाणगम्यस्य प्रकृते श्रुत्याद्यभावेऽसम्भवात् . तथा हि ##"## ब्रीहिभिर्यजेत \, ##"## ##"## दध्ना जुहोति ##"## इत्यादाविव मनननिदिध्यासनयोरङ्गत्वे न काचित् तृतीया श्रुतिरस्ति . नापि ##"## बर्हिर्देवसदनं दामि ##"## इत्यादि मन्त्राणां बर्हिःखण्डन \- प्रकाशनसामर्थ्यवत् किञ्च्ल्लिङ्गमस्ति . नापि प्रदेशान्तरपठितस्य प्रव्र्गस्य ##"## अग्निष्टोमे प्रवृणक्ति ##"## इति वाक्यवत् श्रवणानुवादेन मनननिदिध्यासनविनियोजकं किञ्चिद्वाक्यमस्ति . नापि ##"## दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत ##"## इति वाक्यावगतफल \- साधनताकदर्शपूर्णमासप्रकरणे प्रयाजादीनामिव फलसाधनत्वे \- नावगतस्य श्रवणस्य प्रकरणे मनननिदिध्यासनयोराम्नानम् . ननु ##'## द्रष्टव्यः ##'## इति दर्शनानुवादेन श्रवणे विहिते सति फलवत्तया श्रवणप्रकरणे तत्सन्निधावाम्नातयोर्मनननिदिध्यासनयोः प्रयाजन्यायेन प्रकरणादेवाङ्गतेति चेत् \, न \, ##"## ते ध्यानयोगानुगता अपश्यन् ##"## इतादि श्रुत्यन्ते ध्यानस्य दर्शनसाधनत्वेनावगतस्य अङ्गाकाङ्क्ष्यायां प्रयाजन्ययेन श्रवणमननयोरेवाङ्गत्वापत्तेः . क्रमसमाख्ये च दूरनिरस्ते . किञ्च प्रयाजादिष्वङ्गत्वविचारः सप्रयोजनः . पूर्वपक्षे विकृतिषु न प्रयाजाद्यनुष्ठानम् \; सिद्धान्ते तु तत्रापि तदनुष्ठानमिति . प्रकृते तु श्रवणं न कस्यचित् प्रकृतिः \, येन मनननिदिध्यासनयो \- स्तत्राप्यनुष्ठानमङ्गत्वविचारफलं भवेत् . तस्मान्न तार्तीयशेषत्वं मनननिदिध्यासनयोः \, किन्तु तथा घटादिकार्ये मृत्पिण्डादीनां सहकारिकारणतेति प्राधान्याप्राधान्यव्यपदेशः \, तथा श्रवण \- मनननिदिध्यासनानामपीति मन्तव्यम् . सूचितं चैतद्विवरणाचार्यैः \- ##"## शक्तितात्पर्यविशिष्तशब्दावधारणं प्रमेयावगमं प्रत्यव्यवधानेन कारणं भवति \, प्रमाणस्य प्रमेयावगमं प्रत्यव्यवधानात् . मनननिदिध्यासने तु चित्तस्यप्रत्यगात्मप्रवणता \- संस्कारपरिनिष्पन्न \- तदेकाग्रवृत्तिकार्यद्वारेण ब्रह्मानुभवहेतुतां प्रतिपद्येते इति फलं प्रत्यव्यवहितकारणस्य शक्तितात्पर्यविशिष्ट \- शब्दावधारणस्य व्यवहिते मनननिदिध्यासने तदङ्गे अङ्गीक्रियते . श्रवणादिषु च मुमुक्षूणामधिकारः \, काम्ये कर्मणि फलकामस्याधिकारित्वात् . मुमुक्षायां च नित्यानित्यवस्तुविवेकस्येहामुत्रार्थफलभोगविरागस्य शमदमोपरतितितिक्षासमाधानश्रद्धानां च विनियोगः . अन्तरिन्द्रियनिग्रहः शमः . बहिरिन्द्रियनिग्रहो दमः . विक्षेपाभाव उपरतिः . शीतोष्णादि \- द्वन्द्वशनं तितिक्षा . चित्तैकाग्रं समाधानम् . गुरुवेदान्तवाक्येषु विश्वासः श्रद्धा . अत्र ##'## उपरम ##'## \- शब्देन संन्यासोऽभिधीयते \; तथा च संन्यासिनामेव श्रवणादावधिकारः \, इति केचित् . अपरे तु ##'## उपरम ##'## \- शब्दस्य संन्यासवाचकत्वाभावात् \, विक्षेपाभावमात्रस्य गृहस्थेष्वपि सम्भवात् \, जनकादेरपि ब्रह्मविचारस्य श्रूयमाणत्वात् \, सर्वाश्रमसाधारणं श्रवणादिविधानमित्याहुः . सगुणोपासनमपि चित्तैकाग्र्यद्वारानिर्विशेषब्रह्मसाक्षात्कारहेतुः . तदुक्तम् \- ##"## निर्विशेषं परं ब्रह्म साक्षात्कर्तुमनीश्वरः . ये मन्दास्तेऽनुकम्प्यन्तेसविशेषनिरूपणैः .. वशीकृते मनस्येषां सगुणब्रह्मशीलनात् . तदेवाविर्भवेत् साक्षादपेतोपाधिकल्पनम् .. ##"## इति . सगुणोपासकानां