% Text title : praNavakalpaH % File name : praNavakalpaH.itx % Category : major\_works, vedanta, bhAShya, deities\_misc % Location : doc\_z\_misc\_major\_works % Transliterated by : Vipin Kumar vedatudy at gmail.com % Proofread by : Vipin Kumar, Sunder Hattangadi sunerh at hotmail.com % Description/comments : Sanskrit Commentatry by Gangadharendra Sarasvati. Text is mentioned to be from Skandapurana, however, the specifics are not found. % Latest update : August 28, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Pravakalpa with bhAShya ..}## \itxtitle{.. praNavakalpaH praNavakalpaprakAshAkhyabhAShyayutaH ..}##\endtitles ## shrIH | AnandavanavidyotisumanobhiH susaMskR^itA | suvarNA.a~NkitabhavyAbhashatapatrapariShkR^itA || 1|| chaukhambA\-saMskR^itagranthamAlA ma~njuladarshanA || rasikAlikulaM kuryAdamandA.a.amadamohitam || 2|| stabakaH\-418 ## Printed by Jai Krishna Das Gupta at the Vidya Vilas Press, Benares The Chowkhamba Sanskrit Series No.418 The Pranavakalpa From Shri Skandapurana With the Commentary Pranava Kalpa Prakasha Pranava Bhashya by Pandit Gangadharendra Sarasvati Edited by Nyayacharya Kayatirtha Pandit Shri Dhundhiraja Shastri Principal N. Veda Vidyalaya, Benares. Jai Krishna Das-haridas Gupta, The Chowkhamba Sanskrit Series Office, Benares. 1933. All Rights Reserved by the Publisher Printed-published and Sold by Jai Krishnadas-haridas Gupta, The Chowkhamba Sanskrit Series Office, Vidya Vilas Press, North of Gopal Mandir, Benaress City. Printed by Jai Krishna Das Gupta at the Vidays Vidas Fress, Benares. ## \section{viShayasUchIpatram |} adhyAyaH 1 1\.1 praNavajape paramahaMsAnAmevAdhikArapradarshanam | 1\.2 praNavakavacham\, praNavapurashcharyAvidhikathanam | 1\.3 praNavahR^idayam 1\.4 praNavajapamahimA | shaunakAdikR^itA sUtaprashaMsA adhyAyaH 2 2\.1 shaunakAdInAmaShTottarashatanAmashravaNaprashnaH | praNavasya sarvadevAtmakatvakathanam | aShTottarashatanAmaR^iShyAdivarNanam | 2\.2 o~NkArAdyaShTottarashatanAmakathanam | tatra mAtR^ikAvarNakrameNAkArAdinAmArambhaH | ~nakAraThakArAdinAmnAmasambhavAttanmadhyanAmakathanam | lakArAdinAmadaurlabhyAttadupAntyanAmakathanam | aShTotarashatanAmapAThaphalatadadhikArikathanam | 2\.3 atharvarahasyapraNavaShoDashanAmavarNanam | uktaShoDashanAmakathanaprayojanam | ShoDashanAmapAThaphalakathanam | adhyAyaH 3 3\.1 praNavapa~njaravarNanam | sarvashAstravittvarUpapa~njarapAThaphalaprashaMsA | 3\.2 praNavanAmamAlAmantravarNanam | praNavanAmamAlAmantrapAThaphalakathanam | 3\.3 praNavagAyatrIvarNanam | praNavagAyatrItAtparyArthakathanam | praNavagAyatryakSharArthavyAkhyAnam | 3\.4 praNavayantrapratipAdanam | mantradevatAprakAshikoktaM tallakShaNam | praNavayantralekhanavidhiH | 3\.5 vedAntArthaparapraNavastavarAjavarNanam | stavarAjashravaNAdiphalakathanam | 3\.6 praNavanavAMshaguNamAhAtmyAdiprakAshakAkSharamAlikAstotravarNanam | tatra navAMshavishiShTo~NkAradhyAnavidhiH | navAMshAntargataprathamAMshA1kArasya viShNurUpeNa dhyAnam | 2 ukArAMshasya brahmarUpeNa dhyAnavidhiH | 3 makArAMshasya shivasvarUpeNa dhyAnavidhiH | 4suShuptisamaShTyAtmakarUpaprapa~nchAkAraNeshvararUpeNa bindvaMshadhyAnavarNanam | 5sadAshivarUpashabdabrahmasvarUpeNa nAdAMshadhyAnam | 6 sarvambIjabhUto~NkAradhyAnavidhiH | 7 o~NkArarUpadevIdhyAnam | 8 ardhamAtrAtmakapraNavadhyAnam | 9 shAntAkhyanavamAMshadhyAnavidhiH | o~NkArAkSharamAlikAstavapAThaphalakathanam | 3\.7 praNavAnusmR^itivarNanam | anusmR^ityanusandhAnaphalashrutiH | 3\.8 a~NgastutyAdyanusmR^ityA~NgajapaprashaMsA | a~NgashravaNena shaunakAdInAM harShastatkR^itasUtotkarShavarNanam | adhyAyaH 4 \*pArvatyAnandadAyakapraNavagItAvarNanArambhaH | \*gItAshabdArthaH | \*tArakabrahmadhyAnAtpArvatyAstatsAkShAtkAraH | \*videhamuktau jIvanmuktau cha dhyAtR^INAM sthitivarNanam | \*sAkShAtkAravishrAntikAle AkAshavANyA kR^itaM devIpraNavajapAdiprashaMsAvarNanam | \*praNavajape sannyAsinAmeva tatkalpashravaNAdau cha chaturNAmapyAshramANAmadhikAraH | \*praNavasyaiva sarvAtmakatvaM brahmatadvidyAtmakatvaM cheti pratipAdanam | chidAtmana eva sarvadraShTR^itvam | \*uktArthapratipAdakatalavakAropanidAkhyAnasUchanam | \*praNavArthaj~nAnAya shravaNAdividhAnam | \*sata evAtmano.avasthAtrayajIvanmuktyAdiriti kathanam | \*brahmAdvayasiddhAvupaniShadAdipramANapa~nchakavarNanam | \*uktArthakA.a.akAshavANyAH pArvatImukhAchChravaNe shivayostannishchayavarNanam | \*kuTIchakAdInAM paramahaMsavatpraNavajape.anadhikAra iti varNanam | \*yatibaTunArINAM gAyatrIpraNavamantrajape doShakathanam | \*gAyatrIgItAgAyanaphalashrutiH adhyAyaH 5 dvaipAyanashabdArthaH | sahasranAmashravaNArthaM shaunakAdiprashnaH | sUtoktaM praNavasahasranAmaprashnaprashaMsAvarNanam | sahasranAmaR^iShyAdivarNanam | sahasranAmadhyAnam | OMkArAdisahasranAmaprArambhaH | yathAsambhavamakArAdivarNAnukrameNa nAmAni | sa~NkhyApUrakarudrAdhyAyIyanAmakathanam | shivashabdArthaH | bhaktyatishayAchchaturthyantasambandhyantanAmakathanam | sahasranAmapAThaphalavarNanam | granthasamAptiH | yatipravaraga~NgAdharendrasarasvatIvirachitena praNavakalpa prakAshAkhya\-praNavabhAShyena samala~NkR^itaH praNavakalpaH | \section{atha prathamo.adhyAyaH |} shrIgaNAdhipataye namaH | gurugaNapatishambhushrIshavANIshadurgA\- ravishashishuchimukhyAnsarvagIrvANanAthAn | praNavamapi cha vedAn vyAsapUrvAMshcha natvA praNavahR^idayakalpaM vyAchikIrShe shivoktam || praNavajapadhyAnArthavichArAdau yaj~nadAnatapovishodhitachittAnAM tIvramumukShAparyavasitasAdhanasampannAnAM brAhmaNAnAmevAdhikAra iti pradarshanArthamAkhyAyikA prastauti\-\- satrAnte naimiShAraNye shaunakasya mahIyasaH | AsInaM munishArdUlaM sUtaM paurANikottamam || 1\.1\.1|| \*satrAnta ityAdinA\* | mahIyasaH mahattarasya kulapateriti yAvat | abrAhmaNasya sUtasya kathaM brAhmaNebhyaH praNavatattvopadeshe adhikAra iti Asha~NkAvAraNAya vishinaShTi munishArdUlamiti\, paurANikottamamiti cha | yAvatpurANopadeshakAlavyAsavaraprasAdaprAptabrAhmaNottamatvasArvaj~nyAdi\- sarvakalyANaguNasampannamiti bhAvaH || 1|| samAgatya parIkR^itya shaunakAdyA maharShayaH | yatheShTAH satkathAH puNyAH paryapR^ichChan mumukShayA || 1\.1\.2|| samAgatya vidhivadupagamya\, parivR^itya parivArya\, \ldq{}upasargasya gha~nyamanuShye bahulam\rdq{} ityatra bahulagrahaNAdanyatrApi dIrghaH | yatheShTAH yathAbhilaShitAH | mumukShayeti sAdhanachatuShTaye utkaTamumukShAyA eva sarvasAdhanasampAdane shravaNAdij~nAnaphalAnte vyApAre prasahya pravartakatvapradarshanArtham || 2|| mantrAnprasa~njayaMstatra shaunakaH pratyabhAShata | shaunaka uvAcha\-\- sUta sUta mahAprAj~na vyAsashiShya mahAmate ! || 1\.1\.3|| tatra teShu pR^ichChatsu muniShu madhye sarvAbhiprAyaj~naH shaunako mantrAnprasa~njayan avashyavarNanIyatayA prastAvayan\, pratyabhAShata apR^ichChat || 3|| tatrAdau svAbhilaShitamantrAnuvarNane tava sAmarthyamastyevetyAshayenAha shrutAH purANasaMsiddhAH mantragopyAshcha tatkathAH | satkathAH kR^iShNadvaipAyanAdviShNostatkaTAkShastvayi prabho ! || 1\.1\.4|| \*shrutA iti sArdhena\*\, sAkShAdviShNoH kR^iShNadvaipAyanAt shrutAstvayeti sheShaH | tasya kR^iShNadvaipAyanasya kR^ipAkaTAkShashcha brAhmaNyasArvaj~nyAdisampAdakatvasya prasR^itaH | ataH prabho samartha ! || 4|| aj~nAtaM tava nAstyeva tasmAtpaurANikottama ! | saptakoTimahAmantrAH sA~NgopA~NgA jayanti vai || 1\.1\.5|| jayanti japituH pApaduHkhAdyabhibhavanti phalotkarSheNa sarvotkarShaM cha prApayanti ye\, ityarthaH | vaishabdaH prasiddhau || 5|| apavargapradaH ko vA tatra no vada bhUsurAH | yajjapAnmuchyate janturjanmasaMsArabandhanAt || 1\.1\.6|| tatra teShu mantreShu\, bhUsurAH adhikAriNaH viShNoH\, paraM padaM mokShaM yAnti prApnuvanti | pAThAntare he bhUsureti sUtasambodhanaM vyAsAnugrahaM labdhvA brAhmaNyasUchanArtham || 6|| ityukto munibhiH sUtaH provAcha munisattamAn | sUta uvAcha\-\-\- bho bho he munayaH shreShThAH ! sAdhu pR^iShTaM mahAtmabhiH || 1\.1\.7|| \*munibhiriti\* || uktaprakAreNa shaunakamukhena uktaH pR^iShTaH sUtaH | bho bho iti pUjAvachanasya bhavachChabdasya \ldq{}vibhAShA bhavatbhagavadaghavatAmochchAvasyeti (vArttikena ) kR^itautvasya abhIkShNyadyotanAt \ldq{}nityavIpsayoriti kR^itadvivachanasya sambudhyantasya prayogo\, na tu sambodhanamAtradyotino nipAtasya\, tena sambodhanadyotino heshabdasya na paunaruktyam\, vAchakAnAmevoktArthAnAmaprayogo na tu dyotakAnAM\, bahubhirapi dIpairekasyArthasya dyotanadarshanAditi vA na paunaruktyA doShaH | athavA bho bho iti prAdhAnyAchChaunakasya sambodhanam\, he munaya ityanyeShAm | mahAtmabhirbhavadbhiH sAdhu pR^iShTam || 7|| teShAM mumukShAparyavasitasarvasAdhanasampattyA shravaNAdhikAralakShaNaM shraiShThyamuktamupapAdayati \- ##var ## shraiShThyamupapAdayati saMsArAsArabuddhInAM mokShechChA bhavati dhruvam | shArddUlapashujAtInAmAshramaprAntavartinAm || 1\.1\.8|| \*saMsAretyAdinA\* saMsAraH na vidyate sAraH satyanityaparamAnandalakShaNaH puruShArthoM yasmiMstathAvidhaH sArasukhaviruddhaduHkhaprachurashcheti buddhiryeShAm | anena nityAnityavastuviveka ihAmutraphalabhogavirAgashcha teShAM darshitaH | ## var ## virAmashcha shamadamAdisampattiM darshayati\-\*shArdUleti\* || yadA vaH AshramaprAntavAsinAM shArddUlagavAdipashujAtInAM naisargikamapi parasparavairaM nAsti tadA vastatkuto.asti\, ataH vo vA~nChitaM praNavarahasyaM vakShyAmIti pareNAnvayaH || 8|| apavargapradaH ko vA mantra iti prashnasyottaratvena praNavamevAvadhArya prastauti nAsti vairaM kuto vo.asti tato vakShyAmi vA~nChitam | apavargaprado nUnaM praNavAnna paro manuH || 1\.1\.9|| \*apavargaprada ityAdinA\* || 9|| tato yUyaM tamevetthaM mantraM japata sattamAH ! | nR^isiMhamantrarAjAdyAstAratamyaphalapradAH || 1\.1\.10|| tAratamyaphalapradAH sakAmAnAM kAmyaphalapradA\, niShkAmAnAM kramamuktipradAH || 10|| tasmAjjapata taM yUyaM sA~NgaM manumanuttamam | atraivodAharantImamitihAsaM purAtanam || 1\.1\.11|| (brahma vai satyaM satyaM punaH satyam ) taM praNavaM\, sA~NgaM vakShyamANA~NgasahitaM manuM mantram | \ldq{}yat brahmavidyayA sarvaM bhaviShyanto manuShyA na manyante\, kimu tat brahmAvedyasmAttatsarvamabhavaditi\, brahma vA idamagra AsIttadAtmAnamevAvedahaM brahmAsmIti\, tasmAttatsarvamavaditi\rdq{} shrutau yathA brahmetyaj~nAtasvatattvaM prAk brahmavidyAdhikAri tadeva pramANasAkShIkR^itasvatattvabrahmavidyAphalamiti darshitaM\, tathA atrApi prAk upAsanAdinA anAvirbhUtasvatattvA sAdhakabuddhirUpA praNavAtmikA umeva praNavavidyA.adhikAriNI pashchAchcha praNavopAstyAdinA AvirbhUtasvatatvA saiva saupAstyAdiphalamiti pradarshanAya praNavAkSharadyotitAbhidhAnAM brahmavidhidevatAM pArvatIM praShTrItvena praNavArthabhUtaM sha~NkaraM cha vaktR^itvena parikalpya sA~NgapraNavakalAvadhAraNopAsanaphalAvAptiparyanta\- vyApArAnuvarNanenAnAdikAlapravR^ittAmAkhyAyikAM prastutAnuvarNanasiddhyarthamavatArayati \*atraiveti\* || 11|| purA gauryA mahAdevaH pR^iShTo vyAchaShTa bhUsurAH | kadAchidIshvaraH shambhustapastepe himAchale || 1\.1\.12|| vyAchaShTa vividhA~NgakalApasahitamAchaShTeti sa~NkShipyoktiH\, tAM vistareNa vivR^iNoti \*kadAchidityAdinA\* | IshvaraH sarvashaktisampannaHshambhuH sarvasukhakaraH\, anena shiShyAnugrahasamarthaH paramadayAlushcha guruH syAditi sUchitam | tapashcharaNAdikathanaM tu tapasvina eva guravaH shushrUShAparAneva shiShyAnupadisheyurityAchArashikShaNArtham || 12|| pArvatI kanyakA bhUtvA devaM shushrUShayA sadA | toShayAmAsa tAndevastuShTaH provAcha sasmitam || 1\.1\.13|| kanyakA bhUtvetyuktibalyAtprabhR^iti mokShAya yatitavyamiti sUchanAya | sadA shushrUShayA devaM toShayAmAsa | brahmavidyAdhidevatAyAH brahmavichcheShTayA gurushushrUShAdiviDambanamAchArashikShaNapUrvakaM sakalAtmavidyAprakaTanena lokAnugrahamAtraM prayojanam\-iti devyAshayaparij~nAnasUchanAya sasmitam || 13|| ata eveshvaro devImukhenaivemamarthaM prakaTIchikIrShuH kautukArthaM brahmavidyAyAM devyA anadhikArAbhisandhiriva tAM prathamaM dhanadhAnyAdikShudraphalena pralobhayati\-\- Ishvara uvAcha\-\- varaM vR^iNIShva he gauri ! prIto.asmi tava sevayA | nAsAdhyaM vidyate me.atra dhanadhAnyagR^ihAdiShu || 1\.1\.14|| \*varamiti\* || 14|| ityuktA vachanaM prAha meghagambhIrayA girA | pArvatyuvAcha \-\- bhavaM tyajAmi yenAhaM mokShaM brahmAptilakShaNam || 1\.1\.15|| meghagambhIrayA girA iti uktA satI prasanne shive saMsArarogamUlopachChedopalakShitanityaniratishayAnandaprAptyupAya eva prArthanArho na kShudraphalamityAshayena pArvatyuvAcha \*bhavamiti\* brahmAptirAbhUtabrahmasvabhAvena sthitistallakShaNam || 15|| prApnuyAM tamimaM deva ! mantraM mahyamupAdisha | Aha pR^iShTastayA devo maivaM vada shubhekShaNe ! || 1\.1\.16|| sakalApamupAdisha arthavivaraNena Adisha | kautukAbhisandhimAviShkurvannIshvaraH praNavAdhikAraNo nirUpayituM devyAH mantraM mahyamupAdishetyuktirayukteti nirAchaShTe\-\*maivamiti\* || shubhaM shAstrAnusAri IkShaNaM yasyAstathA vidhe || 16|| ayuktatAmeva darshayati\-\-\- aj~nAnanAshanadvArA praNavo mokShadAyakaH | na tatra yogyatA te.asti yato nArI bhavasyaho || 1\.1\.17|| \*aj~nAnetyAdinA\*yogyatA adhikAraH || 17|| yatra dharmaskandhabhUtasyAshramatrayasyApi nAdhikArastaddUre strIshUdrAdInAmadhikArapratyApsetyAshayenAha\-\- gAyatryAM dvijasa~NghAnAM yatInAM praNave ratiH | nArINAM bhartashushrUShA na japo na tapo vratama || 1\.1\.18|| \*gAyatryAmiti\* || keShAM tarhyadhikArastatrAha \*yatInAmiti\* | mokShAya yatanashIlAnAM chaturthAshramiNAM\, ratiH prItiradhikAra iti yAvat || strINAM tarhi kvAdhikArastatrAha bhartR^ishushrUSheti\* | yadyapi chiraNTInAM tapovratAdau bharttrA sahAdhikAro.astyeva tathApi svAtantryeNa tanniShedhaH | kanyAvidhavayoH pitR^iputrAdyAj~nayaivAdhikAraH || 18|| tato varaya rAjyAdiprAptiM yadyasti te manaH | karmaNA manasA vAchA ye tyajanti yatIshvarAH || 1\.1\.19|| tataH praNave anadhikArAt | ki~ncha vidhinA parigR^ihItAni sandhyAvandanAgnihotrAdinityanaimittikadivAkarmANi tatphalavividiShAvairAgyAdisampatyanantaraM vidhinaiva tyaktavatAM praNave.adhikAraH\, na cha strINAM tatparigrahaH parityAgo vA vaidhostItyAha\-\*karmaNA\*iti || 19|| gAyatrImatha sAvitrIM teShAM praNavayogyatA | Aha pR^iShTaivamIshAnaM maivaM bhAShasva sha~Nkara ! || 1\.1\.20|| gAyatrIsAvitrIgrahaNaM trikAlasandhyAdisarvakarmopalakShaNam | evaM kautukAdIshvareNa nirastAdhikArA adhikAre hetvantaramasti chedvadeti pR^iShTA pArvatI svAshayamAviShkarttuM kautukoktirArjavena bhaktyA pR^ichChatsu mAdR^isheShvayuktetyAshayenAha \*maivaM bhAShasveti\* || ayaM bhAvaH | sannyAsinAmeva praNavAdhikAro na strINAmiti niyamo manuShyeShveva na deveShu\, sarvasAdhanavishuddhirUpA sAkShAtpraNavAtmikA brahmavidyAdhidevatA chAhaM lokAnugrahAya shushrUShAdisadAchAravyavahAreNa prashnottarAnuvyApAreNa tvamukhAnmatsvarUpAmeva praNavavidyAM sA~NgAM jagati prakaTIkartuM pravR^ittA na svArtham | bhavaM tyajAmi yenAhaM mokShaM brahmAptilakShaNamiti maduktirapi strIpunnapuMsakAdisarvarUpA yA mama sAdhakAnAM janAnAM bhavataraNaviShayeti sarvaj~nastvaM jAnAsyeva | ato na kautukoktimAtreNa mamAnadhikArastvayA ApAdanIyaH | ki~nchedamanadhikArApAdanaM na tvatkarttR^ike praNavopadeshe avimuktopAsakasyAvimukte mriyamANasya cha strIpunnapuMsakasthAvarAdijantumAtrasya tvayA praNavarahasyopadeshanAt || tathA cha shrutiH \ldq{}atra hi jantoH prANeShUtkramamANeShu rudrastArakaM brahma vyAchaShTe\, yenAsAvamR^itIbhUtvA mokShIbhavatIti\, tasmAnmaivaM bhAShasveti suShThUktamiti || 20|| yadi tu \ldq{}brahma vA idamagra AsIttadAtmAnamevAvedahaM brahmAsmIti tasmAttatsarvamabhavaditi shrutidarshitadishA brahmaiva svAj~nAnAtstrIpunnapuMsakasthAvarAdideheShu saMsaradavimuktamaraNakAle prArabdhakarmakShayakAle vA tvadanugrahadagdhapApamupadeshAdhikArIti manyase\, tarhyahamapyantato vishuddhA brahmaivAsmIti sadaiva tavArddhA~NgabhAginI preyasI kuto nAdhikAriNItyAshayenAha\-\- klIbashcha puruSho yoShA charaM chAcharameva cha | sarvaM brahma na tadbhinnamadvaitaM paramArthataH || 1\.1\.21|| \*klIbashcheti\* || 21|| tasmAnmanuShyastrINAmupanayanAdhyayanAsaMskR^itatvAnmanuShyakartR^ike praNavopadeshe.astyanadhikAraH | devAnAM tu na ha vai devAnpApa~NgachChediti shruteH svataHsiddhavishuddhatvAtsAdhanachatuShTayasampattyaiva praNavAdividyAdhikAraH siddha ityAshayenopasaMharati\-\-\- chatuShTayaM sAdhanAkhyaM yatra tatraiva yogyatA | tato vada mayA pR^iShTaM tArakaM bhavatArakam || 1\.1\.22|| \*chatuShTayamiti\* | viviktivairAgyamumukShAshamAdayashchetyevamAkhyaM sAdhanAnAM chatuShTayam || 22|| sAkShAdbrahmatattvopadesha eva kuto na prArthyate tatrAha\-\- tArakaM rUpamAsthAya brahma prApnotyasaMshayam | tutoSha vachanaM shrutvA vAkyaM provAcha sha~NkaraH || 1\.1\.23|| \*tArakamiti | yataH sAdhakastArakopAsanAttArakasvararUpaM svayamAsthAya tadAvirbhUtaj~nAnAgninirdagdhakAmakarmavAsanAdimalo niHsaMshayaM brahma prApnoti nopAyAntareNetyarthaH | tathAcha shrutiH\- praNavo dhanuH sharo hyAtmA brahma tallakShyamuchyate | apramattena veddhavyaM sharavattanmayo bhavediti || AtmAnamaraNiM kR^itvA praNavaM chottarAraNim | j~nAnanirmathanAbhyAsAtpAshaM dahati paNDitaH || iti cha | devyuktaM sapramANaM sopapattikaM vAkyaM shrutvA sha~NkarastutoSha || 23|| Ishvara uvAcha\-\- kR^itArthAsi kR^itArthAsi mumukShA yattavA.asti bho | ityuktvopadideshainAM tArakaM bhavatArakam || 1\.1\.24|| kR^itArthAsIti devIprashaMsApi adhikAribuddhiprashaMsaiva || 24|| a~NgAnyapi tathA tasyai bhAShate parameshvaraH | prathamaM kavachaM divyaM pa~njaraM tadanantaram || 1\.1\.25|| \*a~NgAnyapIti\* || yadyapi sUtoktakrame a~NgastutiH prathamaM dR^ishyate\, tathApIshvaroktakramaH kavachAdireva || 25|| hR^idayaM praNavArthAkhyaM nAmnAmaShTottaraM shatam | a~Ngastuti tathA mantraM purashcharaNapaddhatim || 1\.1\.26|| praNavArthaM AkhyAti prakathayatIti praNavArthAkhyam || 26|| prasa~NgAtsanmantrasAdhAraNAnya~NgAnyAha \-\- a~NganyAsaM karanyAsaM mAhAtmyaM tadapekShitam | nAmnAM sahasraM divyAnAM praNavasya shuchismite ! || 1\.1\.27|| \*a~NganyAsamiti dvAbhyAm\* tena mantramAtreNa prarochanArthamapekShitam\, ata eva praNavasyeti mantramAtropalakShaNam || 27|| stavarAjAdisarvANi mAlAmantramanusmR^itiH | mantramAtrasya sarvasyApyetAnya~NgAni pArvati ! || 1\.1\.28|| Adipadena R^iShichChandodevatAdhyAnabIja\- shaktikIlakAkSharanyAsapUjAvidhAnAdi || 28|| a~NgahIno manurjapto bhasmAhutisamo bhavet | o~NkAraja~njapUkAnAM janyAnya~NgAni daNDinAm || 1\.1\.29|| japUkAnAM punaHpunarjapashIlAnAM\, japeH \ldq{}kriyAsamabhihAre ya~N\, japajabhetyabhyAsasya nuk\, yajajapadashAM ya~N\, ityukapratyayaH\, ShaShThItatpuruShaH | a~NgAni kavachAdIni\, daNDinAmekadaNDinAmapi || 29|| ityevaM sakalaira~NgaiH pArvatyA upadiShTavAn | jajApa cha mahAdevI mokShAya kamalekShaNA || 1\.1\.30|| sakalaira~NgaiH saha praNavamupadiShTavAnIshvara iti sheShaH || 30|| Acharantu bhavanto.api labhantAM mokShamuttamam | tathopadisha sUta ! tvaM yathesho romaharShaNa ! || 1\.1\.31|| Acharantu sA~NgapraNavopAsanamiti sheShaH | yathA IshaH pArvatyai upadiShTavAn\, evaM tvamasmabhyaM praNavarUpiNaM mantraM tathA sakalAnya~NgAni cha upadisheti pareNAnvayaH || 31|| tatretarA~NgasahitapraNavopAsteH prathamatvAda~NgavishuddhipUrvakatvAdIshokta\- pAThakramAdArthakramavalIyastvamAshritya sUtaH prathamama~NgastutiM vaktuM pratijAnIte\-\- a~NgAni sakalAnyevaM mantramo~NkArarUpiNam | iti praNavakalpapIThikA | a~NgAnAM cha vishuddhayarthama~NgastutimahaM bruve || 1\.1\.32|| \*a~NgAnAmiti || mastakAdInAM sarvA~NgAnAM svasvochitacheShTAbhiH praNavaikapravaNatAprArthanena tatparatvalakShaNaguNotkarShakatApratipAvanama~NgastutiM bruve || 32|| mastaka ! tvaM daivatAni nama praNavarUpiNam | yuvAM cha shR^iNutaM shrotre ! praNavArthe cha nAnyathA || 1\.1\.33|| he mastaka ! tvaM pR^ithak dR^iShTau trayastriMshatkoTidaivatAni ekatvadR^iShTau praNavarUpiNamekamIshvaraM nama praNAmaiH sadA tatpravaNo bhava || he shrotre ! yuvAM cha praNavArthaM vakShyamANaM mANDUkyAdishrutyupapAditaM chakArAttadupapAdakanyAyaMshcha shR^iNutaM\, shravaNapravaNatAmantareNa mA vR^ithA tiShThatamityarthaH || 33|| yuvAM cha pashyataM netre ! praNavArthavilekhanam | yuvAM cha vahataM hastau ! praNavArthasya pustakam || 1\.1\.34|| vilekhanaM likhitAkSharajAtamiti yAvat\, vahataM dhArayatam\, darshanayogyatAM prApayatamiti vA || 34|| yuvAM cha gachChataM pAdau ! bodhako yatra tasya vai | mano ! manuShva bhadrante praNavArthe shubhapradam || 1\.1\.35|| tasya praNavArthasya bodhako gururyatrAsti tatra gachChatam | manuShva sadaiva mananapravaNaM bhava || 35|| buddhe ! nishchaya tasmAchcha nAnyadastIti chittaka ! | chintayo~NkAratAtparyaM bhedabuddhinirAsakam || 1\.1\.36|| he buddhe ! tasmAdarthAt brahmaNa anyannAstIti nishchaya | ChAndaso vikaraNavyatyayaH | he chittaka ! tvaM \ldq{}nAntaH praj~nam\rdq{} ityAdishrutidarshitarItyA avasthAtrayaniShedhena bhedabuddhinirAsamo~NkAratAtparyaM chintaya || 36|| aha~NkArA.aha~NkuruShva praNavArthavishodhane | mayA tulyo na chAstIti saMsArArNavanAshane || 1\.1\.37|| prANAn dhAraya maddehe yAvado~NkArashodhanam | kimatra bahunoktena\, sarvANya~NgAni me sadA || 1\.1\.38|| saMsArAvashoShaNe praNavArthavishodhane chakArAdvishodhitAtmasvabhAve.api mayA tulyaM nAstIti aha~NkuruShva dR^iDhAbhimAnaM dhatsva | anuktAnyapya~NgakaraNAnyatroktyA tatpravaNIkurvannupasaMharati \*kimatreti\* || 37|| 38|| ramantAM praNave divye na tu mantrAntare bhramAt | idaM vyAptaM yatastena brahmarUpeNa sarvashaH || 1\.1\.39|| mantrAntare kuto na ramantAntatrAha\-\*idamiti\* idaM shabdArthAtmakaM sarva~njagat\, yataH shabdArthabrahmarUpeNa tena praNavena sha~NkunA parNamiva rajvA sarpa iva cha vyAptam\, ataH sarvamantratadarthatatphalAnAM