% Text title : sAMkhyakArikAparamArthaTIkA.inf % File name : sAMkhyakArikAparamArthaTIkA.itx % Category : major\_works % Location : doc\_z\_misc\_major\_works % Transliterated by : Dhaval Patel drdhaval2785 at gmail.com % Proofread by : Dhaval Patel drdhaval2785 at gmail.com % Latest update : September 15, 2014 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. sAMkhyakArikAparamArthaTIkA ..}## \itxtitle{.. sA~NkhyakArikAparamArthaTIkA ..}##\endtitles ## श्रीरस्तु । सुवर्णसप्ततिशास्त्रम् । पूर्वखण्डः । कारिका 1 ॥ दुःखत्रयाभिघाताज्जिज्ञासा तदभिघातके हेतौ । दृष्टे सापार्था चेन्नैकान्तात्यन्ततोऽभावात् ॥ 1 ॥ ॥ Ch: त्रिविधदुःखाभिघाताज्जिज्ञासा तदभिघातके हेतौ । दृष्टेऽपार्था [चेत्] न, [हेतो]रनैकान्तिकानात्यन्तिकत्वात् ॥ अस्या आर्याया उपोद्घात उच्यते । पुरा किल महर्षिराकाशजातः (ब्रह्मसुतः ?) स्वाभाविकधर्मज्ञानवैराग्यैश्वर्यचतुर्गुणात्मकः कपिलो नाम बभूव । अन्धतमसि मज्जज्जगदिदमवलोक्य [अस्य] महाकारुण्यमुदपादि अहो खलु जगद् [इदम्] अन्धे तमसि वर्तत इति । [एवं] लोकं विचिन्तयन् एकं ब्राह्मणमासुरिसगोत्रं वर्षसहस्रयाजिनमद्राक्षीत् । निगूढात्मा तमुपेत्य वाचमेवमुवाच भो आसुरे रमसे गृहस्थधर्मेण इति । इमां वाचमुक्त्वा अनन्तः प्रतिजगाम । भूयोऽपि वर्षसहस्रे पूर्णे प्रत्यागम्य तथैवाभ्युवाच । एवमुक्ते ब्राह्मणो मुनिं प्रत्युवाच सत्यं भगवन् रमे गृहस्थधर्मेण इति । तदा महर्षिः श्रुत्वैतत् पुनर्निरगात् । स पश्चाद्भूय अभ्युपेत्य [तामेव] वाचमभ्युवाच । ब्राह्मणस्तं प्रत्याह एवमेवेति । महर्षिस्तु अपृच्छत् । उत्सहसे शुद्धं ब्रह्मचर्यं वस्तुं न वा इति । ब्राह्मण आह उत्सहे तथा वस्तुमिति । अथ गृहस्थधर्ममपहाय प्रव्रज्याचर्यामाचरन् कपिलशिष्यो बभूव । पर आह । कस्माद्धेतोरस्य ब्राह्मणस्य जिज्ञासा समुत्पन्ना । उत्तरमाह । त्रिविधदुःखाभिघातात् । किं पुनस्त्रिविधं दुःखम् । (1) आध्यात्मिकम् (2) आधिभौतिकम् (3) आधिदैविकम् । [तत्र] आध्यात्मिकं यद् वातपित्तश्लेष्मणां वैषम्यात् प्रवर्तते व्याधिदुःखम् । यथोक्तं चिकित्सा[तन्त्रे] | "नाभेरधो वातस्थानमुच्यते । हृदयादधः पित्तस्थानमुच्यते । हृदयादूर्ध्वं सर्वं श्लेष्मसम्बन्धि । वातमुत्कटं सत् श्लेष्मपित्ते अभिभूय वातरोगमुत्पादयति । पित्तश्लेष्मणी अप्येवम् ॥" इदमुच्यते शारीरं दुःखम् । मानसं दुःखं\- प्रियविप्रयोगः अप्रियसंयोगः प्रार्थितालाभः एतत्त्रिविधं मानसं दुःखम् । ईदृशं दुःखमाध्यात्मिकं दुःखमभिधीयते । आधिभौतिकं तु यन्मर्त्यपशुपक्ष्युरगतटसेतुभेदादिना प्रवर्तते दुःखम् । [इद]माधिभौतिकं दुःखमुच्यते । आधिदैविकं यत् शीतातपवातवर्षाशन्यादिर्नानाविधो मर्मभेदी । [इद]माधिदैविकं दुःखमभिधीयते । [एतैः] त्रिभिर्दुःखैरभिघातात् [1245, c. 2] समुत्पन्ना जिज्ञासा दुःखाभिघातके हेतौ । पर आह । एतद्दुःखत्रयाभिघातको [द्विविधो].अयं हेतुः विस्पष्टं प्रत्यक्षः । प्रथमः, अष्टाङ्गायुर्वेदोक्तः, शारीरदुःखस्याभिघातकः । द्वितीयः, प्रियाः षड् विषया मानसदुःखस्याभिघातकाः । इमौ हेतू प्रत्यक्षावेव । कथं पुनर्जिज्ञासा । समाधीयते । नायमर्थो युज्यते । द्विविधदोषसत्त्वात् । जिज्ञासा न युक्तिविरुद्धा । स द्विविधो दोषश्च [हेतोः] (1) अनैकान्तिकता (2) अनात्यन्तिकता चेति ॥ 1॥ कारिका 2 पर आह । यदि अष्टाङ्गायुर्वेदादिकं दोषद्वययुक्तत्वान् न हेतुरलं दुःखाभिघाताय । चतुर्षु वेदेषु तु हेत्वन्तरमस्ति । अयं हेतुरैकान्तिकमात्यन्तिकञ्च फलं प्रापयति । अतो भवतो जिज्ञासा अपार्था । उक्तं हि वेदे । अपाम सोमममृता अभूमागन्म ज्योतिरविदाम देवान् । किं नूनमस्मान् कृणवदरातिः किमु धूर्तिरमृत मर्त्यस्य ॥ इति । उत्तरमाह । ॥ दृष्टवदानुश्रविकः स ह्यविशुद्धिक्षयातिशययुक्तः । तद्विपरीतः श्रेयान् व्यक्ताव्यक्तज्ञविज्ञानात् ॥ 2 ॥ ॥ Ch: दृष्टवदानुश्रविकः अविशुद्धिक्षयातिशययुक्तः । एतद्विविधहेतुविपरीतः श्रेयान् व्यक्ताव्यक्तज्ञविज्ञानात् ॥ दृष्टो हेतुरायुर्वेदोक्तः अनैकान्तिकानात्यन्तिक[रूप]दोषयुक्तः । आनुश्रविको हेतुः उपदेशश्रवणलब्धः ब्रह्मण आरभ्य [कपिल]महर्षिपर्यन्तम् । अतश्चत्वारो वेदा आनुश्रविका उच्यन्ते । इमे वेदा अपि द्विधा दुष्टाः यथा आयुर्वेदो दृष्टः । किञ्च पुनर्दोषत्रययुक्तः । (1) अविशुद्धिः । यथोक्तं वेदे हे पशो तव पिता माता बन्धवः सर्वेऽपि त्वामनुमन्यताम् । इदं शरीरं त्यक्त्वा दिवि जन्म लप्स्यसे ॥ इति । यथोक्तमश्वमेधे । षट् शतानि निहन्यन्ते पशूनाम् । षट्शतपशवसत्रिभिरूनाः । [यदि ततोऽपि] ऊनाः, तदा न दिवि जन्म प्रापयन्ति आनन्दादिपञ्चवृत्त्यर्थम् । यद्यनृतं ब्रूयान्मनुष्यः, देआ महर्षयश्चाहुर्नैतत्पापमिति । एवमादिपापमानुश्रविके हेतावस्ति । तस्मादविशुद्धः । (2) क्षयः । यथोक्तं वेदे । कालेन समतीतानि कालो हि दुरतिक्रमः ॥ इति । यदायं धर्मः क्षीयते तदा दाता स्वर्गान्निवर्तते । अतः क्षययुक्तः । (3) अतिशयः यथा आढ्यमवलोक्य दरिद्रः खिद्यते । सुरूपं वीक्ष्य कुरूपः प्राज्ञञ्च दृष्ट्वा मूर्खः खिद्यते । तथा स्वर्गेऽपि उत्तमवर्गं दृष्ट्वा हीनवर्गः खिद्यते । तस्मादतिशययुक्तः । एते त्रयः, पूर्व[मुक्तौ] द्वौ, ताभ्यां सह पञ्च दोषाः इति वेदो न [दुःखाभिघाताय] हेतुः । पर आह । यथा चेत्को हेतुः श्रेयान् । उत्तरमाह । एतद्विविधहेतुविपरीतः श्रेयानिति । यौ द्वौ हेतू आयुर्वेदोक्तो वेदोक्तश्च । (1) ऐकान्तिकः (2) आत्यन्तिकः (3) विशुद्धः (4) अक्षयः (5) समानः इति । तस्मात् पूर्वद्वयादुत्कृष्टः । पर आह । अयं हेतुः कुतो लभ्यते । उत्तरमाह । व्यक्ताव्यक्तज्ञविज्ञानादिति । व्यक्तम्, महानहङ्कारः पञ्च तन्मात्राणि पञ्च [कर्मे]न्द्रियाणि पञ्च बुद्धीन्द्रियाणि मनः पञ्च महाभूतानि च । एतानि सप्त व्यक्तमित्याख्यायन्ते । प्रकृतिकृतत्वात् । अव्यक्तं प्रधानं मूलकारणम् । ज्ञः पुरुषः । एतत्पञ्चविंशतितत्त्वप्रमेयज्ञानां न वृद्धिः न क्षयः दुःखत्रयादैकान्तिकमोक्षश्च भवति । यथोक्ता मोक्षे गाथा । पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे वसेत् । जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः ॥ 2 ॥ इति कारिका 3 पर आह । कथं मूलप्रकृतिविकृतिपुरुषाणां प्रविभागः । उत्तरमाह । ॥ मूलप्रकृतिरविकृतिः महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥ 3 ॥ ॥ Ch: मूलप्रकृतिरविकृतिः महदाद्याः प्रकृतयो विकृतयश्च . षोडशको विकार एव पुरुषो न प्रकृतिः विकृतिर्वा ॥ मूलप्रकृतिः सर्वजननी । अन्यस्मादनुत्पत्तेर्मूलप्रकृतिरिति व्यपदिश्यते । मूलप्रकृतिर्महदादीनां जनकत्वान्मूलेति नाम लभते । अविकृतिः अन्यस्मादनुत्पत्तेः । महानहङ्कारः पञ्च तन्मात्राणि, एतानि सप्त प्रकृतयो विकृतयश्च । महान् मूलप्रकृतित उत्पन्न इति विकृतिः । पञ्च तन्मात्राणि जनयतीति प्रकृतिः । पञ्च तन्मात्राणि अहङ्कारादुत्पन्नानि इति विकृतयः । महाभूतानि इन्द्रियाणि च उत्पादयन्तीति प्रकृतयः । [तत्र] शब्दतन्मात्रमाकाशं श्रोत्रेन्द्रियञ्च जनयतीति प्रकृतिः यावद्गन्धतन्मात्रं पृथिवीं घ्राणेन्द्रियञ्च जनयतीति । एवं सप्तापि प्रकृतयो विकृतयश्च । षोडशको विकार एवेति । आकाशादिपञ्चमहाभूतानि श्रोत्रादिपञ्च[बुद्धी]न्द्रियाणि जिह्वादिपञ्चकर्मेन्द्रियाणि मनश्च इतीमे षोडश धर्मा अन्यस्मादेवोत्पन्नत्वाद् अन्यानुत्पादकत्वाच्च विकार एव । पुरुषो न प्रकृतिर्विकृतिर्वेति । पुरुषोऽत्र आत्मा उच्यते । ज्ञानात्मकत्वात् । स आत्मा नोत्पादको नान्यस्मादुत्पन्नः । पूर्वत्रयाद्भिन्न इति न प्रकृतिर्न विकृतिः ॥ 3॥ कारिका 4 पर आह । इमे [व्यक्ताव्यक्तज्ञाः] त्रयः पदार्थाः केन प्रमाणेन ज्ञाप्यन्ते । लोके प्रमाणं हि [प्रमेय]ज्ञापनसमर्थम् । यथा तुलाहस्तादीनि दीर्घं ह्रस्वं गुरु लघु वा ज्ञापयन्ति । उत्तरमाह । ॥ दृष्टमनुमानमाप्तवचनञ्च सर्वप्रमाणसिद्धत्वात् । त्रिविधं प्रमाणमिष्टं प्रमेयसिद्धिः प्रमाणाद्धि ॥ 4 ॥ ॥ Ch: दृष्टमनुमानमाप्तवचनञ्च सर्वप्रमेयानि ज्ञापयन्ति । अतः प्रमाणं त्रिविधमिष्टं प्रमेयसिद्धिः प्रमाणात् [हि] ॥ अस्मिन् शास्त्रे त्रिविधं प्रमाणं स्थापितम् । (1) दृष्टम् (2) अनुमानम् (3) आप्तवचनञ्चेति । दृष्टं प्रमाणम् इन्द्रियविषयाभ्यामुत्पन्नं [यद्] एतज्ज्ञानप्रकाशितमव्यभिचारि असन्दिग्धञ्च; इदमुच्यते दृष्टं प्रमाणम् । अनुमानं प्रमाणं दृष्टपूर्वकम् । तत्त्रिविधं (1) पूर्ववत् (2) शेषवत् (3) सामान्यतो दृष्टमिति । योऽयमर्थः प्रत्यक्षानुमानप्रमाणाभ्यां नाधिगम्यते । आप्तवचनेन पुनरयमधिगम्यते । यथा स्वर्गः उत्तरावती (?) | [अयमर्थः] प्रत्यक्षानुमानाभ्यां नाधिगम्यते । आप्तवचनेन पुनरधिगम्यते । आप्तवचनं यथोक्तं गाथायाम् । आगमो ह्याप्तवचनमाप्तं दोषक्षया[द्विदुः] | क्षीणदोषोऽनृतं वाक्यं न ब्रूयाद्धेत्वसम्भवात् ॥ इति । सर्वप्रमेयानि ज्ञापयन्ति इति । यदवशिष्टं प्रमाणमवशिष्टं प्रमेयञ्च; [एतत्सर्वम्] अस्मात् त्रिविधात् प्रमानान्न बहिर्भवति । उपमानादि षट्प्रमाणानामाप्तवचनेऽन्तर्भावात् । प्रमेयसिद्धिः प्रमाणाद्धीति । प्रमेयैः पञ्चविंशतिपदार्थैः सर्वसङ्ग्रहात् । सिद्धिः एतत्पञ्चविंशति[पदार्थ]वित्तिः । कथं ते प्रमेयमिति नाम लभन्ते । प्रमाणस्य गोचरत्वात्, प्रमेयमिति सिद्ध्यति । प्रत्यक्षानुमानाप्तवचनैः संक्षेपेण सिद्धास्त्रयः [व्यक्ताव्यक्तज्ञाः पदार्थाः] पञ्चविंशतिधा तु विस्तृताः ॥ 4॥ कारिका 5 पर आह । उक्तानि त्रिविधप्रमाणानि । किं प्रमाणलक्षणम् । उत्तरमाह । ॥ प्रतिविषयाध्यवसायो दृष्टं त्रिविधमनुमानमाख्यातम् । तल्लिङ्गलिङ्गिपूर्वकमाप्तश्रुतिराप्तवचनन्तु ॥ 5 ॥ ॥ Ch: प्रतिविषयाध्यवसायो दृष्टमनुमानं त्रिविधं ज्ञातम् । लिङ्गलिङ्गिपूर्वकम्; आप्तश्रुतिराप्तवचनमुच्यते ॥ प्रतिविषयाध्यवसायो दृष्टमिति । श्रोत्रं शब्देऽध्यवसायं जनयति । यावद् घ्राणं गन्धेऽध्यवसायः जनयति । अध्यवसायकमेव, न तु ज्ञापकम्; इदमुच्यते दृष्टं प्रमाणम् । अनुमानं त्रिविधं ज्ञातमिति । (1) पूर्ववत् (2) शेषवत् (3) सामान्यतो दृष्टमिति । एतत्त्रिविधं ज्ञानं दृष्टप्रमाणहेतुकमिति त्रिविधस्य प्रमेयस्य त्रिविधस्याध्वनश्च विभेदनक्षमम्, इदमनुमानमुच्यते । यथा कश्चित् कृष्णमेघं दृष्ट्वा जानीयाद् वृष्टिरवश्यं [भविष्यति] इति । यथा नद्यां पूर्णं नूतनं पङ्किलं जलं दृष्ट्वा जानीयादवश्यमुपरि वृष्टिरभूदिति । यथा वा पाटलिपुरे आम्रतरुं पुष्पितं दृष्ट्वा कोशलदेशेऽप्येवमिति जानीयात् । लिङ्गलिङ्गिपूर्वकमिति । लिङ्गं लिङ्गिना संयुक्तं न वियुक्तम् । लिङ्गदर्शनादनुमितिः साध्यते । आप्तश्रुतिराप्तवचनमुच्यते इति । यथा ब्रह्मणा मनुना च उक्ताश्चत्वारो वेदा धर्मशास्त्रञ्च ॥ 5॥ कारिका 6 पर आह । त्रिविधमनुमानमुक्तम् । [तत्र] केन प्रमाणेन कस्य प्रमेयस्य सिद्धिर्बुध्यते । उत्तरमाह । ॥ सामान्यतस्तु दृष्टादतीन्द्रियाणां प्रतीतिरनुमानात् । तस्मादपि चासिद्धं परोक्षमाप्तागमात्सिद्धम् ॥ 6 ॥ ॥ Ch: सामान्यतो दृष्टानुमानादतीन्द्रियाणि प्रमेयानि सिध्यन्ति । अनुमानादप्रकाशितञ्चेत् तदाप्तागमाद् दृष्टम् ॥ सामान्यतो दृष्टेति । यदिदमनुमानप्रमाणे सामान्यतो दृष्टं प्रमाणमुक्तम् । [यौ] प्रकृतिपुरुषौ, इमौ विषयावतीन्द्रियत्वात्सामान्यतो दृष्टं प्रमाणं साधयति । महदादिकार्याणि (1) सुखं (2) दुःखं (3) मोहश्चेति त्रिगुणयुक्तानि । इमे कार्यगुणाः । विना प्रधानगुणान् कार्यगुणा न सिद्ध्यन्ति । अतः कार्यगुणेन प्रधानमनुमीयते । तस्मात्प्रकृतिः सामान्यतो दृष्टानुमानेन सिद्धा । पुरुषेण एकान्ततो वर्तितव्यम् । महदादिविकाराणां परार्थत्वात् । अतः पुरुषोऽपि सामान्यतो दृष्टानुमानेन सिद्धः । यदि दृष्टानुमानाभ्यां कश्चिदर्थोऽसिद्धः । तदा [तदुत्थ]ज्ञानबहिर्भूतत्वाद् आप्तवचनेनाध्यवसीयते । यथा शक्रो देवेन्द्र उत्तरावती [?] इत्यादि ॥ 6॥ कारिका 7 पर आह । प्रकृतिपुरुषौ न स्तः । अदृष्टत्वात् । यथा अनीश्वरस्य द्वे शिरसी त्रयो बाहवः । समाधीयते । वस्तुतः सतामर्थानामष्टविधा अनुपलब्धयः । का अष्टविधाः । आर्यया प्रदर्शयति । ॥ अतिदूरात्सामीप्यादिन्द्रियघातान्मनोऽनवस्थानात् । सौक्ष्म्याद्व्यवधानादभिभवात्समानाभिहाराच्च ॥ 7 ॥ ॥ Ch: The same. loke वस्तुतः सतां वस्तुनामतिदूरादनुपलब्धिः । यथा तीरान्तरपतितानामनुपलब्धिः । सामीप्यादनुपलब्धिः । यथा अक्षिगतस्य वस्तुन अग्रहः । इन्द्रियघातादनुपलब्धिः । यथा बधिरान्धौ शब्दरूपे नोपलभेते । मनोऽनवस्थानादनुपलब्धिः । यथा अन्यालम्बनचित्तः [पुरोवर्तिनं] विषयं नोपलभते । सौक्ष्म्यादनुपलब्धिः । यथ धूमोष्मत्रुटिनीहार[परमाणवः] गगनगताः सूक्ष्मा नोपलभ्यन्ते । व्यवधानादनुपलब्धिः । यथा कुड्येन व्यवहितं वस्तु नोपलभ्यते । अभिभवादनुपलब्धिः । यथा सूर्योद्गमे नक्षत्रं चन्द्रश्च न प्रकाशते । समानाभिहारादनुपलब्धिः । यथा माषराशिगतं माषधान्यं समजातीयं, दुर्ज्ञानम् । एवमष्टधा सतां वस्तुनामनुपलब्धिः । असतामपि वस्तुनां चतुर्धा अनुपलब्धिः । (1) प्रागभावादनुपलब्धिः । यथा मृदा भाजनं [यदा] न कृतम्, तदा भाजनं नोपलभ्यते । (2) प्रध्वंसाभावादनुपलब्धिः । यथा घटो ध्वस्तो न पुनरुपलभ्यते । (3) इतरेतराभावादनुपलब्धिः । यथा गवि अश्व[त्वं] न दृश्यते, अश्वे गो[त्वं] न दृश्यते । (4) अत्यन्ताभावादनुपलब्धिः । यथा अनीश्वरस्य द्वे शिरसी त्रयो बाहवः । एवं द्वादशविधाः सतामसताञ्चानुपलब्धयः । तस्माद् यदुक्तं भवता प्रकृतिपुरुषौ न स्तः, अनुपलब्धत्वाद् इति । एतन्न युज्यते ॥ 7॥ कारिका 8 पर आह । यदि प्रकृतिपुरुषौ नोपलभ्येत । द्वादशानां मध्ये केन नोपलभ्येते । समाधीयते । एकस्मात्कारणान्नोपलभ्येते । किमेकं कारणम् । आर्यया प्रदर्शयति । ॥ सौक्ष्म्यात्तदनुपलब्धिर्नाभावात्कार्यतस्तदुपलब्धिः । महदादि तच्च कार्यं प्रकृतिविरूपं सरूपञ्च ॥ 8 ॥ ॥ Ch: प्रकृतिः सौक्ष्म्यान्नोपलभ्यते, न कारणमुपलब्धमसद् इति । महदादि तस्य कार्यं प्रकृतिविरूपं सरूपञ्च ॥ प्रकृतिः सौक्ष्म्यान्नोपलभ्यते, न कारणमुपलब्धमसदिति । इति । प्रधानं सदेव नोपलभ्यते । सौक्ष्म्याद् यथा धूमादि[परमाणवः] सौक्ष्म्यान्नोपलभ्यन्ते । तथा प्रधानमपि । न तु द्वितीयं शिरः तृतीयो बाहुरिवात्यन्तमसत्त्वान्नोपलभ्यते । पर आह । यदि नोपलभ्यते । कथं तर्हि ज्ञायते अस्तीति । उच्यते । कार्यं प्रतीत्य स्वकारणं दृश्यते । कार्यं प्रधानकृतमिति सामान्यतो दृष्टानुमानात्प्रधानमस्तीति ज्ञायते । पर आह । किं तत्कार्यम् । उच्यते । महदादि तस्य कार्यम् । प्रधानान्महानुत्पद्यते । महत अहङ्कारः । अहङ्कारात्पञ्चतन्मात्राणि । पञ्चतन्मात्रेभ्यः षोडश [विकारा] उत्पद्यन्ते । महदादि कार्यं त्रिगुणं दृश्यते । अतः प्रधानं त्रिगुणमिति ज्ञायते । प्रकृतिविरूपं सरूपञ्चेति । कार्यं द्विविधं (1) प्रकृतिविरूपं (2) प्रकृतिसरूपञ्चेति । यथा एकस्य द्वौ सुतावुत्पन्नौ । एकः पितृसरूपः अपरस्तु [पितृ]विरूपः । [एवं] एतत्कारणकं कार्यं प्रकृतिसरूपं विरूपञ्च । इति पश्चाद्विस्तरेण वक्ष्यते । ईदृशं कार्यमस्मिन् शास्त्रे ॥ 8॥ कारिका 9 अत्र पृच्छामः । यदि शिष्या नियोज्याः, किं प्रधानादौ [कार्यं] सत्, उतासत् आहोस्वित् सच्चासच्च । कथमेवम् । आचार्याणां प्रतिपत्तिवैषम्यात् । केचिदाचार्या वदन्ति मृत्पिण्डादौ घटादि कार्यमस्ति । इति । वैशेषिका वदन्ति कार्यं प्रागसत् पश्चात् संभवति । इति । शाक्यैः पुनरुक्तं मृत्पिण्डे घटो नैवास्ति न च नास्ति । इति । एभिस्त्रिभि[स्त्रेधा] उक्तत्वात् । समाधीयते । प्रथमं शाक्यमतं खण्डयामः । पश्चाद्वैशेषिक[मतं] खण्डयामः । यदाहुः शाक्याः न सन् न चासन्निति । तन्न युज्यते । स्वभावतो विरोधात् । यदि न सन्निति । तदा सिद्धोऽसन्निति । यदि न चासन् इति । तदा सिद्धः सन्निति । अयं संश्चासंश्चेति न सिद्ध्यति । एकत्र मिथो विरोधात् । यथाह कश्चित्, अयं पुरुषो मृतो जीवति चेति । एतद्वचनं मिथो विरुद्धमिति न साधीयः । शाक्यवचनमप्येवम् । (त्रिपिटक उक्तम् । अयं कल्पो न युक्तः । कुतः । शाक्यानामेतद्वादासंभवात् । यदा ते वदन्ति न सन्निति । [तदा] नासद्वादः । [यदा] वदन्ति न चासन्निति । [तदा] न सद्वादः । सदसद्वादमुक्तत्वात् खण्डनं न सिद्धम् .) अधुना वैशेषिकमतं खण्डयामः । वैशेषिका भ्रान्ताः । अस्मन्मते तु कारणे कार्यं नियतमिति पञ्चकारणानि प्रदर्शयति । कानि पञ्चकारणानि । ॥ असदकरणादुपादानग्रहणात्सर्वसंभवाभावात् । शक्तस्य शक्यग्रहणात् कारणभावाच्च सत्कार्यम् ॥ 9 ॥ ॥ Ch: असदकरणाद् अवश्यमुपादानग्रहणात् सर्वसंभवाभावात् । शक्तस्य शक्यकरणात् कारणमनुसृत्य कार्यभावात् सत्कार्यमुच्यते ॥ (1) असदकरणादिति । लोके हि असतः करणं न सिद्ध्यति । यथा सिकताभ्यस्तैलम् । सतः करणं शक्यते । यथा तिलपीडनेन तैलोद्गमः । यदि कार्यमत्र नास्ति । ततो नोद्भवेत् । पश्यामः खलु महदादि प्रधानाज्जातम् । अतो ज्ञायते प्रधाने महदाद्यस्तीति । (2) अवश्यमुपादानग्रहणादिति । यदि कश्चित्कार्यं प्रार्थयते । अवश्यं तस्मिन्निमित्तमुपादत्ते यथा कश्चिन्मन्यते श्वो मम गृहे ब्राह्मणा भोक्तारः । अतोऽद्य पयो गृह्णामीति । यदि पयसि दधि न स्यात् । कुतो न जलं गृह्णाति । कार्यार्थिना उपादानग्रहणाज्ज्ञायते प्रधाने महानस्तीति । (3) सर्वसंभवादिति । यदि कारणे कार्यं नास्ति । तदा सर्वं सर्वमुत्पादयेत् । तृणपाषणवालुकादीनि सुवर्णरजतादीन्युत्पादयेयुः । एतत्कार्यासंभवाज्ज्ञायते हेतौ कार्यमस्तीति । (4) शक्तस्य शक्यकरणादिति । यथा कुलालः सज्जोपकरणो मृत्पिण्डात् [शक्यं] घटशरावादि रचयति । न तु तृणवृक्षादिभ्यो घटं शरावं वा । इति प्रधानं शक्तः करोति महदादि । अतः प्रधाने महदाद्यस्तीति ज्ञायते । (5) कारणमनुसृत्य कार्यभावादिति । यज्जातीयं कारणं कार्यमपि एवंजातीयकम् । यथा यवाङ्कुरोऽवश्यं यवजातिमनुसरति । यद्यसत्कार्यम् । तदावश्यं कार्यं कारणविरूपं स्यात् । तथा सति यवान्माषाद्यङ्कुरः सिद्ध्येत् । एवमसंभवाज्ज्ञायते सत्कार्यम् । वैशेषिकादयो वदन्ति कारणे कार्यं नास्तीति । एतन्न युज्यते । अतो ज्ञायते कारणे कार्यं नियतमिति ॥ 9॥ कारिका 10 अन्तराप्रश्नं परिसमाप्य पूर्वोक्तार्थः पुनः प्रस्तूयते प्रकृतिविरूपमिति । वैरूप्यं नवविधम् । ॥ हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् । सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम् ॥ 10 ॥ ॥ Ch: हेतुमदनित्यमनेकमव्यापि सक्रियं लिङ्गम् । सावयवमाश्रितं परतन्त्रं व्यक्तम् [एवं] प्रकृतिविभिन्नम् ॥ (1) हेतुमदिति । महदादि पञ्चभूतपर्यन्तं सर्वं हेतुमत् । [तथा हि] प्रधानं महतो हेतुः । महानहङ्कारस्य हेतुः । अहङ्कारः पञ्चतन्मात्राणां हेतुः । पञ्चतन्मात्राणि इन्द्रियादिषोडशतत्त्वानां हेतवः । प्रधानन्तु न तथा । हेतुतोऽनुत्पन्नत्वात् । अत उक्तं विरूपमिति । (2) अनित्यमिति । महदादि प्रधानादुत्पन्नम् । उत्पन्नत्वाद् इदमनित्यम् । अनित्यं द्विविधम् (1) अचिरकालावस्थाय्यनित्यं (2) क्षणिकानित्यमिति । यावत्परस्परविरोधिप्रत्ययो नागतः तावत्कालं [विद्यमानं] अचिरकालावस्थायि यथा पर्वतारण्यादि, अग्निभयेऽनागते सति तदल्पकालं तिष्ठति अग्निभये आगते तु पञ्चमहाभूतादि पञ्चतन्मात्रेषु लीयते । पञ्चतन्मात्राणि अहङ्कारे लीयन्ते । अहङ्कारो महति लीयते । महान् प्रधाने लीयते । अत इदं महदाद्यनित्यम् । न तथा प्रधानम् । नित्यत्वादलीनत्वाच्च । (3) अनेकमिति । महदादि अनेकम् । प्रतिपुरुषं वैषम्यात् । अहङ्कारोऽप्येवम् । प्रधानन्त्वेकमेव बहुपुरुषेषु साधारणत्वात् । (4) अव्यापीति । प्रधानपुरुषौ सर्वत्र पृथिव्यामन्तरिक्षे दिवि च व्याप्नुतः । महदादि कार्यन्तु न तथा । असर्वगतत्वात् । तस्मात्प्रकृतिविभिन्नम् । (5) सक्रियमिति । महदादिकार्यं संसारमुत्पिपादयिषुः त्रयोदशविधकरणैः सूक्ष्मशरीरं संसारयति संसारे, विकासयति संकोचयति गमयति आगमयति च । न तथा प्रधानम् । संकोचविकासासंभवात् । (6) लिङ्गमिति । महदादिविकारः प्रधानं प्रति निवृत्तश्चेत् तदा नोपलभ्यते । इदं लिङ्गमाख्यायते । यथा पञ्चमहाभूतादि पञ्चतन्मात्रेषु लयं प्राप्नोति । पुनर्महाभूतादि नोपलभामहे । यावन्महान् प्रधाने लीयते । महानपि नोपलभ्यते । न तथा प्रधानम् । लयप्राप्त्यभावात् । (7) सावयवमिति । महदादि सर्वं सावयवम् । अवयवानां भेदात् । न तथा प्रधानमिति । नित्यत्वाद् अवयवानामभावाच्च । (8) आश्रितमिति । यन् महान् प्रधानमाश्रितः । अहङ्कारो महान्तमाश्रितः । पञ्चतन्मात्राणि अहङ्कारमाश्रितानि । पञ्चमहाभूतादिषोडशकः सर्वः पञ्चतन्मात्राण्याश्रितः । न तथा प्रधानम् । अन्येनानुत्पन्नत्वात् । (9) परतन्त्रमिति । महदादेः प्रधानादुत्पन्नस्य कार्यस्यास्वतन्त्रत्वात् । यथा पितरि जीवति पुत्रो न स्वतन्त्रः । न तथा प्रधानम् । कारणस्य परतन्त्रत्वाभावात् । अनेन नवविधेन कारणेन व्यक्ताव्यक्तयोर्वैषम्याद् विरूपमित्युक्तम् ॥ 10॥ कारिका 11 वैरूप्यमभिधाय सारूप्यमिदानीमुच्यते । प्रकृतिसरूपमित्यार्यया प्रदर्शयति । ॥ त्रिगुणमविवेकि विषयः सामान्यमचेतनं प्रसवधर्मि । व्यक्तं तथा प्रधानं तद्विपरीतस्तथा च पुमान् ॥ 11 ॥ ॥ Ch: त्रिगुणमविवेकि \.\.\.\.\.\.\.\.\.\.\.\.\.\.\.\.\.\.\.\.\.\.\.\.\.\.\.\.\.\.\.\. | [एवं] प्रधानं व्यक्तञ्च सरूपम्, पुमान् सारूप्यवैरूप्यविपरीतः ॥ सारूप्यं षड्विधम् । [तत्र] प्रथमं त्रिगुणमिति । व्यक्तं त्रिगुणम् । व्यक्तमिति यदुत महानहङ्कारो यावत्पञ्चमहाभूतानि । एतत्त्रयोदशविधं सर्वं सत्त्वरजस्तमोरूपत्रिगुणम् । व्यक्तस्य त्रिगुणत्वाद् अव्यक्तं त्रिगुणमिति ज्ञायते । कार्यस्य कारणाव्यतिरिक्तत्वात् । यथा कृष्णतन्तुभ्यः कृष्णपटः । कार्यकारणयोः सरूपत्वाद् व्यक्तं त्रिगुणं ज्ञायते । व्यक्तस्य च प्रधानकृतत्वात् प्रधानं त्रिगुणम् इति व्यक्ताव्यक्तयोः सारूप्यमुक्तम् । (2) अविवेकीति । व्यक्तं गुणा इति विवेक्तुं न पार्यते । यथा गौरश्वश्वानेकात्मकौ । न तथा गुणा व्यक्तञ्च । प्रधानं त्रितुणमप्येवं समानमविवेकि इति व्यक्तमव्यक्तञ्च सरूपम् । (3) विषय इत i. महदादि व्यक्तं पुरुषस्योपभोग्यत्वाद् विषय इत्युच्यते । प्रधानमपि तथा । पुरुषस्योपभोग्यत्वात् । (4) सामान्यमिति । महदादि व्यक्तं सर्वपुरुषाणां साधारणोपयोगि । यथा एकस्या दास्या बहवः प्रभवः सन्ति । [सर्वेषां] साधारण्येन नियोज्यत्वात् । तथा प्रधानमपि सर्वपुरुषाणां साधारणोपयोगि । तस्मादुक्तं सरूपमिति । (5) अचेतनमिति । महदादि व्यक्तं सुखदुःखमोहभेदान्न विजानाति । ज्ञानस्य पुरुषमात्रलब्धत्वात् । पुरुषव्यतिरिक्ता धर्मा अचेतनाः । तथा प्रधानमपि । व्यक्तमव्यक्तञ्च सममचेतनम् । तयोर्भावः सरूपः । (6) प्रसवधर्मि [एवं] प्रधानं व्यक्तञ्च सरूपमिति । महानहङ्कारं प्रसूते । अहङ्कारः पञ्चतन्मात्राणि प्रसूते । यावत्पञ्चमहाभूतानि । प्रधानं महान्तं प्रसूते इति व्यक्ताव्यक्तयोः सारूप्यम् । पुमान् सारूप्यवैरूप्यविपरीत इति । व्यक्ताव्यक्तयोः षड्विधं सारूप्यमस्ति । पुरुषस्य नैतत्सारूप्यमस्ति । तस्मात्सारूप्यविपरीतः वैरूप्यविपरीतश्चेति । व्यक्ताव्यक्तयोर्नवविधं वैरूप्य[मुक्त]m । तत्राष्टविधविपरीतः पुमान् । त उक्तं वैरूप्यविपरीत इति । पुरुषाणामनेकत्वान्न प्रधानसारूप्यम् ॥ 11॥ कारिका 12 पर आह । व्यक्तमव्यक्तञ्च त्रिगुणमुक्तम् । इमे त्रयो गुणाः किमात्मकाः । आर्यया उत्तरयति । ॥ प्रीत्यप्रीतिविषादात्मकाः प्रकाशप्रवृत्तिनियमार्थाः । अन्योन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणाः ॥ 12 ॥ ॥ Ch: प्रीत्यप्रीति \.\.\.\.\.\.\.\.\.\.\.\.\.\.\.\.\.\.\.\.\.\.\.\.\.\.\.\.\.\.\.\.\.\.\.\.\.\.\.\. | \.\.\.\.\.\.\.\.\.\.\.\.\.\.\.\.\.\.\.\. मिथुनवृत्तयश्च त्रिगुणधर्माः ॥ प्रीत्यप्रीतिविषादात्मका इति । सत्त्वं रजस्तम इतीमे त्रयो गुणाः । प्रीतिः सत्त्वस्यात्मा । रजसोऽप्रीतिरात्मा । तमसो विषाद आत्मा । इति त्रयः स्वभावा दृश्यन्ते । प्रकाशप्रवृत्तिनियमार्था इति । किं कुर्वन्ति इमे त्रयो गुणाः । आद्यः प्रकाशं प्रभां कर्तुं समर्थः । मध्यमस्तु जननं प्रवृत्तिं कर्तुं समर्थः । अन्तिमः नियमं बन्धं कर्तुं समर्थः । इदं त्रिगुणान्वयं कार्यम् । अन्योन्याभिभवाश्रयजननमिथुनवृत्तयश्च त्रिगुणधर्मा इति । के धर्मास्त्रिगुणस्य । तेषां धर्माः पञ्चविधाः । (1) अन्योन्याभिभवेति । सत्त्वमुत्कटञ्चेद् रजस्तमसी अभिभवति । यथा महान् सूर्यरश्मिश्चन्द्रनक्षत्रादीनभिभवति । रज उत्कटञ्चेत् सत्त्वतमसी अभिभवति । यथा प्रकाशमानः सूर्यरश्मिः नक्षत्राणि चन्द्रञ्चाभिभवति । तम उत्कटञ्चेद् रजस्सत्त्वे अभिभवति । यथा सूर्यस्य महता प्रकाशेन नक्षत्राणां चन्द्रस्य च प्रकाशो न दृश्यते । (2) अन्योन्याश्रयेति । इमे गुणाः परस्पराश्रयाः सर्वकार्यकरणसमर्थाः । यथा त्रिदण्डी परस्पराश्रया कुण्डिकादीनवष्टभ्नाति । (3) अन्योन्यजननेति । कदाचित्सत्त्वं रजस्तमसी जनयति । कदाचिद् रजस्सत्त्वतमसी जनयति । कदाचित्तमो रजस्सत्त्वे जनयति । यथा त्रयः पुरुषाः परस्परमाश्रयन्यो युगपदेकमर्थं कुर्वन्ति । तथा महदादिस्था गुणाः परस्परमाश्रयन्तः संहत्य जननमरणे कुर्वन्ति । (4) अन्योन्यमिथुनेति । सत्त्वं कदाचिद्रजसा मिथुनं, कदाचित् तमसा मिथुनम् । रजः कदाचित्सत्त्वेन मिथुनं, कदाचित् तमसा मिथुनम् । एवं तमोऽपि कदाचित्सत्त्वेन मिथुनं, कदाचिद्रजसा मिथुनम् । यथोक्ता गाथा व्यासमहर्षिणा । रजसो मिथुनं सत्त्वं सत्त्वस्य मिथुनं रजः । उभयोः सत्त्वरजसोर्मिथुनं तम उच्यते ॥ इति . (5) अन्योन्यवृत्तीति । इमे त्रयो गुणाः अन्योन्यमर्थं कुर्वन्ति । यथा राजकुलस्त्री सुप्रियरूपशीला । अयं सत्त्वगुण उच्यते । एतत्सत्त्वपरिणतं रूपं भर्तुर्बन्धोश्च प्रीतिं करोति । इदं स्वार्थकरणमुच्यते । [सैव] सर्वासां सपत्नीनां शोकं जनयति । इदमन्यार्थकरणमुच्यते । अन्येषां विषादमपि जनयति । यथा दास्यादयः सदा तत्परिचर्याखिन्ना मोचनमलभमाना विषादाविष्टचित्ता भवन्ति । इदमुच्यते अन्यार्थजननम् । इदमेव सत्त्वगुणस्य स्वपरार्थकरणमुच्यते । रजः स्वपरार्थं जनयति । यथा कश्चिच्चोरो राजकुलस्त्रियं बध्नाति । तदा राजवंश्योऽश्वारूढो दण्डं गृहीत्वा आगम्य परित्रायते । राजवंश्यो रजःपरिणतः । राजवंश्यो भयगोचरोऽपि स्त्रियः अहं मोचनं लप्स्ये इत्यानन्दं जनयति । इदमन्यार्थजननम् । अन्ये चोरा राजदर्शनात् स्थाणुवन्न चलन्ति । इदमुच्यतेऽन्येषां मोहजननम् । रजः स्वपरार्थं जनयतीत्युक्तम् । तमः स्वपरार्थं जनयति । यथा महान् घनः कृष्णमेघः विद्युदादीनारभते । मेघस्तमःपरिणतः । सर्वे कृषीवला धान्योपजीविनो मोदन्ते । इदमुच्यतेऽन्यार्थजननम् । मोहमपि जनयति । यथा काचिद्युवतिः भर्तृवियुक्ता इमं मेघं विद्युतञ्च दृष्ट्वा खिद्यते भर्ता न प्रतिनिवृत्त इति । स्त्रियो मोहं जनयति [मेघ] इतीदमुच्यते स्वार्थजननम् । शोकमपि जनयति । यथा वणिजः पथि वर्तमानाः संक्लिन्ना भारवहनासमर्था खिन्नहृदया भवन्ति । इदमुच्यतेऽन्यार्थजननम् । एवं पञ्चविधास्त्रिगुणान्वया धर्माः ॥ 12॥ कारिका 13 किञ्चास्ति गुणानां लक्षणम् । ॥ सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं चलञ्च रजः । गुरु वरणकमेव तमः प्रदीपवच्चार्थतो वृत्तिः ॥ 13 ॥ ॥ Ch: सत्त्वं लघुप्रकाशकलक्षणमिष्टं रज उपष्टम्भकचललक्षणमिष्टम् । तमो गुरुवरणकलक्षणमिष्टं, प्रदीपवद्विरुद्धसंयोगः ॥ सत्त्वं लघुप्रकाशकलक्षणमिष्टमिति । लघु सूक्ष्मम् । प्रकाशकं प्रदीपकम् । तत् सत्त्वमाख्यातम् । सत्त्वमुत्कटञ्चेत् सर्वाणीन्द्रियाणि लघूनि मृदूनि विषयग्रहणसमर्थानि भवन्ति । तदा मन्तव्यं सत्त्वमुत्कटमिति । रज उपष्टम्भकचललक्षणमिष्टमिति । उपष्टम्भकमुन्मनः अन्याविगणयितृ । यथा मत्तगजः कलहः मृगयमाणः द्विषन्तं गजमागतं स्थगयते । रज उत्कटञ्चेत् तदा मनुष्यः सदा कलहं मृगयते । सदा चलचित्त एकत्रावस्थानासमर्थश्च भवति । तदा मन्तव्यं रजोगुण उत्कट इति । तमो गुरुवरणकलक्षणमिति । तमोगुणो यद्युत्कटः, [तदा] सर्वशरीरं गुरु । इन्द्रियाणि [तमो]वृतत्वाद् विषयग्रहणासमर्थानि । तदा मन्तव्यं तमो गुण उत्कट वर्तते । पर आह । यदि गुणाः परस्परविरुद्धाः । [तथापि] एकपुरुषतन्त्रस्यास्वतन्त्रत्वाद् युगपदेकां वृत्तिं लभन्ते । यथा प्रदीपार्थं मिथो विरुद्धानां संयोगः । प्रदीपार्थं हि त्रयः पदार्था [मिथो विरुद्धा अपि] संयुज्यन्ते । तैलवर्तिकयोर्विरुद्धः अग्निः । तैलमपि अग्निवर्तिकयोर्विरुद्धम् । एवमपि मिथो विरुद्धाः पदार्थाः पुरुषार्थं वृत्तिं कुर्वन्ति । तथा त्रयो गुणा अपि विरुद्धस्वभावत्वेऽपि वृत्तिं कुर्वन्ति ॥ 13॥ कारिका 14 पर आह । षट् सारूप्याणि पूर्वमुक्तानि । [तत्र] एकविधमुपलब्धं मया । अवशिष्टानि पञ्च नोपलब्धानि । त्रैगुण्यं साधितम् । अवशिष्टानि पञ्चापि साधयितव्यानि । आर्ययोत्तरमाह । ॥ अविवेक्यादिः सिद्धस्त्रैगुण्यात्तद्विपर्ययाभावात् । कारणगुणात्मकत्वात्कार्यस्याव्यक्तमपि सिद्धम् ॥ 14 ॥ ॥ Ch: अविवेक्यादिः सिद्धो गुणाद्विपर्ययाभावात् । कार्यगुणः कारणगुणमनुसरति [अतः] अव्यक्तं सिद्धम् ॥ अविवेक्यादिः सिद्ध इति । अविवेक्यादयः पञ्च धर्मा यथापूर्वमुक्ता व्यक्ते सिद्धाः प्रधानेऽपि सिध्यन्ति । ततः सिद्धत्वात्कार्यस्य । गुणादिपर्ययाभावादिति । अमी अविवेक्यादयः पञ्चधर्मा व्यक्ते सिद्धत्वात् प्रधानेऽवश्यं सन्तीति ज्ञायते । कथमेवम् । त्रैगुण्यात् । अपृथक्स्थायि त्रैगुण्यञ्चेत् । [तदा] मिथोऽविवेकीति ज्ञायते । यद्यविवेकि, तदा विषय इति ज्ञेयम् । यदि विषय इत्युच्यते । तदा सामान्यं ज्ञेयम् । यदि सामान्यं स्वीक्रियते, ततः अचेतनं ज्ञायते । यदि विषयः, यदि सामान्यम्, यदि चाचेतनम् । ततः प्रसवधर्मि ज्ञायते । यदि ज्ञायते इमे षड् धर्मा व्यक्ते सन्तीति । तदा ते षड् धर्माः प्रधानेऽपि सन्तीति ज्ञायते । कथमेवं ज्ञायते । विपर्ययेऽभावात् । मूलप्रकृतिर्विवर्जितञ्चेत् तदा कार्यं षड्धर्म न स्यात् । यथा तन्तुतिरस्कृत[श्चेत्], तदा नास्ति पटो व्यतिरिक्तः । यत्रैव पटवस्तत्रैव तन्तवः । तन्तुपटौ ह्यविविक्तौ । कार्यं कारणाधीनम् । कार्यकारणे च न विविक्ते । कार्यगुणः कारणगुणमनुसरति [अतो].अव्यक्तं सिद्धमिति । लोकेऽस्मिन् सर्वे कार्यगुणा नियमेन कारणगुणमनुसरन्ति । यथा कृष्णतन्तुकृतः पटः । स हि नियमेन तन्तुकार्ष्ण्यमनुसरति । तथा व्यक्ताद्यपि त्रैगुण्यात् पञ्चधर्म सिद्धम् । कार्यस्य षड्धर्मत्वाज्ज्ञायतेऽव्यक्तेऽपि षड्धर्माः सन्तीति ॥ 14॥ कारिका 15 पर आह । लोके यदि वस्तु नोपलभ्यते । तदा तद्वस्तु असदिष्यते । यथा द्वितीयः शिरः । तथा प्रकृतिरपि नोपलभ्यते । कथं ज्ञायते सास्तीति । उच्यते । हिमवतो भारस्तत्परिमाणञ्च न ज्ञायते । नहि वक्तुं शक्यते परिमाणं नास्तीति । तथा प्रकृतिरपि । केन हेतुना ज्ञातुं शक्यते अस्तीति । ॥ भेदानां परिमाणात् समन्वयाच्छक्तितः प्रवृत्तेश्च । कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य ॥ 15 ॥ ॥ Ch: भिन्नजातीनां सपरिमाणत्वात् समस्वभावत्वात् शक्ति[तः] प्रवृत्तेश्च । कारणकार्यविभागाद् वैश्वरूप्यस्याविभागात् ॥ अस्ति प्रधानम् । कथं ज्ञायते । भिन्नजातीनां सपरिमाणत्वादिति । लोकेऽस्मिन् यद्वस्तु सकर्तृकम् । तद्वस्तु परिमाणपरिच्छिन्नम् । यथा कुलालः सपरिमाणान्मृत्पिण्डात् परिच्छिन्नपरिमाणं घटं कुरुते । अयं घटो यदि निष्कारणः । [तदा] घटः परिच्छिन्नपरिमाणो न स्यात् । घटश्च नोत्पन्नः स्यात् । दृश्यते तु घटः परिच्छिन्नपरिमाणः । तस्माज्ज्ञायते सकारणमिति । यथा तन्तुनिष्पन्नं पटादिकम् । तथा सर्वपदार्थोऽपि । एषु धर्मेषु (= तत्त्वेषु) महदादि व्यक्तमपि परिच्छिन्नपरिमाणम् । किं [तत्] परिच्छिन्नं परिमाणम् । महानेकः, एकोऽहङ्कारः, पञ्च तन्मात्राणि, एकादशेन्द्रियाणि, पञ्च महाभूतानि । [एवं] व्यक्तमिदं सपरिमाणं दृष्टमस्माभिः । इति सामान्यतो दृष्टानुमानेन ज्ञायते प्रधानमवश्यमस्तीति । यदि प्रधानमसत्, व्यक्तमिदमपरिच्छिन्नपरिमाणं स्यात् । किञ्च पुनरसद्भवेत् । समस्वभावत्वादिति । यथा चन्दनखण्डः । तत्खण्डेषु बहुष्वपि चन्दनस्वभावोऽन्तत एकः । तथा व्यक्तमपि । महदादिषु विभिन्नेषु त्रैगुण्यस्वभाव एकः । तेषामेकस्वभावत्वाज्ज्ञायते तत् सर्वं सकारणमिति । अतो ज्ञायते प्रधानमस्तीति । शक्ति[तः] प्रवृत्तेश्चेति । यो यत्र शक्तो भवति । स तत्र प्रवर्तते । यथा कुलालो घटघटिका[करण]शक्तो घटघटिकयोः प्रवर्तते । न पटादौ प्रवर्तते । इयं घटिका उत्पद्यमाना शक्तिमाश्रित्य सिध्यति । सा च शक्तिर्नियमेन साश्रया यदुत कुलालाश्रया । तथा व्यक्तमपि । व्यक्तस्यास्ति प्रवृत्तिः । इयं प्रवृत्तिः शक्त्या सिद्ध्यति । सा च शक्तिः साश्रया । तदाश्रयः प्रधानम् । शक्ति[तः] प्रवृत्तेः ज्ञायते प्रधानमस्तीति । कारणकार्यविभागादिति । लोके कारणकार्यविभागश्च दृश्यते । यथा मृत्पिण्डः कारणम् । घटादिकं कार्यम् । अयं घटो जलतैलादिधारणे समर्थः । न तु मृत्पिण्डः । अयं कारणकार्यविभागः । तन्तुपटावप्येवम् । तथा महदादि व्यक्तमवश्यं कार्यम् । एतत्कार्यं दृष्ट्वा जानीमो व्यतिरिक्तं कारणं विरूपमस्तीति । तस्मादस्ति प्रधानम् । वैश्वरूप्यस्याविभागादिति । किञ्चास्ति कारणान्तरम् अस्ति प्रधानं वस्तुत इति ज्ञापयितुम् । वैश्वरूप्यस्येति । त्रिविधो हि लोको यदुत पृथिवी अन्तरिक्षं द्यौरिति । प्रलयकाले सर्वो लोकोऽविभक्तः । पञ्चमहाभूतानि एकादशेन्द्रियाणि पञ्चतन्मात्रेषु विलीय अविभक्तानि । यावन्महान् प्रधाने विलीय अविभक्तः । इदं व्यक्तमिदं प्रधानमिति [विविच्य] न वक्तुं शक्यते । प्रलयकाले व्यक्तस्याभावात्प्रधानमपि अविद्यमानं भवेत् । प्रधानं यदि नास्ति । संसारोऽपि न भवेत् । नैतद्युज्यते । यतस्त्रिविधलोकस्य पुनस्सर्गसमर्थं प्रधानमस्ति । अतो जानीमः प्रधानमस्तीति । [एवं] पञ्चहेतुभ्यः प्रधानं स्थापितम् ॥ 15॥ कारिका 16 पर आह । यदि प्रधानमस्ति । [तथापि] न व्यक्तं जनयितुं शक्नोति । निस्सहायत्वात् । यथा एकः पुरुषः पुत्रं जनयितुं न शक्नोति । एकस्तन्तुर्न पटं जनयितुं शक्नोति । तथा प्रधानमपि । आर्ययोत्तरमाह । ॥ कारणमस्त्यव्यक्तं प्रवर्तते त्रिगुणतः समुदयाच्च । परिणामतः सलिलवत् प्रतिप्रतिगुणाश्रयविशेषात् ॥ 16 ॥ ॥ Ch: अव्यक्तं व्यक्तजननकारणम्, त्रयो गुणाः समुदिता व्यक्तं जनयन्ति । परिणामतः सलिलवत् प्रतिप्रतिगुणविशेषात् ॥ अव्यक्तं व्यक्तजननकारणमिति । प्रधानं त्रिगुणयुक्तत्वाद् व्यक्तं जनयितुं शक्नोतीत्यर्थः । प्रधानस्येमे गुणा न सन्ति [चेत्] | तदा भवदुक्तं सत्यं स्यात् । यदि सन्ति त्रयो गुणाः, [तदा] संयोगाभावाद् व्यक्तं जनयितुं न शक्नोतीत्येतन्न युज्येत । त्रयो गुणास्समुदिता व्यक्तं जनयन्ति इति । यथा बहवस्तन्तवः समुदिताः पटं जनयन्ति । तथा त्रयो गुणा अपि परस्पराश्रितत्वाद् व्यक्तं जनयन्ति । पर आह । लोके जननं द्विविधम् । (1) परिणामजं, यथा दुग्धादिजं दध्यादि । (2) अपरिणामजं, यथा मातापितृजः पुत्रः । प्रधानजं व्यक्तं कस्य कारणजस्य सम्बन्धि इष्यते । उत्तरमाह । परिणामतः दुग्धदधिवत् । प्रधानं व्यक्तं परिणमति । यदेव व्यक्तं तदेव प्रधानम् । अतो न भिन्नजातीयजमिह स्वीक्रियते । पर आह । यद्येकं कारणं, न बहुविधं कार्यं जनयितुं शक्नुयात् । एष्वर्थेषु प्रधानमेकञ्चेत् कथं त्रिविधं लोकं जनयेत् । दिवि जाता[श्चे]त्तदा सुखिनः । मनुष्यजातास्तु दुःखिनः । तिर्यग्जातास्तु मूढा इति । यद्येकस्मात्कारणाज्जायते । कथं त्रिधा वर्गो लभ्यते । समाधीयते । सलिलवत् प्रतिप्रतिगुणविशेषात् । दिव्यमादावेकरसं जलं प्राप्नोति मेदिनीम् । नानारसं परिणमति पृथक् पृथग्भाजनविशेषात् ॥ यदि सुवर्णभाजने वर्तते । तद्रसोऽतिमधुरः । यदि पृथिवीं प्राप्नोति । पृथिवीगन्धमनुसृत्य रसो नाना भवति, न समः । तथा त्रिविधो लोकोऽपि [न समः] | एकस्मात्प्रधानादुत्पन्नस्य [अपि] त्रिगुणवैषम्यात् । दिवि सत्त्वं विशालम् । अतो देवाः सदा सुखमनुभवन्ति । मनुष्येषु रजो विशालम् । अतो मनुष्याः बहु दुःखमनुभवन्ति । तिर्यग्गतेषु तमो विशालम् । अतस्तिर्यगादयः सदा मूढाः । आसु गतिषु सर्वत्र गुणाः सदा संयुक्ताः । औत्कट्यानौत्कट्याभ्यां तथा विशेषः । एवमेकं प्रधानं त्रीन् लोकाञ्जनयति । त्रिगुणवैषम्यात्तु तारतम्यम् ॥ 16॥ कारिका 17 प्रधानमवसितम् । अथेदानीं पुरुषं व्याख्यास्यामः । पुरुषः प्रधानवत्सूक्ष्मः । कथं जानीमः पुरुषोऽस्तीति प्रकाशयितुमिमामार्यामाह । ॥ सङ्घातपरार्थत्वात् त्रिगुणादिविपर्ययादधिष्ठानात् । पुरुषोऽस्ति भोक्तृभावात्कैवल्यार्थं प्रवृत्तेश्च ॥ 17 ॥ ॥ Ch: सङ्घातपरार्थत्वात् त्रिगुणविपर्ययादधिष्ठानात् । भोक्तृभावात्कैवल्या[र्थं प्रवृत्ते]श्च इतीमे पञ्च हेतवः साधयन्ति पुरुषोऽस्तीति ॥ (1) सङ्घातपरार्थत्वादिति । यथा व्यक्ताव्यक्तज्ञ[विज्ञाना]n मोक्षो लभ्यते तथा प्रथमार्यायामुक्तम् । किञ्च प्रधानव्यक्तसाधनानि पञ्च हेतवः सम्यक् प्रतिपादिताः । अथ पुरुषोऽतिसूक्ष्मः साधयितव्यः । अस्ति पुरुषः सङ्घातपरार्थत्वात् । लोके हि वयं पश्यामः सर्वः सङ्घातः परार्थ इति । यथा शयनासनादयः सङ्घाता न स्वार्थाः अवश्यं परार्थाः कल्पिताः । अस्त्यन्य उपभोजकः । तदर्था गृहादिसङ्घाताश्चैवम् । तथा महदाद्यपि । पञ्चभूतसङ्घातो देह आख्यायते । अयं देहो न स्वार्थः । [किन्तु] एकान्ततः परार्थोऽध्यवसीयते । पुरुष एव परः । अतो जानीमोऽस्ति पुरुष इति । (2) त्रिगुणविपर्ययादिति । प्रधानव्यक्तयोः षड्विधं सारूप्यमुक्तं पूर्वमार्यायाम् । [यथा] त्रिगुणमविवेकि विषयः सामान्यमचेतनं प्रसवधर्मि । व्यक्तं तथा प्रधानं तद्विपरीतस्तथा च पुमान् ॥ इति ॥ एतत्षट्कविपर्ययादुच्यतेऽस्ति पुरुष इति । (3) अधिष्ठानादिति । यदि देहमिमं पुरुषोऽधितिष्ठति । तदा देहश्चेष्टते । यदि नास्ति देहस्याधिष्ठाता पुरुषः । तदा न चेष्टते । यथोक्तं षष्टिवर्गतन्त्रे । पुरुषाधिष्ठितं प्रधानं व्यक्तं जनयति । इति । तस्माज्जानीमोऽस्ति पुरुष इति । (4) भोक्तृभावादिति । यथा लोके षड्रसं पानं भोजनं च दृष्ट्वा ज्ञायते अस्त्यन्यो भोक्तेति । तथा महदादि दृष्ट्वा ज्ञायतेऽवश्यमन्येन भोक्त्रा भवितव्यं यस्य भोजन[मिद]m । तस्माज्जानीमोऽस्ति पुरुष इति । (5) कैवल्या[र्थं प्रवृत्ते]श्चेति । यदि देहमात्रमस्ति । आर्यजनोपदिष्टो मोक्षोपायो निरर्थक एव स्यात् । यथा पुरा कश्चिदृषिर्ब्राह्मणानुपगम्यैवमुवाच । सर्वे [यूयं] वेदधनाः सर्वे च सोमपायिनः । सर्वे दृष्टात्मजमुखा भिक्षुधर्ममथेच्छथ ॥ इति । यदि देहमात्रमस्ति । किमर्थमिदं [वचनम्] | अतो जानीमो देहव्यतिरिक्त आत्मा स्वभावतोऽस्तीति । यदि नास्त्यन्य आत्मा, देहमात्रमस्ति । तदा मातापित्राचार्याणां पूज्यानां मरणानन्तरमुत्सृष्टादेहा यदि दह्यन्ते खन्यन्ते वा, एवं पर्युपास्यन्ते । तदा पापं लभ्येत । न पुण्यगुणः स्यात् । एतदर्थं जानीमोऽस्त्यन्य आत्मेति । किञ्चास्ति आप्तवचनम् । मज्जास्थिनी रज्जुस्थूणौ भवतः, रक्तमांसे मृत्पांसू भवतः । अशुच्यनित्यं दुःखं [शरीरं] प्रभुरात्मा एतत्सम्बन्धवर्जितः ॥ त्यज धर्ममधर्मं वापि त्याज्यं तुच्छसत्यकम् । त्यागभावोऽपि त्यक्तव्यः विशुद्धाः केवलैशिता ॥ इति । यद्यात्मा नास्ति । कैवल्यं न वर्तेत । अस्मादाप्तागमात्पुरुषो नियतमस्तीति जानीमः । इमान् पञ्चहेतूनाश्रित्य पुरुषास्तित्वं साधितम् ॥ 17॥ कारिका 18 पर आह । पुरुषः किं बहुशरीरेषु संहत्यैको लक्ष्यते [उत] प्रतिशरीरमेकः पुरुषः । यद्युच्यते कथमेवं संशय इति । आचार्याणां मिथो विरुद्धवादित्वात् । कश्चिदाह । एकः पुरुषः सर्वशरीराणि व्याप्नोति । मणिग्रथनसूत्रवत् । मणयो बहवः सूत्रमेकम् । यथा च विष्णुरेकः स्त्रीषष्टिसहस्रैः सममेकस्मिन् समये रमते । तथा पुरुषोऽप्येकः सर्वशरीराणि व्याप्नोति । इति । अन्यः कश्चिदाचार्यः पुनराह । प्रतिशरीरं भिन्न आत्मास्तीति । तस्मान्मम संशयो जातः । समाधीयते । बहवः पुरुषाः । प्रतिशरीरं पृथक् पृथक् पुरुषोऽस्ति । कथमेवं ज्ञायते । आर्यया विवृणोति । ॥ जन्ममरणकरणानां प्रतिनियमादयुगपत्प्रवृत्तेश्च । पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्ययाच्चैव ॥ 18 ॥ ॥ Ch: जन्ममरणकरणानां प्रतिनियमादयुगपद्वृत्तिकरणाच्च । त्रैगुण्यविभेदात्पुरुषबहुत्वं सिद्धम् ॥ जन्ममरणकरणानां प्रतिनियमादिति । यदि पुरुष एकः । तदा एकस्मिन् जायमाने सर्वे जायेरन् । सर्वत्र सर्वाः स्त्रियो गर्भिण्यः स्युः प्रसववत्यः स्युः पुत्रवत्यः स्युः पुत्रीवत्यश्च स्युः । नैवं भवन्ति युगपदेकस्मिन् समये प्रतिप्रतिविलक्षणाः [सत्यः] | तस्माज्जानीमो बहवः पुरुषा इति । किञ्च [यदि] पुरुष एकः, एकस्मिन् म्रियमाणे सर्वेऽपि म्रियेरन् । एतदर्थासम्भवाज्ज्ञायते नैकः पुरुष इति । किञ्च करणानां प्रतिनियमात् । यद्येकः पुरुषः, एकस्मिन् बधिरे सर्वेऽपि बधिराः स्युः । सर्वेऽपि अन्धमूककाणादयश्च स्युरेकस्मिन् समये । तथात्वासम्भवाज्ज्ञायते बहवः पुरुषा इति । किञ्च त्रैगुण्यविभेदात् । यदि पुरुष एकः, त्रैगुण्यमविलक्षणं स्यात् । यथा एको ब्राह्मणस्त्रीन् पुत्रान् जनयति । एको मेधावी सुखी च । द्वितीयः कोपनो दुःखी च । तृतीयस्तामसो मूढश्च । यद्येकः पुरुष एकस्मिन् सात्त्विके सर्वे समं सात्त्विकाः [स्युः] | दुःखिनि मूढे चैवम् । [अतो यद्] उक्तं भवता पुरुष एको मणिग्रथन[सूत्र]वद् विष्णुवच्चेति । नैतद्युज्यते । तस्मात् हेतुपञ्चकेन जानीमो बहवः पुरुषा इति ॥ 18॥ कारिका 19 पर आह । ममात्र संशयः । [कि]मयं पुरुषः कर्ता वा अकर्ता वेति । यद्युच्यते कथमयं संशय इति । लोकव्यवहारात् । लोको हि वदति पुरुषो गच्छति पुरुष आगच्छति पुरुषः कर्तेति । साङ्ख्या वदन्ति पुरुष अकर्तेति । वैशेषिका वदन्ति पुरुषः कर्तेति । तस्मान्मम संशयः । समाधीयते । पुरुषः अकर्तेति । कथं ज्ञायते । आर्यया विवृणोति । ॥ तस्माच्च विपर्यासात् सिद्धं साक्षित्वमस्य पुरुषस्य । कैवल्यं माध्यस्थ्यं द्रष्टृत्वमकर्तृभावश्च ॥ 19 ॥ ॥ Ch: व्यक्ताव्यक्तविपर्यासात् पुरुषस्य साक्षित्वं सिद्धम् । कैवल्यं माध्यस्थ्यं द्रष्टृ[त्व]मकर्तृ[भाव]श्च ॥ व्यक्ताव्यक्तविपर्यासादिति । पूर्वस्मिन्नार्याद्वय उक्तं पुरुषः प्रधानाद्भिन्नः व्यक्तादतिरिक्तश्चेति । तदुभयलक्षणविपर्यासात्, उभयवैषम्यात् । त्रयो गुणाः कर्तारः । तत्त्रिगुणविभिन्नत्वाद् अकर्तेति । पर आह । किं प्रयोजनमनेन इति । उच्यते । साक्षित्वस्य स्थापनात् । पुरुषस्य साक्षित्वं सिद्धम् । पुरुषस्य ज्ञातृत्वात् । नावशिष्टानि तत्त्वानि तथा । कैवल्यमिति । प्रकृतिविकाराभ्यां भेदे सति पुरुषस्य परिशुद्धत्वात् कैवल्यम् । माध्यस्थ्यमिति । त्रिगुणभिन्नत्वाद् गुणानां च संकोचविकासवैषम्यान् माध्यस्थ्यमिष्यते [पुरुषस्य] | यथैकः परिव्राजकः केवल एकत्र स्थितो गतागतमन्यं नानुसरति [किन्तु] केवलं पश्यति । तथा त्रयो गुणाः संकोचविकासजननमरणसमर्थाः । केवलमेकः पुरुषः पश्यति तथाव्यापारान् । तस्मान्माध्यस्थ्यमिष्यते । प्रकृतिविकारभिन्नत्वात् पुरुषस्य सचेतनत्वाद् द्रष्टृत्वमुच्यते । तद्व्यापारत्वाद्द्रष्टेत्युच्यते न कर्तेति । अतो गुणाः कुर्वन्ति इत्ययमर्थः सिद्धः । अस्ति पुरुषः । स चानेकोऽकर्ता इत्ययमर्थोऽपि सिद्धः ॥ 19॥ कारिका 20 पर आह । यद्यकर्ता पुरुषः, कोऽध्यवसायं करोति धर्मं चरिष्यामीति । अनिष्टं परिहरिष्यामि प्रणिधानं वा साधयिष्यामीति कोऽध्यवसायं करोति । यदि त्रयो गुणाः कुर्वन्ति तमध्यवसायम् । एषां सचेतनत्वं भवेत् । [नेदमिष्टम्] गुणानामचेतनत्वस्य प्रागुपन्यासात् । यदि पुरुषोऽध्यवसायं करोति । तदा पुरुषः कर्ता सिद्ध्येत् । [न चैतदिष्टम्] पुरुषस्याकर्तृत्वस्य प्रागुपन्यासात् । तस्मादुभयथा दोषो भवति । आर्ययोत्तरमाह । ॥ तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम् । गुणकर्तृत्वेऽपि तथा कर्तेव भवत्युदासीनः ॥ 20 ॥ ॥ Ch: त्रयो गुणाः पुरुषसंयोगादचेतनाश्चेतनावन्त इव [भवन्ति] | त्रिगुणकर्तृत्वादुदासीनः कर्तेव [भवति] ॥ त्रयो गुणाः पुरुषसंयोगादिति । इमे गुणा अचेतनाः कुर्वन्ति । पुरुषः सचेतनो न करोति । अनयोर्द्वयोः संयोगाद्गुणाश्चेतनावन्त इव [भवन्ति] | यथा दग्धो घटोऽग्निना संयुक्त उष्णः, सलिलेन संयुक्तः शीतः । तथा त्रयो गुणाश्चेतनावता संयुक्ताश्चेतनावन्त इव कुर्वन्त्यध्यवसायम् । अत उक्तमचेतनाश्चेतनावन्त इवेति । [यद्] उक्तं भवता लोकव्यवहारात् पुरुषः कर्ता इति । तमर्थं समादध्मः । त्रिगुणकर्तृत्वादुदासीनः कर्तेव [भवती]ति । तत्संयोगादकर्ता कर्तेत्युच्यते । यथा कश्चिद्ब्राह्मणो भ्रमाच्चोरसंघमध्यं प्रविष्टः । चोरे हन्तुं गृहीते सोऽपि सह हन्तुं गृहीतः । चोरेण सह गमनात् चोरनाम लभ्यते । तथा पुरुषोऽपि कर्त्रानुबद्धः लोकव्यवहारेणोच्यते पुरुषः कर्तेति ॥ 20॥ कारिका 21 पर आह । प्रकृतिपुरुषौ केन हेतुना संयुक्तौ । आर्यया उत्तरमाह । ॥ पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य । पङ्ग्वन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः ॥ 21 ॥ ॥ Ch: पुरुषस्त्रिगुणदर्शनार्थी, प्रधानञ्च कैवल्यार्थम् । पङ्ग्वन्धवत्संयुक्तौ, इत्यर्थवशाल्लोकसर्गः ॥ पुरुषस्त्रिगुणदर्शनार्थीति । पुरुष एवं मन्यते अहं त्रिगुणं प्रधानं द्रक्ष्यामीति । अतः पुरुषः प्रधानेन संयुज्यते । प्रधानं कैवल्यार्थमिति । [प्रधानमेवं मन्यते] अयं तपस्वी पुरुषः केवलः ज्ञानदर्शनशक्तिमान् । तस्य कैवल्यं प्रापयिष्यामीति । तदर्थं प्रधानपुरुषौ संयुज्येते । यथा राजा पुरुषेण संयुज्यते इमं पुरुषं नियोक्ष्य इति । स पुरुषोऽपि राज्ञा संयुज्यते । राजा मे वृत्तिं दास्यतीति । अतो राजपुरुषयोः संयोगोऽर्थवशात्सिद्धः । तथा प्रधानपुरुषयोः संयुक्तत्वमपि । पुरुषस्य दर्शनार्थं प्रधानस्य कैवल्यार्थं पङ्ग्वन्धवत्संयोगः । अत्र दृष्टान्तः । पुरा किल वणिक्सार्थ उज्जयिनीं प्रस्थितः चौरैरभिहतः पृथक् विश्लिष्टो जगाम । [तदा] एको जात्यन्धः एको जातिपङ्गुश्च सर्वजनोत्सृष्टावास्ताम् । अन्धः समन्ताच्चङ्क्रममाणः आसीनेन पङ्गुना दृष्टः । पङ्गुरपृच्छत् । कस्त्वमिति । अन्धः प्रत्यवदत् । अहं जात्यन्धः न जानामि येन समन्ताच्चङ्क्रमे । त्वं पुनः कः । पङ्गुः प्रत्यवदत् । अहं जातिपङ्गुः मार्गदर्शनमात्रक्षमः असमर्थो गन्तुमिति । [जात्यन्धोऽवदत्] तस्मान्मम स्कन्ध उपविश । अहं मार्गं नेतुं शक्नोमि । त्वं मम पन्थानं दर्शय । इति । एवं द्वौ पुरुषौ मिथःसंयोगेन [स्वा]धिष्ठानदेशमभ्यगच्छताम् । तयोः संयोगोऽर्थवशात् सिद्धः । गत्वा च तौ [स्वा]धिष्ठानदेशं पृथक् पृथग् व्ययुज्येताम् । तथा पुरुषः प्रधानदर्शनकाल एव मोक्षं लभते । प्रधानमपि पुरुषस्य कैवल्यं कृत्वा पृथङ्निवर्तते । अर्थवशाल्लोकसर्ग इति । पुरुषः अन्यदर्शनार्थं प्रधानं कैवल्यार्थं संयुज्येते । अयं संयोगः लोकं सृजति । यथा स्त्रीपुरुषोभयसंयोगात्पुत्रः संभवति । तथा प्रधानपुरुषसंयोगो महदादि सृजति ॥ 21॥ कारिका 22 पर आह । संयोगो लोकं सृजतीत्युक्तम् । अयं सर्गः पुनः कीदृशः । आर्ययोत्तरमाह । ॥ प्रकृतेर्महान् ततोऽहङ्कारस्तस्माद्गणश्च षोडशकः । तस्मादपि षोडशकात्पञ्चभ्यः पञ्चभूतानि ॥ 