च अर्चिरादिमार्गेण ब्रह्मलोकगतानां तत्रैव श्रवणाद्युत्पन्नतत्त्वसाक्षात्काराणां ब्रह्मणा सह मोक्षः . कर्मिणान्तु धूमादिमार्गेण पितृलोकं गतानामुपभोगेन कर्मक्षये सति पूर्वकृतसुकृतदुष्कृतानुसारेण ब्रह्मादिस्य्हावरान्तेषु पुनरुत्पत्तिः . तथा च श्रुतिः \- ##"## रमणीयचरणा रमणीयां योनिमापद्यन्ते \, कपूयचरणाः कपूयां योनिमापद्यन्ते ##"## इति . प्रतिषिद्धानुष्ठायिनां तु रौरवादिनरकविशेषेषु तत्तत्पापोचित \- तीव्रदुःखमनुभूय श्वशूकरादितिर्यग्योनिषु स्थावरादिषु चोत्पत्तिः \, इत्यलं प्रसङ्गागतप्रपञ्चेन . निर्गुणब्रह्मसाक्षात्कारवतस्तु न लोकान्तरगमनम् \, ##"## न तस्य प्राणा उत्क्रामन्ति ##"## इति श्रुतेः \, किन्तु यावत्प्रारब्धकर्मक्षयं सुखदुःखे अनुभूय पश्चादपवृज्यते . ननु ##"## क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ##"## इत्यादि श्रुत्या \, ##"## ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा ##"## इत्यादि स्मृत्या च ज्ञानस्य सकलकर्मक्षयहेतुत्वनिश्चये सति प्रारब्धकर्मावस्थानमनुपपन्नमिति चेत् \, न . ##"## तस्य तावदेव चिरं यावन्न विमोक्ष्ये \, अथ सम्पत्स्ये ##"## इत्यादि श्रुत्या \, ##"## नाभुक्तं क्षीयते कर्म ##"## इत्यादि स्मृत्या चोत्पादितकार्यकर्म \- व्यतिरिक्तानां सञ्चितकर्मणामेव ज्ञानविनाश्यत्वावगमात् . सञ्चितं द्विविधम् \- सुकृतं दुष्कृतं च . तथा च श्रुतिः \- ##"## तस्य पुत्रा दायमुपयन्ति \, सुहृदः साधुकृत्याम् \, द्विषन्तः पापकृत्याम् ##"## इति . ननु ब्रह्मज्ञानान्मूलाज्ञाननिवृत्तौ तत्कार्यप्रारब्धकर्मणोऽपि निवृत्तेः कथं ज्ञानिनां देहधारणमुपपद्यते इति चेत् \, न \, अप्रतिबद्धज्ञानस्यैवाज्ञाननिवर्तकतया प्रारब्धकर्मरूप\- प्रतिबन्धकदशायामज्ञाननिवृत्तेरनङ्गीकारात् . नन्वेवमपि तत्त्वज्ञानादादेकस्य मुक्तौ सर्वमुक्तिः स्यात् \, अविद्याया एकत्वेन तन्निवृत्तौ क्वचिदपि संसारायोगादिति चेत् \, न \, इष्टापत्तेरित्येके . अपरे तु एतद्दोषपरिहारायैव ##"## इन्द्रो मायाभिः ##"## इति बहुवचनश्रुत्यनुगृहीतमविद्यायानानात्व \- मङ्गीकर्तव्यमित्याहुः . अन्ये तु एकैवाविद्या \, तस्याश्चाविद्याया जीवभेदेन ब्रह्मस्वरूपावरणशक्तयो नाना \; तथा च यस्य ब्रह्मज्ञानं तस्य ब्रह्मस्वरूपावरणशक्तिविशिष्टाविद्यानाशः \, न त्वन्यं प्रति \, इत्युपगमात् नैकमुक्तौ सर्वमुक्तिः . अत एव ##"## यावदधिकारमवस्थितिराधिकारिकाणाम् ##"## इत्यस्मिन्नधिकरणे अधिकारिपुरूषाणामुत्पन्नतत्त्वज्ञानानामिन्द्रादीनां देहधारणा \- नुपपत्तिमाशङ्क्य अधिकारापादकप्रारब्धकर्मसमाप्त्यनन्तरं विदेहकैवल्यमिति सिद्धान्तितम् . तदुक्तमाचार्यवाचस्पतिमिश्रैः \- ##"## उपसनादिसंसिद्धितोषितेश्वरचोदितम् . अधिकारं समाप्यैते प्रविशन्ति परं पदम् .. ##"## इति . एतच्चैकमुक्तो सर्वमुक्तिरिति पक्षे नोपपद्यते . तस्मादेकाविद्यापक्षेऽपि प्रतिजीवमावरणभेदोपगमेन व्यवस्थोपपादनीया . तदेवं ब्रह्मज्ञानान्मोक्षः . स चानर्थनिवृत्तिर्निरतिशय \- ब्रह्मानन्दावाप्तिश्चेति सिद्धं प्रयोजनम् . इति वेदान्तपरिभाषायां प्रयोजनपरिच्छेदः . इति धर्मराज अध्वरीन्द्र विरचिता वेदान्त परिभाषा समाप्ता .. ## \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}