praNavatadarthayorantarbhAvAdityarthaH || 39|| ityavochamahaM viprA ! a~Ngastutimanuttamam | iti shabdaH a~NgastutisamAptidyotanArthaH || itya~NgastutiH || a~NgastutyA sampAditA a~NgAnAM praNavaikapravaNatA pUrvakR^itaiH pApairmA vighAti me.a~NgAni surakShitAni tiShThantvitya~NgastutyanantaraM kavachaM vaktuM pratijAnIte sUta uvAcha\-\- athAtaH sampravakShyAmi kavachaM vajrasammitam || 1\.1\.40|| yasya smaraNamAtreNa muchyate pAtakairdvijAH | kavachAnAM rAjarAjaM shAshvatammokShadaM shubham || 1\.1\.41|| \*atheti\* vajreNa sammitaM tulitam abhedyamityarthaH || 40|| 41|| praNavakavachasya brahmaR^iShiH | anuShTupChandaH | paramAtmA devatA | aM bIjam | uM shaktiH || maM kIlakam | akArAdibhistribhiH karA~NganyAsaH || R^iShiH kalpAdau prathamaM mantradraShTA | anuShTup aShTAkSharachatuShpAdA ChAdanAchChandaH | paramaH sarvopAdhivinirmuktaH AtmA pratyagjyotirdevatA mantrArAdhyA | bIjaM mantrasharIropAdAnakaraNam binduH | shaktistaddhAraNakShetraM yoniH | kIlakaM tadubhayasandhAyakaM li~Ngam | evaM niShpannasya praNavasya guNatrayAtmakamAyAtmakabandhamokShArthe jape viniyogaH | karapadenA~NguShThAdayo lakShyante\, a~Ngapadena shiraHshikhAkavachAdayaH | teShu aM a~NguShThAbhyAM namaH || u.N tarjanIbhyAM namaH | maM madhyamAbhyAM namaH | aM anAmikAbhyAM namaH | u.N kaniShThikAbhyAM namaH | maM karatalakarapR^iShThAbhyAM namaH | evaM hR^idayanyAsaM kuryAdityarthaH || OMkAramAdyaM paramAtmarUpaM saMsAranAshe cha samarthamantram | acha~nchalaM prApyamajihmabhaktairdhyAyetsadA deshikavAkyamAnAt || 1\.2\.1|| \* OMkAramiti\* || AdyaM sarvajagatAM kAraNam\, paramAtmanaH shabdabrahmamayaM rUpaM\, paramAtmAnaM nirUpayati prakaTayatIti vA paramAtmarUpam\, ata eva saMsArasya nAshe chakArAnniratishayAnandaprAptau cha samarthaM mantram\, maNimantrauShadhInAmachintyaprabhAvaH prasiddhaH\, ajihmaiH kauTilyAdisarvadoSharahitairArjavAmAnitvAdisarvaguNayuktairacha~nchalaM parihR^itAntarbahiHkaraNachApalaM yathA syAttathA prApyam\, OMkAraM deshikavAkyamAnAtsA~NgarahasyaM prApya sa dhyAyedityarthaH || 1|| nyAsaM kR^itvA tato dhyAtvA kavachaM prajapetsudhIH | OMkAraH pAtu mUrddhAnaM sahasrAreNa shobhitam || 1\.2\.2|| yathoktaM nyAsaM kR^itvA tato yathoktaprakAreNa dhyAtvA\, uchchAryamANaH sarvaM sharIramUrdhvamunnayati OMkAraH sahasrAreNa padmenabrahmarandhrasthena shobhitaM mUrddhAnaM pAtu || 2|| tArakaM me bhruvormadhyamAj~nAchakravirAjitam | praNavaH shrotrayugmaM cha netrayugmaM prapa~nchagaH || 1\.2\.3|| saMsAramahAbhayAttArayatIti tArakam\, Aj~nAchakreNa dvidalapadmena virAjitaM\, me bhuvormadhyaM pAtu | brahma praNamayatIti praNavaH | vaikharIbhAve sarvashabdaprapa~nchaM vyApya tatpratipAdya sarvArthaprapa~nchagaH || 3|| nAsikAM nAsikAdhyakShastAlU pAtu parAtparaH | chibukaM sarvadaH pAtu dantAndAnavanAshakaH || 1\.2\.4|| nAsikAsa~nchArAtprANAtmanA nAsikAdhyakShaH | parAt kAryabrahmaNaH paraH | sarvaM sarvAtmakaM brahma dadAtIti sarvadaH | dAnavAnAmasurANAmAsa~NgapApmanAM nAshakaH || 4|| oShThadvayaM sadA pAyAtkaNThaM pAtu mamAvyayaH | bhujadvayaM bhuvo.adhyakShaH karo pAtu karAkR^itiH || 1\.2\.5|| sadA sarvakAlaM oShThadvayaM pAyAt | vyayo upakShayastadrahitatvAdavyayaH | bhuvo bhUmeradhyakSho.adhiShThAtA | prasAritA~NgulikavitastyAkArakarasyAkR^itiriva AkR^itiryasya\, nAgarAkShare tathA kaishchido~NkAralekhanAt | sarvashilparachanAhetutvAdvA karAkR^itiH || 5|| kukShiM me pAtu satataM pR^iShThaM pAtuH pumuttamaH | kuchadvayaM sadA rakShedvedAntavanagocharaH || 1\.2\.6|| satataM shAshvataM brahma | pumuttamaH puruShottamaH || 6|| nAbhiM pAtu narAkAro jaghane parameshvaraH | guhyasthAnaM guhyarUpa UrU pAtu svayambhavaH || 1\.2\.7|| narAkAraH puruShAkR^itiH | guhyarUpaH atirahasyatvAdgopyarUpaH | svayameva paramArthato bhavati nAnyAditi svayambhavaH || 7|| avAchyo jAnunormadhye ja~Nghe ja~NghArisevitaH | pAdadvayaM tathA viShNuH punarbhavaharo nakhAn || 1\.2\.8|| mahimeyattayA tAttvikarUpeNa cha avAchyo vaktumashakyaH | nakhAnpAdanakhAnsarvanakhAnvA || 8|| sarvANya~NgAni sarvAtmA pAtu vANImanaHpriyaH | prAchInadeshataH pAtu mAmavAchInadeshataH || 1\.2\.9|| vANIpriyaH prAchInadeshataH\, manaHpriyaH avAchInadeshataH\, pAtviti pareNAnvayaH || 9|| pratIchInapradeshAchcha pAyAtpratyaksarUpakaH | udIchInapradeshAchcha pAtu mAM manujeshvaraH || 1\.2\.10|| prAchyavAchIpratIchyudIchIshabdebhyaH pUrvadakShiNapashchimottaradigvAchibhyo bhavArthe a~nchUttarapadAtkaH || 10|| UrdhvAdhodeshataH pAtu trimUrtisvasvarUpakaH | pa~nchabhUtAtmakaH pAtu pa~nchabhUtAni bhItitaH || 1\.2\.11|| kAraNopAdhau trimUrtiH UrdhvadeshataH\, kAryopAdhau svasvarUpakaH adhodeshataH\, pAtvityanvayaH || 11|| j~nAnendriyANi tadrUpI karttA karmendriyANi cha | ShaNNAmarINAM vargaM cha hinastUrmIMshcha ShaNmama || 1\.2\.12|| tadrUpI j~nAnendriyarUpI karttA\, chakArAtkarmendriyarUpI cha karmendriyANi pAtu | sa eva kAmakrodhalobhamohamadamatsarAkhyAnAM ShaNNAmarINAM vargam\, ashanAyApipAsAshokamohajarAmR^ityusa.nj~nAH ShaDUrmIMshcha hinastu nAshayatu || 12|| ShaDbhAvavikR^itIrme cha dvandvaduHkhAni sarvashaH | hinastu saptadhAtUMshcha nirogAn sa karoti cha || 1\.2\.13|| sa eva praNavo mama \ldq{}jAyate asti varddhate pariNamate apakShIyate nashyatIti\rdq{} yAskoktaShaDbhAvavikR^itIH\, shItoShNaharShaviShAdAdidvandva duHkhAni sarvadesheShu sarvakAleShu sarvanimittebhyashcha prAptAni hinastu\, tvagasR^i~NmAMsamedosthimajjAshukrAkhyAn saptamyadhAtUnvaiShamyanivAraNena nirogAnkaroti || 13|| vyAghrachorAdibhIteshcha pAtu mAM tattadAkR^itiH | sUta uvAcha\-\- mArgabhItyA shatrubhItyA chorabhItyA cha kampitaH || 1\.2\.14|| idaM cha kavachaM japtvA muchyate bhItitastataH | vyAghrAdiprabalagrasto japAnmuktimavApnuyAt || 1\.2\.15|| tattadAkR^itirvyAghrachorAdyAkArastannivarttakAro vA\, mArgabhItyA prAntarakAntArAdiShu sambhAvitavyAghrasarpadAvAgnyAdibhItyA\, kampitaH udvignaH\, idaM kavachaM japtvA tato bhItito muchyate iti pareNAnvayaH || 14|| 15|| AmuShmikamapi phalaM mahattamamityAha\-\- japitvA kavachaM nUnaM taranti bhavasAgaram | kavachena yuto rAjA shatrUniva durAsadAn || 1\.2\.16|| \*japitveti\* kavachena yutaH puruSho rAjeva durAsadAn shatrUnapi taratIti vipariNAmena yojyam || 16|| tasmAtpaThantu satataM triShu kAleShu yoginaH | OMkArakavachaM gauryA ityevaM shambhurabravIt || 1\.2\.17|| iti praNavakavachaM samAptam | \*tasmAditi\* || yoginaH yatayaH | ityevaM anenAbhiprAyeNa\, shambhuH gauryai o~NkArakavachamabravIdityanvayaH || 17|| iti praNavakavachavyAkhyA samAptA || athAtaH sampravakShyAmi praNavabrahmaNo dvijAH ! | hR^idayaM sarvavedAnAM sArabhUtaM bhavApaham || 1\.3\.1|| atha kavachAnantaraM praNavArthasyAvashyAnusandheyatvAt\, hR^idayaM paramarahasyabhUtatAtparyArthapratipAdakaM grantham || 1|| idamevAha OMkArArtho visheSheNa yatra shakyo na vIkShitum | akArashcha ukArashcha makArashcha sabindukaH || 1\.3\.2|| \*o~NkArArtha iti\* || tatrAdhyAropApavAdAbhyAM niShprapa~nchaM brahma praNavena bodhyate iti pradarshayiShyaMstadarthaM tanmantrAn vibhajate \*akArashchetyAdinA\* || 2|| nAdaH kalAshaktirardhamAtrAshAntanavAMshakaH | teShAmarthaM pravakShyAmi pArthakyena shuchivratAH || 1\.3\.3|| navAMshA avayavA yasya sa tathoktaH | teShAmakArAdInAM navAnAmaMshAnAM pArthakyena pratyekaM krameNArthaM pravakShyAmItyarthaH || 3|| tatra viyadAdibhUtapa~nchotpattitatpa~nchIkR^itakrameNa brahmANDAdichaturvidhasharIrAntasamaShTisthUlaprapa~nchAdhyAropeNa tadupahitaM jAgaritAvasthaM brahma akArAMshArtha ityAshayenAha prapa~ncho jAyate yasmAchcharAcharavibhAgataH | varNAshramAdibhedena pashupakShimR^igAdikam || 1\.3\.4|| \*prapa~ncha ityAdinA\, ityAha prathama ityantena\*yasmAnnimittAbhinnopadAnAt\, charA jarAyujA.aNDajasvedajAH\, acharAH udbhijjAH | tatra dharmaj~nAnAdhikR^iteShu varNAshramavibhedena\, tadanadhikR^iteShu pashupakShimR^igAdikam || 4|| rajjvAderiva sarpAdiravidyAhetuko mR^iShA | marau marIchikAnIraM yathaivaM jAyate jagat || 1\.3\.5|| mR^iShAtve hetuH \*avidyAhetuka iti\* | sarpAdishchetanAdhyAse dR^iShTAntaH\, marIchikAnIramityachetanAdhyAse || 6|| ityAha prathamastatra prapa~ncho na cha vAstavaH | yAvadbAdhaM pramANena sarpAderjjIvanaM yathA || 1\.3\.6|| vastutaH sUkShmANyeva pa~nchabhUtAni pa~nchIkaraNopAdhinA avivekAt sthUlatAbhrAntyA gR^ihItAni vivekadR^iShTyA paryAlochane tantudraShTyA paryAlochane tato vyatiriktaH paTa iva na sthUlaM nAma ki~nchidasti\, tathA cha shrutiH\-\-\rdq{} yadagne rohitaM rUpaM tejasastadrUpaM\, yachChuklaM tadapAM\, yatkR^iShNaM tadannasyApAgAdagneragnitvaM\, vAchArambhaNam vikAro nAmadheyaM\, trINi rUpANItyeva satyamiti | eva~ncha sUkShmabhUtAni tatkAryaM samaShTivyaShTili~NgasharIropahitaM tadvayavahArasvabhAvasthaM brahma ukArArthAMsha ityAshayenAha \*tatra prapa~ncha ityAdi\, taddvitIyo.apItyantena\* prapa~nchaH sthUlaprapa~nchaH | nanu sthUlaprapa~nchasyAvAstavatve pratyakShAdInAM karmakANDashrutInAM cha kathaM prAmANyaM tatrAha \*yAvadbAdhamiti\* yAvadbAdhaM pramANabhUtena pratyakShAdinA siddhamiti sheShaH || 6|| evaM jIvati vishvaM cha dR^iShTvA mohAndhachakShuShAm | ityAha taddvitIyo.api\, jIvanaM na cha vAstavam || 1\.3\.7|| apyarthe chaH\, yathA adhyastarajjusarpAdermohAndhachakShuShAM dR^iShTvA kalpitaM jIvanaM bhayakampapalAyanAdyarthakriyAsamartham evaM vishvamapItyarthaH | evaM cha ayaskAntasannidhimAtreNa ayasi spandanamivAdhiShThAnabrahmachaitanyasannidhAnena mAyAguNAnAM sattvAdInAM prakAshaspandAvaraNArthakriyApariNativyApAraparamparaiva parasyAsambhedatAratamyavaichitryeNa sUkShmasthUlajagadvivartAtmanA prathate na parasparA guNamayamAyAshabalachidvyatiriktaM jagannAma ki~nchidastIti makArAMshArtha ityAha \*jIvanamityAdi\, tR^itIyo.apItyantena\* jIvanaM\-sthUlasUkShmapa~nchasattA || 7|| ayasaH sannidhAnena tanmaNeshchalanaM yathA | tathA.avidyApi chalati jagaddhetutvakAraNam || 1\.3\.8|| tanmaNeH ayaskAntamaNeH sannidhAnena ayasaH yathA chalanam\, tathA chitsannidhAnena avidyApi chalati\, tachchalanameva brahmaNo jagaddhetutvArope kAraNamityarthaH || 8|| nishchale nirvikAre cha yathA saMsAra iShyate | ityAha tattR^itIyo.api\, avidyA na cha vAstavI || 1\.3\.9|| etAvAMstu visheShaH \- yadayashchalanaM maNau neShyate\, avidyAyAH spandapariNAmobhayarUpaH saMsArastu nishchale nirvikAre.api brahmaNi AropadR^iTyA iShyate\, tathA chAvidyAmAtramevAlAtachakratayeva jagadbhAvena bhAsate na tato.anyatki~nchiditi j~nAnenA.avidyAbAdhe saMsArabAdhasiddhiriti makArAMshArtha ityAha \*ityAheti\*\ || idAnImavidyAshabalAtpR^ithakkR^itam avidyAtatkAryabAdhe.apyupAdhyA shodhitatattvapadArtharUpamadhiShThAnachinmAtraM bindvaMshArtha iti darshayati \*avidyA na chetyAdi\, tachchaturtho.apItyantena\* || 9|| nanu tattvaj~nAnena shabalAntargatAvidyAMshasyeva niraMshasyApi bAdhaH kinna syAttatrAha\-\- brahma bimbAtmakaM satyaM jagannetaradIdR^isham | adhiShThAnamabAdhyaM syAdadhiShTheyasya bAdhyatA || 1\.3\.10|| \*brahmeti\* | j~nAnaM hi satyArthAvalambanabalena mithyAbhUtameva bAdhate satyasya bAdhyatvAyogAdityarthaH | satyatve hetugarbhavisheShaNam \*bimbAtmakamiti\* yathA bimbapratibimbabhedAdhArAdhiShThAnaM mukhaM na bhedavanmithyA\, tathA jIveshvarabhedakalpanAdhiShThAnaM brahmApi na mithyetyarthaH | brahmaNa itarajjagattu na IdR^ishaM na satyam satyAnyatvAdevetyarthaH || phalitamAha \*adhiShThAnamiti\* || adhiShTheyasya Aropyasya || 10|| rajvAdiriva sarpAdeH sarvAdhAraH pareshvaraH | ityAha tachchaturtho.api\, AdhAratvaM na vAstavam || 1\.3\.11|| sarvAdhAraH sarvasya viyadAderavasthAtrayasya cha AdhAraH adhiShThAnam\, pareshvaraH parambrahma\, shodhita\-tvaMpadalakShyArthaikyamakhaNDaikarasachchidAnandarUpavAkyArtho nAdAMshArtha ityAha \*AdhAratvamityAdi\, pa~nchamastatretyantena\* viyadAderavasthAtrayasya cha AdhAratvamadhiShThAnatvamapi adhiShTheyamithyAtve na vAstavam\, nahi putrAbhAve vandhyA tanmAtA na bhavati || 11|| brahma satyaM jaganmithyA bhedo na brahmajIvayoH | IshvaraH saMsaratyevaM jIvarUpeNa jantuShu || 1\.3\.12|| yadA darpaNasthAnIyaM bhedakopAdhibhUtaM jaganmithyA ubhayatrApyadhiShThAnaM brahmaiva satyaM\, tadA nirupAdhimukhasyeva brahmajIvayorapi bhedo nAsti | yadApyayaM saMsArIvA.abhUttadApi jantuShu chaturvidhabhUtajAtiShu Ishvaro mAyopahita eva jIvarUpeNa saMsarati mAyAkAryopAdhInAM kAraNAnanyatvAdupahitabhedAsiddheH || 12|| yadA rAjabhogasampannaH sukhashayyAshayAno rAjaiva paritaH parijanaiH padamahiShyA cha chAmaravyajanapadasaMvAhanAdibhiH sevyamAno rAjarUpeNa bhogI svAtmAj~nAnaparikalpitabhikShukashcha sa eva bhavatIti upAdhisadbhAvadashAyAmapi na vAstavaikatvavirodhaH\, tato dUre upAdhibAdhadashAyAM tatsambhAnetyakhaNDaikyamavyAhatamityAshayenAha\-\- rAjarUpeNa bhogI cha bhikShurUpeNa bhikShukaH | ityAha pa~nchamastatra\, jIvarUpaM na vAstavam || 1\.3\.13|| \*rAjarUpeNati\* || tvampadalakShye brahmabhAvasAkShAtkAraj~nAnena saprapa~nchajIvabhAvabAdhe sarvAnarthanivR^ittirUpaH paramapuruShArthaH siddha iti kalAMshArtha ityAshayenAha \*tatra jIvarUpamityAdi\, ShaShTha ityantena\* || 13|| yadA chandratatkalAnAM vyAvahArike avayavAvayavibhAve sUryatatkiraNAnAM saMsthAnasthAnabhede.api sati amR^itatejaHsvabhAvo na bhidyate tadA niravayavasaMsthAnaniShpradeshachinmAtrasvabhAve upAdhyapagame kva bhedAnarthasambhAvanetyAshayenAha\-\- chandrAtkalA na bhidyante sUryAdiva cha bhAnavaH | tathA jIvA na bhidyante brahmaNashcha upAdhitaH || 1\.3\.14|| \*chandrAditi\* || 14|| nanvavatsAdhenurAnIyatAmityatra vatsanAsha iva kAryakAraNopAdhinAshAveva jIvabrahmaNorbhedakopAdhI syAtAm\, yathAhuH\-\-\ldq{}saMvargavadviprayogo.api visheShagatihetuH\rdq{} iti\, tatrAha upAdhinAshe nopAdhistatra yatnastato mahAn | ityAha ShaShThastatrApi jIvabhedo na vAstavaH || 1\.3\.15|| \*upAdhinAsha iti\* | upAdhinAsha upAdhirna bhavati ghaTAkAshabhedakaghaTopAdhinAshasyAkAshabhedakatvadarshanAt mukhabhedakadarpaNopAdhinAshasya mukhabhedakatvadarshanAchchandrabhedakatimiraroganAshasya chandrabhedakatvAdarshanAchcha\, vatsatannAshau hi na dhenubhedakopAdhI kintu jAtiprayuktabhedasya parichAyakau\, na chAtropAdhivyatiriktaM bhedaprayojakaM ki~nchitkenachidvaktuM shakyam asa~NgamAyAvyatiriktasyopAdhikalpakasya vAdibhiH durnirUpatvAdabhAvasya pratiyogitadavachChedakabhedasiddhyadhInabhedatayA nirupAkhyatayA cha svabhedasiddhAvapyasamarthasya svAshrayabhedopAdhitayA dUranirastatvAchchopAdhinAshasya bhedakopAdhitvasAdhane pravR^ittasya tava vR^ithaiva mahAn yatnaH parishramo bhavedityarthaH | tatraitachChakyaM vaktum\- na vAkyArthasAkShAtkAreNAvidyAnivR^ittau AtyantikasarvopAdhinivR^ittiH shakyA pratij~nAtuM tattvaj~najIvanAbhAvaprasa~Ngena brahmavidyAsampradAyapravartakAbhAvaprasa~NgAt jIvanmuktishAstravirodhaprasa~NgAt\, \ldq{}tasya tAvadeva chiraM yAvanna vimokShye.atha\rdq{} ityAdi shrutikopAt prArabdhakarmasheShavaiyarthyAt \ldq{}bhogena tvitare kShapayitvA sampadyate (bra0 sU0 4| 1| 19) iti sUtravirodhAchcheti tatparihAreNa jIvanmuktidashAyAM (na) brahmatattvasamarthanArthaH shaktyaMsha ityAha \*tatrApItyAdi\, saptamItyantena | \* tatra tasyAmavidyAtatkAryabAdhadashAyAmapi jIvanmuktivyavahArabhAsArthamabhyupagamyamAno jIvabhedo na pUrvavadvAstavaH satyakAmakarmavAsanArUpajanmabIjotpAdanasamartha iti yAvat || 15|| tatkutastatrAha sthUlasUkShmAdideheShu dagdheShu j~nAnavahninA | dagdhavastramivAbhAsashaktirekA.avashiShyate || 1\.3\.16|| \*sthUleti\* | AbhAso bAdhitajagadAkArapratibhAsastachChaktirekaiva prArabdhasheShabhogAyA.avashiShyate na jagadrUpamaNumAtramapItyarthaH | tatra budhyArohAyAnurUpaM dR^iShTAntamAha \*dagdhavastramiveti\* || 16|| tathA.a.abhAsaH pratIyeta yathApUrvaM cha saMsmR^itiH | ityAha saptamI tatra\, AbhAso na cha vAstavaH || 1\.3\.17|| nanu yathA dagdhapaTe paTAkAraM pratiyanto.api prekShAvanto na prAvaraNaparidhAnAdyarthaM tatra pravartante yathA pUrvaM madIyaH paTo.ayaM shItanivAraNAdikShama iti saMsmR^ityabhAvAttathA jIvanmuktAvapi paTAdi nA.a.adadyurityAsha~NkyAha \*yathApUrvaM cheti\* | j~nAnabAdhitasyApi prapa~nchasya prArabdhabhogArthatvAdvyavahArArthakriyApratibhAsasAmarthyAbAdhAdyAvajjIvaM yathApUrvaM saMsmR^itishchakArAdvyavahAro bhogashcha siddhyatItyarthaH | tasyAM cha dashAyAM jIvanmuktaiH \ldq{}asti bhAti priyaM rUpaM nAma cha\rdq{} ityaMshapa~nchakAtmake(sarasvatIrahasyopaniShat\-23) jagatyartha astibhAtipriyamityaMshatrayaM brahmAtmanaiva mIyate tattvato j~nAyate\, nAmarUpamityarddhAMsho yathApUrvaM bhrAntavadeva pratIyate na yAthArthyena mIyata iti taddR^iShTyupahitaM brahma arddhamAtretyuchyata ityarddhamAtrAMshArtha ityAha \*tatrAbhAsa ityAdi\, aShTamI yata ityantena\* || 17|| jIvanmuktidashAM prApya svAnandamunubhUya cha | arddhaM cha mIyate yasmAt brahmAbhinnaM cha sarvashaH || 1\.3\.18|| yataH aMshapa~nchakamadhye nAmarUpAtmake AbhAsAMsho na vAstavaH pramAviShayaH sachchidAnandastu vAstavaH anyAMsho bhrAntimAtrasiddhaH\, yatashcha jIvanmuktidashAM prApya vAstavaM svAnandamanUbhUya sthitenaitat brahmAbhinnamarddhameva mIyate tasmAdarddhamAtreti sA prokteti pareNAnvayaH || 18|| abhAvastasya vij~nAnamahimnA.anumitirbhavet | arddhamAtreti sA proktA prAhaivaM chAShTamI yataH || 1\.3\.19|| vij~nAnamahimnA tu sarvashaH sarvanAmarUpAMshashcha abhAvo bAdhashcha paramArthato brahmAbhinnamadhiShThAnamAtramiti dR^iDhanishchayo bhavet\, ataH sA mAtrA arddhamAtreti prokteti svanAmanirvachanarUpamaShTamImAtrA evaM prAhetyarthaH || 19|| shAntAkhyo navamoM.ashastu muktAnAM sannyAsinAM nirvikalpasamAdhau videhakaivalye cha prathamAnaM shAntasarvaprapa~nchaparamapuruShArthabhUtaM niratishayAnandabhUmAkhyaM svarUpamAhetyAha \-\- karmaNAM nyAyato nyAse sthUlasUkShmAdidehake | naShTe janmAntarAbhAve guruvedAntamAnataH || 1\.3\.20|| vyatiriktaM jagatsvasmAdyato nAsti tataH svayam | shAntaM nirmalamAkAshaM nityAnandaM cha sarvagam || 1\.3\.21|| sve mahimni cha saMsiddhaM paryavasyati kevalam | nAtra bhedo na chAkAro na vikalpo na kalpanA || 1\.3\.22|| \*karmaNAmityAdi\, navamastenetyantena\* | vihitAnAM karmaNAM nyAyato vihite nyAyenaiva sannyAse kR^ite guruvedAntamAnato jAtena tattvasAkShAtkAreNa sthUlasUkShmakAraNadehake naShTe sati bIjAbhAvAdeva janmAntarAbhAve sati aihikamAmuShmikaM cha jagadyataH svato vyatiriktaM nAsti\, tataH svayaM yatiH shAntaM nityAnandaM sarvA~NgapUrNaM sve mahimni svataHsiddhaM nirmalamAkAshaM sarvataH svaprakAshaM kevalabrahmaiva paryavasyatIti sArddhadvayArthaH || tatra shAntashabdapravR^itinimittAni prapa~nchayati \*nAtreti\* || 20|| 21|| 22|| na ki~nchinnaiva ki~nchichcha siddhamadvaitamuttamam | ityAha navamastatra tataH shraddhatsva shaunaka ! || 1\.3\.23|| na ki~nchiditi dvaitaniShedhe tadabhAvaparisheShamAsha~Nkya \*na ki~nchiditi\* tasyApyadhiShThAnavyatiriktasya pratiShedhArthaM tatra tAsAM navAMshAnAM madhye navamoM.asha ityAha varNitapraNavArthaH || shraddadhAnaireva subodho nAnyairityAshayena tada~NgatayA shraddhAM vidhatte \*tata iti\* || 23|| j~nAtvedaM gurUmUlena nAnAvedAntasa~Ngraham | muchyate janmapAshena naro nAtrAsti saMshayaH || 1\.3\.24|| nAnAvedAntAnAM tAtparyasa~NgraharUpamidaM praNavahR^idayaM gurumUlena gurupradhAnena shravaNAdinA j~nAtvA naro janmapAshena muchyate\, atra saMshayo nAsti saMshayo na kArya ityarthaH || 24|| shikhAM sUtraM cha gAyatrIM gR^ihaM dArAnkumArakAn | parityajya japantvetaM praNavaM sA~Ngamuttamam || 1\.3\.25|| OMkArahR^idayaM gauryA ityevaM shambhurabravIt || iti praNavahR^idayam | praNavahR^idayaj~nAnapradhAne praNavajape paramahaMsaparivrAjakAnAmevAdhikAra iti darshayati \*shikhAmiti\* || 25|| OM kArahR^idayamityupasaMhAraH || iti praNavahR^idayavyAkhyA samAptA || sUta uvAcha\-\- sA~NgaM praNavamAjapya purashcharyAM tatashcharet | dashalakShaM japaH proktastadarddhaM homa uchyate || 1\.4\.1|| nityaM praNavajapaniShThasya tatpurashcharyAprakrAraM sa~NkShipyAha \*sA~NgamityAdinA\* prajapya ki~nchitkAlaM japtvA\, spaShTam(1) || 1|| tarpaNaM syAttadarddhaM cha sahasraM dvijabhojanam | evaM kR^itvA saniyamaM praNavAtmA prasIdati || 1\.4\.2|| kimatra bahunoktena praNavena tulA na hi || gAyanti shrutayaH sarvA japanti munayastathA || 1\.4\.3|| saniyamaM payaHphalasaktupAvakabhikShAshana\- ## var ## bhikShATana sthaNDilashayanAdisarvapurashcharyA~Nganiyamasahitam\, evaM purashcharaNaM kR^itvA sthitasya puMsa iti sheShaH\, praNavasvarUpa AtmA prasIdati pApadurvAsanAdikAluShyaM hitvA prakAshata ityarthaH | saguNanirguNabrahmaprasAde antara~NgasAdhaneShvanyeShAM sAdhanAnAM praNavena tulA na hItyarthaH | shrutayaH sarvAH OM iti brahma | OMmiti sarvam | etadvai satyakAma para~nchAparaM cha brahma yado~NkAro\, rasAnAM rasatamaH parArddhyaH OMmityetadakSharamidaM sarvamityAdyAH | munayaH vyAsavasiShThasanakAdyAH || 2|| 3|| | tiShThantvanye guNAH sAkShAtparabrahmatattvasya sarvaprapa~nchabAdhena karatalAmalakavadaparokShatayA pratipAdakatvamevAsya sarvotkarShaM khyApayatItyAha\-\- vAchyaM brahma paraM vastu mahimA kena varNyate | shukAdayo.api yaM japtvA mokShamApurniratyayam || 1\.4\.4|| \*vAchyamiti\* | ye ye prA~NmuktAste sarve praNavaprabhAvAdevetyAha \*shukAdaya iti\* niratyayaM punarAvR^ittirahitam || 4|| sarvopAsanAsatkarmaphalAvAptirapi akArAdyavayavaiH sarvavAgvyApinaH praNavasyaiva sAmarthyAdityayamevaikaH sarvapuruShArthasiddhiheturityAshayenAha\-\- laukikI vaidikI vAkcha vyAptA yena palAshavat | ityavochamahaM sarvaM yatpR^iShTaM munisattamaiH || 1\.4\.5|| \*laukikIti\* palAshavat vR^intena patravat | \ldq{}tadyathA sha~NkunA sarvANi parNAni santIrNAnyevamo~NkAreNa sarvA vAg santR^iNNA \ldq{}iti shruteriti bhAvaH || munisattamaiH santR^iNNA bhavadbhiryatpR^iShTaM tatsarvam iti varNitaprakAreNAvochamityupasaMhAraH || 5|| evaM sarahasyaM mahAmahimapraNavasvarUpaM shrutvA kR^itakR^ityAH santuShTAH munayaH svaM sUtaM cha prashaMsanti \-\- munaya uchuH\-\- aho bhAgyamaho bhAgyamaho phalamaho phalam | pitA tvaM munidhaureya sUta ! tvanmukhasAgarAt || 1\.4\.6|| \*ahobhAgyamityAdinA\* anantajanmasa~nchitasukR^itaM paripakvabhAgyam | tatphalaM tattvaj~nAnam\, aho ityAshcharye\, kalpitAtmanaH sharIrasya sampAdayitA yadi pitA tarhi pAramArthikasya paramAtmanaH upadeshena sampAdayitA tvaM kathaM na piteti bhAvaH | sarvamunInAmupadeshadhuraM vahasIti munidhaureyaH \ldq{}dhuro yaDhDhakAviti\rdq{} (pA0 a0 4 pA0 4 sU0 77 ) Dhak || 6|| OMkArakalpamaukteyamaNiM baddhvA vayaM mudA | svakIyakaNThadesheShu dhArayAmaH prasAdataH || 1\.4\.7|| OMkArakalpalakShaNo maukteyo muktAnAyako maNistaM vayaM svakIyakaNThadesheShu baddhvA tvatprasAdato dhArayAmaH || 7|| bhAsA tasya tamo naShTaM hR^idayasthaM tapodhana ! | ityuktvA munayaH sarve nemuH sUtAkhyadeshikam || 1\.4\.8|| tasya maNerbhAsA tAtparyArthaprakAshalakShaNaprabhayA hR^idayasthamaj~nAnaM tamo naShTam\, nemurnamashchakruH || 8|| paThantu shR^iNvantu cha vAchayantu likhantu gAyantu cha bodhayantu | OMkArakalpaM munivR^indasevyaM sUtoktamIshoktamaninditaM cha || 1\.4\.9|| iti shrI skandapurANe vaiShNavasaMhitAyAM mantraprastAve praNavakalpe prathamo.adhyAyaH || 1|| Adau IshoktaM tathA sUtoktam\, na vidyate ninditaM janmamaraNAdiduHkham | yasmAttadaninditam || 9|| iti shrIpraNavakalpaprakAshe prathamo.adhyAyaH || 1|| \section{atha dvitIyo.adhyAyaH |} sarvAtmakatvAdanantanAmakasya praNavasya sArabhUtAnyaShTottarashatanAmAnyAchikhyAsuH sUtastadanurUpama~NgalAcharaNarUpAM tadbhUmikAM rachayati\-\- praNavaH paramaM brahma praNavaH paramaH shivaH | praNavaH paramo viShNuH praNavaH sarvadevatAH || 2\.1\.1|| \*praNava iti\* paramasya brahmaNaH pratipAdakatvAtpratIkatvAchcha paramaM brahma\, evaM paramasya shivasya brahmavidyAsharIrasya shuddhachinmAtrasya vAchakatvAtpratIkatvAchcha paramaH shivaH\, evaM sarvajagadupAdAnamAyAshaktisharIrasya chinmAtrasya vAchakatvAdinA paramo viShNuH\, tato hiraNyagarbhAdisarvadevatAtmanA abhivyaktakAryabrahmaNo vAchakatvAdinA sarvadevatAH || 1|| munaya UchuH\-\- sUta sUta mahAprAj~na vyAsashiShya mahAmate ! | yasya devasya nAmAni lokeShu munisattama ! || 2\.1\.2|| sUtasUtetyAdarArthaM dvirvachaH\, lokeShu prakhyAtAnIti sheShaH || 2|| prathamaM nAmabhiryastu sarvadevo.abhipUjyate | sarvadaivatavR^indAnAM pUjane yAni no vada || 2\.1\.3|| sAdhAraNyena sarvaj~na ! lokAnugrahakA~NkShayA | sUta uvAcha\-\- nAmAni yAni lokeShu praNavasya munIshvaraiH || 2\.1\.4|| sarveShAM devaH sarvadevaH\, sarvadevatAtmakatvAdvA sarvadevaH IshvaraH abhipUjyate\, sarvadaivatavR^indAnAM pratyekaM pUjane.api yAni nAmAni sAdhAraNyena bhavanti tAni nAmAni lokAnugrahakA~NkShayA naH asmabhyaM vadeti pareNa sahAnvayaH | sUtavAkye \ldq{}nAmAni yAnItyA\rdq{}dirmunipR^iShTArthasyAnuvAda uttarasya pR^iShTArthaikaniShThatAdyotanArthaH || 3|| 4|| kIrtyante nAmabhistaistu sarvadaivatapUjanam | sarvadevAtmako yasmAtpraNavaH parikIrtitaH || 2\.1\.5|| yasmAtpraNavaH sarvadevatAtmakaH parikIrtitastasmAttaiH praNavanAmabhiH savadaivatapUjanaM yuktamityarthaH || 5|| asya shrIpraNavAShTottarashatanAmastotramahAmantrasya brahmA R^iShiH\, paramAtmA devatA\, anuShTup ChandaH\, ambIjaM\, uM shaktiH\, maM kIlakaM mokShArthe jape viniyogaH || brahmA R^iShiH iti paraM brahmetyarthaH | yadyapi pArvatyai shivenopadiShTatvAtsa eva R^iShiryuktastathApi praNavasya parabrahmaR^iShiprasiddhestannAmnAmapi sa eva R^iShiH\, shivasyApi parabrahmatvena R^iShitvalAbhAditi bhAvaH || dhyAnam\-\- OMkAraM praNavAtmabodhavilasatprApyaM chidAnandadaM satyaM j~nAnamanantamUrtimamalaM siddhAtmakaM sarvagam | pratya~nchaM puruShottamAbjabhavanaM vyomAbharomAvaliM vANIlakShmijagajjanau kushalayA gauryA sametaM bhaje || 2\.2\.1|| \*o~NkAramiti\* | \ldq{}OMkArakR^itenaiva paramAtmabodhenAvidyAvaraNanirAsAtparamAtmabhAvena vilasadbhiradhikAribhiH svAtmatayA prApyam | tathAvidhasvAtmadAnenaiva chidAnandapradam\, svaprakAshaniratishayAnandapradam | anantamUrttimaparichChinnasvarUpam | siddhAtmakaM svataHsiddhaM svasiddhAvanyAnirapekShamiti yAvat | sarvagaM sarvAdhiShThAnam\, ata eva pratya~ncham kSharAkSharAtItatvAt | puruShottamaM sarvaprANihR^idayAbjabhavanam | athavA puruShottamo viShNuH abjasya chandrasya bhavanamAvAsabhUto rudraH\, abjaM padma bhavanaM sthAnaM yasya sa brahmA\, eteShAM samAhArAtmA yaH paramashivastadrUpam | vyomavannIlatvAdvyAptatvAdvA vyomAbharomAvalim\, ata eva vANI cha I cha lakShmIshcha tAsAM samAhAro vANIlakShmi\, tasya jagatashcha janau kushalayA gauryA paramashaktyA sametam\, OMkAraM bhaje japadhyAnArthavichArAdibhirnirantaraM seve ityarthaH || 1|| evaM dhyAtvA tato bhaktyA nAmnAmaShTottaraM shatam | praNavasya japedviprAH ! shuchirbhUtvA samAhitaH || 2\.2\.2|| samAhitaH avyagrachittaH || 2|| o~NkArastArakaM sUkShmaM praNavaH sarvagocharaH | divyamekAkSharaM shubhraM shuddhaM nirmalamavyayam || 2\.2\.3|| uchchAryamANaH sarvaM sharIramUrdhvamunnAmayatItyo~NkAraH| saMsAramahAbhayAttArayatIti tArakam | sUkShmIbhUya parasharIrANyanupravishatIti sUkShmam | brahma brAhmaNebhyaH praNAmayatIti praNavaH | sarvagocharaH sarvavyApI | dyotanasvabhAvaM divyam | ekameva na kSharatyashnotIti vA akSharam | shubhraM shubham | ashuddhadehatvanirAsitvAchChuddham | avidyAdimalarahitatvAnnirmalam | vyayaH apakShayastadabhAvAdavyayam || 3|| satyo niratyayo devo vishvavyApI prapa~nchagaH | viShNurbrahmA shivo dhAtA vishvakarttA jagadguruH || 2\.2\.4|| abAdhyatvAtsatyaH | atyayo nAshastadrahitatvAnniratyayaH | dIvyati avasthAtrayeNa sargAdinA cha krIDatIti devaH | vishvavyApanashIlatvAt vishvavyApI | svAdhyastaM prapa~nchamadhiShThAnasadrUpeNAnugachChatIti prapa~nchagaH | sarve devA vishantyasminniti viShNuH | bR^iMhayati jagaditi brahmA | niratishayAnandatvAdanantakalyANaguNanidhitvAchcha shivaH | jagaddhArayati poShayati cheti dhAtA | vishvasya kartA nirmAtA | jagataH paramahitopadeShTR^itvAt jagadguruH || 4|| | 13 sraShTA pAlayitA goptA vedakartA.a.agamAkR^itiH | vedAntavedyo nilayaM daivataM bhavanAshakam || 2\.2\.5|| jagataH Adau sraShTA | tataH pAlayitA poShayitA | goptA upaghAtakebhyo rakShitA | vedAnAM kartA kalpadAvAviShkartA | AgamA rahasyavidyAstadAkR^itiH | vedAntairupaniShatpramANairvedyaH | pralaye nilIyate.asminjagaditi nilayam | devatAnAM samaShTirdaivatam | bhavanaM bhavaH punarjanma tasya nAshakaM mUlachChedakam || 5|| ataHparaM mAtR^ikAvarNakrameNa yathAsambhavaM akArAdinAmAnyAha\-\- akArAdikShakArAntamAtR^ikAvarNavAchakaH | AlochanatapaHsiddhajagadutpattikAraNam || 2\.2\.6|| \*akArAdIti\* | akArAdisarvamAtR^ikAvarNAtmanA prakR^itipratyayapadavAkyamahAvAkyAdyAtmanA sarvArthavAchaka ityarthaH | \ldq{}tapasA chIyate brahma\rdq{}\, \ldq{}sa tapo.atapyata\rdq{}\, sa tapastaptvA idaM \ldq{}sarvamasR^ijata\rdq{} ityAdishrutiprasiddhaM yat AlochanAtmakaM tapastAvanmAtreNa siddhasya jagata utpatterAvirbhAvasya kAraNam || 6|| inapAvakavAtendramR^ityudhAvanakAraNam | IshvarabrahmaviShNUnAM rajaHsatvatamobhidA || 2\.2\.7|| inasya sUryasya pAvakasya vahnervAtasya vAyorindrasya devarAjasya mR^ityoryamasya cha yadbhItyA niyatakAlaM dhAvanaM svasvavyApAre pravartanaM tatra prashAsitatvena kAraNam\, bhIShA.asmAdvAtaH pavate bhIShodeti sUryaH | bhIShAsmAdagnishchendrashcha mR^ityurddhAvati pa~nchamaH || iti shruterityarthaH | Ishvaro rudraH brahmA viShNushchetyeteShAM yathochitakrameNa rajaHsatvatamoguNairupAdhibhirbhidyata iti bhidA vibhinnA yA mUrtistadrUpa ityarthaH || 7|| umAvANIviShNupatnIshaktirUpeNa saMsthitaH | UrUmastakakarNAdinAnA~NgavikalastathA || 2\.2\.8|| teShAmeva kramAt umA pArvatI vANI sarasvatI viShNupatnI lakShmIriti prasiddhA yAH saMhArasR^iShTipAlanashaktayastadrUpeNApi saMsthitaH | UrUmastakaM karNau chetyAdinAnAvidhaira~Ngairvyavaharannapi vastuto.asharIratvAttadvikalaH asharIraH \ldq{}apANipAdo javano gR^ihItA\rdq{}ityAdishruteH || 8|| R^ikShAprabhR^itirogANAmAlayAnAlayAbhidhaH | R^iShivR^indasahasrANAM j~nAnamokShapradAyakaH || 2\.2\.9|| R^ikShA arsho rogaH\, tatprabhR^itInAM rogANAmAlaya Ashrayo dehastadAtmanA bhrAntyA pratIyamAno.api vastutastadanAlaya ityabhidhA shrutyAdiprasiddhiryasya\, \ldq{}sa paryagAchChukramakAyamavraNamasnAviraM shuddhamapApaviddham\rdq{}ityAdishruteH | sahasrashabda AnantyaparaH\, svajapAdiniShThAnAM R^iShivR^indasahasrANAmiha dehe brahmaloke vA j~nAnasya kramAkramamokShasya chopAsanAparipAkatAratamyena pradAyakaH || 9|| rUkShAvidurapraj~nAnasampannasyApavargadaH | luptalumpakalaupanyatritayapratipAdakaH || 2\.2\.10|| R^IkArAdinAmno loke adarshanAtsAdR^ishyAt rUkArAdi gR^ihyate\, ye taponirjitarasanendriyatvAdrUkShasya bhaikShasya rasaM na vidusteShu svArthavij~nAnasampannasya sadyo.apavargadaH | lR^ikArAdinAmnopyaprasiddhestatsadR^ishalukArAdinAmanirdeshaH\, luptaH naShTaH atItaH\, lumpako lopakartA vartamAnaH\, laupanyo lopanArhaH bhaviShyapadArthaH\, etattritayapratipAdakaH sarvArthaprakAshaka iti yAvat || athavA lupto bAdhyA.avidyAdistasya lumpakashcharamavR^ittyA rUDhaH paramAtmA laupanyo lopanakaraNIbhUtashcharamasAkShAtkArastattritayasya pratipAdakaH prApaka ityarthaH || 10|| elAdivAsanAyuktapAnIyotthAnalAlasaH | aishvaryAShTakabhUyiShThasiddhApuruShasevitaH || 2\.2\.11|| elA prasiddhA AdipadAdushIrakarpUrAdi\, tadvAsanAyuktasya pAnIyasyotthAne sarvasukR^itinAmupabhogAyotpAdane lAlasA vA~nChA yasya saH | aishvaryAShTakamaNimAdikaM prasiddhaM\, tadbhUyiShThaistatprachurairdevaiH siddhairyogamantrAdisiddhairApuruShaiH IshatpuruShAkAraiH kinnarAdibhishcha sevitaH || 11|| OMAdinikhilAmnAyamUrddhanyAmnAyabodhitaH | aunnatyagarvasannaddhadaiteyakulaghAtakaH || 2\.2\.12|| OMkArAdibhirnikhilAnAmAmnAyAnAM mUrdhani bhavairmUrddhanyairmahAmantrairAmnAyaishcha japopAsanasvAdhyAyajanyachittashuddhidvArA tAtparyavatpramANatayA cha tattvato bodhitaH | aunnatyamaishvaryabalAdutkarShastatprayuktena garveNa yuddhAya sannaddhasya daiteyakulasya viShNvAdirUpeNa ghAtakaH || 12|| aj~nAnatimirApluShTajagadAbhAsadIpakaH | aH kaMjajahareMndrAdisarvadaivatakAraNam || 2\.2\.13|| aj~nAnalakShaNena timireNAndhakAreNAj~nAnena timireNa cha pluShTasya dagdhaprAyasya jagataH AbhAse prakAshane bodhane cha dIpakaH | sAkShAdanusvArAdernAmno.atyantAprasiddherIShachChruti\- sAmyenAj~nAnetyAdinAmoktiH | aH iti visargAtmakameva nAma | atha kakArAdIni nAmAni | ka~njAjjAtaH ka~njajo brahmA harirviShNurindrAdayashcheti sarveShAM daivatAnAM kAraNam || 13|| kAryakAraNasa~NghAtadehAvAsamanorathaH | khAdibhUtAdibhUtAtmA gamyAgamyavichakShaNaH || 2\.2\.14|| kAryANAM bhautikAnAM kAraNAnAM mahAbhUtAnAM cha sa~NghAtarUpA ye vyaShTisamaShTidehAsteShu svasR^iShTeShu jIvabhAvena pravishya AvAse manoratho vA~nChA yasya saH | \ldq{}hantAhamimAstisro devatA anena jIvenAtmanA.anupravishya nAmarUpe vyAkaravANi\rdq{}ityAdishruteH | khaM AdiryeShAM teShAM mahAbhUtAnAM AdibhUtaH kAraNatvena sthitaH AtmA | chakShurAdipramANagamye laukikaviShaye tadagamye alaukike dharmabrahmaviShaye cha karatalAmalakavadasandigdhAparokShAdihetutvAdvichakShaNaH || 14|| gharmarashmiprabhAkartA bahirmukhaparA~NmukhaH | charAcharasvarUpI cha ChetR^iChedyAdidUragaH || 2\.2\.15|| gharmarashmeH sUryasya prabhAyAH prakAshanashakteH karttA\, \ldq{}yena sUryastapati tejaseddhaH\rdq{} ityAdishruteH | bahirmukheShvadhyAtmatattvavichAravimukheShu viShayAsaktajaneShu parA~NmukhaH | charA ja~NgamAH\, acharAH sthAvarAstadAtmatvAttatsvarUpI | tathAtve prasaktaM doShaM nivArayati \*ChetR^i iti\*| AdipadAddagdhadAhyaM kledayitR^ikledyaM bhetR^ibhedyamityAdiprapa~ncharUpaM\, tasya dUragaH\, adhyastadharmANAmadhiShThAnAsparshitvAditi bhAvaH || 15|| japtR^isAhasrajapyashcha jhaDitipratipAditaH | sarvaj~no.abhij~navij~neyaShTa~NkavAsyabhisAdhitaH || 2\.2\.16|| japtAraH sahasrameva sAhasrAH asa~NkhyAtAH yatayo yasya\, sulopashChAndasaH\, mumukShubhirjapituM yogyo japyaH vAchikamAnasajapArhaH | japyamAnena svenaiva jhaTiti avilambenA.a.avirbhUtabrahmAtmabhAvena pratipAditaH anubhAvitaH | tathApratipattyA sarvaM svAtmatayA jAnAtIti sarvaj~naH | abhij~nairanubhavaniShThaireva vij~nAtuM shakyo vij~neyaH | imAni nAmAni ~NakArAdinAmAlAbhAtpUrvavat | Ta~NkaH pAShANadAraNaH\, vAshI kAShThatakShaNI tAbhyAM dvaitabandhaM vichChidya muktarUpeNa sAdhito na\, kintu j~nAnenAj~nAnabandhaM vichChidya nityasiddhasvarUpeNaiva parisheShitaH ityarthaH || 16|| niShThurAkR^ittisampR^ikto dambhetaravisheShitaH | DhakkAnidAdasampR^iktaH prANitrANaparAyaNaH || 2\.2\.17|| ThakArAdinAmno.apyaprasiddhestanmadhyaM nAmAha \*niShThureti\* || dR^iDhatarasaMsArabandhachChede niShThurAkR^ityA nirdayAkArayA charamasAkShAtkAravR^ittyA sampR^iktaH ## var ## nirdayAkR^ityA mishritaH | yato dambhetarai\ldq{}rdambho darpo.abhimAna\rdq{}shchetyAdibhagavaddarshitAdishA.a.asurasampadvilakShaNai\- \ldq{}rabhayaM satvasaMshuddhirj~nAnayogavyavasthiti\-\rdq{} rityAdidaivasampadbhirvisheShitaH samarpitaH | DhakkA.atra sakAryAvidyAvijayayashaHpaTahastanninAdasadR^ishaiH \ldq{}niShkalaM niShkriyaM shAntaM niravadyaM nira~njanam\, amR^itasya paraM seturdagdheMdhanamivAnalami\rdq{}tyAdishrutibhiH svatAtparyodghATanAya sampR^ikto militaH | svopAsakAdiprANinAM trANe parAyaNastatparaH || 17|| taruNAruNasandIptajaTAmaNDalamaNDitaH | sthANuH kUTasthalakShmA cha dAnAdAnavichakShaNaH || 2\.2\.18|| shivarUpatvAttaruNAruNena prataptakanakavatsandIptena jaTAmaNDalena maNDitaH | sarvasaMsArashAkhAskandhachChedaparishiShTapuruShAkR^ititvAtsthANuH | kUTamiva nirvikAraM sthitasvarUpameva lakShma svarUpalakShaNaM yasya | sR^iShTisthitikAlayoH sarvavastuShu tattadarthakriyAshaktInAM dAne pralayakAle upasaMhAreNa punarAdAne cha vichakShaNaH || 18|| dhanAdhipasamArAdhyo nakShatroDupamaNDanaH | pUjyapUjakapUjA cha phalarUpI phalAtmanAm || 2\.2\.19|| dhanAdhipena kubereNa samArAdhyaH | nishAkArarUpeNa nakShatroDupamaNDanaH | pUjyaH pUjanArhaH | pUjakaH pUjAkartA pUjA pUjanakriyA tattadrUpa ityarthaH || evaM kAmyakarmAnuShThAnena svargAdi phalAsaktyA phalAtmanAM phalarUpI || 19|| bimbinIshatasampUjyo bhayAbhayasukovidaH | maryAdAsthApanAdhyakSho yAyajUkAbhivA~nChitaH || 2\.2\.20|| dhyeyAkArapratibimbavatpashchimavR^ittavR^ittayo bimbinyastAsAM shatairdhyAnayaj~naiH sampUjyaH | bAhye dvaitAbhiniveshastanmUlamaj~nAnaM bhayahetutvAdbhayaM brahmAtmaikyapratiShThA hyabhayahetutvAdabhayaM tayoH pAdasho vibhAgena sphuTampratipAdakatvAdbhayAbhayasukovidaH | \ldq{}bhIShAsmAdvAtaH pavate\rdq{}\, \ldq{}tattveva bhayaM viduSho.amanvAnasya\rdq{}ityAdishruteH | ata eva jaganmaryAdAsthApane adhyakShaH svAmI | yaj~nAdisAdhanatvAttatphaladatvAchcha yAyajUkairabhivA~nChitaH || 20|| rambhAvanavihArI cha lAvaNyakamanIyadaH | vandAruvandanIyashcha sha~Nkaro lokavAsinAm || 2\.2\.21|| yaj~nAdiphalabhoktR^itvarUpeNa rambhAdyapsarasAM sambandhini nandanAdivane vihArI | svargiNAM lAvaNyakamanIyaM chandrakalAmayaM sharIraM dadAtIti lAvaNyakamanIyadaH | ata eva vandArubhirnatistutiparaibhaktairvandanIyaH namyaH stutyashcha | svargAdilokavAsinAM tadviShayabhogavUttitAratamyAnusAreNa mAnuShAnandAdihiraNyagarbhAnandAntaM shaM sukhaM karotIti sha~NkaraH\, \ldq{}etasyaivAnandasyAnyAni bhUtAni mAtrAmupajIvantIti \rdq{} shruteH || 21|| ShaDAnanajanau hetuH sa~NkalpitapadArthadaH | sarvAtmA sarvasampadaH sarvasAkShI cha sarvadaH || 2\.2\.22|| sha~NkaratvAdeva ShaDAnanasya skandasya janau janmani hetuH | bhaktasa~NkalpitadharmArthakAmamokShapadArthadaH | j~nAninAM sarvAtmA | sampadarthinAM sarvasampadaH | sarvaM sAkShAtpashyatIti sarvasAkShI | sarvaM dadAti dyatIti vA sarvadaH || 22|| sarvakarttA sarvabhoktA sarveshvaraniyAmakaH | sarvabhUtahR^idAvAsaH sarvavastusvarUpakaH || 2\.2\.23|| sarvasya kartA | sarvasya bhojyasya bhoktA | sureshvaranareshvarabhujageshvarAdInAM sarveShAmIshvarANAM niyAmako niyantA | sarveShAM bhUtAnAM prANinAmAtmatvAtsarvabhUtahR^idAvAsaH | sarvanAmarUpakalpanAspadatvAtsarvavastusvarUpakaH || 23|| havyakavyAdibhoktA cha kR^ipAlujanashekharaH | kShitinIrAgnipavanakhasomaravipuM~NkR^itiH || 2\.2\.24|| daive yaj~ne havyAnAM pitre kavyAnAm\, AdipadAnmAnuShe hantakArAnnAnAM cha bhoktA | lakArAdinAmadaurlabhyAttadupAntyaM nAmAha \*kR^ipAlujanashekhara iti\* | kR^ipAlunAM janAnAM shekharaH shirobhUShaNavachChirasA mAnyaH paramakR^ipAlurityarthaH | kShityAdyaShTamUrtirUpatvAtkShityAkR^itirityAdyaShTau nAmAni samasya nirdiShTAni | kR^itishabdaH AkR^itiparaH pratyekaM sambadhyate || 24|| shabdabrahma parabrahma kAryabrahma cha brahma cha || sUta uvAcha\-\- itIdaM praNavasyAsya nAmnAmaShTottaraM shatam | sarvadaivatapUjAyai nimittaM vedasammatam || 2\.2\.25|| nAmAkhyAtopasarganipAtaprakR^itipratyayAdighaTitamUrti\- vedavyAhR^itisAratvAchChabdabrahma | virAThiraNyagarbhAdyAtmakAparabrahmopekShayA kAraNatvena paratvAtparabrahma makArArthaH | tatsarvasUkShmasthUlasR^iShTyupahitaM kAryabrahmeti akAraukArArthaH | etAveva tattvampadArthau tayoH kAryakAraNopAdhiparityAgena shodhane akhaNDaikarasaM samastapraNavalakShyamarddhamAtrAlakShyaM vA brahma\, sa eva praNavArtho mahAvAkyArthashcha tadrUpa ityarthaH || atra Adau ekatriMshannAmAni\, ante ekAdasha nAmAni mAtR^ikAkSharakramaM vinaiva nirdiShTAni\, madhye ShaDShaShTinAmAni yathAsambhavaM mAtR^ikAkSharakrameNa nirdiShTAni | itishabdaH samAptau | vedAnAM sAratvena sammatam || 25|| chidvilAsavilAsAya OMkArAya namo namaH | yaH paThetsatataM janturmuchyate sarvapAtakaiH | yatibhiH paThanIyaM cha niyamena trikAlataH || 2\.2\.26|| yo janturadhikArI satataM nityaM paThetsaH | tatra yatInAM nityaH anyeShAM kAmyaH tatpATha iti darshayati \*yatibhirityAdinA\* || 26|| sarvavedaphalaM praiti brahmachArI paThedyadi | vanasthastApasIM siddhiM gR^ihasthaH karmaNAM phalam || 2\.2\.27|| sarvavedaphalamekaikashAkhAdhyayanaphalam | evaM vanastha ekaikatapasApi sarvatapaHsambandhinIM siddhim | evaM gR^ihastho.api sarvatra nirvighnatayA tatphalasiddhimiti vA || 27|| nityaM nirduHkhamAnandaM saMnyAsI labhate tadA | yasmindeve yasya bhaktistena nAmabhiretakaiH || 2\.2\.28|| etakaiH \- etaiH\, sarvanAmatvAtprashaMsAyAmakach || 28|| chaturthInamaOMkArapUrvairdevaH sa pUjyatAm | nAmAnyetAni pArvatyai ityevaM shambhurabravIt || 2\.2\.29|| \*chaturthInamaOMkArapUrvairiti\* chaturthyaMtairnama OMkArapUrvairityarthaH | chaturthInamo.antairo~NkArapUrvairiti vA shAkapArthivAditvakalpanayA madhyamapadalopI samAsaH | upasaMharati \*nAmAnyetAnIti\* || 29|| iti praNavAShTottarashatanAma samAptam || sUta uvAcha \-\- atharvarahasyapraNavaShoDashAnAmAni vaktuM pratijAnIte \-\- athAtaH sampravakShyAmi rahasyaM devadurlabham | sA~NgopA~NgAgamAnAM cha paThane tulyadaM phalam || 2\.3\.1|| \*athAta iti | sA~NgopA~NgAnAmAgamAnAM vedAnAma~NgAni shikShAdIni ShaT\, upA~NgAni purANAdIni chatvAri\, vedAshchatvAro.a~Ngina iti | chaturdashavidyAsthAnAnAM paThane yatphalaM tattulyaphaladamiti vaktavye tulyadaM phalamiti ChAMdasam || 1|| OMkAraH praNavo.anantaH sarvavyApI cha tArakam | shuklaM sUkShmaM vaidyutaM cha paraM brahma tathaiva cha || 2\.3\.2|| OMkAra ityAdIni pa~nchadashanAmAnyatha kasmAduchyante ? OMkAro yasmAduchchAryamANa eva sarvaM sharIramUrdhvamunnAmayatItyAdinA atharvashirasi shrutyaiva vyAkhyAtAni tata evAvagantavyAni || 2|| ekashcha ekarudrashcha IshAno bhagavAMstathA | maheshvaro mahAdevaH pratyagAtmA tathaiva cha || 2\.3\.3|| pratyagAtmeti nAma tu tApanIyAdau prasiddhaM sarvAntarasAkShichaitanyaM param || 3|| ShoDashaitAni nAmAni praNavabrahmaNo dvijAH | mumukShormokShadAnAya jagAdAtharvaNI shrutiH || 2\.3\.4|| AtharvaNI atharvashirastApanIyAdirUpA shrutiH || 4|| yaH paThettriShu kAleShu j~nAtvA mAhAtmyameShu saH | apavargaM shubhaM praiti jantustenA.abhivIkShitaH || 2\.3\.5|| mAhAtmyamatharvashirAdyuktaM j~nAtvA yaH paThetsaH jantuH jantuprAyaH alpaj~nAnatapasko.api tena praNavAtmanA maheshvareNa abhivIkShitaH san apavargaphalopahitaM shubhaM tattvaj~nAnam praiti || 5|| iti praNavaShoDashanAma samAptam || IdR^ishaM nAmAdirahasyagarbhaM kalpameva paThanAdinA parishIlanIyaM paramapuruShArthibhiriti prarochayannupasaMharati \- paThantu shR^iNvantu cha vAchayantu likhantu gAyantu cha bodhayantu | o~NkArakalpaM yativR^indasevyaM sUtoktamIshoktamaninditaM cha || 2\.3\.6|| iti shrI skandapurANe vaiShNavasaMhitAyAM mantraprastAve praNavakalpe dvitIyo.adhyAyaH || 2|| \*paThantviti\* || ante sUtoktaM Adau Ishoktamiti shuddhasAmpradAyikatvaM darshitam | aninditamiti pramANAntarAviruddhatvaM darshitam || 6|| iti shrIpraNavakalpaprakAshe dvitIyo.adhyAyaH || 2|| \section{atha tR^itIyo.adhyAyaH |} praNavaH paramaM brahma praNavaH paramaH shivaH | praNavaH paramo viShNuH praNavaH sarvadevatAH || 3\.1\.1|| praNavaH paramaM brahmeti prAgvyAkhyAtam || 1|| idAnIM praNavopAsakAnAM japAdivighnakAribhyo rakShaHpishAchAdibhyo bAdhA mA bhUt iti sarvavighnanivArakaM sarvatorakShAkaraM praNavapa~njaraM vaktavyaM sUtaH pratijAnIte sUta uvAcha athAtaH sampravakShyAmi pa~njaraM vajrapa~njaram | praNavabrahmaNo viprAH ! pApaghnaM shambhurabravIt || 3\.1\.2|| \*athAta\* iti || vajrapa~njaraM vajramayaM pa~njaramivAbhedyam | yadyapi prathamapa~njarapadasya kratunAmashyenAdipadavatsAdR^ishyagarbhagauNyaiva pravR^itteH punaH pa~njarapadaM punaruktamiva\, tathApi \ldq{}udapeShaM pinaShTI\rdq{}tyatra piSherivApaunaruktyaM bodhyam || 2|| o~NkAraH pAtu tiShThantaM shayAnaM praNavo.avatu | gAyantaM pAtvananto mAM bhu~njAnaM parameshvaraH || 3\.1\.3|| atra dvitIyAntAni mAmityanena sambadhyante\, prathamAntAni praNava ityanena | tiShThantam\-upaviShTam | shayAnaM nidrochitA~NgavinyAsam\, bhu~njAnamabhyavaharantam || 3|| sarvavyApI sarvadikShu sarvANya~NgAni sarvagaH | samyakkarmasu mAM devaH sarvashAstreShu mAyikaH || 3\.1\.4|| samyakkarmasu shAstravihitakarmopAsaneShu devastattatkarmopAsanArAdhyadevatAsvarUpaH shAstreShu j~nAnopAyeShu pramANeShu mAyiko mAyAdhiShThAtA\, mAyAshabdAnmatvarthIyeNa | ## var ## ye.aN mAyAnivR^ittilakShaNasya shAstraphalasya tadadhInatvAditi bhAvaH || 4|| nidrANaM pAtu mAM bhadraH karotu shubhamavyayam | pAdAdimastakAntAni rakShatva~NgAni rakShakaH || 3\.1\.5|| bhadro ma~NgalarUpaH\, sa eva pramAdaprasaktadivAsandhyAdikaM nidrAprasaktaM shubhakarmaNo vyayaM nivArya tadavyayaM karotvityarthaH | rakShakastattada~NgAdhiShThAtR^idevatArUpeNa tattada~NgarakShakaH || 5|| vinAshayedaha~NkAraM buddhimAtmani chodayet | karotu nirmalaM chittaM nirmamatvAdichintitaH || 3\.1\.6|| aha~NkArAdyupahitachidrUpeNa tattadadhiShThAtR^idevatAtmanA vA chintitaH || 6|| daurjjanyaM varjjayeddUraM mayi sarvabalaM balaH | sukhIkarotu mAmAtmA paishAchyAdibhayaM haret || 3\.1\.7|| daurjanyaM duShTabIjayonikAladeshAdijanmayutaM durbuddhidoShaM varjayediti\, churAdiNyantAddhetumaNNichi prArthanAya li~N | paishAchyAdibhayaM duShkarmavashAdbhAvi paishAchyAdiprayuktaM sAmpratikapishAchAdicheShTAprayuktaM cha bhayam || 7|| sampannaH sampado dadyAdvipado vinivartayet | mUlAdhArAdiShaTchakraM pAtu ShaTchakragocharaH || 3\.1\.8|| aNimAdyaishvaryasampannaH sampadaH aihikIH putradhanAdisampadaH\, AmuShmikIraNimAdisampadashcha vipadopyaihikIrAmuShmikIshcha | gaNapatyAdi devatArUpeNa mUlAdhArAdiShaTchakragocharaH\, yogabalotthApitakuNDalinIrUpeNa kramAnmUlAdhArAdiShaTchakragocharaH san iti vA || 8|| bhavAbdhipotAnmAntatra patantamabhirakShatu | yamabhItikarastasmAdavyAnmAmatighorataH || 3\.1\.9|| yamasyApi bhItikaro bhIShayitA \ldq{}bhIShAsmAdagnishchendrashcha mR^ityurddhAvati pa~nchamaH\rdq{} iti shruteH | atighoratastasmAdyamAt || 9|| punarjanma nirAkuryAdAnandaM sa prayachChatu | pApakarmasu mAM shubhro vimukhaM vidadhAtu cha || 3\.1\.10|| shubhraH shuklaH\, mAM vimukhaM parA~Nmukham || 10|| sandhibhyo mAM sandhikartA pAyAnmarmasu marmagaH | nirmamatvaM sadA dadyAtpraNavaH sarvagocharaH || 3\.1\.11|| sandhibhyaH sandhiprabhavebhyo rogebhyaH\, sarva dehAvayavasandhInAM nirmANakartA | sarvagocharaH sarvamamatAviShayAvabhAsachaitanyarUpaH || 11|| rAj~no bhayAt mantrarAjo.arAjabhItyA arAjakaH | pAdAkrAntAnarInkuryAchChatrusa~Nghabhaya~NkaraH || 3\.1\.12|| arAjabhItyA iti padachChedaH | arAjakaprayuktAdbhayAdityarthaH | na vidyate niyantA yasya sa arAjakaH || 12|| sarvaM vashyaM karotvAryaH sarvadA mayi tiShThatu | sUta uvAcha\-\- itIdaM pa~njaraM divyaM praNavabrahmaNo dvijAH || 3\.1\.13|| AryaH pUjyaH | mayi rakShakatvena sarvadA sarvA~NgeShu pa~njarIbhUtastiShThatu || 13|| yaH paThetsatataM janturmahApAtakanAshanam | kAvyAnAM nATakAnAM cha darshanAnAM cha sarvashaH || 3\.1\.14|| mahApAtakanAshanamitIdaM pa~njaraM janturadhikArijanmavAnyo bhavetsa mahAmatiH sankAvyAdivedaparyantAnAM sarvasya cha granthajAlasya\, arthaM vedeti vyavahitena sambandhaH | darshanAnAM nyAyavaishiShakasA~NkhyayogamImAMsAdvayalakShaNAnAM ShaTdarshanAnAm || 14|| ala~NkAramatAnAM cha purANAnAM cha sarvashaH | vedAntAnAM cha vedAnAM gurushikShA vinA svataH || 3\.1\.15|| ala~NkArANAM prasiddhAnAM matAnAM bAhyaShaNmatAnAm\, chakArAdashvagajaratnAdiparIkShAshAstrANAm\, purANAnAM chakArAtsmR^itInAm\, vedAntAnAmu paniShadAM\, chakArAdvyAsasUtrabhAShyAdInAm\, vedAnAM karmopAsanAkANDAnAm || 15|| granthajAlasya sarvasya sa vedArthaM mahAmatiH | j~nAtvA granthArthameteShAM vyAkhyAya ChAtrakAnprati || 3\.1\.16|| granthajAlasya sarvasyeti shikShAdya~NgAnAmAyurvedadhanurvedagAndharvArthashAstrANAM nidhimantrashilpAdividyAnAM cha sa~NgrahArtham | eteShAM sarvavA~NmayAnAM granthArthaM j~nAtvA ChAtrakAn shiShyAnprati vyAkhyAya || 16|| ante vedAntasiddhAntabrahma prApnotyanuttamam | o~NkArapa~njaraM gauryai ityevaM shambhurabravIt || 3\.1\.17|| iti praNavapa~njaraM sampUrNam || ante prArabdhabhogAvasAne || 17|| iti praNavapa~njaravyAkhyA sampUrNA || sUta uvAcha athAtaH sampravakShyAmi praNavabrahmaNo dvijAH | mAlAmantraM purA shambhuryathA provAcha pArvatIm || 3\.2\.1|| mAlAmantraM nAmamAlAnvitaM mantram || 1|| OM namo bhagavate OMkArAya nikhilavedaviditAya vedasvarUpiNe akhilavAgrUpiNe vAgabhinnaprapa~ncharUpAya parabrahmaNe karuNAkaravigrahAya shabdabrahmaNe pratIche parAche saMsArapArAvAratArakAya sakalakarttre sakalabhoktre surAsurasvarUpAya charAcharakalevarAyA.atyantapuruShArthAya samastamuniprApyAya praNavAya sarvabhUtahR^idayAya arUpiNe adehAyA.advaitAtmane | bhagavate ShaDguNaishvaryayuktAya\, OMkArAyeti visheShyam | anyAni chaturthyantapadAni visheShaNAni | nikhilAnAM vedAnAM sAratvena kAraNatvena vedyatvena upAsyatvena cha viditAya | ata eva vedasvarUpiNe | parAtmakasya praNavasyeva prANasa~NgAnnAbhyuraHkaNThAdidesheShu pashyatImadhyamAvaikharIbhAvenAkhilavAgrUpiNe \ldq{}sarvaM hIdaM nAmatI\rdq{}tyAdishruteH | ghaTo.ayaM paTo.ayamiti nAmatAdAtmyAnubhavAchcha nAmAbhinnaH prapa~nchastadrUpAya | \ldq{}etadvai satyakAma paraM chAparaM cha brahma yado~NkAraH\, yachchAnyattrikAlAtItaM tadapyo~NkAra eva\rdq{}ityAdishruteH parabrahmaNe | gurudevatAdirUpeNAnugrAhakatvAtkaruNAkaravigrahAya | sarvashabdAtmanA bR^iMhaNAchChabdabrahmaNe | pratyagdR^ishAM pratIche | parAgdR^ishAM parAche | saMsAralakShaNasya pArAvArasya tArakAya | sakalasya jagataH karttre nirmAtre | tathA sakalasya bhoktre upabhoktre | tatra sadasatkarma karttuM cha kramAtsurAsurasvarUpAya | ata eva sadasanmishrakarmajanitacharAcharakalevarAya | atyantaM puruShairarthyate ityatyantapuruShArthaH paramapuruShArthastasmai j~nAnaphalAya | samastairmananashIlA munayastaiH prApyAya | svopAstijapayaj~naparANAM brahma praNAmayati bahvIkarotIti praNavastasmai | sarvabhUtAnAmAtmatvAdrahasyatvAchcha hR^idayAya | arUpiNe iti chakShurAdyaviShayatvoktiH | adehAyeti sthUlasUkShmakAraNadehapratiShedhaH | ata evAdvaitAtmane | etadantAnAM OM namo bhagavate OMkArAyetyatrAnvayaH || bho bho nityashuddhamuktasvarUpa ! bhedabuddhipradAyinIM grahaNAgrahaNarUpiNIM sakAryAM savilAsinIM mahAmAyAM vinAshaya vinAshaya\, kAmakrodhalobhAdishatrUnmAraya mAraya\, shamadamAdIn sachivAnsaMyojaya saMyojaya\, sudharmiNIM mahAjAyAM mokShalakShmIM vivAhaya vivAhaya\, apavargasAmrAjye mAmabhiShechayAbhiShechaya\, svarUpaM prakaTaya prakaTaya\, jarAmaraNAdipishAchAnuchchATayochchATaya\, shabdAdivR^ishchikabhayaM nivAraya nivAraya\, mAtR^iyoniyaMtraprapIDanaM nivartaya nivarttaya || ita UrdhvaM sambudhyantAnAM padAnAM viShaye tattatkriyAsvanvayaH | bho bho iti AdareNa sambodhanAddvirvachanam | nityaM shuddhaM buddhaM muktaM svarUpaM yasyeti bahuvrIhiH | nityetyAdi pratyekasambodhanAni vA | \ldq{}nAhaM brahmeti\rdq{} svAtmani bhedabuddhipradAyinIm | grahaNamanyathA grahaNaM dehadAvAtmabuddhiH\, agrahaNa brahmasvabhAvAsphUrtistadubhayarUpiNIm || sakAryAM viyadAdikAryasahitAm || jAgradAdivilAsaiH savilAsinIm | sarvAvidyAsamaShTirUpatvAnmahatIM mAyAm | svArthatattvasAkShAtkArajananena vinAshaya\, bhR^ishArthaM dvirvachanam | tadarthaM prathamaM kAmAdIn shatrUnmAraya | shamAdIn sachivAn sahAyAnsaMyojaya | shamadamoparatititikShAshraddhAsamAdhAnAni shamAdayaH | anapAyitvAtsudharmiNIm | mahAn trividhaparichChedashUnyo jAyate asyAM svayamiti mahAjAyA tathAvidhAm | mokShalakShmIM vivAhaya | apavargashcharamapramANaphalA niratishayAnandAvAptistadrUpe sAmrAjye mAmabhiShechaya | svasya pAramArthikaM rUpaM prakaTaya | jarAmaraNAntAH ShaDUrmayo jarAmaraNAdayaH pishAchAH shabdAdayaH pa~ncha shrotrAdInAM viShayAsta eva vR^ishchikAstebhyo bhayam | mAtR^iyoni yantrapIDanaM jarAyujeShu prasiddhaM janmapIDAmAtropalakShaNam || mahAbhAvaikagamya! nirupadrava! niratishayaishvarya! bahubhayasaMrakShaka ! sAntaM salakShaNaM sA~NgopA~NgaM sopaniShatkaM sarahasyaM vedaM bodhaya bodhaya\, mUrtitraya ! mUrtirahita! shaktitraya ! shaktirahita ! AshApAshaM Chindhi Chindhi\, trilochanasyApi vyAmohaikanidAnaM bhagavantaM makaradhvajaM bhindhi bhindhi\, chaturdashabhuvanAtmaka ! niHsImadarshanadarIdR^ishyamAna ! chatuHShaShTikalAparA~Nmukha ! nikhilamantrayantrapravartaka ! mAtR^ikAvarNasvarUpa! kalimalapradhvaMsin ! kAlabhayaparAvartta ! viShayavipine patantaM mArgAdarshinaM mArgamANaM trAtAramAkroshantaM kShuttR^iShNAvyAghrAdibhiH pepIyamAnamArttaM mumukShuM mAmuddharoddhara\, Atman ! pratyakshabdavAchya ! nirupamavaibhava ! nityotsava ! atItadvandvaduHkha ! mUDhajanaduHkhaprada ! bhaktajanakalpadruma ! upaniShadekavedya ! samastavedabandistutya ! brahmAdisamArAdhya ! svAtmAnaM mAM prApaya prApaya svAhA || mahAnbhAvanaM bhAvashchittaikAgrye nirvikalpasamAdhiparyantaM tadekagamya ! nirupadrava ! hairaNyagarbhAntAnAmaishvaryANAM sopadravatAprasiddheH | niratishayaishvarya! bahubhyo bhayebhyaH saMrakShaka! sAntaM vedAntasahitam | salakShaNamUhAdilakShaNagranthasahitam | a~NgaiH shikShAdiShaDa~NgairupA~NgaiH purANanyAyamImAMsAdharmashAstralakShaNairaShTabhirvidyAsthAnaiH sahitam | upaniShado guhyavidyA tatsahitam | sarahasyamityAdinA mantrarahasyasahitam | vedaM mAM bodhaya bodhaya | sargAdivyavahArArthaM he brahmaviShNumaheshvarAkhyamUrttitraya ! paramArthato mUrtitrayarahita! j~nAnechChAkriyAkhyashaktitraya! paramArthatastu tadrahita ! AshApAshaM Chindhi Chindhi| trilochanasya kR^ishAnuretasaH sarvaj~nasya rudrasyApi vyAmohe kimutAnyeShAmekanidAnam | bhagavantaM jagajjayaishvaryoddhataM makaradhvajaM kAmaM bhindhi bhindhi | he chaturdashabhuvanAtmaka ! ata eva niratishayasArvaj~nyalakShaNena niHsImadarshanena aparichChinnasarvavastutattvasAkShAtkAreNa darIdR^ishyamAna sphuTaM sarvataH sarvaM pashyan ! dR^isherya~NatAchChAnachi abhyAsasya rIgR^idupadhasya cheti rIgAgamaH | nityasiddhe sArvaj~nye chakShurli~NgashabdAdipramANApekShAbhAvAchchatuHShapTikalAshchatuHShaShTi\- vidyAstatparA~Nmukha\, aShTAdasha vidyAsthAnAni chaturdashopavidyAH dvAtriMshachChilpavidyAshcheti chatuHShaShTikalAstadathaprathAyAM[?] tannirapekSheti yAvat | nikhilamantrANAM yantrANAM tatpratipAdakatantrANAM cha pravartaka ! mAtR^ikAvarNAnAM vaikharIprabhavatvAtparApashyantImadhyamAvaikharIti krameNa tatpravarttaka ! kAraNasyaiva kAryAtmanAvasthAnAnmAtR^ikAvarNasvarUpa ! svopAsakAnAM kalimalapradhvaMsin ! kAlAdbhayaM kAlabhayaM tatparAvarttayatIti kAlabhayaparAvartta ! karmaNyaN | chorApanItabaddhAkShagAndhArapuruShavadviShayalakShaNe vipine giriprapAtAraNye punaH punaradho.adhaH patitam\, mokShamArgAdarshinam\, ata eva mArgapradarshakaM trAtAraM mArgamANamanviShyantaM\, tamevAkroshantaM\, kShuttR^iShAlakShaNairvyAghravR^ishchikadaMshakITAdibhiH raktashoShaNAtpepIyamAnam\, ArttamatyantabhItaM\, grahAtigrahAdisaMsArabandhAnmumukShuM mAM saMsArAraNyagarttAduddharoddhara | he Atman ! bhUtAtmA chendriyAtmA chetyAdAvivAmukhyAtmatAM vArayati \*pratyakshabdavAchyeti\* || \ldq{}kashchiddhIraH pratyagAtmAnamaikShadAvR^ittachakShuramR^itatvamichChan\rdq{}iti shrutyuktapratyakshabdavAchyetyarthaH | tarhi kiM parimitavibhavo jIvaH netyAha \*nirupamavaibhaveti\* || tadupapattaye \*nityotsava atItadvaMdvaduHkheti\* | yadyevaMvidha AtmA kutastahiM janAnAM duHkhaM tatrAha mUDhajanaduHkhapradeti\* | \ldq{}tattveva bhayaM viduSho.amanvAnasya\rdq{}itishruteH | manvAnasya tarhi kiM tatrAha \*bhaktajanakalpadrumeti\* | Artajij~nAsvarthArthij~nAnilakShaNAnAM chaturvidhabhaktajanAnAM kalpadrumavattattadabhilaShitaphalapUraketyarthaH | tatra dvitIyasya tajj~nAnopAyapramANamAha \*upaniShadekavedyeti\* | \ldq{} sarve vedA yatpadam\rdq{} AmanantItishruteH | sarvashrutInAmapi tatraiva paramatAtparya paryavasAnamityAshayenAha \*samastavedabandistutyeti\* || sarvadevArAdhyatvena sarvotkarSho.api tasyaivetyAha \*brahmAdisamArAdhyeti | ataH svAtmatayA tallAbhameva prArthayan \ldq{}yathodakaM shuddhe shuddhamAsiktaM tAdR^igeva bhavatyevaM munervijAnata AtmA bhavati gautama \rdq{} iti shrutidarshitadishA svAtmAnaM tatra juhoti \-\ldq{} brahmAdisamArAdhya svAtmAnaM mA prApaya svAhA \rdq{}iti || uktamupasaMharaMstatphalamAha sUta uvAcha\-\- OMkAramAlikAmantramityevaM shambhurabravIt | smarannetanmantrarAjamanichChannapi muchyate || 1|| iti praNavamAlAmantraH || OMkAramAlikAmantramiti\* || 1|| iti praNavamAlAmantraH || atha praNavagAyatrImAha \- OMkArAya vidmahe bhavatArAya dhImahi tannaH praNavaH prachodayAt || iti praNavagAyatrI || 3\.3\.1 \*o~NkArAyeti\* || OM ityavasthAtrayAtItaM turIyaM paraM brahmochyate tatsvaM bodhena karotItyo~NkAraH sa eva\, karmaNyaN | OM kR^itiro~NkAraH pratIchastarabhAvApattiH | karoterbhAve gha~n | bhavatArapade.apyevam | shabdapadatve tu varNAtkAra iti svArthe kArapratyayAnushAsanAdomevo~NkAraH | shabdArthayorabhedakalpanAdarthAtmanA shabdo dhyeyaH | arthatattvAtmanA tu j~neyaH | tatrArthAnusandhAnaprakarShajaM sAkShAtkAraj~nAnaM phalam | taduddishyArthAtmakashabdAnusmaraNadhArAtmakaM dhyAnamanuShThIyamAnaM prakAshyate | dhyAnAvichChityai cha tadAtmA parameshvaraH prerayatviti prArthyate || iti praNavagAyatrItAtparyArthaH || tatrAkSharANi yojyante\-OMkArAya gha~nantapakShe \ldq{}tumarthAchcha bhAvavachanAd\rdq{}iti chaturthI OM kartum | aNantAdipakShe tu kriyArthopapadasyeti | OMkArAtmakaM pratyagabhinnaM paraM brahma prAptuM vidmahe sAkShAtsvAbhedena jAnImaH | tadupAyatayA sakAryAvidyAlakShaNaM bhavaM tartuM bhavatArakaM taM sAdhayituM vA yathAshAstraM dhImahi dhyAyemahi\, dhyAyaterli~Ni ChAndaso vikaraNaluksamprasAraNaM cha | tattAdR^ishena dhyAnena asmAn praNavaH praNavAtmA parameshvaraH prachodayAt prachodayet | ChAndasatvAdatoyeya ityasyApravR^ittiH | prArthanAyAM li~N mantrArthaparyAlochanenaiva japopAsanaphalabodhasiddheH pR^ithak tatphalaM na kIrtitam || iti praNavagAyatrIvyAkhyA || atha praNavayantram | tallakShaNaM tu shivoktameva mantradevatAprakAshikAyAmuktam \- ShaTkukShiM pIThasaMsthaM taduparivilasatsomasUtraM sabinduM tanmadhye nAdasaMj~naM praNavamabhivR^itaM bindunAdau punashcha || evaM saMchintya yonipraNavamanuditaM tArakaM vyomasaMsthaM sarvAdhAraM maheshaM sakR^idapi manasA saMsmaredyaH sa muktaH || iti || asyArthastatraivoktaH | ShaTkukShirityakAro.anvarthasaMj~naH | pIThamityukAraH | somasUtramiti tiryagbhUtarekhAdvayam | nAdamiti tatra dIrgharekhA | tArakaM praNavaH | tadupari cha bindunAdau | vyoma hakAraH | sheShaM prasiddhamiti | tallekhanaprakArastu sampradAyato.avagantavya ityAhuH || AdAvakAramatha OM praNavena sandhiM bindudvayaM tadanuveShTanalekhanaM cha | ha~NkAratashcha yaravAn lamadhaH pR^ithivyAM yantraM navasya munibhiH parikIrtitam cha|| 3\.4\.1|| anye tu manyante | ukAroparyakArasya tadupari makArasya cha vinyAse saMhitAyAM praNavAniShpatteH\, \ldq{}AdAvakAramartha OMpraNavena sandhiM bindudvayaM tadanu veShTanalekhanaM cha | ha~NkAratashcha yaravAn lamadhaH pR^ithivyAM yantraM navasya munibhiH parikIrtitaM cha\rdq{} || 1|| kalpoktaprakAravirodhAchcha nAyaM prakAro yukta iti | \ldq{}ShaTkukShi\rdq{}mitishlokaH kalpoktaprakArAnurodhena vyAkhyAyate\-pIThamadhAraH\, pR^ithivIchakraM chaturasraM tatsaMsthaM ShaTkukShimarddhachandrAkAraM jalachakramAdyaH kukShiriti li~NgasyAdhastanaM pITham | tadupari trikoNAkAraM vahnichakraM dvitIyaH kukShistadupari ShaTkoNaM vAyuchakraM tR^itIyaH kukShiriti li~NgasyordhvapITham | tatpArshvayorli~NgamUlarekhAdvayena koShThadvayaniShpatterdvau kukShI\, tadupari bindvAtmavartulamAkAshachakraM li~NgamekaM kukShiriti ShaTkukShim | tadupari vilasatsomasUtramiti | dvitIyapIThopari li~NgamUle tiryagrekhAdvaye chottarataH somasUtrAkAro lekhyaH\, tasya li~Ngasya madhye nAdasaMj~naM vAmata ekordhvarekhA tatsamIpe vyomasaMsthaM hakArakukShigataM praNavaM puchChena sarvaM sapIThaM li~NgamabhivR^itaM likhet | tachChirasi sUkShmabinduM tadvAmatashcha punarnAdAkhyAM pUrvavadUrdhvarekhAM punashcha likhedityarthaH | sheShaH spaShTaH || OM OM || atra kalpoktaprakAraikavAkyasiddhaye vAyuchakre yakArodare makAraM agnichakre rephodare ukAraM jalachakre chakArodare akAraM\, tattritayagarbhasaMhitamo~NkAraM cha likhet | pR^ithivIchakre kevalaM lakArameveti || AdAvakAramityasya AdyakukShau akAramatha dvitIyakukShau ukAram\, umiti makAranirdeshasya vivakShitatvAttR^itIyakukShau makAram\, trayANAM praNavabhAvena saMhitAyAM sandhiM o~NkAraM bindudvayamiti dvayoH praNavayorbindudvayam\, avashiShTakukShidvaye vA chandrasUryAtmakabindudvayayoH praNavayoranyatarasya vA puchChena sapIThali~NgaM veShTanam | AkAshAdikoShTheShu yaM raM vaM iti likhitvA adhaH pR^ithivyAM pR^ithivIchakre chaturasre laM likhet | iti navasya praNavasya yantraM parikIrtitamityarthaH || 1|| athAtaH sampravakShyAmi stavarAjaM bhayApaham | praNavabrahmaNo viprAH ! sAkShAnmokShaikadAyakam || 3\.5\.1|| atha yantrakathanAnantaram\, ataH asmAdyantravat stavarAjasyApyupAsakAnAmAvashyakatvAt\, sAkShAnmokShasyaikaM mukhyaM dAyakaM\, kartari NvulyAto yuk || 1|| utpattisthitibha~NgAni jAyante jagato yataH | kAryakAraNakartAramo~NkAraM praNamAmyaham || 3\.5\.2|| utpattishcha sthitishcha bha~NgashchaiShAM samAhAra utpattisthitibha~Ngam \, kalpAnantyena samAhArANAmapi bahutvAdutpattisthitibha~NgAni\, anantAnAM jagatAM yato jAyante | sarvakriyANAM kAryaM phalaM kAraNamasvatantram achetanaM kArakAntaram\, karttA svatantrashchetanastadAtmakam\, kAryakAraNayoH kartAramiti vA\, yachChabdadarshanAttamiti sarvatrAdhyAhAryam || 2|| yo gUDhaH sarvabhUteShu sarvabhUtAni shAsti yaH | sarvabhUtasvarUpI cha OMkAraM praNamAmyaham || 3\.5\.3|| sarvabhUtopAdAnAj~nAnAvR^itatvAdgUDhaH | ata eva yAvadaj~nAtastAvatprabhurbhUtvA sarvabhUtAni shAsti | sarvabhUtasvarUpI cha yAvanmokShaM svayamevAste || 3|| vishvaM charAcharaM sR^iShTvA tadantaH pravivesha yaH | tileShu tailavatsUkShmaH praNavaM praNamAmyaham || 3\.5\.4|| tadantaradhiShThAnabhAvena jIvabhAvena cha yaH pravivesha || 4|| agre sR^iShTeH prapa~nchasya ya Aste vaTabIjavat | sraShTAraM cha punastasya praNavaM praNatosmyaham || 3\.5\.5|| sR^iShTeH agre prAk punaHsR^iShTikAle tasya prapa~nchasya sraShTAram || 5|| AbrahmastambaparyantaM bhUtAni vyApya jIvavat | yaH saMsarati bhUtAtmA praNavaM praNatosmyaham || 3\.5\.6|| bhUtAni tatprANisharIrANi bhUtAtmA tattaddehAtmabhAvApanno yaH saMsarati dehAddehAntaraM sa~ncharati || 6|| IshvarabrahmaviShNUnAM rajaHsattvatamoguNaiH | janakaM yatparaM vastu tArakaM pAtu naH sadA || 3\.5\.7|| IshvarabrahmaviShNUnAM pa~nchamukhachaturbhujasharIrANAM janakaM svechChayA kalpakam || 7|| sarvabhUtahR^idAkAshe kAshate nirmalaM param | AkAshavatsarvagaM yattArakaM pAtu sarvadA || 3\.5\.8|| kAshate\-ahamahamityAtmabhAvena sarvAntaH bahiHkaraNavyApArasAkShitayA cha prakAshate\, hR^idayaparichChedasya mithyAtvAt | AkAshavatsarvagatam || 8|| vedA yasya shiraH proktaM shAstrANya~NgAni yasya cha | a~NgAni yasya romANi praNavaH sa virAjate || 3\.5\.9|| purANaM vAchakaM yasya j~nApakaM dharmashAstrakam | itihAsA yasya hAsAH praNavaH sa virAjate || 3\.5\.10|| vAchakaM suhR^itsammitatvAnmanora~njanena hitavaktR^i | j~nApakaM prabhuvadAj~nApakam | itihAsA bhAratAdisatkAvyAni yasya kAntAsammitehitopadeshakatvAddhAsAH smitAni | virAjate sammitatayA sarvotkarSheNa shobhate || 10|| vedAntA yasya sarve.api sharIrashrutimastakam | vAgjAlaM yena saMvyAptaM praNavaH sa virAjate || 3\.5\.11|| yasya praNavasya sarve.api vedAntAH sharIravanmukhyAbhivyaktisthAnaM shrutayo mastakAni yasya tathAvidham\, sarvaM vAgjAlaM yena samyag vyAptaM \ldq{}tadyathA sha~NkunA sarvANi parNAni santR^iNNAnyevamo~NkAreNa sarvA vAksaMtR^iNNA\rdq{}iti shruteH || 11|| yajjaptvA paramAtmAnaM vishvAmitrAdayo dvijAH || brAhmaNyaM lebhire brahma tAraM dishatu naH phalam || 3\.5\.12|| yaM matvA vibhumIshAnaM duHkhaM nopaiti sAdhakaH | sarvaduHkhaughasaMhartR^i tAraM dishatu naH phalam || 3\.5\.13|| yattAraM brahma japtvA vishvAmitrAdayaH\, AdipadAdvishvAmitragotrajA anye cha gR^ihyante\, brAhmaNyaM agryAM jAtim \ldq{}amaunaM cha nirvidyAtha brAhmaNa \ldq{}iti shrutiprasiddhaM brahmaniShThatvaM cha lebhire | tattAdR^ishaM tAraM nastAdR^ishaM brahmavedanaphalaM dishatvityarthaH || 12|| 13|| AloDya sarvashAstrANi nishchinvanti munIshvarAH | dhyeyaM tArakamityeva tArakaM tadupaimyaham || 3\.5\.14|| munIshvarAH sarvashAstrANyAlo~Naya samya~NnyAyairvichArya yattArakamevaikaM dhyeyaM nishchinvanti | \ldq{}shiva eko dhyeyaH shiva~NkaraH sarvamanyatparityajya\rdq{} \ldq{}OMmityevaM dhyAyatha AtmAna\rdq{}mityAtmAnaM yu~njIte\rdq{}tyAdishrutiniShkarShAditi bhAvaH || 14|| vedAntAmbhojasa~NghAnAM bhAskarAya prakAshine | nirmalAya svarUpAya praNavAya namo namaH || 3\.5\.15|| vedAntAmbhojasa~NghAnAM prakAshine vikAsine bhAskarAya\, svamAtmA tadrUpAya || 15|| jIvA jIvanti yenaiva prANApAnAdicheShTayA | yamAshritAvubhau tasmai praNavAya namo namaH || 3\.5\.16|| jIvAH sarve yenaivAtmanA jIvanti chetayanti\, ubhau prANApAnau yaM paramAtmAnamAshritau\, tathA cha shrutiH \- na prANena nApAnena martyo jIvati kashchana | itareNa tu jIvanti yasminnetAvupAshritau || iti || (kaTha 2\.5\.5) UrdhvaM prANamunnayatyapAnaM pratyagasyati | madhye vAmanamAsInaM vishve devA upAsate || iti cha || 16|| (kaTha 2\.5\.3) itarasya mahAmantrajAlasya phalado.api yaH | sarvamantrAdirUpAya praNavAya namo namaH || 3\.5\.17|| itarasya svAtiriktasya vaidikasya tAntrikasya vA mahAmantrajAlasya tattaddevatArUpeNa prasannastattatsAdhakAbhilaShitaphalaprado.api yaH praNava eva\, ataH sarvamantradevatAdirUpAya praNavAya namo namaH punaH punarnama ityarthaH || 17|| pratyagrUpAya divyAya ravimaNDalavAsine | puruSheShvadhivAsAya tArakAya namo namaH || 3\.5\.18|| sarvaprANinAM hR^idi pratyagAtmarUpAyetyadhyAtmam | divyAyetyadhidaivatam | ravimaNDalavAsine \ldq{}sa yashchAyaM puruShe yashchAsAvAditye sa ekaH\rdq{} iti shruteH | ata eva vyaShTisamaShTipuruSheShvadhivasatItyadhivAsastasmai || 18|| rajjuryathA sarparUpA bhrAntyA bhAti tathA.avyayam | tArakaM vishvarUpeNa bhAti tasmai namo namaH || 3\.5\.19|| yathA rajjurbhrAntyA sarparUpA bhAti tathA yadavyayaM tArakaM vishvarUpeNa bhAti tasmai tArakAya namo namaH || 19|| vishvasya yaM hi gAyatrIM tyajanti yatipu~NgavAH | o~NkArAya namastasmai o~NkArAya namo namaH || 3\.5\.20|| yatipu~NgavAH yaM praNavaM brAhmaNyasthApakaM tArakaM cha vishvasya vishvAsenAvalambya niHsha~NkaM shikhAsUtrAdya~NgasahitAM gAyatrIM tyajyanti\, tasmai OMkArAya yatijanAna~NgIkurvANAya o~NkArAya namo namaH || 20|| pUrvokto gAyatrItyAgo.agnityAgavadvAchi gAyatryoH samAropamAtraM tadapi tatsArapraNavatattvadarshanArthaM na tu strIputrAdivatprahANiriti darshayannupasaMharati \-\- Aropayanti vAchA.agnau gAyatrIM yaddidR^ikShayA | OMkArAya namastasmai o~NkArAya namo namaH || 3\.5\.21|| \*AropayantIti\* || vAchA vAksAmAnyAtmA OMkArastallakShaNe sakAryAvidyAdAhakatvAdagnau savyAhR^itikAM gAyatrIM sannyAsakAle Aropayanti samAropayantItyarthaH || sheShaM pUrvavat || 21|| sUta uvAcha\-\- stavarAjaM stavashreShThaM shR^iNvanti cha paThanti cha | ye mAnavA vipApAste yAnti muktiM sudurlabhAm || 3\.5\.22|| sarvastavAnAM rAjA adhipatiH\, na kevalamAdhipatyameva kintu guNaprabhAvAdinA shraiShThyamapyastIti stavashreShTham || 22|| munIn sambodhyAha \-\- tasmAtpaThantu sarve.api mokShavA~nChA.asti vo yadi | stavarAjaM mahAdevyai ityevaM shambhurabravIt || 3\.5\.23|| iti praNavakalpe praNavastavarAjaH samAptaH || \*tasmAditi | ityevamityupasaMhAraH || 23|| iti praNavastavarAjavyAkhyA samAptA | idAnIM prAguktapraNavanavAMshAnAM pratyekaM guNamAhAtmyAdiprakAshakamakSharamAlikAstotramAha sUta uvAcha\-\- o~NkArAkSharamAlikAmanumimaM vakShyAmi he bhUsurAH ! mokShaprAptikaraM visheShasukhadaM nityotsavaM shAshvatam | pArvatyai surasevitA~NghrikamalaH shambhuryathA bhAShate yo mantro yatipApanAshakaraNopAyAya sannirmitaH || 3\.6\.1|| OMkArAkSharetyAdinA\* he bhUsurA brAhmaNAH ! ahamidAnIM OMkArAkSharamAlikAstavalakShaNaM manuvatprayatajapyaM stotraM vakShyAmi | mumukShUNAM mokShaprAptikaraM\, bhogasukhArthinAM visheShasukhadam\, ubhayeShAM nityaM pratidinamutsavo hR^idayAnando yasmAttathAvidham\, shashvadbhavaM shAshvataM sadaivAvihatasAmarthyam | na chAtra vipratipattavyamityAha \*pArvatyai iti\* jagadIshvarasarvaj~navachanatvAdavyAhatashaktikamityarthaH | ki~ncha yo mantro rahasyabhUtastavaH yatInAM pramAdaprasaktabrahmacharyAparigrahAhiMsAdidharmaviplavaprayuktapApAnAM nAshakaraNAya shamadamAdij~nAnopAyasiddhaye cha jagadIshvareNaiva samya~NnirmitaH na mayA svabuddhyohita ityarthaH || 1|| tatra navAMshavishiShTa OMkAro prathamamevaMprabhAvo dhyeya ityAshayenAha OMkAraM paramIshattattvamakhilaM vedArthatatvapradaM nityaM nirmalamavyayaM nirupamaM niHsheShabIjAbhidham | kAryaM kAraNamAtmaniShThamakhilaM protsAhapUrvaM smR^itaM bhedAbhedavivarjitaM shrutishiromAnaM sadA dhyAyati || 3\.6\.2|| \*OMkAramiti\* | yato.ayamo~NkAro yatInAM mokShaprAptikaraH sarvapApaharashcha ataH Atmanyeva niShThA vishrAntiryasya tathAvidhamakhilaM kR^itsnamArurukShumArUDhaM cha yativR^iddham protsAhapUrvaM prakR^iShTotsAhapUrvakaM trisandhyaM niyamena smR^itam OMkAramevaM sadA dhyAyatIti sambandhaH | kIdR^ishaM OMkAraM vedArthatattvapradaM karmopAsanAj~nAnakANDAtmakavedAnAmarthAH prayojanAni svargAdIni teShAM yattatvaM niratishayAnandarUpaM yatra kANDatrayaphalamantarbhavati tatpradaM \ldq{}so.ashnute sarvAnkAmAnsaha brahmaNA vipashchitA\rdq{}iti shruteH | kuto.asya tatpradAnasAmarthyaM tatrAha akhilaM paramIshatattvamiti | yato.asau akhilaM nira~NkushaM paramutkR^iShTam Ishasya sarvashaktisampannasya jagadIshvarasya tattvaM pAramArthikaM svarUpam\, ata eva nityaM kAlAparichChedyam\, nirmalamavidyArAgAdimalarahitam\, avyayaM ShaDbhAvavikArashUnyam\, nirupamaM tAdR^ishatattvAntarAprasiddherupamAtumashakyam | tatkutaH? tatrAha \*bhedAbhedavivarjitamiti\* || kaishchiddharmairbhede kaishchidabhede cha mukhaM chandreNopamIyate na chAyaM tathetyarthaH | kuto bhedAbhedavivarjitaM ? tatrAha \*kAryaM kAraNaM niHsheShabIjAbhidhamiti\* || yataH akArokAramAtrAdvayopAttaM sthUlasUkShmakAryaM makArArthabhUtaM kAraNaM cha | \ldq{}nAntaHpraj~naM na bahiShpraj~naM nobhayataHpraj~nam\rdq{} ityAdinA avasthAtrayeNa saha niShedhAnniHsheShAbhidheyasarvadvaitabIjasahitA abhidhA yasmiMstathAvidham | ata eva na tatra mAnAntaraprasara ityAha \*shrutishiromAnamiti\* |shrutishirasAM maunasa~NkalpavAkyAtmasahitasarvadvaitanirAsakatvasambhavAditi bhAvaH || 2|| samagrapraNavadhyAnAnantaraM tatprathamAMsho.akAraH prathamaM viShNurupeNaiva dhyeya ityAshayenAha \- a~NkAraM karuNaikarUpamamalaM kAruNyapUrNekShaNaM karpUraprachurotthachUrNavimalaM karpUrasampAdakam | kAmAkAmavibhItibhItikR^ipikAsindhUrasoddhUlanaM sindhUdbhUtarasAtaleshamanishaM viShNuM bhaje sundaram || 3\.6\.3|| \*a~NkAramiti\* sAnusvAranirdeshaH sarvatra saMhArakrameNa dhyeyatAdyotanArthaH | yadyapi \ldq{}akAraM brahmANaM nAbhau ukAraM viShNuM hR^idaye\rdq{} ityAdishrutiShu akAro virADAtmA brahmA ukArastu hiraNyagarbhAtmA tatkAraNaM viShNuH prasiddhastathApyatra \ldq{}yo vedAdau svaraH prokto vedAnte cha pratiShThita\rdq{} ityAdishrutiShu \ldq{}akAro vAsudevaH syAt\rdq{}\, \ldq{}akSharANAmakAro.asmI\rdq{}tyAdismR^itiShu cha vAsudevasyAkArAtmatvaprasiddheH sattvarajastamoguNakramAnurodhAchchAtra akAro viShNvAtmanA dhyeya uktaH | a~NkAraM viShNuM bhaje iti sambandhaH | viShNoH shuddhasattvAvachChinnachidrUpatvAttadanurUpaM vishinaShTi \*karuNaikarUpamityAdinA\* viShNorjagatpAlanasya dayaikasAdhyatvAtkaruNaikamUrtim | rAgadveShamohAdimalavirodhitvAdamalam | sarvaprANisukhArthitvAtkAruNyapUrNekShaNam | \ldq{}ajamekAM lohitashuklakR^iShNA\rdq{}miti shrutau sattvaguNasya shuklatvokteH karpUraprachurotthachUrNavimalam | ata eva tasyopAsanaM hR^ittApopashamanavivekanetrAnandana\- sadvAsanAsaurabhyajananaj~nAnadIpojjvalanakarpUrasya chittaikAgryasya sampAdakam | kShudraviShayatatsAdhaneShveva kAmaH\, paramapuruShArthatatsAdhaneShvakAmaH\, janmamaraNanarakAdyanarthasAdhanebhyaH pApebhyo.abibhItirabhIrutA\, dravyavyayAyAsasAdhyebhyo dAnayaj~natapaHprabhR^itibhyaH sannyAsabhaikShacharyAshravaNamananadhyAnAdibhyashcha bhItirbhIrutA\, kR^ipikA lAbhakArpaNyamityAdidoShasindhoH saMsArasamudrasya yo rasaH jalaM kAmakarmavAsanA.aj~nAnalakShaNaM tasya niHsheShashoShaNena uddhUlanamUrdhvaM dhUlyudgamahetum | tathA sindhUdbhUtAyAH kShIrasamudrakanyAyAH sarvakarmaphalAdhidevatAyAH rasAyAH bhUmeH sarvaprANyannarUpAyAH talasya tadupabhogasthAnachaturdashabhuvanatalasya cha IshaM svAminam | sundaraM kandarpakoTikamanIyavigraham | viShNuM bhaje sadA dhyAnena seve | sindhurasetyatra dIrghashChAndasaH || 3|| u~NkAraM pishitAshanAshakaraNaM pIyUShapAnArataM pIyUShapradavittanAthabhajitaM pIyUShakartrutsavam | vedyaM vedavibhAgabhUsurakR^ipAsaMyuktavidvajjanaiH kAryAkAravichAradaM vidhimahaM brahmANamAdyaM bhaje || 3\.6\.4|| aham u~NkAraM brahmANaM bhaje iti sambandhaH | tasya sargAnukUlarajaHpradhA\- nasattvamUrttitvAttadanurUpavedabhAgaistadadhikAribhiH karmaThaishchopAsyatvamAha \*vedavibhAgabhUsurakR^ipAsaMyuktavidvajjanairvedyamiti\* | vedAnAM karmopAsanAj~nAnakANDAtmakAnAM karmakANDAtmako yo vibhAgaH tena bhUsureShu brAhmaNeShu dAnapAtreShu kR^ipAsaMyuktAH annagobhUhiraNyAdInAM sadaiva yaj~neShu cha dAtAro ye karmaThA vidvajjanAstairvedyaM sadaiva vibhAgasho j~neyaM satkarmabhirupAsyaM chetyarthaH | kathaM j~neyaM tatrAha \*kAryAkAryavichAradaM vidhimiti\* | karttuM yogyaM kAryaM satkarma jyotiShTomAdi\, akAryaM kartumayogyaM kala~njabhakShaNAdi\, tayoH parigrahaparihArasiddhaye tattvanirNayAya pravR^itto yaH \ldq{}athAto dharmajij~nAsA\rdq{}ityAdinA jaiminyAdibhiH kR^ito vichArastaM dadAtIti vichAradastam\, vidhiM pravartakanivarttakashrautasmArttavAkyasandarbharUpamityarthaH | kathaM chopAsyaM tatrAha \*pishitAshanAshakaraNamityAdivisheShaNa(vAkya)chatuShTayena\* | pishitAshAH asurarAkShasapishAchAdayo niShiddhakarmAcharaNapariNatiprAptasharIrAstAmasayonayasteShAM nAshakaraNaM vadhabandhA.adhogatyAdiduHkhaphalapradam | satkarmaparipAkaprAptasharIradevatraivarNikAdibhAvena tu pIyUShasyAgnihotrAdyAhutipariNatirUpAmR^itabhAvena sUryachandramaNDalAshritasya satkarmaphalasya vidyayA.amR^itarUpasya cha pAne upabhoge A samantAddevalokeShu cha ratamAsaktam | ataeva devAnAM pIyUShapradAbhyAM chandrasUryAbhyAM traivarNikAnAM vittapradairvittanAthakuberendrAdibhishchAj~nApratIkShairbhajitaM sevitam | iDChAndasaH | pIyUShakarturamR^itajanayituH kShIrArNavasya utsavaM udIyamAnachandrarUpeNa nayanAnandotsekahetumityarthaH | athavA yaj~nAdinA AhutipariNAmarUpapIyUShakartR^INAM karmaThAnAM svargAdiphalabhAvotsavahetumityarthaH || 4|| ma~NkAraM mitimAnameyavidhuraM meyaM sadAvedibhi\- rmandotsAhamasheShajantukR^ipaNaM mandAndhakArApaham | mandAmandamamatsaraM karuNikAkAntaM shivaM sha~NkaraM karpUrasphaTikAbhakAntikalitaM karNotsaveshaM bhaje || 3\.6\.5|| atrApi aham ma~NkAraM shivaM sha~NkaraM bhaje iti sambandhaH | tasya jagatsaMhArAdhikAritvAdalpasaMhArANAM nityadainandinaprAkR^itapralayAnAM kAraNe mahAtamasi jagadupasaMhArarUpANAM tamoguNasAdhyatve.api samUlasarvajagaduchChedalakShaNasya vaij~nAnikasya mahApralayasya vishuddhatamasattvacharamapariNatirUpabrahmavidyAmAtrasAdhyatvAdvidyAdhipatitvaM tachCharIratvaM cheti tadanurupaM vishinaShTi \*karNotsaveshaM karuNikAkAntamiti\* sAdhanachatuShTayasampannAnAM shravaNAdiparANAmadhikAriNAM shrotrAnandajanakatvAtkarNotsavabhUtA yA aupaniShadI brahmavidyA umA tasyAH IshaM svAminam | karuNA dayA saiva karuNikA vidyaiva tayA divyama~NgalavigrahAtmanA pariNatayA kAntaM manoharam\, tathA chAhuH\-\- shaktiH sharIramadhidaivatamantarAtmA j~nAnaM kriyA karaNamAsanajAlamichChA | aishvaryamAvaraNamAyatanAni cha tvaM kiM tvaM na yadbhavasi devi ! shashA~Nka\-mauleH || iti || tanmUrteH shuddhasattvAnurUpaM varNamAha \*karpUrasphaTikAbhakAntikalitamiti\* || brahmavidyAshrayatvamiva tadviShayatvamapi tasyaivetyAha \*meyaM sadAvedibhiriti\* || sadbrahma A samantAdaparichChinnAnandapratyagaikarasyena vidanti sAkShAdanubhavanti tachChIlAH sadAvedinastairmeyaM mahAvAkyamAnajanyavR^ittivyApyam | kathaM meyaM tadAha \*mitimAnameyavidhuramini\* || mitirvR^ittirmAnaM tadupAdAnamantaHkaraNaM meyAH viShayAH etattripuTIrUpasarvaprapa~ncharahitaM niShprapa~nchamityarthaH | kiM tanmitiphalaM tadAha \*mandAndhakArApahamiti\* | mandAnAmaj~nAnAM janmamaraNAdyanarthaheturyo mUlA.avidyArUpo.andhakArastannivArakamityarthaH | nanvaviditameva tadAtmatattvaM svaprakAshAparichChinnachidrUpatvAtsvayameva svAj~nAnaM nivarttayatu kiM tattvaj~nAnatatsAdhanodyogalakShaNena tadutsAhena tatrAha \*mandotsAhamasheShajantukR^ipaNamiti\* || nAviditaM tatsvAj~nAnaM nivarttayati yatastat mandotsAhaM j~nAnatatsAdhanotsAharahitam | asheShajantuShu sattattvaprakhyApane aj~nAnanAshe cha kR^ipaNam\, kR^ipaNavatparimitakarmaphalamAtrapradaM nAparichChinnAnandatatsvarUpaprakAshakamityarthaH | tarhi kiM tanmandeShvanUnyeti(?)[sUyeti?] yena teShu kR^ipaNam\, netyAha \*mandAmandamamatsaramiti\* | mandamaj~nam amandaM tattvaj~naM cha svayameva\, na hi svAtmani mAtsaryaprasaktiH | sAdhanodyogAbhAve phalAdAnaM. tu na mAtsaryApAdakaM kintu sAdhane phalanaiyatyapradarshanenotsAhajananena pravartakameveti bhAvaH || 5|| evaM guNatrayAdhiShThAtR^ibrahmaviShNurudrAtmanA praNavamAtratrayamupavarNya tatsamudAyAtmakamAyAdhiShThAtR^ichaitanyarUpaprapa~nchamUlaM bindurIshvara uchyate\, nAmaprapa~nchamUlaM tu nAdaH sadAshivaH iti vibhAgamabhipretya bindvaMshaM varNayati \- binduM bindushataikadhAramanishaM bindUdbhavaM bindugaM bindubrahmavisheShashobhanamativyAvR^ittadehaM shubham | nityAnityavivekavastusahitaM karmAtidUrasthitaM kAryodvartanakarmadeshavivaraM sauShuptikaM taM bhaje || 3\.6\.6|| \*bindumiti\* || ahaM binduM sauShuptikaM suShuptisamaShTyAtmakarUpaprapa~nchakAraNaM taM jagadIshvaraM bhaje iti sambandhaH | tatra bindushabdasya vidi avayavetyetaddhAtuniShpannasya niravayave.api pravR^ittinimittaM darshayati \*bindushataikadhAramanishamiti\* anishaM sadaiva\, sarvaprapa~nchavaichitryahetuvichitravAsanAH bindushatashabdenochyante\, tAsAM mAyAvayavaprAyatvAttadupahitaM brahma bindushataikadhAram | tadeva brahmavAsanAbindUnAM samaShTivyaShTili~NgasthUladehAkAreNodbhave tadupahitahiraNyagarbhAdyAkAraNodbhavAt bindUdbhavam | suptipralayayostadvAsanAmAtre jIvAvasthite bindugam | anishamiti triShvapi sambadhyate | tadeva brahma nityAnityavivekopalakShitasAdhanachatuShTayavastusahitaM sarvakarmasannyAsena karmAtidUrasthitaM sat\, shravaNAdinA kAryodvarttanasya sarvakAryanivarttakasya asa~NgAkartR^ikUTasthAtmavivekavato manasaH karmadeshasya sarvakarmotpattisthAnasya prANasya cha vivaraM ChidramAkAshavadasa~NgAdhArabhUtaM sat\, svatattvabodhena savAsanamAyAnivR^ittau ativyAvR^ittasthUlasUkShmadehaM\, bindubrahmaNoryo visheShaH vyAvR^ittiH bindorniHsvarUpatA brahmaNo nirvAsanatA cha tena shobhamAnaM shubhaM niratishayatatprakAshAnandaikarasaM bhaje ityarthaH || 6|| uktaM nAdAMshaM varNayati \-\- nAdaM nAditashAstravR^indadharaNaM shAstraikavedyaM shubhaM shAstrAvAdikR^ipAlupAdarasikaiH sAkShAtkR^itaM sarvadA | shAstraM shAsanarUpadivyamamalaM protsAhanoddaNDanaM shabdabrahma nirastadoShamamalaM nityotsaveshaM bhaje || 3\.6\.7|| \*nAdamiti\* || atrApi ahaM nAdaM shabdabrahma bhaje iti sambandhaH | tasyAnugrAhakasadAshivarUpatvAttadanurUpaM vishinaShTi \*nityotsaveshamiti\* | nityamutsavo nirAvaraNaniratishayAnandAvirbhAvo yasyAH sakAshAtsA nityotsavAvidyA tasyAH IshaM svAminam | ata eva nirastAvidyAvaraNavikShepadoSham | amalaM kAmakarmavAsanAdimalarahitam | kathaM nirastadoShaM kathaM chAmalaM ? tatrAha \*shAstraM shAsanarUpadivyamamalamiti\* tadeva parArUpaM nAdabrahma pashyantImadhyamAvaikharItikrameNa vedAdividyAsthAnAtmanA.abhivyaktaM shAstraM sat\, tachChAsanarUpeNa karmopAsanashravaNamananAdinA sAkShAtkArAntavyApAreNAbhivyaktasvatattvaM divyaM dyotamAnasvarUpam\, avidyAdidoShamalanirAsAdamalamityarthaH | na kevalaM shAsanarUpameva shAstraM kintu protsAhanoddaNDanam\-vihiteShu jyotiShTomAdikarmasu puruShapravR^ittisiddhaye vichitraiH svargAdiphalairbahuvidhastotrashastramantrArthavAdaishcha puruShaprotsAhanam\, niShiddhabrahma\- hatyAkala~njabhakShaNAdiShu pravR^ittAnAM yamatadbhayAdirUpeNa rauravAdinarakaishcha shUkarAdijanmabhishchotkR^iShTadaNDanapravarttakamityarthaH | kathaM tannAma brahmashAstraM kathaM vA shAsanarUpaM divyaM ? tatrAha \*nAditashAstravR^indadharaNaM shAstraikavedyamiti\* || yataH sarvashAstravR^indaM nAditaM nAdavyAptamupalabhyate ato nAda eva shAstrAtmanA sthita iti taddharaNaM gamyate\, yathA svarNavikArakuNDalakaTakAdibhAvena svarNameva taddharaNaM tadvat | yatashcha tachChubhraM brahma shAstraikavedyaM sadabhivyajyate ataH shAsanarUpaM divyamityarthaH | kIdR^ishairadhikAribhistachChAstravedyaM tatrAha \*shAstrAvAdIti\* || shAstraM AsamantAdvadanti vyaktaM vyAchakShate tachChIlAH kR^ipAlavashcha ye kR^itasAkShAtkArA guravastadIyapAdarasikaiH sAdhanachatuShTayasampannairadhikAribhiH shravaNAdikrameNa sarvadA sAkShAtkR^itaM svAtmarUpeNetyarthaH || 7|| shaktiM shaktinirAsamIshanilayaM vishvasya nirbhedakaM vishvotpattivinAshajIvanakaraM vishvAbhidhaM shAshvatam | vishvatrANaparAyaNaM vimalasanmAnuShyachittasthitaM satyaM nityamasheShajantuvibudhaM cho~NkAramAdyaM bhaje || 3\.6\.8|| atrApi parArUpasya nAdAtmakasya shabdabrahmaNaH kAraNIbhUtAM kuNDalinIrUpAM shaktiM sArddhatrimAtrAdhiShThAnasArddhatrivalayAkArachidrUpamAdyam OMkAraM bhaje iti sambandhaH || sa cha shaktyAtmaka OMkAraH bhogAsaktAnAM karmakANDAtmanA pravR^itishaktirUpo vishvagaH san vishvotpattivinAshajIvanakaro vishvAbhidhaH prapa~nchanAmaka eva\, mumukShUNAM tu IshanilayaH vishveshvarachidAtmaniShThaH san jagadbIjamAyAshaktinirAsAtkAryasya vishvasya nirbhedako vinAshaka iti bodhanAya tathA tathA vishanaShTi\-\-vishvagaM vishvotpattivinAshajIvanakaramIshanilayaM shaktinirAsaM vishvasya nirbhedakamiti cha | ata eva sarvaprANikarmaj~nAnaphaladAnAya asheShajantUnvibudhyata iti asheShajantuvibudham | vishvasya trANe tattadanurUpalakShaNe tattadanurUpalakShaNaiH parAyaNAH santo manuShyA eva mAnuShyAsteShAmupAsyatayA j~neyatayA cha chittasthitaM paramArthataH satyamAdyaM taM bhaje ityarthaH || 8|| arddhamAtrAmamAtrAM cha devatAM vijanojvalAm | OMkArarUpiNIM devIM nityaM vande sunirmalAm || 3\.6\.9|| tAdR^ishavidyAshaktiphalajIvanmuktau dagdhapaTavajjagadAbhAsasyApyavAstavatvAnusandhAne sAbhAsyArddhamivAvashiShTA brahmachiddevatA mIyata ityarddhamAtrA sA\, ata eva (sA) vijanena dvaitAjananena taddhetvavidyAnirasanena yojvalA tathAvidhAM tAM sunirmalAM OMkArarUpiNIM devIM nityaM vande ityarthaH || 9|| sa evArddhamAtrAtmA praNavo yena rUpeNa jIvanmuktairanubhUyate tenollikhya darshayaMstathA tadupAsanaM kAryamityAshayenAha kalAvantaM kalArUpaM kAlAkAlamakAlakam | kalpAkalpavisheShaj~naM praNavaM nirmalambhaje || 3\.6\.10|| \*kalAvantamiti\* || brahmavidbrahmavidvaraH brahmavidvarIyAn brahmavidvariShTha iti tattvaj~nAnadArDhye tAratamyena chaturddhAprasiddhajIvanmuktAtmanAM kalpAkalpavisheShaj~naM taM nirmalaM praNavaM bhaje iti sambandhaH | kalpanaM kalpaH vyutthAnadashAyAM dvaitAvabhAsaH\, akalpaH samAdhau dvaitAnavabhAsaH\, tadubhayavisheShaj~namityarthaH | tatrAdyajIvanmuktAnubhavena amAtrAdyaShTavidhakalAvantam | dvitIyAnubhavenArdhamAtrAtmakaikakalArUpam | tR^itIyAnubhavAnurodhena vyutthAnasamAdhikAlavaichitryamAtrAbhAsAttatsAkShiNi tadabhAvAchcha kAlAkAlam | chaturthasya vyutthAnasamAdhibhedasyApi vilaye kalanIyAbhAvAtkAlasyApyakakalpane akAlakam | itthaM nirmala~nchidekarasaghanaM praNavaM bhaje ityarthaH || 10|| navamI mAtrA tu shAntAkhyA videhamuktasvarUpAnandaikarasabhUmAtmikA na vA~NmanasagocharaH\, kintu tAdR^ishasvarUpAnubhavaikasiddhetyupAsyA j~neyA chetyAshayenAha\-\-\- shAntaM nirmalamAkAshavAma~Nmanasagocharam | svAnubhUtyaiva vedyaM cha brahmaivAhamiti smaret || 3\.6\.11|| \*shAntamiti || 11|| OMkAramAtrAmAlikAstavapaThanaphalamAha\-\- sUta uvAcha\-\- OMkArAkSharamAlikAmantraM yaH paThate matiH | aindraM sArasvataM prApya shAshvataM padamashnute || 3\.6\.12|| iti praNavAkSharamAlAmantraH || \* OMkArAkShareti\* akSharashabdo mAtrAparaH | mantrashabdashcha rahasyastotraparaH | paThate iti padavyatyayachChAndasaH | indraH parameshvarastatsambandhi aindraM\, sarasvatyAH sambandhi pANDityaM sArasvataM sArvaj~namiti yAvat | shAshvataM padaM mokShaM tattvaj~nAnadvArA ashnute prApnotItyarthaH || 12|| iti praNavAkSharamAlikAvyAkhyA samAptA || sUta uvAcha\-\- athAtaH sampravakShyAmi praNavabrahmaNo dvijAH | anusmR^itiM mokShadAtrIM smR^itvA yAntyapunarjanim || 3\.7\.1|| anusmR^itiM varNyamAnatattadguNavishiShTatayA smaraNahetuM grantham | apunarjaniM punarjanmAbhAvaM mokShamiti yAvat || 1|| agre sR^iShTeH prapa~nchasya ya Aste vaTabIjavat | sarvabhUtamayo divyaH praNavaM saMsmaredyatiH || 3\.7\.2|| prapa~nchasya sR^iShTeragre prAk vaTabIjavatsUkShmAvasthApannasarvabhUtamayo yaH Aste taM praNavaM saMsmarediti sambandhaH | tasyAchetanapradhAnAtmakatvavyudAsAya vishinaShTi divya iti | svaprakAshachidekarasatayA dyotamAna ityarthaH || 2|| tarhi sa kiM vaTabIjavatpariNAmI netyAha \- yathA rajjuraherviprA ! vishvasyApi tathA navaH | AdhAro.ato vibhinnastaM praNavaM saMsmaredyatiH || 3\.7\.3|| \*yatheti\* || yathA rajjuH svavivarttasyAheH tathA sarvasyAdhAraH adhiShThAnam\, ata eva vibhinnaH atyantaM jagato vilakShaNaH satyaH\, navaH ajaraH || 3 \ldq{}yato vA imAni bhUtAni jAyante\rdq{} ityAdishrutaya etadarthaparA iti darshayaMstadaj~nAnakR^itAnarthasya taddhyAnena nivR^ityupapatteH pramANasAphalyamapyevaM sati sidhyatItyAshayenAha \-\- yadvivarttaH prapa~ncho.ayaM yena jIvati sarvataH | yaddhyAnAnnAshamAyAti praNavaM saMsmaredyatiH || 3\.7\.4|| \*yadvivartta iti\* | yaddhyAnAt yatsAkShAtkArAnnAshaM bAdham || 4|| evaM cha tasya jagadupAdAnatvavAdo.apyaj~nadR^iShTyaiva tattvadR^ishA tu \ldq{} niShkalaM niShkriyaM shAntaM niravadyaM nira~njana\rdq{}mityAdishrutivAdA ityAshayenAha upAdAnaM mahAdivyaM yamAhurmugdhamAnasAH | niShkalaM vibhumAtmAnaM praNavaM saMsmaredyatiH || 3\.7\.5|| \*upAdAnamiti\* mahAnaparichChinno yo divi dyotanAtmake chitsvabhAve divyastaM\, niShkalaM niravayavam || 5|| \ldq{}sa ya imAMstrInlokAnpUrNAnatigR^ihNIyAt so.asyA etatprathamaM padamApnuyAd \ldq{} ityAdishrutibodhitamahAprabhAvAM gAyatrImapi samyak parityajya yatIshvarAH yaM praNavaM japanti\, yataH praNavaH sAkShAnmokShasvarUpaH\, gAyatrI tu sAkShAtkarmopAsanaphalAtmakasaguNabrahmaprAptiheturityAshayenAha \-\- gAyatrIM samparityajya yaM japanti yatIshvarAH | sAkShAnmokShasvarUpaM taM praNavaM saMsmaredyatiH || 3\.7\.6|| \*gAyatrImiti\* || 6|| gAyatryAdikShudramantrAH kalAM nArhanti ShoDashIm || yatprabhAvamahAmbhodheH praNavaM saMsmaredyatiH || 3\.7\.7|| ata eva praNavaprabhAvamahArNavasyApAratvAt gAyatryAdayaH mAyika kShudrasaguNabrahmabhAvaphalatvAdyapekShayA kShudramantrAH ShoDashImapi kalAM nArhantItyuktirapi alpoktiH || 7|| yasmAdR^ite na chedaM syAdR^ite rajjuM yathA phaNI | yatsattAto jagatsattA praNavaM saMsmaredyatiH || 3\.7\.8|| aj~nAtAdyasmAdR^ite aj~nAtaM yaM vinetyarthaH | vyatirekoktamanvayenAha \*yatsattAta iti || 8|| j~nAte