22 ॥ ॥ Ch: प्रकृतेः क्रमेण जायते महान्, [ततः] अहङ्कारः [ततः] षोडशकः । षोडशके सन्ति पञ्च [तन्मात्राणि], तेभ्यः पञ्चभूतानि जायन्ते ॥ प्रकृतेः क्रमेण जायत इति । प्रकृतिरिति प्रधानं वा ब्रह्म वा बहुधात्मकं वाख्यायते । यदि क्रमेण जायते । तदा प्रकृतेर्मूलत्वान्नास्ति [अन्यद्] यतो जायेत । प्रकृतेर्महान् प्रथममुत्पद्यते । महानिति बुद्धिर्वा संवित्तिर्वा विभुर्वा मतिर्वा प्रज्ञा वाख्यायते । यत्र महान् तत्र मतिः । अतो महान् मतिरित्याख्यां लभते । ततो महतोऽहङ्कारो जायते । अहङ्कार इति भूतादिर्वा वैकृतो वा तैजसो वाख्यायते । ततोऽहङ्कारात् षोडशक उत्पद्यते । षोडशक इति पञ्चतन्मात्राणि पञ्चज्ञानेन्द्रियाणि पञ्चकर्मेन्द्रियाणि मन इन्द्रियञ्च । पञ्चतन्मात्राणि शब्दस्पर्शरूपरसगन्धाः, इमे पञ्चतन्मात्रात्मकाः तन्मात्रशक्तयो वा । श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि पञ्च ज्ञानेन्द्रियाणि । वाक्पाणिपादोपस्थपायवः पञ्च कर्मेन्द्रियाणि । अयं षोडशकः अहङ्कारादुत्पद्यते । अत उक्तं महान् [ततः] अहङ्कारः [ततः] षोडशक इति । अथ षोडशके सन्ति पञ्च[तन्मात्राणि] तेभ्यः पञ्चभूतानि जायन्ते । [तत्र] शब्दतन्मात्रादाकाशमहाभूतमुत्पद्यते । स्पर्शतन्मात्राद्वायुमहाभूतमुत्पद्यते । रूपतन्मात्रात्तेजोमहाभूतमुत्पद्यते । रसतन्मात्राद् अम्भमहाभूतमुत्पद्यते । गन्धतन्मात्रात्पृथिवीमहाभूतमुत्पद्यते । प्रकृतिविकृतिपुरुषान् त्रीन् धर्मान् दृष्टा मोक्षो लभ्यते इत्यवोचम् ॥ 22॥ कारिका 23 पर आह । प्रकृतेर्महानुत्पद्यत इत्युक्तम् । महान् किंलक्षणकः । आर्ययोत्तरमाह । ॥ अध्यवसायो बुद्धिर्धर्मो ज्ञानं विराग ऐश्वर्यम् । सात्त्विकमेतद्रूपं तामसमस्माद्विपर्यस्तम् ॥ 23 ॥ ॥ Ch: अध्यवसायो महानुच्यते धर्मो ज्ञानं विराग ऐश्वर्यम् । सात्त्विकं रूपम्, अस्माद्विपर्यस्तं तामसम् ॥ अध्यवसायो महानुच्यत इति । को नामाध्यवसायः । यदुतायं स्थाणुः अयं पुरुष इति । ईदृशी बुद्धिरध्यवसाय उच्यते । अध्यवसाय एव महानुच्यते । अयं महानष्टाङ्गः । चत्वारि अङ्गानि सात्त्विकानि । चत्वारि तामसानि । सात्त्विकानि अङ्गानि यदुत धर्मो ज्ञानं विराग ऐश्वर्यञ्चेति । धर्मः किंलक्षणः । यमनियमाः । [तत्र] यमाः पञ्च । (1) अद्वेषः, (2) आचार्यसत्कारः, (3) अन्तर्बहिश्शौचम्, (4) अन्नपाननिग्रहः (5) अप्रमादः । नियमा अपि पञ्च । (1) अहिंसा, (2) अस्तेयम्, (3) सत्यवचनम्, (4) ब्रह्मचर्यम्, (5) अशाठ्यम् । [इमानि] दशविधानि साधनानि । अतो धर्म उच्यते । किं नाम ज्ञानम् । बाह्यं ज्ञानमाभ्यन्तरं ज्ञानमिति ज्ञानं द्विविधम् । ब्रह्मज्ञानं षड् वेदाङ्गानि । (1) शिक्षा, (2) व्याकरणम्, (3) कल्पः, (4) ज्योतिषम्, (5) छन्दः, (6) निरुक्तम् । एतानि षड् विद्यास्थानानि बाह्यमुच्यते । आभ्यन्तरज्ञानं त्रिगुणपुरुषान्तरोपलब्धिः । बाह्यज्ञानेन लौकिकं लभ्यते । आभ्यन्तरज्ञानेन मोक्षो लभ्यते । किं वैराग्यम् । बाह्यमाभ्यन्तरञ्चेति वैराग्यं द्विविधम् । बाह्यमिति । धनानामर्जनरक्षणक्षयकाले क्लेशान् दृष्ट्वा रक्षणासक्तिहिंसे द्विविधदोषौ च दृष्ट्वा तद्दर्शननिमित्तं विरक्तो गृहात्प्रव्रजति । एवं विरक्तो न लभते मोक्षम् । तद्वैराग्यं बाह्यज्ञानेन लभ्यते । आभ्यन्तरवैराग्यमिति । विज्ञातपुरुषगुणभेदत्वात्प्रव्रजितुमिच्छति । आभ्यन्तरज्ञानपूर्वकं [यद्] वैराग्यं लभ्यते । तद्वैराग्यान् मोक्षं लभते । बाह्यवैराग्येण पुनः संसारे वर्तते । आभ्यन्तरवैराग्येण मोक्षं लभते । ऐश्वर्यमिति । ऐश्वर्यमष्टविधम् । (1) अणिमा अत्यन्तशून्यवदवस्थितिः । (2) लघिमा अत्यन्तं मनोवत्सिद्धिः । (3) [महिमा] आकाशवद् अत्यन्तविभुत्वम् । (4) प्राप्तिः यथेष्टलाभः (5) [इशित्वं] त्रयाणां लोकानां मौलेश्वरत्वम् । (6) [प्राकाम्यं] यथेच्छं युगपद्विषयोपभोगक्षमत्वम् । (7) [वशित्वं] अपारतन्त्र्यबन्धः, त्रिलोकसत्त्वानामात्मानुसारेणाज्ञाकरणे प्रेरणम् । (8) यथाकामावस्थायित्वं, यदुत यथाकालं यथादेशं यथाचित्तं च वृत्तिलाभः । एते चत्वारो धर्माः सात्त्विकलक्षणाः । सत्त्वमुत्कटं चेद् रजस्तमसी अभिभवति । अस्मिन् समये पुरुषः सत्त्वबहुलत्वाद् धर्मादीन् चतुरो गुणान् लभते । इदं सात्त्विकरूपम् । अस्माद्विपर्यस्तं तामसमिति । धर्मादिचतूरूपविपर्यस्ताः (1) अधर्मः (2) अज्ञानं (3) संरागित्वम् (4) अनैश्वर्यम् । इमे चत्वारो धर्मास्तामसलक्षणाः । एवं चत्वारि सात्त्विकानि चत्वारि तामसानि अङ्गानि यदि महता संयुज्यन्ते । तदा महानष्टाङ्गः । विकारकालेऽयं पूर्वजश्च ॥ 23॥ [इति] सुवर्णसप्ततिशा[स्त्रे] पूर्वखण्डः ॥ कारिका 24 [अथ] सुवर्णसप्ततिशा[स्त्रे] मध्यमखण्डः । पर आह महानुक्तः अहङ्कारलक्षणं किम् । आर्ययोत्तरमाह । ॥ अभिमानोऽहङ्कारस्तस्माद्द्विविधः प्रवर्तते सर्गः । ऐन्द्रिय एकादशकस्तन्मात्रपञ्चकश्चैव ॥ 24 ॥ ॥ Ch: अहङ्कारोऽभिमानः तस्माद्द्विविधः सर्गः [प्रवर्तते] | (1) एकादशक ऐन्द्रियः (2) तन्मात्रपञ्चको महाभूतपञ्चकश्च ॥ अहङ्कारोऽभिमान इति । अहङ्कारस्य किं लक्षणम् । यन् मम शब्दः मम स्पर्शः मम रूपं मम रसः मम गन्धं मम पुण्यगुणः प्रिय इत्येवमभिमानोऽहङ्कार आख्यायते । तस्माद्द्विविधः सर्गः [प्रवर्तते] इति । तस्मादहङ्काराद्द्विविधो विकारः प्रवर्तते । को द्विविधः । (1) एकादशक ऐन्द्रियः (2) तन्मात्रपञ्चको महाभूतपञ्चकश्च । एकादशेन्द्रियाणां पञ्चतन्मात्राणां नामानि प्रागुक्तानि ॥ 24॥ कारिका 25 अहङ्कारलक्षणमुक्तम् । अहङ्कारस्त्रिविधः । को धर्मः प्रत्येकमुत्पद्यते । आर्ययोत्तरमाह । ॥ सात्त्विक एकादशकः प्रवर्तते वैकृतादहङ्कारात् । भूतादेस्तन्मात्रः स तामसस्तैजसादुभयम् ॥ 25 ॥ ॥ Ch: एकादशकः सात्त्विको वैकृतादहङ्कारात्प्रवर्तते । भूतादेस्तामसस्तन्मात्रः प्रवर्तते तैजसादुभयं प्रवर्तते ॥ एकादशकः सात्त्विको वैकृतादहङ्कारात्प्रवर्तत इति । बुद्धौ सत्त्वमुत्कटञ्चेत्, तदा अहङ्कारं जनयति । रजस्तमसी अभिभवति । सोऽहङ्कारः सात्त्विकः । आर्या वैकृतं नाम [तं] वदन्ति । अयं वैकृतोऽहङ्कार एकादशेन्द्रियाण्युत्पादयति । कथं ज्ञायते । तानि सत्त्वबहुलानि लघुप्रकाशविशुद्धानि स्वविषयग्रहणसमर्थानि । अतस्तान्येकादश सात्त्विकानि इत्युच्यन्ते । भूतादेस्तामसस्तन्मात्रः प्रवर्तत इति । महति तम उत्कटञ्चेत्, तदा अहङ्कारमुत्पादयति । सत्त्वरजसी अभिभवति । अयमहङ्कारस्तामसः । अत आर्या भूतादिं नाम [तं] वदन्ति । अयमहङ्कारः पञ्चतन्मात्राण्युत्पादयति । अतः पञ्चतन्मात्राणि पञ्चमहाभूतानि च सर्वाणि तामसजातीयानि । तैजसादुभयं प्रवर्तते । इति । महति रज उत्कटञ्चेत्, तदा अहङ्कारं जनयति । सत्त्वतमसी अभिभवति । सोऽहङ्कारो राजसः । अत आर्याः [तस्य] तैजसमिति नाम व्यवस्थापयन्ति । अयमहङ्कार उभयमुत्पादयति । एकादशेन्द्रियाणि पञ्चतन्मात्रादीनि चोत्पादयति । सात्विकवैकृतिकोऽहङ्कार इन्द्रियाणामुत्पादकस्तैजसमहङ्कारं सहायं गृह्णाति । कथमेवम् । तैजसः सक्रियत्वेन विकृतः । सात्त्विकः निष्क्रियत्वेन विकृतः । [अतः] अहङ्कारो यदा एकादशेन्द्रियाण्युत्पादयति । अवश्यं तैजसमहङ्कारं सहायं गृह्णाति । भूताद्यहङ्कारो यदा पञ्चतन्मात्राणि पञ्चमहाभूतानि चोत्पादयति । अवश्यं तैजसमहङ्कारं सहायं गृह्णाति । कथमेवम् । तामसाहङ्कारस्य निष्क्रियत्वात् तैजसस्य सक्रियत्वात् । एवं तैजसोऽहङ्कार एकादशेन्द्रियाण्युत्पादयति पञ्चतन्मात्राणि चोत्पादयति । अत उक्तं तैजसादुभयं प्रवर्तत इति ॥ 25॥ कारिका 26 पर आह । सात्त्विक एकादशेन्द्रियाण्युत्पादयतीत्युक्तम् । कान्येकादशेन्द्रियाणि । आर्ययोत्तरमाह । ॥ बुद्धीन्द्रियाणि श्रोत्रत्वक्चक्षूरसननासिकाख्यानि । वाक्पाणिपादपायूपस्थान् कर्मेन्द्रियाण्याहुः ॥ 26 ॥ ॥ Ch: श्रोत्रं त्वक् चक्षूरसनं नासिका, इमानि पञ्च बुद्धीन्द्रियाण्याख्यानि । वाक् पाणिः पादः पायुरुपस्थः [इमानि] पञ्च कर्मेन्द्रिया[ख्यानि ] ॥ श्रोत्रं त्वक् चक्षूरसनं नासिका, इमानि पञ्च बुद्धीन्द्रियाख्यानि इति । कथमुच्यते [बुद्धी]न्द्रियमिति । तानि पञ्च शब्दरूपादिग्रहणसमर्थत्वाद् बुद्धीन्द्रियाणि नाम उच्यन्ते । वाक् पाणिः पादः पायुरुपस्थः [इमानि] पञ्च कर्मेन्द्रिया[ख्यानि] इति । कथमुच्यते कर्मेन्द्रियमिति । भाषणादिवृत्तीरिमानि पञ्च कुर्वन्ति । तस्मात्पूर्वाचार्यैः पञ्च कर्मेन्द्रियाणीति नाम व्यवस्थापितम् । पर आह । एषां दशेन्द्रियाणां कीदृश्यः स्ववृत्तयो भवन्ति । श्रोत्रेन्द्रियं शब्दतन्मात्रादुत्पन्नमाकाशमहाभूतसजातीयम् । अतः केवलं शब्दं गृह्णाति । त्वगिन्द्रियं स्पर्शतन्मात्रादुत्पन्नं वायुमहाभूतसजातीयम् । अतः केवलं स्पर्शं गृह्णाति । चक्षुरिन्द्रियं रूपतन्मात्रादुत्पन्नं तेजोमहाभूतसजातीयम् । अतः केवलं रूपं गृह्णाति । रसनेन्द्रियं रसतन्मात्रादुत्पन्नमम्भमहाभूतसजातीयम् । अतः केवलं रसं गृह्णाति । नासिकेन्द्रियं गन्धतन्मात्रादुत्पन्नं पृथिवीमहाभूतसजातीयम् । अतः केवलं गन्धं गृह्णाति । [एवं] पञ्चकर्मेन्द्रियाणां पञ्च वृत्तयः सन्ति । वागिन्द्रियं बुद्धीन्द्रियसंयुक्तं नामपदव्यञ्जनानि वक्तुं शक्नोति । पाणीन्द्रियं बुद्धीन्द्रियसंयुक्तमादानधारणादिकर्माणि सुष्ठु कर्तुं शक्नोति । पादेन्द्रियं बुद्धीन्द्रियसंयुक्तं समनिम्नोन्नतमार्गे क्रमितुं शक्नोति । उपस्थेन्द्रियं बुद्धीन्द्रियसंयुक्तमानन्दयति पुत्रञ्च जनयति । पाय्विन्द्रियं बुद्धीन्द्रियसंयुक्तं पुरीषं मलञ्चोत्सृजति । एतदर्थं दशेन्द्रियाण्युच्यन्ते ॥ 26॥ कारिका 27 पर आह । कीदृशं मन इन्द्रियम् । आर्ययोत्तरमाह । ॥ उभयात्मकमत्र मनः संकल्पकमिन्द्रियञ्च साधर्म्यात् । गुणपरिणामविशेषान्नानात्वं ग्राह्यभेदाच्च ॥ 27 ॥ ॥ Ch: संकल्पकं मन इन्द्रियमुभयविधमुच्यते । गुणपरिणामविशेषाद्बाह्यभेदाच्च नानात्वम् ॥ संकल्पकं मन इन्द्रियमुभयविधमुच्यत इति । मन इन्द्रियमुभयविधं संकल्पात्मकम् । कथमेवम् । इदं मन इन्द्रियं यदा बुद्धीन्द्रियेण संयुक्तं, तदा बुद्धीन्द्रियमित्याख्यायते यदा कर्मेन्द्रियेण संयुक्तं तदा कर्मेन्द्रियमित्याख्यायते । कस्मात् । यस्माद् इदं मन इन्द्रियं बुद्धीन्द्रियवृतिं संकल्पयति । कर्मेन्द्रियवृत्तिं च संकल्पयति । यथा एकः पुरुषः कदाचित्कर्मकर उच्यते । कदाचित्प्रवक्ता । एवं मन इन्द्रियमपि । इदं मनः कथमिन्द्रियमुच्यते । [तद्धि] दशेन्द्रियसधर्म । दशेन्द्रियाणि वैकृतादहङ्कारादुत्पद्यन्ते । एवं मन इन्द्रियमपि । दशेन्द्रियसमवृत्ति च । यद् दशेन्द्रियाणि कुर्वन्ति, [तत्] मन इन्द्रियमपि समं करोति । तस्मादिन्द्रियमिति नाम लभते । पर आह । इन्द्रियाणां वृत्तयः प्रत्येकं विलक्षणाः, मन\-इन्द्रियस्य प्रतिनियता वा न वा । उच्यते । यः संकल्पः सैव तस्य वृत्तिः । तद्यथा, कश्चित्पुरुषः कुत्रचित्प्रदेशे धनमन्नं वास्तीति शृण्वन् मनसि वदति अहं तत्र गत्वा अन्नं ततो लाभञ्च लप्स्ये इति । एतादृशसंकल्पो मन इन्द्रियस्य प्रतिनियता वृत्तिः । उत्पत्तिसाम्याद्वृत्तिसाम्यात् संकल्पवृत्तिप्रतिनियमाच्च तदिन्द्रियमित्याख्यायते । तस्मादिन्द्रियान्येकादशविधान्येव । पर आह । इन्द्रियाणामेकादशानामेषां कः कर्ता । यद्युच्यते कथमयं संशय इति । आचार्याणां प्रतिपत्तिवैषम्यात् । केचिदाहुः । पुरुषकृतानीति । केचिदाहुः । ईश्वरकृतानीति । केचिदाहुः । [स्व]भावकृतानीति । एवमादिप्रतिपत्तयः प्रत्येकं विषमाः । अतो मम शङ्का जाता । एषु इन्द्रियविषयेषु एकादशविधानि [इन्द्रियाणि] नियमेन सचेतनात्प्रवर्तन्ते । कथमेवं ज्ञायते । इमान्येकादशेन्द्रियाणि एकादशविषयग्रहणसमर्थानि । प्रधानमहदहङ्काराणामचेतनत्वात्तत्सामर्थ्यं न युज्यते । लोकायतशास्त्र उक्तम् । [येन] शुक्लीकृता हंसाः शुकाश्च हरितीकृताः । मयूराश्चित्रिता [येन] स नो वृत्तिं विधास्यति ॥ इति । इदं लोकायतिकवचनम् । अतो ममेदानीं संशयः कस्मादेकादश [इन्द्रियाणि] प्रवर्तन्ते । उच्यते । अस्मिन् शास्त्रे न पुरुषः कर्ता । नापीश्वरः कर्ता । [स्व]भावो नामातिरिक्तो धर्मो नास्ति । तस्माद्भवतोक्तः [पुरुषादिः] नैकादशेन्द्रियाणि जनयति । पर आह । तथा चेत् को धर्मो जनकः । उत्तरमाह । गुणपरिणामविशेषाद्बाह्यभेदाच्च नानात्वम् । त्रयो गुणा अहङ्कारस्थाः पुरुषार्थवशादेकादशेन्द्रियाणि परिणमन्ति । कः पुरुषार्थः । इमे एकादश बाह्यविषया बहवः विषमाश्च । यद्येकमिन्द्रियं प्रवर्तते । न सर्व[विषय]ग्रहणसमर्थं स्यात् । तस्मात्प्रवर्तन्ते एकादशेन्द्रियाणि प्रतिनियतं च विषयान् गृह्णाति । अत एकादशेन्द्रियाणि विभक्तानि नाना च । अथ भवान् वदति अचेतनो न बहून् जनयितुं शक्त इति । नैतद्युज्यते । अचेतनस्य बहुशक्तिदर्शनात् । वक्ष्यति ह्यस्मिन् शास्त्रे । वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य । पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य ॥ इति । Ch: वत्सविवृद्धिनिमित्तं अज्ञगौः क्षीरं प्रवर्तते । पुरुषविमोक्षनिमित्तं अज्ञं तथा इन्द्रियं प्रवर्तते ॥ अतस्त्रयो गुणा अचेतना एकादशेन्द्रियाणि जनयितुं शक्ताः । पर आह । जानीम एकादशेन्द्रियाणि अहङ्कारादुत्पन्नानीति । एषामेकादशेन्द्रियाणां विभिन्नः स्थाननिक्षेपः केन कृतः । चक्षुरुच्चैः स्थितं विप्रकृष्टरूपालोकनक्षमम् । श्रोत्रं प्रत्येकमेकस्मिन् पार्श्वे [स्थितं] दूरशब्दश्रवणम् । घ्राणमेकत्र निविष्टं प्राप्यगन्धं गृह्णाति । रसनं मुखमध्यनिविष्टमागतं रसं गृह्णाति । त्वगिन्द्रियमन्तर्बहिर्निविष्ट सर्वं स्पर्शाज्जानाति । वाक् मुखमध्यनिविष्टा नामपदव्यञ्जनान्युच्चारयति । पाणी वामदक्षिणयोस्स्थितावादानधारणसमर्थौ । पादौ नीचावयवसंनिविष्टावूर्ध्वमधः क्रामतः । मिथुनेन्द्रियमन्यदर्शनपरिहारार्थं गुह्यप्रदेशे निविष्टमुत्सर्गानन्दजननसमर्थम् । मन इन्द्रियमनियतप्रदेशं संकल्पवृत्तिं करोति । तेषामिन्द्रियाणां स्थाननिक्षेपः केन कृतः । किं पुरुषकृतः । ईश्वरकृतः । किं वा [स्व]भावेनातिरिक्तकारणेन कृतः । समाधीयते । अस्मिन् शास्त्रे पुरुषोऽपि न कारणमुच्यते । ईश्वरोऽपि न कारणम् । प्रधानं मुख्यं कारणम् । प्रधानं त्रिगुणानहङ्कारञ्च सृजति । अहङ्कारश्च पुरुषार्थमनुसृत्य प्रवर्तते । एभिः त्रिभिर्गुणैः इन्द्रियाणि स्थाने निक्षिप्तानि । अत उक्तं गुणपरिणामविशेषाद्बाह्यभेदाच्च नानात्वमिति । संनिकृष्टविप्रकृष्टवृत्तीनामिन्द्रियाणां द्वावर्थौ, (1) हेयपरिहारः (2) शरीरसंरक्षणम् इति । हेयपरिहार इति । विप्रकृष्टदर्शनं विप्रकृष्टश्रवणं हेयपरिहाराय । शरीरसंरक्षणमिति । [अष्टेन्द्रियाणि] अष्टाविषयानिनिद्रियदेशं प्राप्तानुपलभन्ते स्वशरीरसंवर्धनपालनाय ॥ 27॥ कारिका 28 पर आह । एतान्येकादशेन्द्रियाणि कां वृत्तिं कुर्वन्ति । आर्ययोत्तरमाह । ॥ रूपादिषु पञ्चानामालोचनमात्रमिष्यते वृत्तिः । वचनादानविहरणोत्सर्गानन्दास्तु पञ्चानाम् ॥ 28 ॥ ॥ Ch: रूपादिविषयालोचनमात्रं पञ्चबुद्धीन्द्रियाणां वृत्तिः । वचनादानविहरणानन्दोत्सर्गाः पञ्चकर्मेन्द्रियाणां वृत्तिः ॥ रूपादिविषयालोचनमात्रं पञ्चबुद्धीन्द्रियाणां वृत्तिरिति । चक्षूरूपं केवलमालोचयति । इयमेव चक्षुषो वृत्तिः । केवलमालोचयति न तु संकल्पयति धारयति आददाति वा । तथावशिष्टानामपीन्द्रियाणाम् । पृथक् पृथक् स्वविषये प्रकाशमात्रं तेषां वृत्तिः । बुद्धीन्द्रियं विषयप्रकाशनसमर्थम् । कर्मेन्द्रियमुपभोग्यादानक्षमम् । बुद्धीन्द्रियवृत्तिरुक्ता । अथोच्यते कर्मेन्द्रियवृत्तिः । [वचनेत्यादि] | वचनं भाषणं वागिन्द्रियगोचरः । आदानं पाणिगोचरः । विहरणं क्रमणं पादगोचरः । आनन्दः पुत्रोत्पत्तिश्च उपस्थगोचरः । उत्सर्गः विसर्गः पायुगोचरः । इति कर्मेन्द्रियवृत्तय उक्ताः ॥ 28॥ कारिका 29 अथ वक्ष्यन्ते महदहङ्कारमनसां वृत्तयः । ॥ स्वालक्षण्या वृत्तिः त्रयस्य सैषा भवत्यसामान्या । सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च ॥ 29 ॥ ॥ Ch: त्रयस्य स्वलक्षणं वृत्तिः, त्रयोदशानामसामान्या । इन्द्रियाणां सामान्यवृतिः प्राणाद्याः पञ्च वायवः ॥ महतो वृत्तिरध्यवसायः । अभिमानमहङ्कारस्य लक्षणम् । तल्लक्षणमेवाहङ्कारस्य वृत्तिः । संकल्पो मनसो लक्षणम् । तल्लक्षणमेव मनसो वृत्तिः । त्रयोदशानामसामान्येति । दशेन्द्रियाणां पृथक् पृथक् लक्षणानि कृतानि । अत[स्त्रयोदशाना]मसामान्या वृत्तिरुक्ता । इन्द्रियाणां सामान्यवृतिः प्राणाद्याः पञ्च वायव इति । यद्युच्यतेऽसामान्यवृत्तित्वम् । सुतरां ज्ञायते सामान्यवृत्त्या भवितव्यमिति । असामान्यवृत्तिर्यथा नॄणां प्रत्येकमेका स्त्री । सामान्यवृत्तिर्यथा बहुपुरुषाणामेका साधारणी दासी । [इन्द्रियाणां] का साधारणी वृत्तिः । यत् पञ्चविधा वायवः । (1) प्राण (2) अपान (3) उदान (4) व्यान (5) समानाः । एते पञ्च वायवः सर्वेन्द्रियाणां सामान्यवृत्तिः । प्राणवायुरिति । मुखनासिकमस्य मार्गः । बाह्यविषयग्रहणमस्य वृत्तिः यदुत अहं तिष्ठामि अहं गच्छामि इति । अयमेव तद्व्यापारः । पर आह । अयं प्राणः कतमस्येन्द्रियस्य व्यापारः । उच्यते । त्रयोदशेन्द्रियाणामयं साधारणो व्यापारः । यथा पञ्जरे शुकः । शुकचलनात् पञ्जरं चलति । तथा इन्द्रियाण्यपि । प्राणवायुचलनात् त्रयोदशेन्द्रियाणि सर्वाणि चलन्ति । तस्मात्तत्त्रयोदशेन्द्रियाणां साधारणो व्यापारः । अपानवायुरिति । भयकर्म दृष्ट्वा सद्यस्ततोऽपसरति । अयं वायुर्बहुलश्चेत्, तदा पुरुषोऽवलीनो भवति । उदानवायुरिति । [अनेन] पुरुषः पर्वतमारुरुक्षति । [मन्यते च] अहमुत्कृष्टो नान्य एवमिति । अहमेतत्करणसमर्थ इति । अयं वायुर्बहुलश्चेत्, तदा पुरुष उद्धतो भवति । यदहमुत्कृष्ट अहमाढ्य इत्यादि । इयमुदानस्य वृत्तिः । व्यानवायुश्शरीरं व्याप्नोति । अन्ते च शरीरं मुञ्चति । अयं वायुर्यदि बहुलः, तदा पुरुषो नान्यं हित्वा रमते । अयं वायुर्यदि किञ्चित् किञ्चित् मुञ्चति । [तदा] अङ्गानि मृतवद्भवन्ति । अत्यन्तमोचनञ्चेत् ततो मरणम् । समानवायुर्हृद्देशे तिष्ठति । [आहार] समानयनसमर्थः । सैव तस्य वृत्तिः । अयं वायुर्यदि बहुलः । पुरुषो लुब्धो भवति । धनं मृगयति । सहचरीञ्च मृगयते । इमाः पञ्चप्राणवृत्तयस्त्रयोदशेन्द्रियकृताः ॥ 29॥ कारिका 30 त्रयोदशेन्द्रियाणामेषामसामान्या [सामान्या] च वृत्तिरुक्ता । इदानीं युगपद्वृत्तिः क्रमशो वृत्तिश्च वक्ष्यते । आर्यया तामाह । ॥ युगपच्चतुष्टयस्य हि वृत्तिः क्रमशश्च तस्य निर्दिष्टा । दृष्टे तथाप्यदृष्टे त्रयस्य तत्पूर्विका वृत्तिः ॥ 30 ॥ ॥ Ch: बुद्ध्यहङ्कारमनसामिन्द्रियस्य च युगपत्क्रमशो वा वृत्तिः । दृष्टादृष्टविषययोस्त्रयस्य वृत्तिरिन्द्रियपूर्विका ॥ बुद्ध्यहङ्कारमनसामिन्द्रियस्य च युगपत्क्रमशो वा वृत्तिरिति । रूपदर्शने युगपन्महदहङ्कारमनश्चक्षुरिन्द्रियाणि सह प्रवृत्तानि एकं प्रमेयं गृह्णन्ति । यथा चक्षुस्तथावशिष्टानीन्द्रियाण्यपि । युगपच्चत्वारि सह प्रवर्तन्ते । एकं प्रमेयं समं गृह्णन्ति । क्रमशो वृत्तिः, यथा कश्चित् पथि गच्छन् हठादुन्नतं वस्तु किञ्चित् दृष्ट्वा तदा उत्पन्नसंशयो भवति । स्थाणुर्वा पुरुषो वा इति । यदि शकुनिसमवायं पश्यति वेणुवलयं वा हरिणं वा समीपे पश्यति । तदा बुध्यते । अयं स्थाणुरिति । यदि चलं वस्त्रं पश्यति, यदि वाकुञ्चनं प्रसारणञ्च पश्यति । तदा बुध्यते अयं पुरुष इति । एवं बुद्ध्यहङ्कारमन\.इन्द्रियाणां क्रमशो वृत्तिः । यथा चक्षुर्दर्शनम् । तथा श्रोत्रादीनीन्द्रियाण्यपि क्रमिकानि ज्ञेयानि । दृष्टादृष्टविषययोस्त्रयस्य वृत्तिरिन्द्रियपूर्विकेति । दृष्टे धर्मे त्रयस्येन्द्रियाश्रया क्रमशो वृत्तिरुक्ता । इदानीमदृष्टेऽपि धर्मे त्रयस्येन्द्रियाश्रया वृत्तिर्वक्ष्यते । यथोक्तं गाथायाम् । युगावसानसमये भविष्यति यथा जनः । कुदुष्ट्याचारतो बुद्धधर्मसंघापवादकः । विकरिष्यति दुष्टः सन् पितृज्ञातिसुहृज्जनान् । चतस्त्रो दुर्गतीर्गत्वा नयिष्यति परानिह ॥ यथानागते तथातीतेऽपि श्रोत्रेन्द्रियाश्रया क्रमशो वृत्तिर्धर्मत्रयस्य । एवं त्रिविधधर्मो बाह्येन्द्रियपूर्वकः प्रवर्तते ॥ 30॥ कारिका 31 पर आह । त्रयोदशेमानि करणानि अचेतनानि यदि पुरुषेण ईश्वरेण वा नाधिष्ठितानि । कथं पृथक् पृथग् गृह्णन्ति स्वविषयम् । आर्ययोत्तरमाह । ॥ स्वां स्वां प्रतिपद्यन्ते परस्पराकूतहेतुकां वृत्तिम् । पुरुषार्थ एव हेतुर्न केनचित्कार्यते करणम् ॥ 31 ॥ ॥ Ch: त्रयोदशकमन्येन विना स्वां वृत्तिं कुरुते । पुरुषार्थ [एव] हेतुर्नान्येन कार्यते करणम् ॥ त्रयोदशकमन्येन विना स्वां वृत्तिं कुर्त इति । शास्त्रेऽस्मिन् ईश्वरः पुरुषश्च न कर्तेत्युक्तं प्राक् । अतस्त्रयोदश करणानि यथास्वविषयं स्वयं कुर्वन्ति नान्येन । यथा कश्चिद्ब्राह्मणो ब्रह्मचारी शृणोति कुत्रचित्प्रदेशे वेदाचार्योऽध्यापयति यथेष्टमधीयानाम् । इति । [अध्यवस्यति] अहमवश्यं तत्र गत्वा अध्येष्ये इति । अयमेव महत्कृतोऽध्यवसायः । अहङ्कारो महदाकूतमुपलभ्य एवं मन्यते । सर्वे ब्राह्मणा विद्यमानान्युपकरणानि संचिन्वते । अहं सर्वं नीत्वा गमिष्यामि तत्र गत्वा [मम] हृदयं मा शिथिलं भवतु । इति । मनोऽहङ्काराकूतमुपलभ्येमं संकल्पं करोति । प्रथमं कं वेदमध्येष्ये । किं सामवेदमध्येष्ये । किं वा यजुर्वेदम् इति । बाह्येन्द्रियाणां मनस्संकल्पपरिज्ञाने चक्षुर्मार्गमवलोकयति । श्रोत्रमन्यवचनं शृणोति । करः कुण्डिकां धत्ते । पादः पन्थानं क्रामति । इति पृथक् पृथक् [स्वां] वृत्तिं कुर्वन्ति । यथा चोराधिपः आज्ञां करोति । निर्गमने प्रवेशे धावने स्थितौ च सर्वत्रावश्यं मां शृणुध्वमिति । सर्वोऽयं चोरसङ्घोऽनुसरत्याज्ञाम् । तथा इमानि इन्द्रियाण्यपि । बुद्धिश्चोराधिपोपमा । अवशिष्टानीन्द्रियाणि चोरसङ्घोपमानि बुद्ध्याकूतज्ञानात् पृथक् पृथक् स्वां वृत्तिं कुर्वन्ति । पर आह । इमानि त्रयोदश करणानि प्रति प्रति पुरोवर्तिविषयान् गृह्णन्ति । किमिदं स्वार्थम् । उत परार्थम् । उत्तरमाह । पुरुषार्थ [एव] हेतुर्नान्येन कार्यते करणम् इति । अयमर्थः प्रागुक्तः । पुरुषार्थस्य कार्यत्वात् गुणाः सृजन्तीन्द्रियाणि [यानि] पुरुषार्थं विषयान् प्रकाशयन्ति आहरन्ति धारयन्ति च । यद्युच्यते भवता इमानीन्द्रियाण्यचेतनानि कथं प्रवर्तन्ते । उच्यते । एषामिन्द्रियाणां नास्त्यन्य ईश्वरः [य]स्तन्मध्यमागम्याधितिष्ठेत्तत्प्रवृत्युपदेशाय । केवलं पुरुषः प्रकृत्या युज्यमानः प्रवृत्त्युत्थापनायैवं मन्यते मम कैवल्यार्थं त्वया प्रकाशयितव्यम् । इति । एतत्पुरुषार्थहेतोस्त्रयो गुणा इन्द्रियाणि सृजन्ति । [तानि च] स्वस्ववृत्तिं पुरुषार्थवशात्कुर्वन्ति । अतः पुरुषार्थं विना नास्त्यन्यः व्यतिरिक्तः प्रवर्तकः ॥ 31॥ कारिका 32 पर आह । चतुर्विंशति[तत्त्वेषु] कति नाम तत्त्वानि करणानि । आर्ययोत्तरमाह । ॥ करणं त्रयोदशविधं तदाहरणधारणप्रकाशकरम् । कार्यञ्च तस्य दशधाऽऽहार्यं धार्यं प्रकाश्यञ्च ॥ 32 ॥ ॥ Ch: करणसंख्या त्रयोदश, [इमानि] आहरणधारणप्रकाशकराणि । तेषां कार्यं दशविधमाहार्यं धार्यं प्रकाश्यञ्च ॥ करणसंख्या त्रयोदशेति । अस्मिन् शास्त्रे तत्र तत्रोक्तानि करणानि त्रयोदशैव नियतानि । पञ्चज्ञानेन्द्रियाणि पञ्चकर्मेन्द्रियाणि बुद्ध्यहङ्कारमनांसि इति । एतानि त्रयोदश किं कार्यं कुर्वन्ति । आहरणधारणप्रकाशकाराणि । तेषां कार्यं दशविधम् । शब्दादयः पञ्चविषयाः वचनादयः पञ्चवृत्तयः, एतानि दश तत्कार्याणि । [किञ्च] तत्कार्यं त्रिविधम् । (1) आहार्यम् (2) प्रकाश्यम् (3) धार्यमिति । तत्र त्रिभिराहृतं पञ्चज्ञानकरणैः प्रकाशितं पञ्चकर्मकरणानि धारयन्ति इत्येतत्कार्यत्रयस्य हेतोस्त्रयोदशेन्द्रियाणि व्यवस्थापितानि । अत उक्तमाहार्यं धार्यं प्रकाश्यमिति ॥ 32॥ कारिका 33 पर आह । कतीन्द्रियाणि त्रिकालविषयान् गृह्णन्ति । कतीन्द्रियाणि वर्तमानविषयान् गृह्णन्ति । आर्ययोत्तरमाह । ॥ अन्तःकरणं त्रिविधं दशधा बाह्यं त्रयस्य विषयाख्यम् । साम्प्रतकालं बाह्यं त्रिकालमाभ्यन्तरं करणम् ॥ 33 ॥ ॥ Ch: अन्तःकरणं त्रिविधं, दशबाह्यकरणानि त्रयस्य विषयाः । बाह्यं करणं साम्प्रतविषयं गृह्णाति, आभ्यन्तरं त्रिकालविषयं गृह्णाति ॥ अन्तःकरणं त्रिविधमिति । बुद्ध्यहङ्कारमनांसि त्रिविधानि । एतानि अन्तःकरणाख्यानि । बाह्यविषयाग्रहणाद् अन्तरित्याख्या स्थापिता । पुरुषार्थोपायसाधनसमर्थत्वात्करणमित्युच्यते । दशबाह्यकरणानि त्रयस्य विषया इति । दशबाह्यकरणानि पञ्चज्ञानेन्द्रियाणि पञ्चकर्मेन्द्रियाणि बाह्यविषयान् गृह्णन्ति । अतो बाह्यकरणमित्याख्यायन्ते । त्रयस्य विषया इति । [त्रयस्य] बुद्ध्यहङ्कारमन\.इन्द्रियाणाम् । दश करणानि तद्विषया इष्यन्ते । यथा राजा प्रजा नियोजयति । तथैव त्रीणीन्द्रियाणि दशकरणानि कारयन्ति । बाह्यं करणं साम्प्रतविषयं गृह्णाति । इमानि दशविधेन्द्रियाणि वर्तमानविषयगोचराणि । कथं ज्ञायते । श्रोत्रेन्द्रियं साम्प्रतकालमेव शब्दं गृह्णाति । [इतर]कालद्वयेऽश्रवणात् । यथा श्रोत्रेन्द्रियम् । यावद् घ्राणेन्द्रियमप्येवम् । वागिन्द्रियं वर्तमाननामपदव्यञ्जनानि भाषते । अतीतानागतानि तु न भाषते । यथा वागिन्द्रियम् । तथावशिष्टानि चत्वार्यपि । आभ्यन्तरं त्रिकालविषयं गृह्णाति । इति । बुद्ध्यहङ्कारमनांसि त्रिविधानि त्रिकालविषयान् गृह्णन्ति । बुद्धिः साम्प्रतघटशरावादीन् गृह्णाति । अतीतमपि गृह्णाति । यथा पुरा मान्धाता [नाम] राजा बभूव । अनागतमपि गृह्णाति । यथा जनानां नाशो भविष्यतीत्युच्यते । तथाहङ्कारोऽपि त्रिकालविषयान् मदीयमिति मन्यते । एवं मन\.इन्द्रियमपि त्रिकालविषयान् संकल्पयति । अनागतं प्रार्थयते । अतीतं स्मरति च । अत उक्तं आभ्यन्तरं त्रिकालविषयं गृह्णाति इति ॥ 33॥ कारिका 34 पर आह । कतीन्द्रियाणि सविशेषं विषयं गृह्णन्ति । कतीन्द्रियाणि निर्विशेषं विषयं गृह्णन्ति । आर्ययोत्तरमाह । ॥ बुद्धीन्द्रियाणि तेषां पञ्च विशेषाविशेषविषयाणि । वाग्भवति शब्दविषया शेषाण्यपि पञ्चविषयाणि ॥ 34 ॥ ॥ Ch: त्रयोदशमध्ये बुद्धीन्द्रियाणि विशेषाविशेषविषयान् गृह्णन्ति । वाक् शब्दमात्रविषया शेषाणां चतुर्णां पञ्चापि विषयाः ॥ त्रयोदशमध्ये बुद्धीन्द्रियाणि विशेषाविशेषविषयान् गृह्णन्ति इति । एषां त्रयोदशकरणानां मध्ये पञ्चबुद्धीन्द्रियाणि सविशेषनिर्विशेषविषयान् गृह्णन्ति । सविशेषास्त्रिगुणमयाः । निर्विशेषाः केवलैकगुणाः । यथा स्वर्गे पञ्चविषयाः शब्दस्पर्शरूपरसगन्धाख्याः । एते पञ्चविषया निर्विशेषाः । समसत्त्वात्मकत्वात् । एते पञ्चविषया अरजस्तमस्काः । मनुष्यगतौ पञ्चविषयाः सविशेषाः सत्त्वरजस्तमोयोगसिद्धाः । तस्माद्देवानां बुद्धीन्द्रियाणि निर्विशेषविषयान् गृह्णन्ति । मनुष्याणां बुद्धीन्द्रियाणि तु सत्त्वरजस्तमोरूपविशेषवद्विषयान् गृह्णन्ति । तस्मा[दुक्तं] बुद्धीन्द्रियाणि विशेषाविशेषविषयान् गृह्णन्ति । इति । वाक् शब्दमात्रविषयेति । देववाक् मनुष्यवाक् च शब्दमात्रविषया नामपदव्यञ्जनानि भाषते । शेषाणां चतुर्णां पञ्चापि विषया इति । पाणीन्द्रियं पञ्चविषयात्मकं पञ्चा[त्मक]विषयान् गृह्णाति । तद्यथा पाणिर्घटं गृह्णाति । यथा पाणिः, तथा शेषाण्यपीन्द्रियाणि । एवं चत्वारीन्द्रियाणि पञ्चविषयसंस्थानानि पञ्चा[त्मक]विषयान् गृह्णन्ति ॥ 34॥ कारिका 35 अथेन्द्रियाणां लक्षणान्तरमार्ययाह । ॥ सान्तःकरणा बुद्धिः सर्वं विषयमवगाहते यस्मात् । तस्मात्त्रिविधं करणं द्वारि द्वाराणि शेषाणि ॥ 35 ॥ ॥ Ch: बुद्धिः सान्तःकरणा सर्वं विषयमवगाहते । तस्मात्त्रिविधं करणं द्वारि इन्द्रियाणि सर्वाणि द्वाराणि ॥ बुद्धिः सान्तःकरणा सर्वं विषयमवगाहते । इति । बुद्धेरहङ्कारेण मन\.इन्द्रियेण सदा योगाद् उक्तं बुद्धिः सान्तःकरणेति । त्रिलोकान् विषयान् त्रिकालान् विषयांश्चावगाहते । अत उक्तं सर्वं विषयमवगाहत इति । तस्मात्त्रिविधं करणं द्वारि । इति । बुद्ध्यादि त्रिविधं करण[मात्मानं] द्वाराणामधिपं करोति । यदि बुद्ध्यादि त्रिविधं करणं सुयुक्तं चक्षुरिन्द्रिये वर्तते । [तदा] तच्चक्षुरिन्द्रियं रूपं प्रकाशयति न शेषाणीन्द्रियाणि । इमानि त्रीणि [करणानि] एकेन्द्रियसमवायात् त्रिलोकविषयान् त्रिकाल[विषयां]श्चावगाहन्ते । तस्मादुच्यते इमानि त्रीणि [करणानि] दशकरणान्यधितिष्ठन्ति इति । शेषाणि इन्द्रियाणि सर्वाणि द्वाराणि इति । यदुत पञ्चज्ञानेन्द्रियाणि पञ्चकर्मेन्द्रियाणि । त्रि[करणा]नुसारित्वाद् विवृतानि संवृतानि वा भवन्ति । यदि त्रिकं चक्षुषि वर्तते । तदा चक्षुर्द्वारं विवृतं पुरोवर्तिविषयमवगाहते । शेषाणि द्वाराणि तु संवृतानि विषयं नावबुद्ध्यन्ते । अन्यानुसारित्वात् केवलं द्वाराणि न वस्तुतः करणानि । एवं दशेन्द्रियाणि त्रिविधकरणेन संयुक्तानि सर्वान् त्रिलोकविषयानवगाहन्ते ॥ 35॥ कारिका 36 किञ्चार्यामाह । ॥ एते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः । कृत्स्नं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छन्ति ॥ 36 ॥ ॥ Ch: करणानि प्रदीपकल्पानि गुणमनुसृत्य परस्परविलक्षणानि । त्रिलोकविषयान् प्रकाश्य पुरुषार्थं बुद्धौ प्रयच्छन्ति ॥ करणानि प्रदीपकल्पानीति । यदुत पञ्चज्ञानेन्द्रियाणि पञ्चकर्मेन्द्रियाणि अहङ्कारो मन\.इन्द्रियञ्च । यथा प्रदीप एकत्रावस्थितः पदार्थान् समं प्रकाशयति । एवं करणानि त्रीलोकविषयान् प्रकाशयति । अत उक्तं प्रदीपकल्पानीति । गुणमनुसृत्य परस्परविलक्षणानीति । परस्परविधर्माणि । श्रोत्रं शब्दं गृह्णाति न रूपम् । चक्षुस्तु रूपं गृह्णाति न शब्दम् । यावन्नासिका केवलं गन्धं गृह्णाति न रसम् । ज्ञानेन्द्रियेषु इन्द्रियं प्रतिविषयं नियतं विलक्षणञ्च । अत उक्तं परस्परविलक्षणानीति । कर्मेन्द्रियमप्येवम् । वाक् केवलं भाषणं व्यवहरति । न शेषां वृत्तिं करोति । यावद्बुद्धिः केवलमध्यवसायं करोति । अहङ्कारः केवलमभिमानं करोति । मनः केवलं संकल्पं करोति । अतोऽप्युक्तं परस्परविलक्षणानीति । तद्वैलक्षण्यं कथम् । त्रीन् गुणाननुत्सृत्याहङ्कारो विषमः प्रवर्तते । अत अहङ्कारः पञ्चतन्मात्राणि इन्द्रियाणि च सर्वाणि विषमाणि सृजति । त्रिलोकविषयान् प्रकाश्य पुरुषार्थं बुद्धौ प्रयच्छन्तीति । इमानि द्वादशेन्द्रियाणी लोकविषयान् प्रकाश्य सर्वान् बुद्धौ प्रयच्छन्ति । यथा राष्ट्रे सर्वेऽमात्यजना देशधनानि संगृह्य राष्ट्रपालाय प्रयच्छन्ति । एवं विषया द्वादशेन्द्रियैर्बुद्धौ प्रदीयन्ते । अतो बुद्धः पुरुषं [विषयान्] प्रदर्शयति । अत उक्तं पुरुषार्थं बुद्धौ प्रयच्छन्तीति ॥ 36॥ कारिका 37 पर आह । कस्मादिन्द्रियाणि विषयान् प्रकाश्य न स्वयं पुरुषाय प्रदर्शयन्ति । आर्ययोत्तरमाह । ॥ सर्वं प्रत्युपभोगं यस्मात्पुरुषस्य साधयति बुद्धिः । सैव च विशिनष्टि ततः प्रधानपुरुषान्तरं सूक्ष्मम् ॥ 37 ॥ ॥ Ch: पुरुषस्य सर्वं प्रत्युपभोगं यस्माद् बुद्धिः साधयति । किञ्च पश्चात्काले प्रधानपुरुषयोः सूक्ष्ममन्तरं दर्शयति ॥ पुरुषस्य सर्वं प्रत्युपभोगं यस्माद्बुद्धिः साधयति इति । पुरुषस्योपभोगः सर्वत्र न समः । यदि वा मनुष्यगतौ यदि वा देवगतौ यदि वा तिर्यग्गतौ दशविषयोपभोगो यावदष्टैश्वर्योपभोगं [न समः] | ज्ञानेन्द्रियकर्मेन्द्रियदशबाह्यकरणानि इमान् विषयान् प्रकाश्य बुद्धावर्पयन्ति । बुद्धिः पुरुषेऽर्पयितुं स्वीकरोति । तेन पुरुष उपभोगं लभते । अनेन च हेतुना बुद्धिः क्रमशः पुरुषं यथेष्टमुपभोक्तारमैश्वर्यसुखस्य लाभिनं च करोति यावत्प्रज्ञा नोत्पद्यते । किञ्च पश्चात्काले प्रधानपुरुषयोः सूक्ष्ममन्तरं दर्शयति । इति । पश्चात्कालः प्राज्ञप्रादुर्भावकालः । प्रधानपुरुषौ विविक्तावितीमं विवेकमनभ्यस्ताचायचर्या जना न पश्यन्ति । अत उक्तं सूक्ष्ममिति । सा च विवेके द्वारमिति त्रयोदशके बुद्धिरेव पुरुषं दर्शयति । दर्शनं किंलक्षणम् । यदुत प्रधानपुरुषौ भिन्नौ, त्रयो गुणा भिन्नाः, बुद्धिर्भिन्ना, अहङ्कारो भिन्नः, एकादशेन्द्रियाणि भिन्नानि, पञ्चतन्मात्राणि भिन्नानि, पञ्चमहाभूतानि भिन्नानि शरीरं भिन्नमिति दर्शनम् । एवमादिभेदबुद्धिः पुरुषस्य ज्ञानमुत्पादयति । तस्मात्पुरुषो मोक्षं लभते । यथोक्तं प्राक् । पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे वसेत् । जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः ॥ इति । तस्मात्केवलं बुद्धिरेका पुरुषस्य वस्तुतः करणम् ॥ 37॥ कारिका 38 पर आह । पूर्वमार्यायामुक्तमिन्द्रियाणि विशेषाविशेषविषयान् गृह्णन्ति इति । के [ते] विशेषाविशेषाः । आर्ययोत्तरमाह । ॥ तन्मात्राण्यविशेषास्तेभ्यो भूतानि पञ्च पञ्चभ्यः । एते स्मृता विशेषाः शान्ता घोराश्च मूढाश्च ॥ 38 ॥ ॥ Ch: पञ्चतन्मात्राण्यविशेषाः तेभ्य उत्पन्नानि पञ्चभूतानि । भौतिकविषयाः सविशेषा यदुत शान्ता घोरा मूढाश्च ॥ पञ्चतन्मात्राण्यविशेषा इति । भवानाह स्म । के विशेषाविशेषा इति । अधुना समाधास्यते । अहङ्कारादुत्पद्यन्ते पञ्चतन्मात्राणि सूक्ष्माणि शान्तानि सत्त्वलक्षणानि च । एतान्येव देवानां विषया अविशेषाश्च । देवानां शोकमोहाभावात् । तेभ्य उत्पन्नानि पञ्चमहाभूतानि । भौतिकविषयाः सविशेषा इति । शब्दतन्मात्रादाकाशमुत्पन्नम् । यावद् गन्धतन्मात्रात्पृथिवी उत्पन्ना । इमानि पञ्चभूतानि सविशेषाणि । इमे विशेषाः किंलक्षणाः । (1) शान्ताः (2) घोराः (3) मूढाश्च । तानि पञ्चमहाभूतानि मनुष्यविषयाः । आकाशमहाभूतस्य कानि त्रीणि लक्षणानि । यथा कश्चिन्महान् धनिकः गर्भगृहमन्तः प्रविश्य पञ्चकामसुखान्यनुभुङ्क्ते । कदाचिदुन्नतं प्रासादमारुह्य सुदूरमकाशमहाभूतं पश्यति । [तेन] आकाशेन सुखमनुभवतीत्यतः शान्तम् । अथवा उन्नते प्रासादे निविष्टः आकाशशीतवातेन स्पृश्यते । तदा आकाशं दुःखजनकम् । अथवा पुनः कश्चिन् महत्यध्वनि चरन् केवलमाकाशं पश्यति । न ग्रामसमुदायं पश्यति । विश्रान्तिस्थानञ्च नास्ति । तदा मोहजनकम् । तथा शेषाणि महाभूतान्यपि । एवं देवानां पञ्चतन्मात्राणि विषया एकान्तशान्ता इत्यविशेषाः । मनुष्या महाभूतविषयाः । महाभूतानि च त्रिगुणवन्ति । तस्मात्सविशेषाणि ॥ 38॥ कारिका 39 पर आह । विशेषा यथाविभागमुक्ताः । किमिम एव विशेषाः किं वा पुनरन्ये विशेषाः सन्ति । समाधीयते । पुनरन्ये विशेषास्सन्ति । यथाहार्या । ॥ सूक्ष्मा मातापितृजाः सह प्रभूतैस्त्रिधा विशेषाः स्युः । सूक्ष्मास्तेषां नियता मातापितृजा निवर्तन्ते ॥ 39 ॥ ॥ Ch: सूक्ष्मा मातापितृजाः प्रभूता [इति] त्रिविधा विशेषाः । त्रिषु सूक्ष्मा नियताः शेषा निवर्तन्ते ॥ सूक्ष्मा मातापितृजाः प्रभूता [इति] त्रिविधा विशेषा इति । सर्वाणि त्रिषु लोकेषु आदौ सूक्ष्मशरीराणि केवलतन्मात्रकान्युत्पन्नानि । तानि सूक्ष्मशरीराणि गर्भाशयं प्रविशन्ति । शुक्रशोणितसंयोगः सूक्ष्मशरीरं वर्धयति । षड्विधा अन्नपानरसा आप्यायिताः स्थूलशरीरस्योपचयं वृद्धिञ्च पुष्णन्ति । मातुः पुत्रस्य चान्नपानमार्गइ संयुक्तौ । अतः [स्थूलशरीरं] पोषितं वर्धते । यथा वृक्षो मूले जलद्वारयुक्तत्वाद् आप्याययन् वर्धते । एवमयमन्नपानरसः तद्गमनमार्गेणान्तः प्रविश्य स्थूलशरीरं वर्धयति । यादृशं सूक्ष्मशरीरस्य प्रमाणं, स्थूलशरीरस्यापि तादृशम् । सूक्ष्मशरीरमाभ्यन्तरमुच्यते । स्थूलशरीरं बाह्यमुच्यते । सूक्ष्मशरीरेऽस्मिन् पाणिपादशिरोमुखोदरपृष्ठं मनुष्यलक्षणं पूर्णं भवति । यथा वदन्ति महर्षयश्चतुर्वेदेषु । स्थूलशरीरं षडाश्रयम् । रक्तमांसस्नायूनि त्रिविधा मातृजाः । शुक्रमज्जस्थीनि त्रिविधाः पितृजाः । एते षड् देहाश्रया [इति] | बाह्येन स्थूलशरीरेणाभ्यन्तरं सूक्ष्मशरीरं वर्ध्यते । अस्याभ्यन्तरसूक्ष्मशरीरस्य स्थूलशरीरेणोपचितस्य गर्भाशयान्निर्गमकाले निर्गते च बाह्यपञ्चमहाभूतानि तद्विहृतिस्थानानि भवन्ति । यथा राजपुत्रस्य अन्ये नानाप्रासादकक्षं गृहं कुर्वन्ति । इदं स्थानं विहरणयोग्यं, इदं स्थानं भोजनयोग्यं, इदं स्थानं स्वापयोग्यमिति । तथा प्रधानमपि सूक्ष्मस्थूलशरीरयोराश्रयस्थानकरणाय पञ्चमहाभूतानि सृजति । (1) आकाशमहाभूतमवकाशने सृजति । (2) पृथिवीमहाभूतं विहरणे सृजति । (3) अब् महाभूतं शुद्धौ सृजति । (4) तेजोमहाभूतमाहारपचने सृजति । (5) वायुमहाभूतं व्यूहने सृजति । एवं त्रिविधा विशेषाः (1) सूक्ष्माः (2) मातापितृजाः (3) शान्तघोरमूढात्मकप्रभूतानि । इमे त्रयोऽन्ये विशेषा उच्यन्ते । पर आह । एषु त्रिषु विशेषेषु कति नित्याः कत्यनित्याः । उत्तरमाह । त्रिषु सूक्ष्मा नियताः शेषा निवर्तन्ते । इति । एषां त्रयाणां मध्ये पञ्चतन्मात्राणि दृष्टानि । सूक्ष्मा विशेषा आद्यशरीरजनका नियताश्च । यदा स्थूलशरीरं निवर्तते, सूक्ष्मशरीरञ्च यद्यधर्मयुक्तम् । तदा चत्वारि जन्मान्युपादत्ते । (1) चतुष्पात् (2) पक्षी (3) उरगः (4) तिर्यग् इति । यदि धर्मयुक्तम् । तदा चत्वारि जन्मान्युपादत्ते । (1) ब्रह्मा (2) देवः (3) प्रजापतिः (4) मनुष्य इति । एवं सूक्ष्मशरीरं तु नियतं सत् संसरत्यष्टसु स्थानेषु । यावत् ज्ञानवैराग्ये नोत्पन्ने स्तः । ज्ञानवैराग्ये यद्युत्पन्ने । तदा एतच्छरीरमुक्तो मुच्यते । अत उक्तं सूक्ष्मा विशेषा नित्या इति । शेषाः स्थूलविशेषा निवर्तमाना अनित्या इत्युच्यन्ते । मरणकाले सूक्ष्मशरीरं स्थूलशरीरमुत्सृजति । एतत् स्थूलशरीरं मातापितृजातं यदि वा पक्षिभिः खाद्यते यदि वा पूतिकं शीर्यते यदि वाग्निना दह्यते । मूढस्य सूक्ष्मशरीरं संसारे संसरति ॥ 39॥ कारिका 40 पर आह । भवतोक्तं मातापितृ[जं] शरीरं निवर्तत इति । किं पुनं शरीरं संसरति संसारे । आर्ययोत्तरमाह । ॥ पूर्वोत्पन्नमसक्तं नियतं महदादिसूक्ष्मपर्यन्तम् । संसरति निरुपभोगं भावैरधिवासितं लिङ्गम् ॥ 40 ॥ ॥ Ch: पूर्वोत्पन्नं शरीरमसक्तं [नियतं] महदहङ्कारपञ्चतन्मात्रकम् । संसरति निर्विषयोपभोगं भावैरधिवासितं लिङ्गम् ॥ पूर्वोत्पन्नं शरीरमसक्तमिति । पुरा प्रधानं प्रवर्तमानं सत् लोकमसृजत् । सूक्ष्मशरीरं प्रथममजायत । प्रधानाद्बुद्धिरजायत । बुद्धेरहङ्कारोऽजायत । अहङ्कारात्पञ्चतन्मात्राण्यजायन्त । एतानि सप्त सूक्ष्मशरीरमित्युच्यते । सूक्ष्मशरीरलक्षणं कीदृशम् । ब्रह्मरूपसदृशम् । विषयाननुभूय पश्चादेतच्छरीरं मोक्षमाप्नोति । असक्तमिति । यथोक्तमाचार्यैः । एतत्सूक्ष्मशरीरं तिर्यङ्मनुष्यदेवगतिषु स्थितमपि, पर्वतपाषाणभित्त्यादिना न प्रतिहन्तुं शक्यते । सूक्ष्मत्वात् ॥ इति । न च विक्रियते । यावत् प्रज्ञा नोत्पद्यते [तावत्] सदा न वियुज्यते । इदं नियतमाख्यायते । महदहङ्कारपञ्चतन्मात्रकमिति । एतच्छरीरं कतिभिस्तत्त्वैः सिद्ध्यति । सप्तविधसूक्ष्मतत्त्वैः । षोडशविधस्थूलतत्त्वपर्यन्तैः इदं शरीरं किं करोति । संसरति, निर्विषयोपभोगम् । तत्सूक्ष्मशरीरमेकादशेन्द्रियसंयुक्तं कदाचित् चतुर्षु जन्मसु प्रविष्टं त्रीन् लोकान् संसरति । निर्विषयोपभोगमिति । यद्येकादशेन्द्रियासंयुक्तम् । यदि मातापितृजातस्थूलशरीररहितम् । [तदा] विषयोपभोगशक्तिर्नास्ति । भावैरधिवासितं लिङ्गमिति । सूक्ष्मशरीरस्य भावाः त्रिविधाः । [तैः] भावैरधिवासितम् । इमे त्रयो भावाः पश्चाद्वक्ष्यन्ते । (1) सांसिद्धिकभावः (2) प्राकृतिकभावः (3) वैकृतभाव इति भावास्त्रिविधाः । एभिस्त्रिभिर्भावैरधिवासितं सूक्ष्मशरीरम् । लिङ्गमिति । अनार्यैरदृष्टत्वात् । तत्सूक्ष्मशरीरं संसरति संसारे ॥ 40 कारिका 41 पर आह । एभिः त्रयोदशेन्द्रियैः संसारे संसरणायालम् । किं मिथ्यासूक्ष्मशरीरेण । आर्ययोत्तरमाह । ॥ चित्रं यथाश्रयमृते स्थाण्वादिभ्यो विना यथा छाया । तद्वद्विनाऽविशेषैस्तिष्ठति न निराश्रयं लिङ्गम् ॥ 41 ॥ ॥ Ch: यथा चित्रं भित्तिमृते न, स्थाण्वादिभ्यो विना न छाया । [तद्वत्] पञ्चतन्मात्रशरीरवियुक्तञ्चेत्, त्रयोदशकं निराश्रयं तिष्ठति ॥ यथा चित्रं भित्तिमृते न, स्थाण्वादिभ्यो विना न छाया इति । लोकेऽस्मिन् आधाराधेयौ द्वौ धर्मौ संयुक्तौ दृष्टौ न वियुक्तौ । यथा चित्ररूपं भित्त्याश्रयम् । भित्तिं विहाय पृथङ् न तिष्ठति । तस्मात्सूक्ष्मशरीरं विहाय त्रयोदशकं न स्थातुं क्षमते । किञ्च स्थाणुं विना छाया निराश्रया । अग्निविरहे प्रकाशो नास्ति । जलविरहे शैत्यं नास्ति । वायुविरहे स्पर्शो नास्ति । आकाशं विना नेर्यापथः सिद्ध्यति । एवं सूक्ष्मशरीरं विना स्थूललिङ्गं निराश्रयमुपरमते न तिष्ठति । तस्मादुक्तं पञ्चतन्मात्रशरीरवियुक्तञ्चेत्, त्रयोदशकं निराश्रयं तिष्ठतीति ॥ 41॥ कारिका 42 पर आह । इदं सूक्ष्मशरीरं त्रयोदशकेन सह किमर्थं संसारे संसरति । आर्ययोत्तरमाह । ॥ पुरुषार्थहेतुकमिदं निमित्तनैमित्तिकप्रसङ्गेन । प्रकृतेर्विभुत्वयोगान्नटवद्व्यवतिष्ठते लिङ्गम् ॥ 42 ॥ ॥ Ch: पुरुषार्थहेतुकं निमित्तनैमित्तिकहेतोः । प्रकृतेर्विभुत्वशक्त्यनुसारात् नटवत्प्रवर्तते लिङ्गम् ॥ पुरुषार्थहेतुकमिति । पुरुषार्थस्य कर्तव्यत्वात् प्रधानं विक्रियते । [पुरुषा]र्थो द्विविधः । (1) शब्दाद्युपलब्धिविषयः (2) गुणपुरुषान्तरदर्शनमन्तिमः । ब्रह्मपदादिषु पुरुषाः शब्दादिविषयैः संयुज्यन्ते । संयुक्ताः पश्चाद्विमुच्यन्ते । अतः प्रधानं सूक्ष्मशरीरं विकरोति । इदं सूक्ष्मशरीरं किंनिमित्तं संसरति । निमित्तनैमित्तिकहेतोः । निमित्तं यदुत धर्मादीनि अष्टविधानि पश्चाद्वक्ष्यन्ते । आर्यामेवाह । धर्मेण गमनमूर्ध्वं गमनमधस्ताद्भवत्यधर्मेण । ज्ञानेन चापवर्गो विपर्ययादिष्यते बन्धः ॥ इमानि निमित्तनैमित्तिकानि पुनः किंनिमित्तं सिद्ध्यन्ति । प्रकृतेर्विभुत्वशक्त्यनुसारादिति । यथा [कश्चित्] राष्ट्रपालः स्वराष्ट्रे अर्थानुसारात् [कार्यं] करोति । तथा प्रधानमपि देवमनुष्यतिर्यगादिसर्गं करोति । अत उक्तं नटवत्प्रवर्तते लिङ्गमिति । यथा नटः कदाचिद्देवरूपो दृश्यते । कदाचिद्राजरूपो दृश्यते । कदाचिन्नागपिशाचादिरूपो विचित्रो विभिन्नश्च दृश्यते । सूक्ष्मशरीरमप्येवं त्रयोदशकेन संयुक्तं कदाचिद्गजाश्वादिकुक्षिं प्रविश्य गजाश्वाद्यात्मना परिणमते । कदाचिन्मनुष्यदेवादिकुक्षिं प्रविश्य मनुष्यदेवात्मना परिणमते । अत उक्तं प्रकृतेर्विभुत्वशक्त्यनुसारान्नटवत्प्रवर्तते लिङ्गमिति ॥ 42॥ कारिका 43 पर आह । उक्तं प्राक् त्रिविधैर्भावैरधैवासितानि त्रयोदशेन्द्रियाणि संसारे संसरन्ति । इति । के [ते] त्रिविधा भावाः । आर्ययोत्तरमाह । ॥ सांसिद्धिकाश्च भावाः प्राकृतिका वैकृताश्च धर्माद्याः । दृष्टाः करणाश्रयिणः कार्याश्रयिणश्च कललाद्याः ॥ 43 ॥ ॥ Ch: सांसिद्धिकाः प्राकृतिका वैकृता [इति] त्रयो भावाः । दृष्टा अन्तःकरणाश्रयिणः सूक्ष्माश्रयिणश्च कललाद्याः ॥ सांसिद्धिकाः प्राकृतिका वैकृता [इति] त्रयो भावा इति । सर्वभावा भावाख्यास्त्रिविधाश्च भवन्ति । (1) सांसिद्धिकाः (2) प्राकृतिकाः (3) वैकृता इति । सांसिद्धिका यथा कपिलमुनेरादौ सहजाश्चत्वारो गुणाः । (1) धर्म (2) ज्ञान (3) विराग (4) ऐश्वर्याणीति । इमे चतुर्विधा गुणाः सांसिद्धिकाः । अतस्ते चत्वारो गुनाः सांसिद्धिकभावाश्रयिणः । के प्राकृतिकाः । प्राकृतिका इति । यथोक्तं वेदे । पुरा [किल] ब्रह्मणश्चत्वारः पुत्राः समजायन्त । (1) सन्क (2) सनन्दन (3) सनातन (4) सनत्कुमारनामानः । एषां चतुर्णां पुत्राणां सम्पूर्णकरणकार्याणां शरीरवतां षोडशवर्षे चत्वारो भावा अकस्मात्सिद्धा धर्मज्ञानविरागैश्वर्याख्या अकस्मान्निधिदर्शनलाभवत् [इति] | एते चत्वारो भावा न निमित्तलब्धाः । अतः प्राकृतिका इत्युच्यन्ते । वैकृता भावा इति । विकृतिर्नामाचार्यमूर्तिः । आचार्यमूर्तिनिमित्तात् शिष्याः सगौरवं सभक्तिं चोपगम्य श्रुत्वा ज्ञानं लभन्ते । ज्ञानाद्वैराग्यं लभन्ते । वैराग्याद्धर्मं लभन्ते । धर्मादष्टविधमैश्वर्यं लभन्ते । इमे शिष्यगुणाश्चत्वार आचार्यमूर्तिलब्धत्वाद्वैकृता उच्यन्ते । एभिश्चतुर्भिर्गुणैरधिवासितं महदादि अन्तःकरणं संसरति संसारे । एते चत्वारो गुणाः प्रतिपक्षैः सह अष्टविधाः । इमेऽष्टधर्माः किमाश्रित्य वर्तन्ते । उत्तरमाह । दृष्टा अन्तःकरणाश्रयिणः सूक्ष्माश्रयिणश्च कललाद्या इति । अन्तःकरणं यन्महदादि । समहानष्टभावयुक्तः । चत्वारो महदाश्रयिणो वर्तन्ते । यथोक्तं प्राक् । अध्यवसायो बुद्धिर्धर्मो ज्ञानं विराग ऐश्वर्यम् । सात्त्विकमेतद्रूपं ताममसमस्माद्विपर्यस्तम् ॥ इति । इमेऽष्टविधा अन्तःकरणाश्रयिणः सिद्धाः । तेऽष्टभावाश्चार्यजनैर्दिव्यचक्षुषा दृष्टाः । अत उक्तं दृष्टा इति । सूक्ष्माश्रयिणश्च कललाद्या इति । यदष्टविधशरीराणि (1) कलल (2) बुद्बुद (3) पेशी (4) घन[मांस] (5) गर्भ (6) कुमार (7) यौवन (8) स्थाविराख्यानि । इमान्यष्टविधानि चतुर्भिरन्नरसैर्वृद्धिं लभन्ते । (1) मातृनिमित्ताः षड्रसाश्चत्वारि शरीराणि वर्धयन्ति । (2) क्षीररसाद् गर्भशरीरं वर्धते । (3) स्तन्यपानात् कौमारशरीरं वर्धते । (4) अवशिष्टाहारनिमित्तोर रसोऽन्तिमे द्वे शरीरे वर्धयति । एतदष्टविधं शरीरं सूक्ष्मशरीरमाश्रित्य सिद्ध्यति । इमे षोडश पदार्था अन्तःकरणमधिवासयन्ति । सूक्ष्मशरीरञ्च संसरति संसारे ॥ 43॥ कारिका 44 पर आह । निमित्तनैमित्तिकहेतोर्नटवत्प्रवर्तते लिङ्गमिति प्रागुक्तम् । [तत्र] किं निमित्तं किं नैमित्तिकम् । उत्तरमाह । ॥ धर्मेण गमनमूर्ध्वं गमनमधस्ताद्भवत्यधर्मेण । ज्ञानेन चापवर्गो विपर्ययादिष्यते बन्धः ॥ 44 ॥ ॥ Ch: धर्मेण गमनमूर्ध्वमधर्मेण गमनमधस्तात् । ज्ञानोद्वेगाभ्यामपवर्गः तद्विपर्ययश्चेत्तदा बन्धः ॥ लोके यदि मनुष्यो यमनियमादि धर्मं करोति । तेन धर्मेण जन्मोपादानकाले सूक्ष्मशरीरमूर्ध्वं गत्वा अष्टसु स्थानेषु उत्पद्यते । (1) ब्राह्मणम् (2) प्राजापत्यम् (3) ऐन्द्रम् (4) गान्धर्वम् (5) याक्षम् (6) राक्षसम् (7) यामम् (8) पैशाचम् इत्यष्टस्थानेषु जन्म लभते । यदि तद्दशविधधर्मविपरीतमधर्मं करोति । जन्मोपादानकाले अधो गत्वा पञ्चसु स्थानेषु उत्पद्यते । (1) चतुष्पात् (2) पतग (3) उरग (4) तिर्यक् (5) स्थावरेषु पञ्चसु स्थानेषु अधर्मेणोत्पद्यते । ज्ञानोद्वेगाभ्यामपवर्ग इति । सूक्ष्मशरीरेण ज्ञानं लभते ज्ञानेन वैराग्यं लभते । वैराग्येण सूक्ष्मशरीरं त्यजति । पुरुषकैवल्यादपवर्ग इत्याख्यायते । तद्विपर्ययश्चेत्तदा बन्ध इति । ज्ञानविपरीतमज्ञानम् । यथा पुरुषो वदति अहं अनुकम्प्यः अहं प्रियः मम प्रियमिति । अहङ्कारा[देवं] मन्यते अहमिति । इदमुच्यतेऽज्ञानम् । इदमज्ञानं स्वशरीरं बध्नाति । तेन मनुष्यदेवतिर्यक्षु वर्तते । बन्धस्त्रिविधः (1) प्रकृतिबन्धः (2) विकृतिबन्धः (3) दक्षिणाबन्ध इति । एते त्रयः प्रश्चाद्वक्ष्यन्ते । अत उक्तं निमित्तनैमित्तिकेति । धर्मो निमित्तमाख्यायते । ऊर्ध्वगमनं नैमित्तिकम् । अधर्मो निमित्तम् । अधोगमनं नैमित्तिकम् । ज्ञानोद्वेगौ निमित्तम् । अपवर्गो नैमित्तिकः । अज्ञानोद्वेगौ निमित्तम् । बन्धो नैमित्तिकः । [इति] चत्वारि निमित्तानि चत्वारि नैमित्तिकानि उक्तानि ॥ 44॥ कारिका 45 किञ्च चत्वारि निमित्तानि चत्वारि नैमित्तिकानि सन्ति । [तान्य]धुना वक्ष्यति । ॥ वैराग्यात्प्रकृतिलयः संसारो राजसाद्भवति रागात् । ऐश्वर्यादविघातो विपर्ययात्तद्विपर्यासः ॥ 45 ॥ ॥ Ch: वैराग्यात्प्रकृतिलयः राजसाद्रागात्संसारः । ऐश्वर्यादविघातः तद्विपर्ययाद्विघातोऽस्ति ॥ वैराग्यात्प्रकृतिलय इति । [यथा] कश्चिद्ब्राह्मणः प्रव्रजितो मार्गमधीयान एकादशेन्द्रियाणि निगृह्णाति । एकादशविषयान् दूरतः परिहरति । यमनियमादिदशधर्मान् संरक्षति । तदा उद्वेगं लभते । उद्वेगाद्वैराग्यम् । पञ्चविंशतितत्त्वज्ञानं तु नास्ति । तस्मान्नास्त्यपवर्गः । अयं म्रियमाणः केवलमष्टसु प्रकृतिषु लीयते । अष्ट प्रकृतयो यदुत प्रकृतेर्बुद्धिरहङ्कारः पञ्चतन्मात्राणि । अष्टसु प्रकृतिषु स्थितः अनवाप्तमोक्षो मुक्त इति मन्यते । पश्चात्संसरणकाले त्रिषु लोकेषु स्थूलशरीरं पुनरुत्पादत्ते । अत उक्तं वैराग्यात्प्रकृतिलय इति । अयमुच्यते प्रकृतिबन्ध इति । राजसाद्रागात्संसार इति । राजसो राग इति । यथा कश्चिन्मन्यते । अयं महादानमाचरामि, महायज्ञं देवकार्यं करोमि, सोमरसं पिबामि, परलोके सुखमनुभविष्यामि इति । अनेन राजसरागेण ब्रह्मस्थानादितिर्यग्जातिपर्यन्ते संसारे जन्मोपादत्ते । अयमुच्यते दक्षिणाबन्ध इति । ऐश्वर्यादविघात इति । ऐश्वर्यं सत्त्वजातीयमष्टाङ्गमणिमालघिमादि । अनेनैश्वर्येण ब्रह्मादिस्थानं यत्राष्टविधाविघातो भवति । इमनयष्टैश्वर्याणि बुद्ध्या संयोगाद् विकृतिबन्ध इत्युच्यन्ते । तद्विपर्ययाद्विघातोऽस्ति इति । यदैश्वर्यविपरीतं तदनैश्वर्यम् । अनैश्वर्येण सर्वत्र विघातः । अयं विघातोऽपि विकृतिबन्धः । अस्य तामसधर्मत्वात् । इत्यस्यामार्यायां चत्वारि निमित्तनैमित्तिकान्युक्तानि । वैराग्यं निमित्तम् । प्रकृतिलयो नैमित्तिकः । राजसरागो निमित्तम् । संसारो नैमित्तिकः । ऐश्वर्यं निमित्तम् । अविघातो नैमित्तिकः । अनैश्वर्यं निमित्तम् । विघातो नैमित्तिकः । एवमष्टनिमित्तानि अष्टनैमित्तिकानि इतीमे षोडशसर्गा उक्ताः ॥ 45॥ कारिका 46 पर आह । इमे षोडशनिमित्तनैमित्तकसर्गाः किमात्मकाः । आर्ययोत्तरमाह । ॥ एष प्रत्ययसर्गो विपर्ययाशक्तितुष्टिसिद्ध्याख्याः । गुणवैषम्यविमर्देन तस्य भेदास्तु पञ्चाशत् ॥ 46 ॥ ॥ Ch: सर्गो बुद्धिनिमित्तात्मकः, विपर्ययाशक्तितुष्टिसिद्धयः । गुणवैषम्यविमर्शेन बुद्धिसर्गस्य पञ्चाशद्भेदाः ॥ सर्गो बुद्धिनिमित्तात्मक इति । सर्ग इति षोडशको वा अष्टविधानि नैमित्तिकानि वा । यदि षोडशविधः, [तदा] अष्ट निमित्तानि अष्ट नैमित्तिकानि च बुद्ध्यात्मकानि । अष्टविधानि वा [इति पक्षे] अष्ट नैमित्तिकानि सर्गाख्यानि । अष्ट निमित्तानि तदात्मकानि । अत उक्तं षोडशविधः सर्गो बुद्धिनिमित्तात्मक इति । यथा प्रागार्योक्ता । अध्यवसायो बुद्धिर्धर्मो ज्ञानं विराग ऐश्वर्यम् । सात्त्विकमेतद्रूपं तामसमस्त्माद्विपर्यस्तम् ॥ इति । विपर्ययाशक्तितुष्टिसिद्धय इति । ते षोडशसर्गभेदाश्चतुर्धा भिन्नाः । (1) विपर्यय (2) अशक्ति (3) तुष्टि (4) सिद्धय इति । यथा कश्चिद्ब्राह्मणश्चतुर्भिः शिष्यैः सह महतो राष्ट्रपालात् स्वधाम प्रतिनिववृते । पथि गच्छन् सूर्येऽनुदिते तच्छिष्यः कश्चित्तदावोचदाचार्यम् । आचार्य मार्गमध्ये यत्किञ्चित्वस्तु पश्यामि । न जाने अयं स्थाणुर्वा पुरुषो वा इति । [एवं] अस्य शिष्यस्य स्थाणौ संशयोऽजायत । आचार्यो द्वितीयं शिष्यमवोचत् । गत्वा विमृश्य विलोकय पुरुषो वा स्थाणुर्वा इति । अयमाचार्यवचनेन ततो दूरादेव व्यलोकयत् । न तत्समीपं गन्तुं समर्थोऽभूत् । तदा अवददाचार्यम् । आचार्य तत्समीपं गन्तुं न शक्नोमि इति । अस्य द्वितीयपुरुषस्याशक्तिः । अथावोचत्तृतीयं शिष्यम् । त्वं प्रकामं विलोकय निश्चिनुहि किमेतद् इति । विलोक्याचार्यमवोचत् । आचार्य किं प्रयोजनमेतद्व्यवलोकनेन । सूर्य उदिते महान् सार्थवाहः प्रादुर्भवेत् । अनुसरामः इति अस्य तृतीयपुरुषस्य स्थाणुपुरुषाविवेकेऽपि तुष्टिर्जाता । अथावोचच्चतुर्थं शिष्यम् । तं गत्वा विलोकय इति । अयं विशुद्धचक्षुरिन्द्रियत्वाद् वेत्ररज्जुवलयमपश्यत् । ऊर्ध्वञ्च शकुनिसमवायोऽसीत् । गत्वा तन्मूलं पस्पर्श । प्रतिनिवृत्त्याचार्यमब्रवीत् आचार्य अयं स्थाणुः [इति] | अयं चतुर्थः पुरुषो हि सिद्धिमलभत । तस्मात् षोडशसर्गभेदाश्चतुर्धा भिन्नाः । गुणवैषम्यविमर्शेनेति । गुणास्त्रिविधाः सत्त्वं रजस्तम इति । इमे त्रयोऽन्योन्यं विरुद्धः । सत्त्वमुत्कटञ्चेद् रजस्तमसी अभिभवति । यथा सूर्यतेजो नक्षत्रवह्न्यादिकमभिभवति । रजस्युत्कटेऽप्येवम् । यदि विमृश्यते त्रिगुणवैषम्यादि, [तदा] बुद्धिसर्गाः पञ्चाशद्भिन्नाः ॥ 46॥ कारिका 47 पञ्चाशद्भेदानिदानीं वक्ष्यति । ॥ पञ्च विपर्ययभेदा भवन्त्यशक्तिश्च करणवैकल्यात् । अष्टाविंशतिभेदा तुष्टिर्नवधाऽष्टधा सिद्धिः ॥ 47 ॥ ॥ Ch: विपर्ययस्य पञ्च भेदा भवन्ति अशक्तेरष्टाविंशतिः । करणवैकल्यात् तुष्टेर्नव सिद्धेरष्टभेदाः ॥ विपर्ययस्य पञ्च भेदा भवन्तीति । विपर्ययः पूर्वमुक्तः । अधुना पञ्च भेदा उच्यन्ते । (1) तमः (2) मोहः (3) महामोहः (4) तामिस्रः (5) अन्धतामिस्र इति ॥ 47॥ कारिका 48 अधुनाशक्तिमनुक्त्वा पूर्वं पञ्चविपर्ययभेदान् प्रकाशयति । ॥ भेदस्तमसोऽष्टविधो मोहस्य च दशविधो महामोहः । तामिस्रोऽष्टादशधा तथा भवन्त्यन्धतामिस्रः ॥ 48 ॥ ॥ Ch: उक्तास्तमसोऽष्टभेदा मोहस्याष्टौ महामोहस्य दश । तामिस्त्रस्याष्टादश अन्धतामिस्रस्यापि तथा ॥ उक्तास्तमसोऽष्टभेदा इति । यदि पुरुषोऽज्ञानेन विरक्तः प्रधानबुद्ध्यहङ्कारपञ्चतन्मात्राख्येषु अष्टसु प्रकृतिषु लीयते । अयं पुरुषोऽलब्धमोक्षो[.अपि] लब्धमतिं करोति । अष्टविधबन्धादर्शित्वात् । अत उच्यते अष्टविधा दृष्टिस्तम इति । अविद्यायास्तम इति नामान्तरम् । मोहस्याष्टाविति । अष्टविधमैश्वर्यं प्रागुक्तम् । तत्रोत्पन्नरागबन्धा देवादयो मोक्षं न लभन्ते । ऐश्वर्यासङ्गेन संसारे संसरणाद् उक्तो मोहस्याष्टविधभेदः । अष्टावाद्याः प्रकृतिबन्ध इत्याख्यायन्ते । अष्टावन्तिमा विकृतिबन्ध इत्याख्यायन्ते । महामोहस्य दशेति । पञ्चतन्मात्राणि सत्त्वलक्षणानि देवानां विषयाः । इमे पञ्च विषयाः पञ्चमहाभूतैः संयुक्ताः त्रिगुणलक्षणा [भवन्ति] | एषु दशविषयेषु ब्रह्ममनुष्यतिर्यगादय एतान् विहाय बहिरन्यो विशिष्टविषयो नास्ति इत्युत्पन्नरागबन्धाः । तदासङ्गेन सामान्यतो ज्ञानमोक्षधर्मरहिता विषयसक्ता न मोक्षं प्रार्थयन्ते । अतो महामोह इति नाम । तामिस्रस्याष्टादशेति । अष्टविधैश्वर्ये दशविधविषये न निवर्तमाने दरिद्र इमां चिन्तां करोति । दरिद्रोऽस्मि, ऐश्वर्यं विषयाः सर्वेऽपि क्षीणा इति । इमां वृत्तिं संकल्पयतोऽष्टादशदुःखान्युद्भवन्ति । इमानि दुःखानि तामिस्र इत्याख्यायन्ते । अन्धतामिस्रस्यापि अष्टादशेति । यथा प्रागुक्तमष्टविधमैश्वर्यं दशविधो विषय इति । एभिरष्टादशभिः सम्पन्नो मनुष्यो मरणसमय एवं चिन्तां करोति । अहमष्टविधमैश्वर्यं दशविषयांश्च त्यजामि । नरकपाला मां बध्वा यमराजभवनं नयेयुरिति । अनया चिन्तया संजातदुःखः, न च साङ्ख्यमतं श्रोतुं समर्थः । अतोऽन्धतामिस्र इत्याख्या [दुःखस्यास्य] | एवं तम [आदि] पञ्चभेदानां द्विषष्टिभेदा भवन्ति ॥ 48॥ कारिका 49 अधुनाशक्तिभेदानाह । ॥ एकादशेन्द्रियवधा सह बुद्धिवधैरशक्तिरुद्दिष्टा । सप्तदश वधा बुद्धेर्विपर्ययात्तुष्टिसिद्धीनाम् ॥ 49 ॥ ॥ Ch: एकादशेन्द्रियवधा बुद्धिवधा अशक्तिराख्याता । बुद्धिवधाः सप्तदश तुष्टिसिद्धिविपर्ययात् ॥ एकादशेन्द्रियवधा इति । बधिरत्वान्धत्वाजिघ्रत्वजिह्वादुष्टत्वकुष्ठत्वोन्मादमूकत्ववक्रत्वपङ्गुत्ववन्ध्यत्वोदावर्ताः । एते एकादशेन्द्रियवधाः । कथमशक्तिरित्युच्यते । श्रवणासामर्थ्याद् यावन्मोक्षं लब्धुमक्षमः । यथा बधिरः पुरुषः\- अन्यैकव्याधिनापि योज्यताम्\- कल्याणमित्रं वदति । अहं दुःखितः किं करवाणि इति । कल्याणमित्र आह । साङ्ख्यज्ञानं परिगृहीष्व, दुःखक्षयं दुःखपारञ्च गत्वा मोक्षं प्राप्स्यसि इति । [स] प्रतिवदति । नाहं साङ्ख्यज्ञानं स्वीकर्तुमलम् । गुरुवचनं न शृणोमि इति । अश्रुत्वा [गुरु]वचनं कुतो ज्ञानमुत्पद्येत । यथा बधिरः तथा अन्धादयोऽपीन्द्रियवधान्न ज्ञानमधिगन्तुं समर्थाः । न च मोक्षमाप्तुमलम् । बुद्धिवधा अशक्तिराख्याता । बुद्धिवधाः सप्तदशेति । पश्चाद्वक्ष्यते । सुवर्णसप्ततिशास्त्रे मध्यमखण्डः । कारिका 50 अथ सुवर्णसप्ततिशास्त्रेऽन्तिमखण्डः । तुष्टिसिद्धिविपर्ययादिति । नवविधतुष्टीनामष्टविधसिद्धीनां विपर्ययः । एतत्सप्तदशानां विपर्ययो बुद्धिवध इत्याख्यायते । एकादशेन्द्रियवधाः सप्तदशबुद्धिवधाश्चेतीमेऽष्टाविंशति[रशक्तिभेदाः] ॥ 49॥ नव तुष्टिभेदाः कथम् । आर्यया विवृण्वन्नाह । ॥ आध्यात्मिक्यश्चतस्रः प्रकृत्युपादानकालभाग्याख्याः । बाह्या विषयोपरमात्पञ्च नव च तुष्टयोऽभिहिताः ॥ 50 ॥ ॥ Ch: आध्यात्मिक्यश्चतस्रस्तुष्टयः प्रकृत्युपादानकालभाग्यानि । बाह्यास्तुष्टयः पञ्च विषयोपरमादाहत्य नव ॥ आध्यात्मिक्यश्चतस्रस्चतुष्टयः प्रकृत्युपादानकालभाग्यानीति । आध्यात्मिक्य इति [याः] बुद्ध्यहङ्कारमनांस्यधिकृत्य चतस्त्रस्तुष्टयः प्रवर्तन्ते । (1) प्रकृत्या तुष्टिः (2) उपादानान्वेषणया तुष्टिः (3) कालेन तुष्टिः (4) भाग्यलाभेन तुष्टिश्चेति । चतसृणां तुष्टीनां प्रदर्शनाय एवं दृष्टान्तः क्रियते । यथा ब्राह्मणा गृहं त्यक्त्वा प्रव्रजिताः । [तत्रैकं] कश्चित्पुरुषः पृच्छति । किं बुद्ध्वा प्रव्रजितोऽसि इति । अयं प्रतिवदति । जानाम्येषां त्रयाणां लोकाणां प्रधानं तथ्यं कारणम् । अतः प्रव्रजितोऽस्मि इति । स ब्राह्मणः केवलं जानाति प्रधानं कारणमिति । न जानाति नित्यमनित्यं वा सचेतनमचेतनं वा सगुणं निर्गुणं वा व्याप्यव्यापि वा इति । किन्तु जानाति अस्तीति कारणञ्चेति । अतस्तुष्टिर्जायते । स न भवति मुक्तः । इयं तुष्टिः प्रकृत्या जाता । अथ द्वितीयं ब्राह्मणं पृच्छति । किं ज्ञात्वा प्रव्रजितोऽसीति । स प्रतिवदति । अहं विजानामि प्रधानं लोककारणमिति । मोक्षकारणमुपादानमिति च ज्ञातवानस्मि । प्रधानं तथ्यं कारणमिति [ज्ञाने] सत्यपि यद्युपादानं नास्ति । मोक्षो न सिध्यति । तस्मादुपादानं स्वीकरोमि । उपादानं सर्वप्रव्रजितानुष्ठानपद्ध्यत्यनुकरणम् । [तच्च] उपकरणं चतुर्विधम् । त्रिदण्डकुण्डिकाकषायमङ्गलानि । (1) भस्मकोशिका (2) रुद्राक्षमणिः (3) त्रितन्तुवेष्टितकायत्वं (4) मन्त्रपठनं (5) जटाग्रे कुशवल्लीस्थापनमिति । एतानि पञ्च शिक्षापचर्योपकरणानि अशुद्धिमपनयन्तीति मङ्गलमित्युच्यन्ते । प्राक् सिद्धैः त्रिभिः सहाष्टोपकरणानि । एभ्यो मोक्षं लप्स्ये इत्यनेन प्रव्रजितोऽहमिति । तस्माद्वितीया तुष्टिरुपादानाख्या । अनया तुष्ट्या न मोक्षं लभते । केवलं जानाति प्रधानं कारणमिति । नाधिकम् । अथ तृतीयं ब्राह्मणं पृच्छति । किं ज्ञात्वा प्रव्रजितोऽसीति । स प्रत्याह । प्रधानं चत्वार्युपादानानि किं कर्तुं समर्थानि । जानामि उपादानं विनापि [कालेन] मोक्षं लप्स्ये इति प्रव्रज्यामिच्छामि । इति । अयं तृतीयो न मुक्तो भवति । कस्मात् । पञ्चविंशतिपदार्थाज्ञानात् । इयं तृतीया तुष्टिः कालतुष्ट्याख्या । अथ पृच्छति चतुर्थं ब्राह्मणम् । किं ज्ञात्वा प्रव्रजितोऽसीति । स प्रत्याह । प्रधानमुपादानं कालो वा किं कर्तुं समर्थः । यदि भाग्यलाभहीनः । अहं ज्ञातवान् भाग्यलाभात् मोक्षं लप्स्य इति । अतः प्रव्रजितोऽस्मि । इति । अयं चतुर्थोऽपि न मुच्यते । ज्ञानाभावात् । इयं चतुर्थी तुष्टिर्भाग्यलाभतुष्ट्याख्या । एताश्चतस्रस्तुष्टयो नैमित्तिकाः सिद्धाः । बाह्यास्तुष्टयः पञ्चविषयोपरमादाहत्य नवेति । बाह्यास्तुष्टयः पञ्चविधा भवन्ति । पञ्चविषयाणां दूरत उपरमात् [अर्जनरक्षणक्षयातृप्तिहिंसादोषान् दृष्ट्वा] | यथा एकः पुरुषः पञ्च ब्राह्मणपरिव्राजकान् दृष्ट्वा क्रमोणोपगम्य पृच्छति । आदौ प्रथमं ब्राह्मणं पृच्छति । किं ज्ञात्वा प्रव्रजितोऽसीति । स प्रत्याह । लोके पञ्च विषयाः सन्ति । तद्विषर्यार्जनार्थं वृत्तयः\- यदि वा कृषिः यदि वा पाशुपाल्यं यदि वा राजसेवा यदि वा वाणिज्यम्\- सर्वा[स्ता] दुष्कराः । ताश्चतस्रो वृत्तीर्विहाय यदि वा चौर्यं क्रियताम् । इयं [अपि] विषयार्जनवृत्तिर्नियमेन दुष्करा । स्वपरपीडनात् । एता वृत्ती[र्दुष्करा] दृष्ट्वा प्रव्रज्यामिच्छामि । अयं पञ्चमो ब्राह्मणो न मुक्तो भवति । अतत्त्वज्ञत्वात् । अथ द्वितीयं ब्राह्मणं पृच्छति । किं ज्ञात्वा प्रव्रजितोऽसीति । स प्रत्याह । अहं जानामि पञ्चविषया अन्वेषणेन लभ्यन्ते पूर्ववत्कृष्याद्युपायैः । विषयान् लब्ध्वा रक्षणं दुष्करम् । कस्मात् । पञ्चगृहचर्यामिथो विरुद्धाः । विषयरक्षणेनात्मा परश्चोपहन्यते । रक्षणदुःखदर्शित्वात् विषयोपरतः प्रव्रजितोऽहमिति । अस्य षष्ठस्यापि न मोक्षोऽस्ति । अतत्त्वज्ञत्वात् । अथ तृतीयं पृच्छति । किं ज्ञात्वा प्रव्रजितोऽसीति । स प्रत्याह । अहमलब्धमन्वेष्टुमार्जयितुञ्च क्षमः । आर्जयित्वा रक्षामि अक्षयाय । इमे पञ्च विषयाः स्वोपभोगात् स्वभावतः क्षीयन्ते । क्षयकाले महद्दुःहमुत्पद्यते । एषां क्षीणविषयाणामवद्यदर्शित्वात्प्रव्रज्यामिच्छामि । इति । अयमपि न मोक्षं लभते । अतत्त्वज्ञत्वात् । अथ चतुर्थं पृच्छति । किं ज्ञात्वा प्रव्रजितोऽसीति । स प्रत्याह । अहमलब्धमन्वेष्टुं शक्त आर्जयामि । अर्जयित्वा च रक्षामि । क्षीणेऽपि पुनरार्जयामि । तथा चेत् कृतः प्रव्रजितः । पञ्चेन्द्रियाणि न तृप्तानि । उत्तरोत्तरमुत्कृष्टान्वेषित्वात् । एषामिन्द्रियाणां दोषं पश्यामि । अतः प्रव्रज्यामिच्छामि । इति । अस्याष्टमस्यापि न मोक्षोऽस्ति । अतत्त्वज्ञत्वात् । अथ पञ्चमं पृच्छति । किं ज्ञात्वा प्रव्रजितोऽसीति । स प्रत्याह । अहमलब्धलाभायान्वेष्टुं क्षमः लब्ध्वा रक्षाम्यक्षयाय । उपभुज्य पुनरार्जयितुञ्च क्षमः । यद्युत्कृष्टमिच्छामि । अहं [त]दपि लब्धुं क्षमः । तथा चेत्कुतः प्रव्रजितः । विषया[र्जन]वृत्तिचतुष्टयेनान्यो हिंस्यते । यदि हिंसको न [भवामि] इयं वृत्तिर्न सिद्ध्यति । कृषिकृत्चेत् वृक्षान् छिन्द्याम् । योद्धा चेत्, तदा जनान् हन्याम् । यदि वान्यधनापहर्ता । तदान्यान् वध्याम् । यदि वा [वणिक्] स्ववाचा मिथ्या ब्रूयाम् । इति सर्वे दोषा लोके विषयेण सहोद्यन्ति । अहमेतद्दोषं ज्ञात्वा प्रव्रज्यामिच्छामि । अस्य नवमस्यापि न भवति मोक्षः । बाह्य[विषयो]द्वेगात्तत्त्वज्ञानानभ्यासात् । अत उच्यते प्रथममाध्यात्मिक्यश्चतस्रः ततः पञ्च बाह्या इत्याहत्य नव तुष्टय इति । आसां नवानां तुष्टीनां महर्षिणा नव नामानि स्थापितानि । विषयमलशोधकत्वात् नव तुष्टयः सलिलाख्यया उच्यन्ते । (1) अम्भः (2) सलिलम् (3) ओघः (4) वृष्टिः (5) तारम् (6) सुतारम् (7) सुनेत्रम् (8) सुमरीचम् (9) उत्तमाम्भसिकमिति । एतन्ननवतुष्टिविपरीता नवाशक्तय आख्यायन्ते यत् अनम्भः यावदनुत्तमाम्भसिकमिति ॥ 50॥ कारिका 51 पर आह । इमे त्रयो धर्माः सिद्ध्या सह विरुद्धाः । को धर्मः सिद्धिरित्याख्यायते । आर्ययोत्तरमाह । ॥ ऊहः शब्दोऽध्ययनं दुःखविघातत्रयं सुहृत्प्राप्तिः । दानञ्च सिद्धयोऽष्टौ सिद्धेः पूर्वोऽङ्कुशस्त्रिविधः ॥ 51 ॥ ॥ Ch: ऊहः श्रवणमध्ययनं दुःखविघातत्रयं सुहृत्प्राप्तिः । दाननिमित्तं सिद्धयोऽष्टौ पूर्वे त्रयः सिद्धेरङ्कुशाः ॥ ऊहः श्रवणमध्ययनम् ॥ दाननिमित्तं सिद्धयोष्टाविति । आभिरष्टविधशक्तिभिः षड्गतयः सिद्ध्यन्ति । यथा कश्चिद्ब्राह्मणः प्रव्रजितः मार्गमधीयान इमां चिन्तां करोति । का वृत्तिरुत्तमा । किं वस्तु सत्यम् । किमत्यन्तं पार्यन्तिकम् । किं कृत्वा ज्ञानं भवति । प्रकाशिनीं सिद्धिञ्च लभते । इत्येवं कृतोहः ज्ञानं लभते । प्रधानं भिन्नं बुद्धिर्भिन्ना, अहङ्कारो भिन्नः, पञ्चतन्मात्राणि भिन्नानि, एकादशेन्द्रियाणि भिन्नानि, पञ्चमहाभूतानि भिन्नानि, परमात्मा भिन्न [इति] | (1) पञ्चमहाभूतेषु दोषमवलोकयति । दोषं दृष्ट्वा उद्वेग उत्पद्यते । तदा पञ्चमहाभूतानि त्यजति । [इद]मूहपदमाख्यायते । (2) एकादशेन्द्रियेषु दोषमवलोकयति । दोषं दृष्ट्वा उद्वेग उत्पद्यते । तदैकादशेन्द्रियाणि त्यजति । इदं धृतिपदमित्याख्यायते । (3) एतज्ज्ञानविनियोगेन पञ्चतन्मात्रेषु दोषमवलोकयति । दोषं दृष्ट्वा उद्वेग उत्पद्यते । तदा तन्मात्राणि त्यजति । [इद]मुपगतसमपदमित्याख्यायते । (4) अहङ्कारेऽष्टैश्वर्येषु च दोषमवलोकयति । दोषं दृष्ट्वा उद्वेग उत्पद्यते । तदा अहङ्कारादींस्त्यजति । [इदं] प्राप्तिपदमित्याख्यायते । (5) बुद्धौ दोषमवलोकयति । दोषं दृष्ट्वा उद्वेग उत्पद्यते । बुद्धित्यागं लभते । [इदं] निवृत्तिपदमित्याख्यायते । (6) प्रधाने दोषमवलोकयति । दोषं दृष्ट्वा उद्वेग उत्पद्यते । तदा प्रधानं त्यजति । एतत्कैवल्यपदमित्युच्यते । स ब्राह्मणोऽनेनोहेन मोक्षं लभते । इयं सिद्धिरूहेन लब्दत्वादूहसिद्धिरित्याख्यायते । ऊहसिद्धिरुक्ता । अथ श्रवणसिद्धिः कथ्यते । यथा कश्चिद्ब्राह्मणः शब्दमधीयानमन्यं शृणोति । यत्प्रधानं भिन्नं बुद्धिर्भिन्ना यावत्परमात्मा भिन्न इति । इममध्ययनशब्दं शृण्वन् पञ्चविंशतिपदार्थान् बुद्धवान् । तदा ऊहपदं प्रविष्टः पञ्चभूतानि त्यजति । धृतिपदं प्रविष्ट एकादशेन्द्रियाणि त्यजति । उपगतसमपदं प्रविष्टः पञ्च तन्मात्राणि त्यजति । प्राप्तिपदं प्रविष्टः अहङ्कारादींस्त्यजति । निवृत्तिपदं प्रविष्टो बुद्धिं त्यजति । कैवल्यपदं प्रविष्टः प्रधानं त्यजति । अयं मोक्ष इत्याख्यायते । श्रवणसिद्धिरुक्ता । अथाध्ययनसिद्धिः । अष्ट बुद्ध्यङ्गानि सिद्धिप्रापकाणि सन्ति । यथा कश्चिद्ब्राह्मणो गुरुकुलं गच्छति । (1) प्रीत्या शुश्रूषते । (2) सश्रद्धं तत्त्वं शृणोति । (3) गृह्णाति । (4) स्मृत्वा धारयति । (5) पदार्थान् जानाति । (6) ऊहते । (7) अपोहति । (8) यथाभूतमभिनिविशते । इमान्यष्ट बुद्ध्यङ्गानीत्युच्यन्ते । एभिर्बुद्ध्यङ्गैः पञ्चविंशतितत्त्वान्युपलभते । षड्गतीः प्रविश्य मोक्षं लभते । [अथ] दुःखविघातत्रयसिद्धिः । (1) आभ्यन्तरदुःखविघातः । यथा कश्चिद्ब्राह्मण आभ्यन्तरदुःखेन शिरोव्याध्यादिनाभिहतो वैद्यं गत्वा लब्धव्याध्युपशमो [भवति] | अनेनाभ्यन्तरदुःखेन जिज्ञासा उदेति । एतद्दुःखनिमित्तनिरोधज्ञानान्वेषणार्थं सिद्धगुरुकुलं व्रजति । अष्टसु बुद्ध्यङ्गेषु प्रवर्तते । पञ्चविंशतितत्त्वान्युपलभते । षड्गत्यवलोकनप्रवेशान्मोक्षं लभते । इयं सिद्धिराभ्यन्तरदुःखेन भवति । यथा शारीरं दुःखम् । तथा मानसं दुःखमपि । (2) बाह्यदुःखविघातः । यथा कश्चिद्ब्राह्मणो बाह्यदुःखेनाभिहतो भवति । यदुत मर्त्यपशुपक्षिणां वृक्षशिलादिपर्यन्तानामभिघातदुःखम् । [तत्] क्षन्तुमशक्नुवन् दुःखनिमित्तनिरोधजिज्ञासायां प्रवर्तते । गुरुकुलं गच्छति । अष्टबुद्ध्यङ्गान्यभ्यस्यति । पञ्चविंशतितत्त्वान्युपलभते । षड्गत्यवलोकनप्रवेशान्मोक्षमाप्नोति । इयं सिद्धिर्बाह्यदुःखेन लभ्यते । (3) आधिदैविकदुःख[विघातः] | यथा कश्चिद्ब्राह्मण आधिदैविकेन दुःखेन शीतातपवर्षादिनाभिहतो भवति । तत्सोढुमशक्नुवन् गुरुं व्रजति । अष्टबुद्ध्यङ्गानि प्रार्थयते । पञ्चविंशतितत्त्वान्युपलभते । षड्गत्यवलोकनानि प्रविशति । अतो मोक्षं लभते । (7) सुहृत्प्राप्तिरिति । अष्टभिर्बुद्ध्यङ्गैरप्राप्तं ज्ञानं केवलं कल्याणमित्रात्प्राप्नोति । प्राप्ते पार्यन्तिके ज्ञाने मोक्षं लभते । (8) दाननिमित्तसिद्धिः । यथा कश्चिद्ब्राह्मणो जनद्विष्टो जानात्यन्यं द्विषन्तम् । तस्मात्प्रव्रजति । प्रव्रजितमाचार्यः सतीर्थ्या अपि द्विषन्ति । न ज्ञानं ददति । स्वयं ज्ञात्वा [स्वा]ल्पभाग्यतां ग्रामान्तं गच्छति वस्तुम् । स्वयञ्च वदति अयं प्रदेशो ब्राह्मणरहितः । [अत्र] वर्षावासं वसामीति । गत्वोषितो बहु लभते भिक्षाम् । स शिष्टं सुहृद्भ्यो बन्धुभ्यो गोपालाङ्गनापर्यन्तेभ्यः प्रत्यर्पयति । अस्मिन् ग्रामे सर्वेऽपि जना स्निग्धा भवन्ति । वर्षावासं परिसमीप्सोर्जनाः सर्वेऽपि त्रिदण्डममत्रं वस्त्राण्यन्यानि च ददति । [ततः] शक्रोत्सवः संनिहितः । तदा जनान् ददति । को मया सह एनमुत्सवं द्रष्टुं मम महाजनपदमागमिष्यति । यदि जिगमिषथ, [यूयं] सर्वे जना मह्यं यत्किञ्चिद्दत्वा गच्छत इति । तत्र गत्वा गुरुकुलं प्रयाति । उत्कृष्टं वस्तु समृद्धृत्याचार्यं सत्करोति । अवशिष्टानि क्रमेण सहाध्यायिभ्यः संविभजति । आचार्यः सुहृज्जनाः सर्वेऽपि स्निग्धा भवन्ति । तदा गुरुर्ज्ञानं ददाति । अनेन ज्ञानेन पार्यन्तिकं ज्ञानं प्राप्नोति । तदा मोक्षं च लभते । इयं ज्ञानलब्धा सिद्धिः । आसामष्टसिद्धीनां प्राचीनैर्महर्षिभिर्नामान्तराणि स्थापितानि । (1) स्वतारसिद्धिः (2) सुतारसिद्धिः (3) तारतारसिद्धिः (4) प्रमोदतारसिद्धिः (5) प्रमुदिततारसिद्धिः (6) मोहनतारसिद्धिः (7) रम्यकतारसिद्धिः (8) सदाप्रमुदिततारसिद्धिः इति । आसामष्टासिद्धिनां विपरीताश्चेत्, तदाशक्तय आख्यायन्ते यदुत अताराशक्तिः यावदसदाप्रमुदिताशक्तिः । एवमेकादशेन्द्रियपातादिशक्तयः सप्तदशबुद्धिवधादशक्तयश्च अष्टाविंशतिरशक्तयो भवन्ति । इमे विपर्ययाशक्तितुष्टिसिद्धिभेदाः पञ्चाशत्पदार्था उक्ताः । पूर्वे त्रयः सिद्धेरङ्कुशा इति । यथा मत्तो गजोऽङ्कुशनियन्त्रितो न यथेच्छस्वातन्त्रमाप्नोति । एवं पञ्चविपर्ययैरष्टाविंशत्यशक्तिभिर्नवतुष्टिभिर्नियन्त्रितो लोको न तत्त्वज्ञानमधिगच्छति । यदि तत्त्वज्ञानं जहाति तदाष्ट सिद्धयो न भवन्ति । अत उक्तं पूर्वे त्रयः सिद्धेरङ्कुशा इति । अतः विपर्ययाशक्तितुष्टीस्त्यक्ता अष्टविधसिद्धीर्यन्तेनाभ्यस्येत् ॥ 51॥ कारिका 52 पर आह भावैरधिवासितं लिङ्गम् । अतः संसरति संसारे इति पूर्वमुक्तम् । लिङ्गं द्विविधम् । (1) सूक्ष्मं लिङ्गम्, आदावुत्पन्नम् । (2) मातापितृजं शरीरमेकादशेन्द्रियाणि च । उभयं संयुक्तमष्टभिर्भावैरधिवासितम्, अतः संसरति संसारे । अत्र संशयं किं पूर्वमुत्पद्यते । किं लिङ्गं पूर्वम्, किं वा भावाः पूर्वमिति । आर्ययोत्तरमाह । ॥ न विना भावैर्लिङ्गं न विना लिङ्गेन भावनिर्वृत्तिः । लिङ्गाख्यो भावाख्यस्तस्माद्भवति द्विधा सर्गः ॥ 52 ॥ ॥ Ch: विना भावैर्न विभक्तं लिङ्गं विना सूक्ष्मलिङ्गेन न भावाः । लिङ्गाख्यो भावाख्यस्तस्मात्सर्गो द्विविधः ॥ विना भावैर्न विभक्तं लिङ्गमिति । यदि भावा न सन्ति । लिङ्गं न सिद्ध्येत् । यथौष्ण्यं विना नाग्निः सिद्ध्यति । विना सूक्ष्मलिङ्गेन न भावा इति । भावा लिङ्गविरहिताश्चेत्, न सिद्ध्यन्ति । यथाग्निं विना औष्ण्यं न सिद्ध्यति । इमावुभौ धर्मौ परस्परापेक्षौ अनलौष्ण्यवत् । तौ च धर्मौ युगपदुद्भवतः यथा गोः शृङ्गद्वयम् । लिङ्गाख्यो भावाख्यस्तस्मात्सर्गो द्विविध इति । प्रकृतिविकारस्य द्वे आख्ये स्तः । (1) लिङ्गाख्यः सर्गः (2) भावाख्यः सर्ग इति । संसारस्य सर्गादावेव द्वैविध्यं सम्पन्नम् ॥ पर आह । अस्य सरस्य किं द्वैविध्यमेवास्ति किं वा पुनरस्त्यन्याख्यः [सर्ग] इति । समाधीयते ॥ प्राचीनमहर्षिभिर्नामान्तराणि स्थापितानि । (1) स्वतारमिति । अयं पुरुषोऽतिमात्रं स्वोहतीक्ष्णः केवलं प्रज्ञां लब्ध्वा मोक्षं साधयति । न परोपदेशेन । अतो वदन्ति स्वतारसिद्धिरिति । स्वोहमात्रेण लब्ध्वा न परेण इति स्वतारम् । सैव प्रज्ञा । प्रज्ञा हि ऐहिकान्मोचयित्वा आमुष्मिकं प्रापयति । अतः पराक्रान्तकाल इति व्यपदिशन्ति । तदा हि मोक्षो नाम । मोक्ष एव सिद्धिरित्याख्यायते । हेतुस्तारमुच्यते । फलं सिद्धिरुच्यते । इमां तारसिद्धिं स्वोहेन लब्धत्वात् स्वतारसिद्धिरिति वदन्ति । पश्चात्सप्त तारसिद्धय अभिन्ना नामान्तरमात्रेण विषमाः । (2) सुतारसिद्धिरिति । आत्मना परेण [च] लब्धप्रज्ञो मोक्षं साधयति । अयं पुरुषः समृद्धेन्द्रियः किञ्चिदवरः परोपदेशेन [लब्ध]बहुस्वार्थो मोक्षमाप्तुं शक्नोति । अतः सुतारसिद्धिरिति व्यपदिशन्ति । (3) तारतारसिद्धिरिति । एकान्ततः परोपदेशेन लब्धत्वात्तारेति । [अयं] समृद्धेन्द्रियः ततोऽपि अवरः । (4) प्रमोदतारसिद्धिरिति । अयं पुरुष आभ्यन्तरदुःखेन शिरोव्याध्यादिनाभिहतो गुरुं व्रजति । चिकित्सां प्रार्थयते । तात्कालिकीमाभ्यन्तरदुःखनिवृत्तिं लभते । इयमेकविधप्रमोदाय भवति । [अथ] चिन्तयति । इदं निवृत्तिमात्रं, नात्यन्तिकनिवृत्तिरिति । यदा कैवल्यं, तदा तु आत्यन्तिकनिवृत्तिरिति ज्ञानात् सांख्याचार्यं व्रजति । प्रज्ञां शिक्षते । मोक्षसिद्धिं प्रार्थयते । परमं प्रमोदमाप्नोति । अस्मादुभयविधप्रमोद[लाभा]t प्रमोदतारसिद्धिरित्याख्या भवति । (5) प्रमुदिततारसिद्धिरिति । अयं पुरुष आभ्यन्तरबाह्योभयविधदुःखाभिहतः [चिकित्सा]चार्यं गत्वा दुःखद्वयस्य चिकित्सां प्रार्थयते । यतो दुःखद्वयस्य तात्कालिकी शान्तिः तदैवोभयविधप्रमोदो भवति । नेयमात्यन्तिकी निवृत्तिरिति ज्ञात्वा तारसिद्धिं शिक्षितुमाचार्यं प्रार्थयते । [सिद्धि]लाभात्प्रमोदः प्रमुदिताख्यामुपादत्ते । (6) मोहन[तारसिद्धि]रिति । अयं पुरुषः (1) आभ्यन्तरदुःखं शिरोव्याध्यादि । (2) बाह्यदुःखमसिगदादि (3) दैवदुःखं वातवर्षशीतातपादि । एतत्सर्वदुःखत्रयाभिभूतः आचार्यं गत्वा चिकित्सां प्रार्थयते । तच्चिकित्सा यतो विशिष्यते । [ततो] मोहनमिति व्यपदिश्यते । [इयं] नात्यन्तिकनिवृत्तिरिति ज्ञात्वा आचार्यमुपगम्य शिक्षाभ्यासात्तारसिद्धिं लभते । अस्मान्मोहनतारसिद्धिरित्याख्या भवति । (7) रम्यकतारसिद्धिरिति । [अयं पुरुष] आचार्यानुकम्पाप्रीतिभ्यां तां तारसिद्धिं शिक्षते । आचार्यात्तामाख्यामुपादत्ते । (8) सदाप्रमुदितसिद्धिरिति । अयं पुरुषः सर्वद्विष्टो धनवस्त्रदानं प्रतिगृह्णाति । [तानि] दत्वा सर्वेषां स्निग्धो भवति । सर्वेऽपि तस्य सिद्धिं कर्तुमभिलषन्ति । अतः सदाप्रमुदिततारसिद्धिरिति वदन्ति ॥ इन्द्रियवधादशक्तय एकादश बुद्धिवशादशक्तयः सप्तदश चाहत्याशक्तयोऽष्टाविंशतिः । पञ्चविपर्ययैर्नवतुष्टिभिरष्टसिद्धिभिः सह पञ्चाशदन्तत उक्ता इति सिद्धम् ॥ पूर्वे त्रयः सिद्धेरङ्कुशा इति पञ्चविपर्यया अष्टाविंशत्यशक्तयो नवतुष्टयश्च । इमे [पूर्वे] अन्तिमाष्टसिद्धिगजस्याङ्कुशाः । अष्टविधाः [सिद्धयः] मोक्षं साधयितुमर्हन्ति । त्रिविधा[ङ्कुशेन] तु न शक्नुवन्ति । यथा मत्तगजः स्वातन्त्रार्होऽङ्कुशेन न यथेच्छं स्वातन्त्र्यं प्रयाति । तथाष्टसिद्धयोऽपि । अवश्यं तत्त्वज्ञानेनाष्टसिद्धयो लभ्यन्ते । त्रिविधाङ्कुशेन तत्त्वज्ञानं न लभ्यते । अतोऽवश्यं पूर्वं त्रिविधं त्यक्त्वा अन्तिमाष्टसिद्धीर्यत्नेनाभ्यसेत् । पर आह । अथ प्रथमं पूर्वपदार्थं पश्चात् पौर्वापर्यं पृच्छामि । भावैरधिवासितं लिङ्गम्, अतः संसरति संसारे इति पुरस्तादुक्तम् । भावा अष्टावेव यदुत चत्वारो धर्माश्चत्वारोऽधर्माः । चत्वारो धर्मा (1) धर्मः (2) ज्ञानम् (3) विरागः (4) ऐश्वर्यञ्चेति । एषां चतुर्णां धर्माणां विपरीता एव चत्वारोऽधर्माः । [इमे].अष्टौ भावा इत्याख्यायन्ते । पूर्वैश्चतुर्भिः धर्मैरधिवासितं देवगतिं प्राप्नोति । अन्तिमैश्चतुर्भिरधर्मैरधिवासितं मर्त्यपशुगतिद्वयं प्राप्नोति । अधिवासितं लिङ्ग[मित्यत्र] लिङ्गं द्विविधम् । प्रधानबुद्ध्यहङ्कारपञ्चतन्मात्राणि सूक्ष्मलिङ्गमित्याख्यायन्ते । पञ्चतन्मात्रेभ्य उत्पन्नमेकादशेन्द्रियसंयुक्तं सत् उद्धितं स्थूललिङ्गमित्याख्यायते । एषामष्टविधभावानामधिवासितलिङ्गद्वयस्य च किं पूर्वमुत्पद्यते । किमष्टभावाः किं पूर्वं किं वा लिङ्गद्वयं पूर्वमिति । समाधीयते । [अत्र] द्वे व्याख्याने स्तः । अष्टभावानां लिङ्गस्य च नास्ति पूर्वापरभावः । अवश्यं संयुक्तानि युगपदुत्पद्यन्ते । यथाग्नौष्ण्ये न वियोगं लभेते । यथा वा गोः शृङ्गे द्वेऽवश्यं युगपत्प्रादुर्भवतः । तथाऽष्ट भावा लिङ्गञ्च । यदा प्रधानबुद्ध्यहङ्कारपञ्चतन्मात्र[रूप]सूक्ष्मलिङ्गमस्ति । तदावश्यमष्टसु भावेषु चतुर्विधाः सन्ति । यदि न सन्ति चत्वारो धर्माः तदा चत्वारो[.अधर्माः] सन्ति । इति धर्माधर्माः [सूक्ष्मलिङ्गात्] नियमेन न वियोगं लभन्ते । तथा मातापितृजातं स्थूलशरीरमपि । एवं लिङ्गशरीरमपि अष्टभावेन नियमेन न वियोगं लभते ॥ कारिका 53 अस्ति भौतिकाख्यस्तृतीयः सर्गः । यथाहार्या । ॥ अष्टविकल्पो दैवस्तैर्यग्योनश्च पञ्चधा भवति । मानुष्यकश्चैकविधः समासतो भौतिकः सर्गः ॥ 53 ॥ ॥ Ch: दैवगतिरष्टविकल्पा तैर्यग्गतिः पञ्चविकल्पा । मानुष्यकगतिरेकसर्ग एव [इति] समासतो भौतिकः सर्ग उच्यते ॥ दैवगतिरष्टविकल्पेति । (1) ब्राह्मः सर्गः (2) प्राजापत्यः सर्ग (3) ऐन्द्रः सर्गः (4) गान्धर्वः सर्गः (5) आसुरः सर्गः (6) याक्षः सर्गः (7) राक्षसः सर्गः (8) पैशाचः सर्गः इति । तैर्यग्गतिः पञ्चविकल्पेति । (1) चातुष्पादः सर्गः (2) पातगः सर्गः (3) औरगः सर्गः (4) तैर्यञ्चः सर्गः (5) स्थावरः सर्ग इति । मानुष्यकगतिरेकसर्ग एवेति । मनुष्यगतेरेकजातिमात्रत्वात् । भौतिकस्त्रिविध उक्तो यदुत देवतिर्यङ्मनुष्यत्रयलिङ्गभावास्त्रय इति ॥ 53॥ कारिका 54 पर आह । त्रिषु लोकेषु कुत्र किमुत्कटमुपलभ्यते । आर्ययोत्तरमाह । ॥ ऊर्ध्वं सत्त्वविशालस्तमोविशालश्च मूलतः सर्गः । मध्ये रजोविशालो ब्रह्मादिस्तम्बपर्यन्तः ॥ 54 ॥ ॥ Ch: ऊर्ध्वं सत्त्वविशालः मूलतः सर्गस्तमोविशालः । मध्यसर्गो रजोविशालो ब्रह्मादिस्तम्बपर्यन्तः ॥ ऊर्ध्वं सत्त्वविशाल इति । ब्राह्मसर्गस्थानादौ सत्त्वमतिविशालम् । अत्रापि रजस्तमसी स्तः सत्त्वेनाभिभूते । अतो ब्रह्मादयो देवा बह्वानन्दमनुभवन्ति । मूलतः सर्गस्तमोविशाल इति । यत् तिर्यक्पक्षिस्तम्बादिस्थावरसर्गपर्यन्तः । अत्र तमो विशालम् । अत्रापि रजस्सत्त्वे स्तः तमसाभिभूते । अतस्तिर्यगादयो मोहबहुलाः । मूलतः सर्ग इति । त्रिषु सर्गेषु तेषां [तिर्यगादीनां] अत्यन्तमधमत्वान्मूलत इत्युक्तम् । मध्यसर्गो रजोविशाल इति । मानुषसर्गे रजो विशालम् । सत्त्वतमसी अपि स्तः । रजोबहुलत्वादभिभूतसत्त्वतमस्कत्वाच्च मनुष्येषु शोकदुःखे बहुले । मनुष्यगतेर्मध्येति नाम । तिसृषु गतिषु मध्यवर्तित्वात् । अन्तिमः सर्गः कथं स्तम्ब इत्युच्यते । यदोषधिवनस्पतिपर्वतपाषाणादयः, एभिस्त्रयाणां लोकानामवष्टब्धत्वात् स्तम्बनामा उच्यते । एवं लिङ्गसर्गः भावसर्गो भौतिकसर्गश्च सर्वथोक्तः । त्रिविधोऽयं सर्गः प्रधानकृत इत्यतः प्रधानकार्यमवसितम् । यदुत लोकं सृष्ट्वा मोक्षं प्राप्नोतीति ॥ 54॥ कारिका 55 पर आह । त्रिषु लोकेषु मनुष्यदेवतिर्यक्षु कः सुखं दुःखञ्चानुभवति । किं प्रधानमनुभवति किं वा बुद्ध्यहङ्कारपञ्चतन्मात्राणि यावदेकादशेन्द्रियाणि अनुभवन्ति किं वायं पुरुषोऽनुभवति । आर्ययोत्तरमाह । ॥ अत्र जरामरणकृतं दुःखं प्राप्नोति चेतनः पुरुषः . लिङस्याविनिवृत्तेस्तस्माद् दुःखं समासेन ॥ 55 ॥ ॥ Ch: अत्र जरामरणदुःखं केवलं चेतनः पुरुषः प्राप्नोति । लिङ्गस्याविनिवृत्तौ तस्मात्समासेनोक्तमिदं दुःखम् ॥ अत्र जरामरणदुःखं केवलं चेतनः पुरुषः प्राप्नोतीति । त्रिषु लोकेषु दुःखमस्ति जराकृतम् । वलितत्वक्, पलितं, श्वासमोकः, यष्ट्यवलम्बनं, बन्धुमित्रैर्लघ्वीकरणम्, एवमादिदुःखानि सर्वाणि जरानिमित्तानि । मरणदुःखमिति । [यथा] कश्चित्पुरुषः लब्धैष्टैश्वर्यो यदि वा पञ्चसूक्ष्मविषयानुपलभते । यदि वा स्थूलविषयानुपलभते । स मरणमुपगतो यमेन गृह्यते । अत्र मरणदुःखाख्यं दुःखमनुभवति । किञ्च सन्ति त्रीणि दुःखान्यवान्तरकालीनानि । इमानि दुःखानि चेतनः पुरुषोऽनुभवति । प्रधानं स्थूलशरीरञ्च नानुभवतः । अचेतनत्वात् । अत उक्तं पुरुषस्य दुःखं, न प्रधानादीनामिति । पर आह । कियत्कालं पुरुष इमानि दुःखान्यनुभवति । उत्तरमाह । लिङ्गस्याविनिवृत्तौ तस्मात्समासेनोक्तमिदं दुःखमिति । [यदा] महदादिलिङ्गं सूक्ष्मशरीरदुःखं न निवर्तते । इदं स्थूलशरीरं लोके संसरति न निवर्तते । एतादृशकालमध्ये पुरुषो दुःखमनुभवति । यदा सूक्ष्मस्थूललिङ्गं निवर्तते । तदा पुरुषो मुच्यते । यदा मुच्यते । तदा एतादृशदुःखानि नान्ततोऽनुभवति । यदा न निवर्तते सूक्ष्मस्थूललिङ्गम् । तदा न दुःखान्मोक्षमाप्नोति [पुरुषः] | तस्मात्समासेनोक्तं सूक्ष्मलिङ्गं स्थूललिङ्गञ्च दुःखमिति ॥ 55॥ ## Encoded and proofread by Dhaval Patel drdhaval2785 at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}