visheShaNAbhAvaprayuktavishiShTAbhAvarUpavyatirekasiddhirityAshayenAha\-\- sAkShAtkR^itya yamAtmAnaM na pashyanti yatIshvarAH | jIvabhedaM vishvabhedaM praNavaM saMsmaredyatiH || 3\.7\.9|| sAkShAtkR^ityeti || 9|| anAdiprAptakarmANi shikhAsUtrAdikAnyapi | yasmai tyajanti sAvitrIM praNavaM saMsmaredyatiH || 3\.7\.10|| yasmai mokSharUpaM yamuddishya tyajanti || 10|| \ldq{}sarve vedA yatpadamAmananti\rdq{}\, \ldq{}tattu samanvayAd\rdq{}ityAdishrutisUtradarshitaH sarvavedavedAntAnAM paramapuruShArthAvasAnalakShaNastAtparyeNa samanvayo.api yatraiva nAnyatreti smaredityAshayenAha\-\- yatra pratiShThito viprAH ! sarvavedasamanvayaH | tAtparyeNa na chAnyatra praNavaM saMsmaredyatiH || 3\.7\.11|| \*yatreti\* || anyatra nAnAtArkikavAdipravikalpitapradhAnaparamANuvij~nAnashUnyakAlasvabhAvamiti yadR^ichChAbhUtapuruShAdau || 11|| nAnAvAdibhiH pradhAnaparamANvAdibhedabhAvena vikalpamAnaM jagatkAraNaM tattvato vimR^ishyamAnaM praNavabrahmaiva paryavasyatItyAshayenAha\-\- svasvAbhimatamArgeNa yaM vadanti vivAdinaH | jagadAdimanAdiM taM praNavaM saMsmaredyatiH || 3\.7\.12|| \*svasvAbhimatamArgeNeti\* | mArgeNa tattatprakriyayA yaM praNavameva jagadAdiM jagatkAraNaM vadanti | vastutastu \ldq{}tadetadbrahmApUrvamanaparamanantaramabAhya\-\rdq{} mityAdishruteranAdim || 12|| tasya taTasthatAM vihAya sarvamahAvAkyArthabhUtaH paramapuruShArthopayogipratyagabhedaH smartavya ityAha\-\- vedA vadanti yenaikyaM yasya jIvasya no bhidA | jIvo yo yatparaM brahma praNavaM saMsmaredyatiH || 3\.7\.13|| \*vedA iti \* || vedAshchaturvedagatasarvamahAvAkyAni yena praNavabrahmaNA saha jIvasyaikyaM vadanti\, yato yasya jIvasya cha viruddhopAdhidvayashodhane chidekarasya parisheShAnno bhidA | aj~nAnabAdhaparyantameva bhrAntyA jIvaH\, j~nAnadR^ishA.avekShaNe tu yatsadaiva paraM brahmeti praNavaM yatiH saMsmaredityarthaH || 13|| shrutismR^itibhyAM vihito yadaikyaj~nAnasiddhaye | gAyatryAdiparityAgaH praNavaM saMsmaredyatiH || 3\.7\.14|| mumukShUNAM mokShasAdhanasya yadaikyaj~nAnasya siddhaye pAramahaMsyavidhAyakashrutismR^itibhyAM gAyatryAdisarvavedakarmavittaputrAdiparityAgo vihitastaM praNavam || 14|| brahmaviShNvAdibhedena yo bhAti jagatAM patiH | brahmAdayo yaM japanti praNavaM saMsmaredyatiH || 3\.7\.15|| kiM bahunA brahmaviShNurudrAdisarvadevabhedena yaH praNavo bhAti\, ya eva sarvajagatAM patiH svAmI\, brahmAdayaH sarve devA R^iShayo yatayashcha yaM japanti\, evaM mahAprabhAvo.ayaM praNava iti saMsmaredityarthaH || 15|| sUta uvAcha\-\- ya imAmanusandhatte yatirnityamanusmR^itim | aindraM sArasvataM prApya shAshvataM phalamashnute || 3\.7\.16|| yatiryathoktaM tadanurUpaM phalamashnute prApnoti\, indraH parameshvarastatsambandhi aindraM\, sarasvatyAH viShayaM sArasvataM sarvashAstratadarthaj~nAnaM prApya shAshvataM nityaM niratishayAnandaM mokShaphalamashnute prApnoti || 16|| anusmR^itiM mahAdevyai ityevaM shambhurabravIt || 3\.7\.17|| iti praNavAnusmR^itiH || ityevaMrUpAmanusmR^itiM shambhurmahAdevyai abravIditi sAmpradAyikamapyanusmarttavyamityAshayaH || 17|| | iti anusmR^itivyAkhyA samAptA || OMkAraja~njapUkAnAM japyAnya~NgAni sarvashaH | sUtena samyaguktAni IshvareNaiva pArvatIm || 3\.8\.1|| pUrvoktAnya~NgastutyAdyanusmR^ityantAni praNavopAstya~NgAni yasmAtsAkShAdIshvareNaiva pArvatIM prati samyaguktAni\, sUtena cha shaunakAdimunibhyaH samyaguktAni\, ataH OMkAraja~njapUkAnAM tAnyavashyaM japyAnItyanvayaH || 1|| pArvatya~NgAni sarvANi japtvA divyAni sarvashaH | AnandaM paramaM prApuryathaite munisattamAH || 3\.8\.2|| he pArvati! pUrvoktAni divyAni imAni sarvANya~NgAni shaunakAdayo munayo japtvA praNavopAstyA sarvashaH sarvaprakAreNa tachchintanatatsmaraNatatprabodhanasamAdhisAkShAtkArAntaiH sarvaprakArairiti yAvat\, paramaM niratishayAnandaM yathA prApustathA te varNayiShyAmItyarthaH | nanu upakrame munibhiH pR^iShTena sUtena atraivodAharantImamitihAsaM purAtanam || purA gauryA mahAdevaH pR^iShTo vyAchaShTa bhUsurAH || iti sUktotyapekShayA gauryai IshvarakR^itaH upadeshaH pUrvakAlaH pratipAditaH\, iha tu tadvaiparItyamiti pUrvAparavirodhaH | satyam | pratidvAparaM vyAsAvatArasUtamunyupadeshAdivyavahArasya samAnanAmarUpasyA.anAdeH sambhavAdadoShaH || 2|| shrutvedaM munishArdUlAH santoShamatulaM yayuH | kechitsUtaM prashaMsanti chakrurAli~NganaM pare || 3\.8\.3|| santoShaM niratishayAnandam || 3|| menire kechidetena tulyo nAstIti sarvashaH | kechidvyAsasya mAhAtmyamidamityAhurAdarAt || 3\.8\.4|| idaM sUtasya praNavatatvaj~nAnam || 4|| anye.apyo~NkArarUpeNa nishchinvanti sma sUtakam || 3\.8\.5|| aj~nAtaH sUtaH sUtakastam OMkArarUpa evAyamiti prAgaj~nAtaM sUtamityarthaH | aj~nAte svArthe kan || 5|| paThantu shR^iNvantu cha vAchayantu likhantu gAyantu cha bodhayantu | OMkArakalpaM yativR^indasevyaM sUtoktamIshoktamaninditaM cha || 3\.8\.6|| paThantu shR^iNvanviti prAgvyAkhyAtam || 6|| iti shrIskandapurANe vaiShNavasaMhitAyAM mantraprastAve praNavakalpe tR^itIyo.adhyAyaH || 3|| iti shrIpraNavakalpaprakAshe tR^itIyo.adhyAyaH || 3|| \section{atha chaturtho.adhyAyaH | praNavaH paramaM brahma praNavaH paramaH shivaH | praNavo paramo viShNuH praNavaH sarvadevatAH || 4\.1|| praNavaH paramaM brahmeti prAgvyAkhyAtam || 1|| munaya UchuH purashcharyAM charitvA tu pArvatI japtR^inAyikA | alabhiShTa mahAnandamityavochadbhavAnkila || 4\.2|| kathaM prApa mahAnandaM pArvatI tAM vidhAM vada | AnandaM kIdR^ishaM prApa kathaM prApnoti vA vada || 4\.3|| ityukto munibhiH sUtastaM prakAramabhAShata | sUta uvAcha\-\- athAtaH sampravakShyAmi yatInAM muktidAyinI || 4\.4|| japtR^INAmupAsakAnAM japaphalabrahmavidyAdhidevatAtvAnnAyikA brahmavidyAphalaprAptikA svAminI alabhiShTa labdhavatI\, labheraniTkatvAdiT dIrghau ChAndasau | tAM vidhAM taM prakAraM vada | yAdR^ishamAnandaM pArvatI prApa tAdR^ishaM asmadAdirapyupAsakaH kathaM prApnoti tadvadetyarthaH | taM prakAraM vakShyamANapraNavagItAmukhena abhAShata vyaktamuktavAn | praNavagItAmeva tAM vaktuM pratijAnIte athAta ityAdinA || 2|| 3|| 4|| OMkAragItA yA gItA gItA muktiM prayachChati | jegIyatAM gIyamAnA gAyatastrAyate sadA || 4\.5|| yA OMkAragItA paThitA satI muktiM prayachChati sA jegIyatAM punaH punaratishayena gIyatAm | gIteH kriyAsamabhihAre ya~N\, karmaNi loTi Itve dvitve abhyAsasya guNaH | yato gIyamAnA gAyataH puruShAMstrAyate sadA || 5|| pratij~nAtArthaM vaktumAkhyAyikAmukhenopakramate\-\- kadAchidIshvarI gaurI vijane shuchibuddhide | guhAyAM haimavatyAM cha dhyAyantI brahma tArakam || 4\.6|| \*kadAchidityAdinA\* || shuchibuddhide buddhiprasannatAhetutvAddhyAnAnukUle iti yAvat\, chakarAtsvahR^idguhAyAM cha\, tArakaM brahma praNavam || 6|| nirguNaM svAtmarUpeNa tiShThati sma sadA shuchiH | dhyAyaM dhyAyaM saMsthitAyAH praNavaM dhyAnachetasaH || 4\.7|| praNavaM dhyAyaM dhyAyaM punaH punaratishayena dhyAtvA\, AbhIkShNye Namul | nityavIpsayoriti dvirvachanam | dhyAna eva AsaktaM cheto yasyAstathAvidhAyAH mahanmahaH AvirAseti pareNAnvayaH || 7|| vishvaM brahmamayaM sarvamabhinnaM nirvibhedakam | pashyantyAstatra pArvatyA AvirAsa mahanmahaH || 4\.8|| tatra tasmindhyAne sarvaM vishvaM jagatsvAtmAbhinnaM ## var ## tasminkAle brahmamayaM brahmasvabhAvena pariNatam\, ata eva nirvibhedakaM parasparavyAvarttakasarvadharmashUnyaM pashyantyAH mahat aparichChinnaM mahaH praNavabrahma jyotiH sAkShAdAvirAsa || 8|| tadeva varNayati sarvatragaM sarvarUpaM nirmalaM nirupadravam | satyaM j~nAnamanantaM cha manovAchAmagocharam || 4\.9|| \*sarvatragamiti\*| deshakAlakR^itaparichChedAbhAvAtsarvarUpam\, AvaraNakShayAnnirmalam\, vikShepAbhAvAnnirupadravam\, abAdhyatvAtsatyam\, jADyAbhAvAt j~nAnam\, ataH sajAtIyavijAtIyasvagatabhedarahitatvAdanantam\, ata eva manovAchAmagocharam || 9|| advaitaM mokSharUpa~ncha pratyagrUpamameyakam | chidrUpamaMshahInaM cha jIveshAdibhidhApaham || 4\.10|| yataH dvaitAtmakasarvabandhashUnyavAdadvaitaM\, tata evaM mokShararUpam | tatra sarvadvaitaiH saha pratIcho.api nivR^ittau apuruShArthatvasha~NkAM vArayati \*pratyagrUpamiti\* | meyAMshasya jaDasyaiva nivR^ittirna chidaMshasyeti darshayitumAha \*ameyakamiti\* | tarhi kiM mAtR^i rUpaM? netyAha\*chidrUpamiti\* tarhi tatkiM shodhitam | jIvatatvamAtraM sA~NkhyAbhimataM ? netyAha \*jIveshAdIti\* | parichChedapArokShyAdiviruddhadharmaparityAgenAparichChinna\- svaprakAshaniratishayAnandAtmakAkhaNDamahAvAkyArthasvarUpamityarthaH || 10|| prapa~nche dR^ishyamAnA ye padArthA mAnuShAdayaH | surAsuraprabhR^itayo bhedadarshanagocharAH || 4\.11|| atattvaj~nAtR^idashAyAM bhedadarshanagocharA ye mAnuShAdayaH surA.asuraprabhR^itayashcha te tasyAM tattvadarshanadashAyAM rudrANyA dR^iShTipathaM nAgatA iti pareNAnvayaH || 11|| tasyAM dashAyAM rudrANyA na dR^iShTipathamAgatAH | yathA pashyanti nAnArthAnavidyAgrastachetasaH || 4\.12|| uktamevArtha spaShTaM punarAha \*yatheti\* | avidyAyAM grastaM cheto mAnasaviveko yeShAM te janA yathA nAnArthAnpashyanti tathA netyanuSha~NgaH || 12|| kathaM te pashyanti ? tadAha jIvo.anya Ishvaro.apyanya ityevaM dhvastadR^iShTayaH | videhamuktivelAyAM jIvanmuktau cha tApasAH ! || 4\.13|| \*jIvo.anya iti\* || jIvaH prANAnAM dhAraka iti saMsArI anyastanniyantA Ishvaro.api anya ityevaM pashyanti\, tataste avivekadhvastadraShTaya ityarthaH | vivekinAM tattvavidAM tarhi kIdR^ishI sthitistAmAha \*videhamuktivelAyAmiti |\* he tApasAH ! viduShAM tu videhamuktivelAyAM jIvanmuktau dhyAnakAle samAdhidashAyAM yAdR^iksthitistAdR^igeva sadA sthitiriti pareNAnvayaH || 13|| dhyAnakAle sthitiryAdR^ik tAdR^igeva sthitiH sadA | bhartR^ibhAryAdisambhedo gurushiShyAdibhinnatA || 14|| videhamuktyAdau hi kIdR^ishI sthitistAmAha \*bhartR^i\*iti || 14|| vedashAstrAdibhedo vA tadA no bhAti ki~nchana | etannidAnamaj~nAnaM yato naShTaM vivekataH || 4\.15|| tadA tasyAM dashAyAm | kuto no bhAti ? tatrAha \*etaditi\* | vivekataH \- tattvaMpadArthavivekasAdhyatattvasAkShAtkArataH || 15|| upAdAnanAshena tatkAryavinAshe dR^iShTAntadvayamAha mR^idvinAshe ghaTo yadvadrajjunAshe yathA phaNI | etasminneva kAle tu prAdurAsa shuchishravAH || 4\.16|| lokopakArakArAya divyA vAgasharIriNI | \*mR^iditi\* || etasminneva devyAstattvasAkShAtkAravishrAntikAle\, shuchishravAH vishadashravaNayogyA\, asharIriNI divyA vAk\, lokAnAM shravaNAditatparajanAnAmupakAraM tattvapratiShThAnalakShaNaM karotIti lokopakArakAro dR^iDhavishvAsastasmai prayojanAya prAdurAsa || 16|| vAguvAcha\-\- bho bho devi ! kR^itArthA.asi gurukAruNyaleshataH || 4\.17|| adhikAribuddhikR^itArthatAdirevAtra devyAH kR^itArthatvenotprekShyochyate || 17|| naShTAj~nAnA naShTakAryA naShTajIvAdibhedimA | naShTakAmAdidaurguNyA asi tvaM parameshvari ! || 4\.18|| majjapaprabhavAdevaM prAdurAsa mahanmahaH | evaM prabhAvo majjaptA tasmAnmAmeva sa~njapet || 4\.19|| majjapaprabhavAttattvasAkShAtkArAditi sheShaH | majjapo yasmAdevaMprabhAvastasmAnmAmeva mumukShuH sa~njapet || 18|| 19|| yatIshvarAshcha gAyatrIM tyaktvA bhedAvalambanam | mAmeva sarvadA shuddhA japantyAlochayanti cha || 4\.20|| yo devo bhargavaH naH dhiyaH prachodayAtprerayati tasya devasya saviturvareNyaM varaNIyaM tatparabrahmAtmakaM jyotirdhImahIti dhyAtR^idhyAnadhyeyatripuTIrUpabhedAvalambanAM gAyatrIM tyaktvA japaniShThA yatIshvarAH mAmeva japanti\, tattvavichAraniShThAstu Alochayanti\, vichArayanti pashyanti cha || 20|| madarthaM chApi mAmeva sarvabhedavinAkR^itam | gAyatrImapi sAvitrIM shikhAM sUtraM cha karma cha || 4\.21|| yadyapi te madarthaM paryAlochayanti\, tathApi sarvabhedavivarjitaM madarthaM bhUtaM mAmevAnveShayanti nAnyamityarthaH | yasmAtpUrvayatIshvarAH mAM japtavantaH paryAlochitavantashcha\, tasmAdidAnIntanairapi adhikAribhirmokShavA~nChA bhavedyadi\, tarhi gAyatryAdIni tyaktvA sannyasya ahaM japya iti pareNAnvayaH || 21|| tyaktvA sannyasya japyo.ahaM mokShavA~nChA bhavedyadi | idaM kalpaM tu sarveShAM gR^ihiNAM brahmachAriNAm || 4\.22|| vanasthAnAM yatInAM cha pArAyaNaphalaM samam | sakamaNDaludaNDAnAM yatInAmeva majjapaH || 4\.23|| tatra praNavajape sannyAsinAmevAdhikAraH tatkalpashravaNAdhyayanAdau tu chaturNAmapyAshramANAmityAha \*idamiti\* | pArAyaNamAtrAda~NgastutyAdau prAguktaM phalaM yasya tathAvidhamidaM kalpaM sarveShAM samaM sAdhAraNam || 22 23 kalpaM sAdhAraNa proktaM purANatvena hetunA | sarvaM cha manmayaM devi ! vishvasmAchcha vilakShaNaH || 4\.24|| purANatvena hetunA paurANikarahasyaj~nAne traivarNikAnAmadhikArAdityarthaH | shUdrasya tu na rahasyashravaNe.adhikAraH\, \ldq{}na shUdrAya matiM dadyAdi\rdq{}\-tyAdiniShiddhatvAt | idAnIM praNavaH svasya sarvAtmatAM brahmatadvidyAtmatAM chAha \*sarva~nchetyAdinA\* || 24|| nirguNo nirvikAro.ahaM tadrUpaH sarvarUpavAn | mattotpannaM cha yatki~nchitsarvaM cha mayi kalpitam || 4\.25|| tadrUpo brahmavidyArUpaH || 25|| ahameva vilAsena baddho muktashcha sarvagaH | mAyAvIva svayaM sarvaM sR^iShTvA tatra pravishya cha || 4\.26|| saMsarAmi bhramAmIva gachChAmIva namAmi cha | mUDhAnAM cha tathA bhAmi na gurvAyattachetasAm || 4\.27|| vilAsena mAyAvilAsakrIDAkautukena yAvadaj~nAnaM baddha iva svatattvaM j~nAtvA mukta iva cha\, mAyAvI aindrajAlika iva\, tatra svasR^iShTachaturvidhasharIre pravishya cha\, saMvAdiviShayeShu saMsarAmIva\, visaMvAdiviShayeShu bhramAmIva\, mArgabhedeShu gachChAmIva\, alpatareShu sUchichChidrAdimArgeShu namAmi samAvishAmi | kiM sarvatra evameva ? netyAha \*mUDhAnAmiti\* | guruShvevAyattamadhInaM cheto yeShAM\, gurvanugrahaphalasAkShAtkAraphalashAlichittAnAmiti yAvat || 26|| 27|| yanmUDhAnAM jagadbhrAntidarshanaM yachcha tattvavidAM tattvadarshanaM tatsarvaM darshanaM chidAtmaikyanirvAhyamiti dR^iShTatattvaniShkarShe chidAtmaiva sarvaM pashyatIti paryavasyatItyAshayenAha \- idaM bhrAntaM jagadyastu pashyatyeSha sa pashyati | lokabhedaM samuddishya vaktR^itA prativaktR^itA || 4\.28|| \*idamiti\* | yastu jIva idaM bhrAntaM jagatpashyatIti prasiddhaM tadeva prAgukto.ahameva sa jIvo bhUtvA pashyati nAnyaH\-\ldq{} nAnyo.ato.asti draShTe\rdq{}tyAdishruteH | evaM gurushiShyAdilaukikabhedakalpanayA vaktR^itA prativaktR^itApi tasyaivetyAha \*lokabhedamiti\* | athavA yadi draShTrAditattvamAtmaiva tarhi tasyaiva vaktR^itA prativaktR^itA cha katham ? na hi sa eva tameva pratipR^ichChati samAdhatte chetyAdivyavahAra upapadyate\, tatrAha \*lokabhedamiti\* | vyAvahArikaprasiddhasharIrAdyaupAdhikabhedaM samyag uddishya siddhavatkR^itya gurushiShyAdisaMvAdarUpA vaktR^itA prativaktR^itA cha pravarttata ityarthaH || 28|| sarvAtmabhUtasya mama indrAdidevasharIreShu pR^ithakpR^ithagabhimAnakalpanena svatattvAj~nAnagarvAdikaM yakSharUpeNAvirbhUya tR^iNadahanachAlanachChedaneShvapyagnyAdInAmasAmarthyaprakaTanena garvabha~NgottaraM tirodhAne shAntadarpebhya indrAdibhyo jij~nAsubhya umAmukhena svatattvopadeshanaM cha talavakArashAstriNAmupaniShadi prasiddhamityAha \- devi ! kenopaniShadi evaM saMvAdikomayA | indrAdinA purA jAto garvanirvApaNAya vai || 4\.29|| \*devIti\* || he devi ! ahaM purA pUrvakAlaM machChaktyA.asuravijayAnantaramindrAdInAmasmAkamevAyaM vijayo.asmAkamevAyaM mahimetyadbhutagarvanirvApaNAya evaM yakSharUpeNAvirbhUya teShAmasAmarthyaM prakaTIkR^itya punastirobhUya cha punastatrAvirbhUtayA indreNa saha saMvAdikayA umayA haimavatyA teShAM garvahetvaj~nAnanAshane nirmUlaM garvanirvApaNAyAhaM jAta iti kenopaniShadi vai prasiddhamityarthaH || 29|| pAramArthikadR^iShTau tu naivaM paryupapadyate | etAdR^ishaM svarUpaM tvaM lakShyase dehapAtataH || 4\.30|| pAramArthikadR^iShTidashAyAM tu naivaM vaktR^itA prativaktR^itA cha paryupapadyate\, \ldq{}yatra tvasya sarvamAtmaivAbhUttatkena kaM pashyedi\ldq{}tyAdishruterityarthaH || dehapAtataH \- dehasya mithyAtvabuddhyavAdhataH || 30|| evameva hi yo veda labhate so.api mAM shivam | tasmAtsarvaprayatnena madarthaM pravichArayet || 4\.31|| mAM praNavatattvAtmakaM\, shivaM niratishayAnandam || 31|| shruNvIta chApi manvIta nididhyAsanamAcharet | madartho yatra vistAro varNito budhasattamaiH || 4\.32|| madarthaM prathamaM gurumukhAchChR^iNvIta\, tataH shrutArthadArDhyAya manvItApi\, tato nididhyAsanaM viparItabhAvanAchChedArthamAcharet ityarthaH | yatra yeShu shrutismR^itipurANasUtrabhAShyAdiShu\, vistIryata iti vistAraH\, karmaNi gha~n\, upapattibhirvistArito madartho varNitastAn granthAn shR^iNvIta manvIta chetyanuShajyate || 32|| tatrAvasthAtrayAnvayavyatirekAvadhAritasadekasvabhAvatvAtpuruShasyaiva pAramArthikasattvaM nAvasthAtrayasya puruShasaMsargAdhyAsenaiva tAtkAlikasattApratyayopapatterata eva vidvadbhirdhyAnakAle jIvanmuktiranubhUyate\, dehapAte visheShataH pratibhAsasyAvichChedAdbhUmAnandaikarasA jIvanmuktiH parishiShyate ityAha \-\- sadbhAvo yasya puMso.asti tasyAvasthAtrayaM bhavet | jIvanmuktirdhyAnakAle dehapAte visheShataH || 4\.33|| \*sadbhAva iti\* || yasya puMsaH svasattayaiva sadbhAvo.asti tasyaiva sattayA yAvajjIvaM paryAyeNAvasthAtrayaM bhavet | dhyAnakAle AvirbhUtenAparokShasAkShAtkAreNa jIvanmuktishcha bhavet\, dehapAte visheShato videhamuktishcha bhavennAtyantAsataH parataH sato vetyarthaH || 33|| na tasya janma duHkhaM vA bhedo vA sambhavatyume | muhyanti mUDhAH sarvatra gurushAstraparA~NmukhAH || 4\.34|| ata eva sadasatoH sambandhayogAdasa~Ngasya tasya puMso janma duHkhaM brahmabhedo vA na sambhavatyeva | evaM svAdhyavasAye parAtmatattve gurushAstra parA~NmukhAH mUDhA muhyanti || 34|| kathaM muhyanti ? tadAha \-\- anyo jIvastathA brahma prapa~ncho.anya itIshvari ! | naiva pashyanti sachchittA yato brahmAdvayaM smR^itam || 4\.35|| \*anya iti \* gurushAstrAnugatasantritAstu naivaM muhyanti\, yato gurushAstropadeshAdvismR^itakaNThachAmIkaramiva smR^itaM svatattvameva brahmAdvayamityarthaH || 35|| sarvopaniShado devi ! guruvAkyaM satAM vachaH | svAnubhUtirvichArashcha pramANaM yadi pArvati ! || 4\.36|| ata eva gatisAmAnyaparij~nAnAya vichAritAH sarvA upaniShadaH\, tattAtparyapradarshyakaM guruvAkyaM\, tadupabR^iMhakasmR^itipurANasUtrabhAShyAdirUpaM satAM pUrvAchAryANAM vachaH\, tadanuguNA svAnubhUtiH\, taddArDhyAya punaH punarvichArashchetyetatpa~nchakaM yadA sthUNAnikhanananyAyena tatra dR^iDhatarapratiShThAkAraNamasti tadA svAtmaiva brahmAdvayaM siddhamityupasaMhAraH || 36|| uktamarthaM prashishaMsiShuH sUta AkhyAyikAsheShamupavarNayati\-\-\- ityuktvA virarAmAsau divyA vAgasharIriNI || sUta uvAcha\- gaurIdaM vAkyamAkarNya AshcharyaM paramaM yayau | vR^ittAntamimamIshAnI j~nApayAmAsa sha~Nkaram || 4\.37|| \*gaurItyAdinA\* IshAnasya strI IshAnI\, puMyogAdAkhyAyAM ~NIp || 37|| shrutvA vAkyaM tathA shambhuH santoShaM paramaM yayau | nishchayAmAsaturviprAH ! tatheti girijAshivau || 4\.38|| nishchayAmAsatunishchikyatuH | nishchayashabdAttatkarotIti Nichi liTi \ldq{}kAspratyayAdi\rdq{}tyAmi \ldq{}ayAmantAlvAyyenviShNuShvi\rdq{}tyayAdeshaviShaye NilukChAndasaH | asharIriNyA vAchA yadyuktaM tattathaiveti nishchikyaturityarthaH || 38|| kurvAte pratyahaM dhyAnaM praNavabrahmaNaH shivau || tasmAjjapantu cho~NkAraM sA~NgaM tu munisattamAH || 4\.39|| dhyAnagrahaNaM japasyApyulakShaNam\, japagrahaNamapyevam\, yasmAdgirijAshivau pratyahaM praNavabrahmaNo japaM dhyAnaM cha kurvAte tasmAdbhavanto.api sA~Ngamo~NkAraM japantu dhyAyantu chetyarthaH || 39|| tarhi kiM kuTIchakAdibhiriva paramahaMsenApi gAyatrIM japtvA praNavo japyaH ? netyAha\-\- trikaraNyA cha gAyatrIM pitrA mUDhena deshitAm | tyaktvA sarvaj~naguruNA diShTaM tAra~njapantu cha || 4\.40|| \*trikaraNyeti\* | trINi karaNAni vA~NmanaHkAyAsteShAM samAhAraH trikaraNI\, dvigoriti ~NIp\, tayA\, mUDhena anAtmaj~nena putravittAdisnehamUDhena cha pitrA dehajanakena deshitAM sAkShAdAchAryadvArA vA upadeshitAM gAyatrIM vyAhR^ityAdipradarshanakrameNa vidhinA tyaktvA sarvaj~nena sarvAtmakabrahmavidA guruNA paramahaMsaparivrAjakAchAryeNa diShTaM tAraM japantu chakArAddhyAyantu cha || 40|| uktamuktaM dR^iDhayituM yatergAyatrIjape itareShAM tArajape praNavajape strINAM cha doShamAha\-\- yatirgAyatrIjapitA baTvAdyAstArajApakAH | mantrajApyashcha nAryashcha sarve nirayagAminaH || 4\.41|| \*yatiriti\* | baTuH brahmachArI tadAdyAstrayaH AshramiNaH tArajApakAH kevalapraNavajapaparAH | praNavaghaTitamantrAntarajape tu teShAM na doShaH | mantraM japantIti mantrajApyaH\, karmaNyaN | \ldq{}TiDhDhANami\rdq{}tyAdinA ~NIp | sarve iti \ldq{}pumAn striyeti\rdq{} puMsheShaH | AdyashchakAro nirayagAmiShu strINAM samuchchayArthaH | dvitIyastu mantrajape anuktashUdrapatitAdyanadhikAryantarasamuchchayArthaH || 41|| ityavochamahaM gItAM divyAM praNavanAminIm | yo gAyati sadA shuddhaH so.ante muktiM cha vindati || 4\.42|| praNavetinAminI nAmavatIM praNavagItAkhyAmiti yAvat | itIti vyavahitopasaMhArastatpaThanaphalakIrtanArthaH || shuddhaH\-snAnAchamanAdiprayataH | ante muktiM\, chakArAdiha vAchChitArthAMshcha vindati || 42|| paThantu shR^iNvantu cha vAchayantu likhantu gAyantu cha bodhayantu | OMkArakalpaM yativR^indasevyaM sUtoktamIshoktamaninditaM cha || 4\.43|| iti shrIpraNavakalpe chaturtho.adhyAyaH || 4|| \*paThantviti\* | prAgvyAkhyAtam || 43|| iti shrIpraNavakalpaprakAshe chaturtho.adhyAyaH || 4|| \section{atha pa~nchamo.adhyAyaH |} praNavaH paramaM brahma praNavaH paramaH shivaH | praNavaH paramo viShNuH praNavaH sarvadevatAH || 5\.1|| praNavaH paramaM brahmeti prAgvyAkhyAtam || 1|| munaya UchuH\- sUta sUta mahAprAj~na dvaipAyanakR^ipAlaya ! | satyavatyAH sutAtsarvaM j~nAtaM vaidikalaukikam || 5\.2|| yamunAdvIparUpaM yadayanaM sthAnaM tatra jAto dvaipAyanaH\, dvaipAyanasya vyAsasya kR^ipAyAH Alaya AvAsabhUteti sarvarahasyopadeshashAlitvadyotanArtham | tadeva spaShTamAha\-\-\*satyavatyA iti\* | vaidikaM vedarahasyaM laukikaM lokarahasyaM vedAtiriktavidyAsthAnarahasyaM chetyarthaH || 2|| asmAkaM kR^ipayA pUrvamo~NkArakavachaM shubham | OMkArahR^idayaM puNyamo~NkArA~NgastutistathA || 5\.3|| kavachAdInAM pa~njarAdyantAnAM samuchchitAnAM tvayA uktAnItyuttaratrAnvayaH || 3|| OMkAranAmnAM divyAnAM shatamaShTottaraM mune ! | OMkArapa~njarAdIni sarvANyuktAni bho ! tvayA || 5\.4|| AdipadAdgItAntasa~NgrahaH || 4|| shrutvaitAni munishreShThairlabdhaM kArttArthyamuttamam | vAchyaM shrAvyaM punaH ki~nchidasti no vada tatprabho ! || 5\.5|| kR^itaH arthaH puruShArtho janmasAphalyaM cha yaiste kR^itArthAsteShAM bhAvaH kArttArthyaM \ldq{}guNavachanabrAhmaNAdibhyaH\rdq{} iti Shya~n\,| tvayA vaktuM yogyaM vAchyam\, asmAbhiH avashyaM shrotuM yogyaM shrAvyam\, \ldq{}orAvashyake\rdq{} iti Nyat\, ki~nchitsahasranAma asti tat naH asmabhyaM vada || 5|| yachChrutvA munidhaureya ! shrAvyaM loke na vidyate | OMkAranAmnAM sAhasraM bhuktimuktiphalapradam || 5\.6|| yat OMkAranAmnAM sAhasraM shrutvA praNavopAstiviShaye anyat shrotavyaM na vidyate nAvashiShyate || 6|| nAnArogaharaM nR^INAM nAnAkarmArthadAyakam | nAnAshramaphalAkAraM nAnAstotraphalapradam || 5\.7|| nAnAkarmaNAmaShTAchatvAriMshatsaMskArarUpANAM sarvakarmaNAmarthaH paramaprayojanamAtmatattvaj~nAnaM taddAyakam\, nAnAshramasAdhyAnyanyAnyapi yAni kAmyaphalAni tAnyapyAkirati varShatItyAkAram || 7|| asmabhyaM vada lokAnAM hitaM kartuM mahAmate ! | sakR^ichChrutvA paThitvA vA punarjanma na vidyate || 5\.8|| asmanmukhena prakhyAnAtsarveShAmadhikArilokAnAM hitaM karttuM\, yatsakR^ichChrutvA paThitvA vA || 8|| sUta uvAcha\-\- bho bho he munayaH shreShThAH ! sAdhu pR^iShTaM mahAtmabhiH | yathA shambhuH purA gauryA meghagambhIrayA girA || 5\.9|| purA gauryA shambhuryathA pR^iShTastathA bhavadbhirapi meghagambhIrayA girA samyakpR^iShTamityanvayaH || 9|| prashnenAnena tulayA na pR^iShTaM kenachitpurA | ato vakShyAmi yuShmabhyaM yato muktirbhaveddhruvam || 5\.10|| yato yasmAnnAmasahasrAnmuktirdhruvaM bhavet tadvakShyAmi || 10|| ityuktvA vaktumArebhe sUtaH paurANikaH prabhuH || OM asya shrIpraNavadivyasahasranAmastotramantrasya parabrahmaR^iShiH\, anuShTup ChandaH\, paramAtmA devatA\, akAro bIjam\, ukAraH shaktiH\, makAraH kIlakaM\, mokShArthe jape viniyogaH || akArokAramakArairnyAsaM kuryAtkarAdiShu | aShTottaranAmavaddraShTavyam || R^iShiH kalpAdau draShTA sa eva chAsya sahasranAmno.api\, evaM praNavadaivataiva devatA tadviniyoge viniyogashcha\, ChandastvaShTAkSharapAdaiH shlokairnAmnAM kramanibandhAdanuShTup || atha dhyAnam\-\- OMkAraM nigamaikavedyamanishaM vedAntatattvAspadaM chotpattisthitinAshahetumamalaM vishvasya vishvAtmakam | vishvatrANaparAyaNaM shrutishataiH samprochyamAnaprabhaM satyaM j~nAnamanantamUrtimamalaM shuddhAtmakaM taM bhaje || 5\.11|| nigamAnAM sarvavedAnAmekaM vedyaM \ldq{}sarve vedA yatpadamAmanantI\rdq{}ti shruteH | nishA aj~nAnAndhakArastadvirodhitvAdanisham\, vedAntatattvasya parabrahmaNaH vAchakatvAtpratIkatvAchcha Aspadam | vishvasyotpattyAdeH akArAdyarthamukhena hetuH abhinnanimittopAdAnakAraNam\, ata eva vishvAtmakam\, vishvasya sarvasya adhikArijanasya j~nAnAdisampAdanena trANe rakShaNe parAyaNam\, shrutishataiH samyakprochyamAnA khyAyamAnA prabhA tAtparyaviShayaH brahmajyotiryasya\, anantA aparichChinnA mUrtistAttvikasvarUpA yasya | amalamiti prathamaM kAmakarmavAsanAmalavAraNAya\, dvitIyaM tvavidyAmalanirAsAya visheShaNam\, kAraNamalanirAsAchChuddhAtmakaM taM praNavaM bhaje ityarthaH || 11|| evaM nyasya tato dhyAtvA nAmAni prajapetsudhIH | OMkArastArakaM sUkShmaH praNavaH sarvagocharaH || 5\.12|| kSharamekAkSharaM kShAraM kShitirutpattihetukaH | nityo niratyayo shuddho nirmalAtmA nirAkR^itiH || 5\.13|| OMkAra ityAdIni yAni aShTottarashatanAmasu vyAkhyAtAni tAni tata eva j~nAtavyAni\, spaShTAni nAmAni tu prasiddhArthAnyeva | shiShTAni vyAkhyAyante\-kAryaprapa~nchAtmanA kSharam\, kShArayati nAshayati malamiti kShAram kShitirnAsho jagataH pratiShThA vA \ldq{}kShi nivAsagatyori\rdq{}ti prasiddheH | utpatterheturevotpattihetukaH | atyayo nAshastadrahitatvAnniratyayaH || 12\-13|| nirAdhAraH sadAnandaH shAshvataH parataH paraH | akArAtmA makArAtmA bindurUpI kalAdharaH || 5\.14|| kalAH prAguktanavAMshAH chandrAdikalA vA tAsAM dharatIti dharaH || 14|| ukArAtmA mahAvedyo mahApAtakanAshanaH | IDyaH parataro.avedyo vedavedyo jagaddharaH || 5\.15|| IDyaH stutyaH | chakShurAdyagamyatvAdavedyaH || 15|| vedakR^idvedavettA cha vedAntArthasvarUpagaH | vedAntavedyo natulaH ka~njajanmA kamAkR^itiH || 5\.16|| na vidyate tulA sAmyaM yasya sa natulaH | \ldq{}amAnonA pratiShedhe\rdq{} iti nashabdasya samAso.ayaM natu na~naH | kamAkR^itiH sukhAkAraH || 16|| kharUpI khagavAhI cha khagaH khagataraH khagaH | khAdyaH khabhUtaH khagataH khagamaH khaganAyakaH || 5\.17|| khagau haMsagaruDau tAbhyAM vAhI vAhanavAn | khagaH pakShirUpaH | khagataraH khagashreShThaH sUryAdiH | khaDgachChantIti khago vAyuH\, rUDhiyogAbhyAM nAmabhedaH | khasyAkAshasya AdyaH kAraNam | tataH sargAdau svayameva khabhUtaH | tato vAyurUpeNa khagataH | khe gachChatIti khagamaH | khe gachChatAM sUryachandranakShatrAdInAM nAyakaH pravartakaH || 17|| kharamaH khajalaH khAlaH khagavAhaH khageshvaraH | gantA gamayitA gamyo gachChangatikaro gatiH || 5\.18|| devAdirUpeNa khe ramata iti kharamaH | khe mandAkinImeghAdirUpeNa jalaM yasya sa khajalaH | \ldq{}saptamIvisheShaNe bahuvrIhA\rdq{}viti pUrvanipAtavidhisAmarthyAdvyadhikaraNapado bahuvrIhiH | khaM chandranakShatrAdirUpeNa alati bhUShayatIti khAlaH | karmaNyaN | khagAnmeghAnvahatIti khagavAhaH | khageshvaro garuDarUpaH | gaMtryAdirUpeNa gantA | sArathyAdirUpeNa gamayitA | grAmanagarAdirUpeNa gamyaH | padAtyAdirUpeNa gachChan | ashvAdirUpeNa gateH karo gatikaraH | gatirgamanakriyArUpaH || 18|| manaso gatihantA cha gamyAnAmuttamottamaH | ghaNTAninAdo ghaNTeyo ghaNTeyaparanandanaH || 5\.19|| vibhUtimattvAnmanaso.api gatiM hanti tiraskarotIti manaso gatihantA\, \ldq{} anejadekaM manaso javIyaH\rdq{} iti shruteH | gamyAnAM prApyANAM karmopAstij~nAnaphalAnAmuttamottamo niratishayotkarShakAShThAM prApta ityarthaH\, \ldq{}AtmalAbhAnna paraM vidyata\rdq{} ityApastambavachanAt | api bhUparamANubhUrisa~NkhyeShvapayAteShu chaturmukheShvalabdhAt || apaduHkhanirantasaukhyasindhorna cha lAbho.asti paro nijAtmalAbhAt || ityabhiyuktokteshcha | ghaNTAdinAdaH prasiddhaH | ghaNTeyo ghaNTAnAdasadR^isho.anAhata ityarthaH | nAdalAkShaNikAddhaNTAshabdAdupameye DhashChAndasaH || ghaNTeyaparAn anAhatanAdasamAdhiniShThAnnandayatyAnandayatIti ghaNTeyaparanandanaH || 19|| ghaNTAnAdakaro ghaNTAnAdavAnnAdavAn ghuNaH | ghasro ghanitachidrUpo ghanAnAM jaladAyakaH || 5\.20|| pUjakAdirUpeNa ghaNTAnAdakaraH\, ghaNTArUpeNa praNavo ghaNTAnAdavAn\, ghaNTAdirUpeNa sarvanAdavAn\, kAlarUpeNa sarvaM ghuNa iva jarayatIti ghuNaH | dinarUpatvAtsadA prakAshatvAdvA ghasraH | ghanitA saindhavashilodaraghanA chideva rUpaM yasya \ldq{}tadyathA saindhavaghana\rdq{} ityAdishruteH || 20|| champApUjyashchidAnandashchirAchchiratarashchitiH | chitidashchitigantA cha charmavAn chalanAkR^itiH || 5\.21|| champAshabdaH puShpaparaH\, nityatvAdanAditvAchchirAchchirataraH\, chIyate.asmi~njagaditiH chitiH\, chitirUpachamasaM dadAtIti chitidaH | chitirUpatayA.asya gantA prAptA | shivarUpatvAdvyAghrebhacharmavAn || 21|| cha~nchalashchAlakashchAlyashChAyAvAn ChAdanAtmakaH|| ChAyA ChAyA pratichChAyA ja~njapUko mahAmatiH || 5\.22|| ChAyA kAntiH\, ChAyAprasiddhA\, pratiChAyA pratibimbaH | arthabhedAnnAmabhedaH || 22|| jalagAhyo jalAkAro jAlI jAlavinAyakaH | jhaTitipratidhaureyo jha~njhAmArutasevitaH || 5\.23|| jAlasya triguNamAyAjAlasya vinAyako niyantA\, jhaTiti shIghreNa pratihatAH sarve dhaureyAH bhAravAhAH yena\, devAdyagamyagatiprApakatvAditi bhAvaH | jha~njhAmArutena pralayamArutena sevitaH || 23|| Ta~Nkashcha Ta~NkakartA cha Ta~NkakAryavashAnugaH | ThiThThalo niShThuraH kR^iShTakamaThaH pR^iShThagocharaH || 5\.24|| Ta~NkaH pAShANadAraNaH\, Ta~NkakAryANi shilAdipratimAstatra sannidhAnAttadvashAnugaH\, ThiThThalaH shilAdikaThiNasthUlarUpaH\, sarvabhUmyAdhAratvAtkamaThaH\, ata eva svapR^iShThasthabhUmyAtmanA pR^iShThagocharaH || 24|| kAThinyAtmA kaThorAtmA kauTaH kauTIragocharaH | DamarudhvAnasAnando DAmbhikAnAM parA~NmukhaH || 5\.25|| shilAdikAThinyAtmA\, vajrAdirUpeNa kaThorAtmA\, kuTyAM bhavaH kauTaH | alpA kuTI kuTIrastatra bhavAH kauTIrAH yatayasteShAmupAsyatvena gocharaH | DamarudhvAnena nR^ityaparatvAtsAnandaH | DAmbhikAnAM dharmadhvajinAM phalAbhAvAtparA~NmukhaH || 25|| DambhetarasamArAdhyo DAmbhikAnAM viDambanaH | DhakkAkalakaladhvAno.aNimANuttamasundaraH || 5\.26|| DambhetarairadAmbhikai samyagArAdhyaH; DAmbhikAnAM tu lokava~nchanaphalamAtreNa viDambanaH va~nchaka iti yAvat | DhakkA yashaHpaTahaH tena sarvadikShu prasiddhaH kalakaladhvAnaH kolAhaladhvaniryasya | aNimAsiddhirUpaH aNimA paramasaukShmyeNa aNu\, tebhyaH sUkShmatamebhyo.apyAkAshaparamANvAdibhyaH sundaraH paramasUkShma iti yAvat || 26|| tAratamyaphalaM talpaM talpashAyI vitArakam | tarttavyaM taraNaM tAraM tArakAnAthabhUShaNaH || 5\.27|| phalasya karmopAsanatAratamyAnusAritvAttAratamyaphalam | pralayAdikAlarUpeNa sarvaprANisukhanidrAvishrAntihetutvAttalpam \, sheShatalpashayanashIlatvAttalpashAyI saMsArArNavatAraNahetutvAdvishiShTaM tArakaM vitArakam | sarvakarmopAstiphalavitaraNAdvA vitArakam\, tarttavyaM saMsArottaraNAtprApyam | tAraNaM tatsAdhanam | tArayatIti tAram | tArakAnAthashchandrastadbhUShaNaH shivaH || 27|| hiraNyabAhuH senAnIrdeshAnAM cha dishAM patiH | pItavarNo mahAvR^ikSho harikeshopavItavAn || 5\.28|| atra hiraNyabAhurityAdigrahaNaM shrIrudrAdhyAyasthArShanAmopalakShaNam\, tena sahasranAmasa~NkhyAsampUrttiranuktairapi taiH karttavyA\, tadarthashcha tadbhAShyAdevAvagantavyaH | teShu keShA~nchidanuvAda udAharaNArthaH | \ldq{}dishAM cha pataye namaH\rdq{} iti shrutau chakAro deshAnAM pataye\, iti nAmAntarasamuchchayArthaM iti darshayati \*deshAnAmiti\* | svargAdirUpeNa pItavarNaH || 28|| stAyUnAmagraNIH shrImAnnicheruH parichArakaH | bilmI cha kavachI varmI mattebhagavarUthavAn || 5\.29|| stAyUnAM chorANAM\, bilmaM bilavallohamudrikArachitashirastrANaM tadvAn | mattairibhairgachChantIti mattebhagA gajArohAstatpradhAno varUtho rathaguptiH seneti yAvat tadvAn || 29|| va~nchakaH pariva~nchI cha karmAraH kumbhakArakaH | pakShipu~njopajIvI cha mR^igayuH shunako nayaH || 5\.30|| nayati niyachChatIti jagaditi nayaH | bhaktAnAM pApairanupaghAtAya mahAvajrakavacha iti vA || 30|| bhaktapApamahAdrAvirdaridro nIlalohitaH | mIDhvAnmIDhuShTamaH shatruvyAdhI cha babhlushaH || 5\.31|| bhaktAnAM pApAnAM mahAdrAviniHsheSheNa vidrAvaNaH\, mIDhvAn meghAdirUpeNa jagatsechakaH\, sa eva prakR^iShTo mIDhuShTamaH | shatruM vidhyati tachChIlaH shatruvyAdhI\, babhlurvR^iShastasmi~nChete babhlushaH || 31|| tokAdirakShakaH karttA khalya Urvarya eva cha | alAdyanAthaH sUdyashcha hetisAhasrasaMyutaH || 5\.32|| tokAnyapatyAni tadAnInAM rakShakaH\, khale palAladhAnyavishodhanasthAne bhavaH khalyaH\, urvarA sarvasasyADhyA bhUmistasyAM bhava UrvaryaH\, alaM paryAptaM karmaphalamattItyalAdo jIvastatrAntaryAmitayA bhavatItyalAdyaH\, sa chAsau nAthashcha\, sUdyaH shobhanodakadeshabhavaH\, hetaya AyudhAni tatsAhasrasaMyutaH || 32|| sR^ikAhasto mahApadmaH sharavyAyutamaNDanaH | sharvo.apahartukAmashcha jaritrasthaH pratArakaH || 5\.33|| sR^ikAhastaH shastrahastaH\, sharavyANAM iShudhInAmayutaM shatasahasraM maNDanamala~NkAro yasya\, bhaktAnAM pApaduHkhAdyapaharttukAmaH\, \ldq{} tu~NkAmamanasorapI\rdq{}ti malopaH\, jaritraM jaraNashIlaM sharIraM tatrasthaH\, jIvarUpa ityarthaH\, prakarSheNa saMsmaratAM tArakaH pratArakaH || 33|| annabANo vAtabANo varShabANakarAmbujaH | dashaprAchyAdivandyashcha saspi~njarakalevaraH || 5\.34|| annavAtavarShaiH prANisaMhArakatvAttadbANaH\, dashA~NgulikarasampuTena prAchyAdidikShu vandyaH\, saspirbAlatR^iNaM tadvatpi~njarakalevaraH komalaharitasharIraH\, pR^iShodarAditvakalpanAtpUrvapade pishabdalopaH\, athavA saspayo durvR^ittAstAn jarayati kShiNotIti saspi~njaraM tathAvidhaM kalevaraM yasya || 34|| japaikashIlaH sa~njapyaH samajagdhiH sapItakaH | emAdikushalo gauro divArAtraikavR^iShTidaH || 5\.35|| samaM yugapadeva sakalA.avidyAgrAsitvAtsarvajagatsaMhartR^itvAdvA samajagdhiH\, ghaserya~Nluki ktini \ldq{}ghasibhasorhali che\rdq{}tyupadhAlope \ldq{}jhaShastathori\rdq{}ti dhatve dhicheti salope jagdhiriti rUpam\, atithiprabhR^itibhiH samaM saha jagdhirbhojanaM yasya gR^ihasthasya tadrUpa iti vA\, evaM samAnaM pItaM kShArasomAdipAnaM yasya sasapItakaH\, \ldq{}samAnasya Chandasya mUrdhaprabhR^ityudakeShvi\rdq{}ti sAdeshaH\, eturbhAvaH karma vA emA sarvatra gamanashaktistadAdisarvakriyAkushalaH\, etR^ishabdAdimanichi \ldq{}turiShTemeyasvi\rdq{}ti smareH shaH\, tR^ilopaH\, nIhArAdirUpeNa gauro\, mahAmegharUpeNa kAlavisheShe divArAtraikavR^iShTidaH || 35|| pa~nchAvishcha tryavishchApi dityavAT turyavAT tathA | pR^iShTavAT hehatUnAtho dyumnavAjAdidAyakaH || 5\.36|| pa~nchAviH pa~nchavatsaro gauH\,~nyavistrivatsaro gauH\, dityavAT dvivatsaro vR^iShabhaH\, sArdhatrivatsaro vR^iShabhasturyavAT\, chatuHsaMvatsaraH pu~NgavaH pR^iShThavAT\, hehatU garbhapAtinI gaustasyA nAthaH\, dyumnaM suvarNaM vAjamannaM tadAdInAM dAyakaH || 36|| AmIvatko vichinvatko devAnAM hR^idayAbjagaH | Anirhatashcha vikShINo lopyashcholapya eva cha || 5\.37|| AsamantAnmIvati sthUlo bhavati jR^imbhate vyApnoti vA AmIvatko\, mIva sthaulye | anugrahItuM bhaktAnnigrahItumabhaktAMshcha vichinotIti vichinvatkaH\, AsamantAdduShTAnnihantItyAnirhataH\, visheSheNa kShiNoti pApAnIti vikShINaH\, lipyate tR^iNAdikaM yasmiMstallopaM kaThinoSharAdisthalaM tatra bhavo lopyaH\, ulapA balvajA navatR^iNAni vA teShu bhava ulapyaH || 37|| gurumANaH parNashadyo sUrmya Urvyo mayastamaH | shivaH shivatamaH shAstA ghorAghoratanudvayaH || 5\.38|| gurumANaH abhakteShu krodhAdudyatAyudhaH\, parNashadAH shuShkaparNachayAsteShu bhavaH parNashadyaH\, sUrmayaH pratimA shobhanA Urmayo yAsu tA nadyo vA tatra bhavaH sUrmyaH\, urvyAM bhava UrvyaH\, mayastamaH sukhatamo niratishayAnandarUpa iti yAvat\, samedhayati yaM nityaM sarvArthAnsarvajantuShu | shivamichChanmanuShyANAM tasmAddevaH shivaH smR^itaH || athavAnantakalyANaguNaikanidhirIshvaraH | shiva ityuchyate sadbhiH shivaH shabdArthapAragaiH || nityakalyANaniratishayAnandarUpatvAchChivatamaH\, shAstA sarvaprashAsitA \ldq{}etasyaivAkSharasya prashAsane gArgi sUryAchandramasau vidhR^itau tiShThataH\rdq{}\, \ldq{}bhIShAsmAdvAtaH pavata\rdq{} ityAdishruteH\, prANinAM pApaphalapradA ghorA tanuH puNyaphalapradA tvaghorA shivA tanustadubhayavAn || 38|| giriparvatanAthashcha shipiviShTaH patiH pashoH || 5\.39|| shipayo rashmayastairviShTo veShTitaH sUryAtmA shipiviShTaH\, pashyatIti pashurvyaShTisamaShTirjIvastasya patiH || 39|| apragalbhaH pragalbhashcha mallAnAM nAyakottamaH | prahitaH pramR^isho dUtaH kShattA syandanamadhyagaH || 5\.40|| prakarSheNa sarvaprANinAM hitaH kAryArthaM preShitaH puruSho vA\, pramR^ishaH bhakta parAmarshakushalaH\, dUto vArtAharo devAnAmagniH \ldq{}agniM dUtaM vR^iNImaha\rdq{} iti mantravarNAt\, kShattA sArathiH || 40|| sthapatiH kakubhashchaiva vanyaH kakShyaH pata~njaliH | sUto haMso nihantA cha kaparddI cha pinAkavAn || 5\.41|| sthapatiH kheTagrAmAdyadhipatiH\, kakubhaH shreShThaH disho vA\, vaneShu bhavo vanyaH\, kakSheShu tR^iNastambeShu bhavaH kakShyaH\, patanti a~njalayo yasminsarvajanAnAM namaskAryatvAditi pata~njaliH\, sUtaH sArathiH\, pArado vA\, haMsaH paramAtmA \ldq{}hiraNmayaH puruSha ekaha.Nsa\rdq{} iti shruteH || 41|| AyudhaH svAyudhashchaiva kR^ittivAsA jitendriyaH | yAtudhAnI nihantA cha kailAse dakShiNe sthitaH || 5\.42|| yAtudhAnA rAkShasA asya jagatsaMhArAya santIti yAtudhAnI\, dakShiNe kailAse kAlahastyAdisthAne || 42|| suvarNamukhItIrastho vR^iddhAchalanitambagaH | maNimuktAmayodbhAsI kATyo.akATyo mahAdridhR^ik || 5\.43|| suvarNamukhI suvarNamukharIsaMj~nA nadI tasyAstIre kAlahastIshvararUpeNa sthitaH\, maNimuktAmayai hArAdibhishchodbhAsI\, maNimuktAkhyanadItIravAsivAdvA tanmayaH san udbhAsI\, kATeShu shivali~NgeShu bhavaH kATyaH\, ali~NgatvAdakATyaH\, merukodaNDadhAritvAnmahAdridhR^ik || 43|| hR^idayyashcha niveShyashcha harityaH shuShkya eva cha | sikatyashcha pravAhyashcha bhavarudrAdinAmavAn || 5\.44|| hradeShu bhavo hR^idayyaH\, niveShyaM hi modakaM tatra bhavo niveShyaH\, hariteShu navatR^iNashaivAlAdiShu bhavo harityaH\, shuShkeShu samitkarIShAdiShu bhavaH shuShkyaH\, sikatAsu bhavaH sikatyaH\, pravAheShu pravahajjaleShu bhavaH pravAhyaH\, rudrAdhyAyasthabhavarudrAdisarvanAmavAn\, ataevoktamasmAbhiH sahasranAmasu nyUnA sa~NkhyA rudrAdhyAyasChitanAmabhiH pUraNIyeti || 44|| bhImo.abhImo.aparikrAnto vikrAntaH saparAkramaH | shUrashUro nihantA cha manyumAnmanyunAshakaH || 5\.45|| abhaktAnAM bhayAnakatvAdbhImaH\, bhaktAnAM tu saumyatamatvAdabhImaH\, vibhutvAtparichChedAprasiddheH kenApi na paritaH krAnto.aparikrAntaH aprAptapAra iti yAvat\, svayaM tu sarvatra vikrAntaH sarvavastupAraga ityarthaH\, sarvebhyo balavattamatvAtsarvasaMhartR^itvAchcha saparAkramaH || 45|| bhAmito bhAmavAnbhAma ukShA chokShitarakShakaH | haviShmAnmaghavAMshchaiva makhAnAM phaladAyakaH || 5\.46|| ashAstramArgapravR^itteShu sadA bhAmitaH kruddhaH\, yato bhAmavAn prashAsanArthaM krodhavAn\, bhAmaH krodhasvarUpaH\, ukShA dharmavR^iShasvarUpaH\, ukShitAnAM mAtR^ikukShiniShaktagarbhANAM meghasiktasasyAdInAM cha rakShakaH\, yajamAnamUrtyA devebhyo haviH pradAtR^itvAt haviShmAn\, havirijyendrAdirUpatvAnmaghavAn pUjAvAn\, makhAnAM yaj~nAnAM phaladAyakaH || 46|| aghaghno doShajAlaghno vyAdhyAmayavinAshanaH | sumnarUpo.asumnarUpo jagannAtho.adhivAchakaH(2) || 5\.47|| bhaktAnAmaghAni pApAni hantItyaghaghnaH\, durvyasanakulakShaNAdidoShajAlaM hantIti doShajAlaghnaH\, vidhyantIti vyAdhayaH sadyaH prAptarogAH\, AmayA dIrgharogAsteShAM nivArakaH\, sumnaM dhanaM tadrUpo.abhaktAnAM tu asumnaM dAridryaM tadrUpaH\, abhaktAnAM svabhaktAnAM cha vivAde svabhaktAnadhikAnvakti bhaktapakShapAtitvAdityadhivAchakaH || 47|| vrAtashcha vrAtanAthashcha vrAtyo vrAtyAdidUragaH | brahmadattashchekitAno devadatto.atisammataH || 5\.48|| nAnAjAtIyajanAnAM samUho vrAtastadrUpaH\, tasya nAthaH svAmI cha\, asa~NganirvikArachidrUpatvena anAdheyasaMskAratvAdvrAtyaH\, garbhAdhAnAdisaMskArahInA vrAtyAH\, Adipadena shrautasmArtaviparItatatpramudrAdisaMskR^itAshcha ## var ## taptasamudrAdi janA gR^ihyante teShAM dUragaH\, brahmaNA hiraNyagarbheNa munibhyo datto brahmadattaH\, upAsanayA prANAtmabhUtatvena shrutiprasiddho munirvA chekitAnaH\, sarvAdhiShThAnatvAjjagannivAsabhUtaH\, bhavarogachikitsako vA\, \ldq{}chekija nivAse rogApanaye che\rdq{}ti dhAtorya~NlugantAdadhikaraNe kartari vA \ldq{}anyebhyo.api dR^ishyata\rdq{} iti chAnash\, sarvashiShTAnAmatishayenopAsyatayA sammataH || 48|| shramaNo.ashramaNaH puNya AshramANAM phalapradaH | kAlaH kAlayitA kAlaH kAlakAlo kalAdharaH || 5\.49|| shramaNastapodhyAnajapAdishramaparaparivrAjakaH\, ashramaNastadvyatiriktagR^ihasthAdyAshramatrayasvarUpaH\, kAlaH kR^iShNavarNaH\, kAlayitA ShaDbhAvavikAraiH sarvajagataH pariNAmayitA\, kAlaH saMvatsarAdirUpaH\, kAlakAlo mR^ityusaMhartA\, kalAdharashchandraH || 49|| dhanuShmAniShumAMshchaiva dhanvA vishvAtatAvanaH | satyAdinirayAdhAraH kAkuraH kAkuvAgbalaH || 5\.50|| dhanvA marudeshaH dhanurvA\, vishvasya atatairvistIrNairAyudhaiH avano rakShakaH\, satyAdInAM nirayAntAnAM lokAnAM satyAdidharmAshrayapuruShANAM cha AdhAra AshrayaH\, kAkuH shokabhItyAdiprayuktadhvanirvikAraH so.asyAstIti kAkuraH\, kAkuvAchAM kalabhAShiNAM bAlamugdhAdInAmapi pAlakatvAdbalabhUtaH || 50|| rAkA kAlavidhAtA cha vishvarakShakadakShiNaH | agrevadho dUravadhyaH shantamashcha mayaskaraH || 5\.51|| rAkA pUrNimA\, sUryachandrAdirUpeNa tithyAdirUpasya kAlasya vidhAtA\, agre sthitvA svabhaktajighAMsUna hantItyagrevadhaH\, dUre.api sthitA bhaktajighAMsavo vadhyA yasya sa dUravadhyaH\, shantamaH sukhatamo niratishayAnandarUpaH\, ata eva bhaktAnAM mayaskaraH vichitrasukhakaraH || 51|| kAlabhAraH kAlakartA R^ichAM bhAvaikavedanaH | yajuShAM sarvamadhyasthaH sAmnAM sAraikagocharaH || 5\.52|| kAlaM bibharti dhArayati poShayatIti vA kAlabhAraH\, R^ichAM R^igupalakShitasarvavedAnAM bhAvaM tAtparyArthameka eva vedayatIti bhAvaikavedanaH\, evaM yajurvedAdirUpANAM sarveShAM vedAnAM madhyastho madhye virAjamAnaH\, \ldq{}yashChandasAM vR^iShabho vishvarUpaH\rdq{} ityAdishruteH\, sAmnAM sAra udgIthastadekagocharastatra pradhAna ityarthaH\, \ldq{}sAmnAM udgItho rasaH\rdq{} iti shruteH || 52|| a~NgirAshcha tathA pUrvAvedyo brAhmaNamadhyagaH | muktAnAM cha gatiH puNyaH puNyApuNyaharo haraH || 5\.53|| a~NgirAH a~NgAnAM rasabhUtaH prANaH\, pUrvairAchAryairAvedyaH shiShyebhya upadeshyaH\, brAhmaNAnAM varNottamAnAM vedabhAgAnAM cha madhyagaH hR^itsaMsthaH\, puNyo dharmarUpaH || 53|| ukthamukthakarashchokthI brahmakShatraviDantimaH | dharmo.adharmaharo dharmyo dharmI dharmaparAyaNaH || 5\.54|| ukthaM shastravisheShaH\, prANarUpeNa ukthaM karotyuchchArayatItyukthakaraH\, uktharUpashastravAnukthI\, brahma brAhmaNajAtiH\, evaM kShatraviT\, antimaH shUdraH\, adharmasya haro nivAraNaH\, dharmI niyatadharmaH || 14|| nityo.anityo.akSharaH kShAnto vegavAnamitAshanaH | puNyavAn puNyakR^itpUtaH puruhUtaH puruShTutaH || 5\.55|| akSharaH apakShayarahitaH\, kShAntaH kShAntavAn\, vAyvAdirUpeNa vegavAn\, sarvasaMhartR^itvAdamitAshanaH\, purubhirbahubhirjanaiH stotrashastramantraishcha stutaH puruShTutaH\, \ldq{}stutastomayoshChandasI\rdq{}ti Shatvam || 55|| archiShmAnarchitaH kumbhaH kIrtimAnkIrtido.akalaH | svAhAkAro vaShaTkAro hantakAraH svadhAbhidaH || 5\.56|| na vidyante kalAH avayavA yasya sa akalaH\, svAhA vaShaTkAro devayaj~neShu\, hantakAro manuShyayaj~neShu\, svadhAbhidhaH pitR^iyaj~neShu || 56|| bhUtakR^idbhUtabhR^idbhartA dvibarhA dvandvanAshanaH | muniH pitA virAD vIro brahmA devo dineshvaraH || 5\.57|| dve aihikAmuShmikasukhe bR^iMhayati varddhayatIti dvibarhA\, shItoShNAdidvandvasya nAshanaH\, mananashIlo muniH\, pAtIti pitA\, sarvasthUlaprapa~nchasamaShTirUpeNa cha virAjata iti virAT || 57|| tArakA tArakaM tUrNaM tigmarashmistrinetravAn | tulyaM tulyaharo.atulyaM trilokInAyakastruTiH || 5\.58|| tArakA nakShatrarUpaH\, tAraNAttArakaM praNavaH\, tUrNamavilambitam\, tigmAstIkShNA rashmayo yasya sa tigmarashmiH\, tulayA sammitaM tulyam\, nauvayodharmeti yat\, asadR^ishatvAtsvatulyaM harati nirAkarotIti tulyaharaH\, na vidyate tulyaM yasya\, truTiH sUkShmakAlaH || 58|| tarttA tAryaM tribhuvanI tIrNaM tIraM cha tIraNIH | satIrastIragastIvraM tIkShNarUpI cha tIvrimA || 5\.59|| tarttA taraNodyuktajanaH\, iDabhAvachChAndasaH\, trayANAM bhuvanAnAM samAhAraH tribhuvanI\, mAtrAderneti gaNakAryasyAnityatvAdvigoriti ~NIp\, tIraM nayatIti tIraNIH\, tIvraM tvaritam\, tIvrimA tvarAvattA || 59|| artho.anarthaH samarthashcha tIrtharUpI cha tIrthakaH | dAyAdo deyadAtA cha dAyadaH paripUjitaH || 5\.60|| arthaH puruShapravR^ittiprayojanam\, dAyaH pitrAdidhanamattIti dAyAdaH putrAdiH\, dAyaM dadAtIti dAyadaH || 60|| dAyabhuk dAyahantA cha dAmodaraguNAmbudhiH | dhanaM dhanadavishrAnto dhanado dhananAyakaH | 5\.61|| satAM dAyaM bhunakti pAlayatIti dAyabhuk\, asatAM tu dAyahantA\, dAmarajjustayA mAtrA ulUkhale baddhamudaraM yasya sa dAmodaraH\, vibhaktilopashChAndasaH\, guNAnAmambudhiH samudraH\, dhanaM prasiddham\, yatInAM niShki~nchanAnAM puruShArthahetutvAdraupyatvAddhAnaM vA\, dhanade kubere padmasha~NkhAdinidhirUpeNa vishrAntaH || 61|| niShThuro nArashAyI cha netA nAyaka uttamaH | naiko naikacharo nAvyo nArAyaNasamaH prabhuH || 5\.62|| narANAM samUho nAraM teShu tatrAvidyAvR^itAtmarUpeNa sheta iti nArashAyI\, netA svAmI mArgadarshako vA\, nAyakaH svAmI\, naiko nAmarUpabhedena bahuvidhaH\, bahubhirbhR^ityaiH saha charatIti naikacharaH\, nA ekachara iti nAmadvayaM vA\, nAvA tAryo nAvyaH\, nArAyaNa iva jagaduddhArakatvAtpraNavo nArAyaNasamaH || 62|| nUpuraM nUpurI neyaM naranArAyaNottamau | pAtAlaM pAyitA peyaM pibansAgarapUrNimA || 5\.63|| nUpuraM ma~njIrAbharaNarUpaH\, tadbhUShito nUpurI\, neyaM prApaNIyaM paramapadaM\, nArAyaNanarau badaryAshrame prasiddhau tAvevottamau tadrUpAviti yAvat\, surAdInamR^itapAyitA\, tR^icha iDabhAvashChAndasaH\, peyamamR^itAdi\, devAdirUpeNAmR^itAdi piban\, sAgarANAM pUrNendurUpeNa varddhanatvAtpUrNimA pUrNatA vA || 63|| pUryaM pUrNaM pUrNimA cha puNyamAnasalAlitaH | pepIyamAnaH pApadyaH pa~nchayaj~namayaH puruH || 5\.64|| jagadAditvAtpUryam\, aparichChedatvAtpUrNaM\, pUrNimA rAkA\, puNyairyatibhirmAnase lAlitaH pUjitaH\, kR^iShNapakShe devaiH pepIyamAnashchandrarUpaH\, pururbahuH || 64|| paramAtmA pareshAnaH pAvanAtmA parAtparaH | pa~nchabuddhimayaH pa~nchaprayAjAdimayaH paraH || 5\.65|| pa~nchaj~nAnendriyajanyA buddhayastanmayaH\, iDAdisvAhAkArAntAH pa~ncha prayAjAH\, AdipadAttatpradhAnA yaj~nAstanmayaH || 65|| prANabhR^itprANahA prANaH prANahR^itprANacheShTitaH | pa~nchabhUtamayaH pa~nchakaraNAshvopabR^iMhitaH || 5\.66|| prANAnbibhartIti prANabhR^it\, prANAnhantIti prANahA\, prANAnharatIti prANahR^it\, prANo mukhyaprANaH samaShTisUtrAtmA tachcheShTitamiva cheShTitaM yasya\, uShTramukhAdivatsamAsaH\, pa~nchabhishchakShurAdikaraNAshvairupabR^iMhitaH bahirviShaye pravarttitaH || 66|| preyAnprematamaH preyaH preyasI preyasIrataH | puruShArthaH puNyashIlaH puruShaH puruShottamaH || 5\.67|| preyAnpreyataraH\, \ldq{}tadetatpreyaH putrAd\rdq{}itishruteH\, prematamo niratishayapremA\, preyaH preyataraM bhogyajAtam\, preyasI bhAryAdiH\, preyasIShu rata AsaktaH\, dharmAdichaturvidhapuruShArthaH || 67|| phalaM phalasya dAtA cha phalAnAmuttamottamaH | bimbaM bimbAtmakaM bimbI bimbinI mAnasollAsaH || 5\.68|| sarvakarmaNAM phalaM tadrUpaH\, phalAnAM mAnuShAnandAdInAmuttamaM hairaNyagarbhasukhaM tasmAdapyuttamo niratishayAnandarUpaH\, bimbaM sUryachandrAdeH\, tadbimbAtmakaM jyotiH\, bimbI tadbimbAdhiShThAtA puruShaH\, tadbimbinI tadbhAsikA chit\, tadaiva sarvamAnaseShu sAkShipratibimbAdibhAvenollasatIti mAnasollAsaH || 68|| | badhiro.abadhiro bAlo bAlyAvastho balapriyaH | eko.advayI dashabalaH pa~nchakI chAShTakI pumAn || 5\.69|| shrotrAdIndriyAbhAvAdbadhirastathApi sarvashabdagrAhitvAdabadhiraH\, \ldq{} pashyatyachakShuH sa shR^iNotyakarNa\rdq{} iti shruteH\, \ldq{}sarvendriyaguNAbhAsaM sarvendriyavivarjitami\rdq{}ti smR^iteshcha\, evaM dehadharmabAlyAropAdbAlaH\, dehadharmabAlyAdyavasthAropAdhiShThAnatvAt bAlyAvasthAyuktaH\, balo halAyudhaH priyo yasya sa balapriyaH\, sarvasharIreShveka AtmA\, ata eva dvitIyasya mithyAtvAdadvayI\, samaShTivyaShTibhedena dvipa~nchasa~NkhyaH prANo balaM yasya sa dashabalaH\, pa~nchabhUtaiH pa~nchakI\, aShTamUrtibhiH puryaShTakena chAShTakI || 69|| bhagashcha bhagavAnbhalgurbhAgyaM bhallashcha maNDitaH | bhavAMshcha bhAvadAyAdo bhavo bhUrAdidaivatam || 5\.70|| bhaga aishvaryAdiH aishvaryasya samagrasya vIryasya yashasaH shriyaH | j~nAnavij~nAnayoshchaiva ShaNNAM bhaga itIraNAt || so.asyAstIti bhagavAn\, bhalguH saMvarItA saMvaritA cha\, \ldq{}bhala bhallasaMvaraNe cha\rdq{}iti dhAtvarthayogAta\, bhAgyaM sampat sukR^itaM vA\, bhallaH sharavisheShaH\, maNDitaH sukhitaH\, bhAtIti bhavAn\, bhAterDavatuH\, bhAvo rasastasya dAyAdo bhrAtA\, brahmaNo vaktrAtpraNavotpatteH\, bhAvo tasya sagotro brahmapuchChaka iti shaunakokteshcha\, bhavaH shivo jagachcha\, bhUlokAntAyAH bhUmeH pR^ithivyA daivataM upAsyaH || 70|| bhavAnI bhavavidveSho bhUtanityaprachAritaH | bhAShA bhAShayitA bhAShyaM bhAvakR^idbhAShyavittamaH || 5\.71|| bhavasya patnI bhavAnI\, puMyogAdAkhyAyAM ~NIShIndravaruNetyAdinA Anuk\, bhavaM saMsAraM visheShaNa dveShTIti bhavavidveShaH\, bhUtairmahAbhUtaiH prANibhiH pramathairvA nityaprachArito vyavahAritaH\, bhAShA bhAratI saMskR^itavAk\, antarvAkpreraNena sarvavAgminAM bhAShayitA \ldq{}keneShitAM vAchamimAM vadantI\rdq{}ti shruteH\, bhAShyaM shrutisUtravivR^itiH\, bhAvo mAnasavikArastaM karotIti bhAvakR^it\, \ldq{}keneShitaM patati preShitaM manaH\rdq{} iti shruteH\, bhAShyamuktalakShaNaM vidantIti bhAShyavidaH\, sarvaj~natvAttachChreShThaH || 71|| mando malinavichChreShTho mAlI mAlA marudgarut | mUrttimAnapunarvedyo munivR^indo munIshvaraH || 5\.72|| mandaH shanaishcharaH\, malinaM duShTaM chittendriyAdi tadvidAM shreShThaH sarvasAkShitvAt\, sarvakhecharANAM garutpakSha ivAkAshagamanahetuH\, sakR^idvidito vidita eva prathayedanenaiva mUlAj~nAnanAshAtpunarvedanakR^ityAbhAvAdapunarvedyaH || 72|| marurmarujalaM merurmarudgaNaniShevitaH | maryAdAsthApanAdhyakSho maryAdApravibha~njanaH || 5\.73|| jaganmR^igatR^iShNikAropasthAnatvAnmaruH\, jagadrUpeNa tu marujalaM\, marAvagAdhakUpajalamivAtiprayatnalabhyatvAdvA sarvaunnatyAtsarvadevAshrayatvAdvA meruH\, jaganmaryAdAsthApane adhyakShaH niyantA\, \ldq{}eSha seturvidharaNa\rdq{} ityAdishruteH\, kalikAlAdau vedamaryAdApravibha~njanaH asanmaryAdAvinAshako vA || 73|| mAnyo mAnayitA.amAnyo mAnado mAnagocharaH | yAsko yuvA yauvanADhyo yuvatIbhiH puraskR^itaH || 5\.74|| na vidyate mAnyo yasmAdityamAnyaH\, aparichChinnatvAttrailokye.api na mAtItyamAnyaH iti vA\, shrutyAdimAnagocharaH\, yaskasya gotrApatyaM yAsko niruktakR^it\, yauvanena ADhyaH sampannaH\, ata eva yuvatIbhiH puraskR^itaH || 74|| vAmanIrbhAmanIshchaiva bhArUpo bhAskaradyutiH | saMyadvAmo mahAvAmaH siddhiH saMsiddhikalpanaH || 5\.75|| vAmAni prANibhyaH sarvakarmaphalAni nayati prApayatIti vAmanIH\, bhAni sUryachandrAditejAMsi nayatyudayAstamayamiti bhAmanIH\, \ldq{}eSha u vA bhAmanI\rdq{}riti shruteH\, samyagyanti vA mAnyuktalakShaNAni yaM sa saMyadvAmaH\, mahAnti ashvamedhAdiphalAni yasmAtsa mahAvAmaH\, siddhiraNimAdyaShTasiddhiH\, sarvavastUnAM saMsiddhiH svabhAvaH siddhisarvainnatyAt raNimAdyaShTasiddhiH yathA.agnerauShNyaM jalasya dravashItatetyAdiH tAM kalpayatIti saMsiddhikalpanaH || 75|| siddhasa~Nkalpa eNADhyastvanUchAno mahAmanAH | vAmadevo vasiShThashcha jyeShThashreShTho maheshvaraH || 5\.76|| eNADhyo mR^igA~NkashchandraH mR^igapANiH shivashcha\, anUchAnaH gurukulavAsaniyamAdinA sA~NgavedAdhyAyI\, mahAmanAH mAnorjitachittaH || 76|| mantrI cha vANijo divyo bhuvantirvarivaskR^itaH | kAryakAraNasa~NghAto nidAnaM mUlakAraNam || 5\.77|| guptasambhAShaNIyatvAnmantraH pa~nchAkSharAdiH so.asyAstIti mantrI\, vANijo vaNigdhanavarddhanastadrUpaH\, bhuvaM mahIntanoti vistArayatIti bhuvantiH\, varivo dhanaM tat karotIti varivaskR^itaH sa eva vArivaskR^itaH\, varivo sevA tatkR^itsuvatsalo vA\, kAryakAraNasaMghAto dehAdiH || 77|| adhiShThAnaM vishramADhayo.avivartto brahma kevalam | aNimA mahimA vettA prathimA pR^ithulaM pR^ithuH || 5\.78|| jagatkalpanAdhiShThAnaM\, janmAdiparamparAbhrAntivishrameNa niratishayAnandena ADhayaH\, avivarttaH sarva vivarttabAdhAvadhiH\, aNimAdyAH siddhayaH\, imanichi TilopaH sarvatra\, pR^ithorbhAvaH prathimA\, \ldq{}R^itohalAderlaghori\rdq{}ti rAdeshaH || 78|| jIvo jaivaH prANadharttA karuNo maitriko budhaH | R^ichAM jalamR^ichAM karttA R^ilmukho ravimaNDalaH || 5\.79|| R^ichAM jalaM samUhaH vedarUpa iti yAvat || 79|| rUDho.arUDhI rUDhiniShTho rurukShU rUpavarjitaH | svaro halashcha halyashcha sparshashchoShmA tathA.antaraH || 5\.80|| rUDhaH prasiddhaH\, rUDhiH prasiddhiH prAdurbhUtishcha\, roDhuM prAdurbhavitumarhatpadamAroDhuM vA ichChuH rurukShuH\, svaraH akArAdirudAttAdirvA\, halaH prasiddhaH\, halaM vahatIti halyaH\, athavA halo vya~njanAni teShu bhavo halyaH\, sparshaH kAdipa~nchavargarUpaH\, shaShasaha UShmANaH\, tejasi prasiddhau sparshoShmANau vA\, antaro.antasthA yaralavAH\, sarvabhUtAntaro vA || 80|| vishokashcha vimohashcha yaH sa eva jaganmayaH | eko.anekaH paraH pIDyaH shatArddhaM cha shataM bR^ihat || 5\.81|| vishoko vigatashokaH\, \ldq{}shokaM mohaM jarAM mR^ityumatyetI\rdq{}ti shruteH | yato vimoho vigatamohaH\, ya uddeshyaH sa pratinirddeshyaH\, ekaH paramArthataH\, aneko vyavahArataH\, paraH shreShThaH\, pIDyaH karmAdhInaduHkhArho jIvaH\, shatArddhaM pa~nchAshat || 81|| sahasrArddhaM sahasraM cha indragopashcha pa~Nkajam | padmanAbhaH surAdhyakShaH padmagarbhaH pratApavAn || 5\.82|| rAgAdira~njitatvAdindragopasadR^ishaH\, \ldq{}yathendragopo yathA pANDvavikami\rdq{}ti shruteH\, pa~NkajaM bhUpadmam || 82|| vAsudevo jaganmUrtiH sandhAtA dhAturuttamaH | rahasyaM paramaM gopyaM guhyamadbhutavismitam || 5\.83|| sandhAtA kAlenAsurAdibhishchochChinnAyA jaganmaryAdAyAH punaH sandhAnakartA\, dhAtuH sAraH\, dhAturhiraNyagarbhAdapyuttama ityaikapadyaM vA\, adbhutAdapi vismitaM vismitaviShayaH atyadbhutamiti yAvat || 83|| AshcharyamatigambhIraM jagadbubudasAgaraH | saMsAraviShapIyUShaM bhavavR^ishchikamAntrikaH || 5\.84|| jaganti brahmANDAni tallakShaNAnAM budbudAnAM sAgaraH\, saMsAralakShaNasya viShasya nivartakaM pIyUShamamR^itam || 84|| bhavagartasammuddhartA bhavavyAghravasha~NkaraH | bhavagrahamahAmantro bhavabhUtavinAshanaH || 5\.85|| bhavo janmAdistallakShaNAdgarttAchChvabhrAtsamuddharttA bhaktAnAm\, evaM bhavavyAghraM vashaM karotIti vasha~NkaraH\, bAhulakAtkR^i~naH khash\, bhavalakShaNo grahaH pishAchabhedastaduchchATane mahAmantraH || 85|| padmamitraM padmabandhurjaganmitraM jagadguruH | kavirmanIShI paribhUryAthAtathyavidhAyakaH || 5\.86|| kaviH krAntadarshI\, manasA IShirichChAto niyantA vidvAMshcha\, paribhavatIti paribhUH sarvagataH\, yathAtathAbhAvo yAthAtathyaM sarvapadArthAnAM svabhAvo niyatistasya vidhAyakaH || 86|| dUrastho.apyantikasthashcha shubhro.akAyaM tathA.avraNam | kauShItakItalvakAro nAnAshAkhApravartakaH || 5\.87|| shubhraH shuddhaH\, akAyaM sthUlAdideharahitaM dUktatvam\, ata evA.avraNam\, kuShItakasyApatyaM kauShItakistena dR^iShTA vedashAkhA kauShItakI\, evaM talvakArastena dR^iShTA shAkhA || 87|| udgIthaM paramaudgAtraM shastraM stomaM makheshvaraH | ashvamedhaH kratuchChrAyaH kratuH kratumayo.akratuH || 5\.88|| udgIthaM sAmabhaktivisheShaH praNavaghaTitaH\," OMmityetadakSharamudgIthamupAsIte\rdq{}ti shruteH\, audgAtramudgAtuH karma\, apragItamantrairdevatAstutiH shastraM prastotuH karma\, stutiparamantrasa~NghaH stomaH\, makhAH yaj~nAsteShAmIshvaraH kratuchChrAyaH kratushreShThaH\, kratvanuShThAnakR^ito yajamAnasyotkarSho vA\, akraturasa~NkalpaH \ldq{}tamakratuH pashyati vItashoka\rdq{} iti shruteH || 88|| pR^iShadAjyaM vasantAjyaM grIShma idhmaH sharaddhaviH | brahmatAto virADtAto manutAto jagattataH || 5\.89|| pR^iShadAjyaM dadhibindumishritamAjyam\, puruShasya yaj~natvakalpane shrutau \ldq{}vasanto.asyAsIdAjyami\rdq{}ti vasantarttorAjyatvakalpanAt\, evaM grIShma idhmaH sharaddhaviH\, brahmA.a.adihiraNyagarbhastasya tAtaH pitA\, evaM virAjo brahmANDasharIrasyApi tAtaH\, manostAto manutAtaH\, jagadAtmanA tato vistIrNo jagattataH || 89|| sarvatAtaH sarvadharttA jagadbudhno jagannidhiH | jagadvIchitara~NgANAmAdhAraH paramaM padam || 5\.90|| jagatkallolapAthodhirjagada~NkurakandaraH | jagadvallImahAbIjaM jagatkandara uddharaH || 5\.91|| jagato budhno mUlam\, jaganti vyaShTisamaShTisthUlasUkShmaprapa~nchAstallakShaNAnAM vIchInAmalpatara~NgANAM bR^ihattara~NgANAM cha AdhAraH\, jagato nilayana sthAnabhUtaM kandaro giriguhA\, uddhR^itA dharA yena sa uddharaH || 90|| 91|| sarvopaniShadAM kandaM mUlakandaM mukundakaH | ekAmranAyako dhImA~njambukesho mahAtaTaH || 5\.92|| sarvAsAmupaniShadAM rahasyavidyAnAM kandaM mUlam\, jaganmUlasya avyayasyApyadhiShThAnatvAnmUlakandam\, mukunda eva mukundakaH\, ekAmraM kA~nchIpuryAmutkaleShu vA prasiddhasthAnaM tasya nAyakaH svAmI ekAmreshaH bhuvaneshaya iti vA prasiddhaH\, mahAtaTaH samudraH sthAnavisheSho vA || 92|| nyagrodhodumbaro.ashvatthaH kUTasthaH sthANuradbhutaH | atigambhIramahimA chitrashaktirvichitravAn || 5\.93|| kUTastho nirvikAraH\, sthANurniShkriyaH\, atigambhIro duravagAho mahimA yasya\, chitrAH shaktayo yasya sa chitrashaktiH\, ata eva vichitratatkAryavAn || 93|| vismitaM chitravaichitryo mAyAvI mAyayA.a.avR^itaH | kapi~njalaH pi~njarashcha chitrakUTo mahArathaH || 5\.94|| svenaiva svayaM vismitamadbhutarasaM prAptam\, chitrANi vaichitryANi yasmAtsa chitravaichitryaH\, yato mAyAvI mAyAniyantA. mAyayA AvR^ito.api kapi~njalaH pakShibhedaH\, pi~njaraH shabalavarNaH\, chitrakUTo girivisheShaH\, chitrANi kUTAni mAyAkApaTyAni yasyeti vA\, mahArathaH prasiddhaH \- mahAratho.asau yastvekaH sahasraiH pratiyudhyati iti || 94|| ita UrdhvaM bhaktyatishayAchchaturthyantAni kvachitsambudhyantAni cha nAmAni namaskArasahitAnyAha \-\- jaganmayAya divyAya devAya paramAtmane | jaganmAyAya jagate pratIche te namo namaH || 5\.95|| \*jaganmayAyeti\* | jagatprachurAyetyarthaH | divi dyotanAtmake svarUpe svarge cha bhavo divyaH\, dIvyati sargAdibhiH krIDatIti devaH\, paramAya utkR^iShTAya Atmane\, dehaprANamanaindriyabuddhyAdyupahitAH AtmAnaH prasiddhAstebhyo niShkR^iShTaH parama AtmA\, jagadeva mAyA yasya sa jaganmAyA tasmai\, jagate jagadrUpAya\, prativastvadhiShThAnabhAvenA~nchatIti pratyak tasmai pratIche\, prati upapade a~ncheH kvini nalope ~Nayi bhasaMj~nAyAmacha ityallope chAvitipraterdIrghaH\, te tubhyam || 95|| jIvAya jIvarUpAya jIvakarmaikasAkShiNe | jIvAjIvaprabhinnAya pratIche te namo namaH || 5\.96|| jIvAya\, prANadhAraNAt jIvAn rUpayati svapratibimbanena prakaTayatIti jIvarUpaH\, jIvAH saprANAprANAstatprabhedena bhinnAya\, dehendriyaprANamanobuddhyAdibhyaH prAtilomyenA~nchati prathata iti pratyak tasmai pratIche | arthabhedAdapaunaruktyam || 96|| kAlAya kAlakaNThAya kAlakaNThAya tejase | ojase bhrAjase tasmai yasmai kasmai namo namaH || 5\.97|| kalayati jagatpariNAmayatIti kAlaH\, kAlaM kaNThayati dinarAtripakShamAsartvayanasaMvatsarAtmanA ativAhayatIti kAlakaNThaH\, kAlavarNaH kaNTho yasya sa kAlakaNThaH \ldq{}nIlagrIvo vilohita\rdq{} iti shruteH | nAmabhedaH prAgvat | tejaH svAbhAvikI kAntiH\, dehapuShTyadhyayanatapaHprabhR^itisAdhyA dehakAntirojaH\, srakchandanavastrAla~NkArAdiprayuktA shobhA bhrAjaH\, tasmai parokShAya\, yasmai prasiddhAya\, kasmai jij~nAsitAya | namaskArAbhyAso bhaktyatishayAt || 97|| kirITine sugadine sha~Nkhine chakriNe namaH | shUline chandramUrdhne cha vR^iShAya vR^iShavAhine || 5\.98|| kirITine ityAdi chatvAri viShNunAmAni | shUline ityAdIni shivanAmAni | vR^iSho dharmo vR^iShabhashcha\, vR^iShaM vAhayati tachChIlo vR^iShavAhI tasmai || 98|| haMsine vedine tasmai chaturvaktrAya brahmaNe | namo R^ichAya brAhmAya brahmaNe parameShThine || 5\.99|| OM haMsine ityAdIni hiraNyagarbhanAmAni | haMso.asyAstIti haMsI\, vedA asya santIti vedI\, namaskArapratipAdakA R^icho yasya sa namoR^ichastasmai\, R^ikpUrabdhUH pathAmiti samAsAnto.apratyayaH\, ayatvo vA\,(? ) sandhayashChandasAH\, brAhmo brahmapratipAdako vedabhAgaH || 99|| lakShmIpate ! dhIpate ! tvaM pAhi naH puruShottama ! | divyAya divyapuruSha ! pAvanAyAtipAvana ! || 5\.100|| viShNutvAllakShmIpate ! shivatvAddhIpate ! puruShashchAsau uttamashcha puruShottamaH\, puri shayanAtpUrNatvAdvA puruShaH\, sa eva kSharAkSharapuruShavyatiriktatvAduttamaH\, divi dyuloke bhavaH sUryo divyastasmai\, tadantargatapuruSho divyapuruShaH\, he divyapuruSha\, pavano vAyustadAdhAraH pAvanaH\, atishayena pAvayasi pavitrIkaroShItyatipAvanaH || 100|| rAmAya rAmadehAya pAvanAya pavitriNe | yasya kasya svarUpAya jagadrUpAya te namaH || 5\.101|| rAmaH ramaNIyo deho yasya sa rAmadehastasmai\, pAvanaH pavitrIkaraNaH\, pavitrANyasya santIti pavitrI\, yasya kasyApi yena kenachidrUpeNa prasiddhasya j~nAtAj~nAtasarvavastunaH pAramArthikasvarUpAya\, gachChati ShaDbhAvavikArAnprApnotIti jagat tasya svarUpabhUtAya || 101|| mahAdevAya devAya namauktiM vidhema te | sarveshvarAya sarvAya achintyavibhavAya cha || 5\.102|| mahatyAtmaj~nAnayogaishvarye mahIyate iti mahAdevaH\, devAya svaprakAshAya\, te tubhyaM\, namauktiM vA~NmayanamaskAraM vidhema kurmaH | chintayitumashakyo.achintyo vibhavo vividhabhavanaM yasya || 102|| avichintyamahimne te jagaddhAtre namo namaH | sahasrakR^itvo bhUyashcha vandanaM paramAtmane || 5\.103|| mahimA svarUpavistAraH\, aishvaryaM cha so.avichintyo yasya so.avichintyamahimA\, jagato dhAtA utpAdako niyAmakashcha\, tasmai sahasrakR^itvo vandana~NkariShyAmIti pareNAnvayaH | bhUyashchetyanantanAmatvAtsarvanAmabhirvandanAshaktyA bhUyo bhUyastatpratyAmnAyena sarvadikShu vandanaM kariShyAmi || 103|| ma~NgalaM jagatAM nAtha ! nayanaM vishvapAlaka ! | ArAdhanaM kariShyAmi tava nAnyasya kasyachit || 5\.104|| ma~NgalaM nAma mAnasairbAhyairmahotsavAdi kariShyAmi\, namanaM shirasaH prahvIkaraNam\, ArAdhanaM mAnasaM bAhyaM cha sarvopachAraH samyakpUjanaM tava kariShyAmi sadaivetyarthaH | anyasya tadvyatiriktasya parichChinnasya na kariShyAmi sarvadevAntvadAtmanaiva pUjayAmItyabhiprAyaH || 104|| sahasranAmAni samApya sUtastatphalamAha sUta uvAcha\-\- prAptaye sarvavidyAnAM labdhaye sarvasampadAm | itIdaM praNavasyAsya nAmnAM sAhasramIritam || 5\.105|| \*prAptaye iti\* | kramamuktiphalAnAM sAkShAnmuktiphalAnAM cha saguNanirguNagocharasarva vidyAnAM vedapurANAdyaShTAdashavidyAnAM cha yathAkAmaM prAptaye\, tathA aihikAmuShmikabhogatatsAdhanalakShaNAnAM sarvasampadAM labdhaye iti varNitaprakAramidaM bhavatA pR^iShTaM nAmnAM sahasrameva sAhasramIritaM kathitaM mayetyarthaH || 105|| kR^itaye sarvayaj~nAnAM santataH paryavAptaye | labdhaye sarvakAmAnAM nigrahAnugrahau kR^ite || 5\.106|| evaM praShTukAmAnAM nirvighnatayA sarvayaj~nAnAM kR^itaye anuShThAnasiddhaye.athApi kratvanuShThAnatatphalaprAptaye vA\, santatervaMshasyA.avichChinnasya parito.avAptaye\, laukikAnAM pashuputrAdikShudrasarvakAmAnAM labdhaye\, nigrahAnugrahau shatrumitrodAsIneShu kR^ite kartuM yadIchChati tadarthaM chetyarthaH | bAhulakAttumarthe kvip || 106|| itIdaM praNavasyAsya nAmnAM sAhasramIritam | labdhaye sarvatapasAM vedAnAM paryavAptaye || 5\.107|| OM namo brahmarUpAya shAntAya samatvena sadoditAya pUrNAya chidvilAsAya OMkArAya namaH || iti shrIpraNavakalpaprakAshe pa~nchamo.adhyAyaH samAptaH || 5|| evaM sarvatapasAM dehamanaHshuddhyarthAnAM cha phalato labdhaye vedAnAmR^igAdInAM paritaH sA~NgatayA.akSharashaH prayojanavadarthAvabodhatashchAvAptaye iti prAguktaphalasyaiva vayutyA.anuvAdaH || tasmAtsarvapuruShArthadaH shivoktaparamarahasyabhUto.ayaM saparikaraH praNavakalpo bhogamokShArthibhiH sadaiva shabdato.arthatashcha parishIlanIya iti siddham || 107|| vAsudevendrayatinAM prItyarthaM shivatuShTaye | mayA praNavakalpo.ayaM yathAmati vikAsitaH || 1|| iti shrImatparamahaMsaparivrAjakAchAryashrIsarvaj~nasarasvatIpUjyapAdaprashiShyeNa shrIrAmachandrasarasvatIpUjyapAdashiShyeNa shrIga~NgAdharendrasarasvatyAkhyabhikShuNA virachitaH praNavakalpaprakAshaH sampUrNaH || shrIshivayoH pAdAbjayorarpitaH | aj~nAnAdvA pramAdAdvA skhalitaM yanmayA kR^itam | prArthitAH praNatA dhIrAH kShantumarhanti sAdhavaH || 1|| shrIH | AnandavanavidyotisumanobhiH susaMskR^itA | suvarNA.a~NkitabhavyAbhashatapatrapariShkR^itA || 1|| chaukhambA\-saMskR^itagranthamAlA ma~njuladarshanA | rasikAlikulaM kuryAdamandA.a.amadamohitam || 2|| stabakaH\-418 ## Although attributed source is skandapurANa, the praNavakalpa text is not found in the Revakhanda, avantikhanda standard copy of Skandapurana. Proofread by Vipin Kumar vedatudy at yahoo.com, Sunder Hattangadi \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}