% Text title : Sanatsujatiya % File name : sanatsujAtIya.itx % Category : major\_works, vyAsa % Location : doc\_z\_misc\_major\_works % Author : Veda Vyasa % Description-comments : From Mahabharat Udyogaparva (5) adhyAya 41-46 (BORI ediion 41-45) % Latest update : January 19, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. sanatsujAtIyam ..}## \itxtitle{.. sanatsujAtIyam ..}##\endtitles ## \section{udyogaparva \- adhyAya 041} || श्रीः ॥ 5\.41\ | अध्यायः 41 धृतराष्ट्रेण पुनर्धर्मरहस्यकथनं चोदितेन विदुरेण स्वस्य शूद्रयोनिजातत्वेन तत्कथनानौचित्यकथनम् ॥ 1 ॥ तथा स्मरण मात्रसंनिहितं सनत्सुजातंप्रति धृतराष्ट्राय तत्वोपदेशप्रार्थना ॥ 2 ॥ धृतराष्ट्र उवाच । अनुक्तं यदि ते किञ्चिद्वाचा विदुर विद्यते । तन्मे शुश्रूषतो ब्रूहि विचित्राणि हि भाषसे ॥ 41\-1 विदुर उवाच । धृतराष्ट्र कुमारो वै यः पुराणः सनातनः । तनत्सुजातः प्रोवाच मृत्युर्नास्तीति भारत ॥ 41\-2 स ते गुह्यान्प्रकाशांश्च सर्वान्हृदयसंश्रयान् । प्रवक्ष्यति महाराज सर्वबुद्धिमतां वरः ॥ 41\-3 धृतराष्ट्र उवाच । किं त्वं न वेद तद्भूयो यन्मे ब्रूयात्सनातनः । त्वमेव विदुर ब्रूहि प्रज्ञाशेषोऽस्ति चेत्तव ॥ 41\-4 विदुर उवाच । शूद्रयोनावहं जातो नातोऽन्यद्वक्तुमुत्सहे । कुमारस्य तु याबुद्धिर्वेद तां शाश्वतीमहम् ॥ 41\-5 ब्राह्मीं हि योनिमापन्नः सगुह्यमपि यो वदेत् । न तेन गर्ह्यो देवानां तस्मादेतद्ब्रवीमि ते ॥ 41\-6 धृतराष्ट्र उवाच । ब्रवीहि विदुर त्वं मे पुराणं तं सनातनम् । कथमेतेन देहेन स्यादिहैव समागमः ॥ 41\-7 वैशम्पायन उवाच । चिन्तयामास विदुरस्तभृषिं शंसितव्रतम् । स च तच्चिन्तितं ज्ञात्वा दर्शयामास भारत ॥ 41\-8 स चैनं प्रतिजग्राह विधिदृष्टेन कर्मणा । सुखोपविष्टं विश्रान्तमथैनं विदुरोऽब्रवीत् ॥ 41\-9 भगवन्संशयः कश्चिद्धृतराष्ट्रस्य मानसः । यो न शक्यो मया वक्तुं त्वमस्मै वक्तुमर्हसि ॥ 41\-10 यं श्रत्वाऽयं मनुष्येन्द्रः सर्वदुःखातिगो भवेत् ॥ 41\-11 लाभालाभौ प्रियद्वेष्यौ यथैनं न जरान्तकौ । विषहेरन्भयामर्षौ श्रुत्पिपासे मदोद्भवौ । अरतिश्चैव तन्द्री च कामक्रोधौ क्षयोदयौ ॥ 41\-12 इति श्रीमन्महाभारते उद्योगपर्वणि सनत्सुजातपर्वणि एकचत्वारिंशोऽध्यायः ॥ \section{udyogaparva \- adhyAya 042} || श्रीः ॥ 5\.42\ | अध्यायः 42 सनत्सुजातेन धृतराष्ट्रंप्रति तत्त्वोपदेशः ॥ 1 ॥ वैशम्पायन उवाच । ततो राजा धृतराष्ट्रो मनीषी संपूज्य वाक्यं विदुरेरितं तत् । सनत्सुजातं रहिते महात्मा पप्रच्छ बुद्धिं परमां बुभूषन् ॥ 42\-1 धृतराष्ट्र उवाच । सनत्सुजात यदिमं शृणोमि न मृत्युरस्तीति तवोपदेशम् । देवासुरा ह्याचरन्ब्रह्मचर्य\- ममृत्यवे तत्कतरन्नु सत्यम् ॥ 42\-2 सनत्सुजात उवाच । अमृत्युं कर्मणा केचिन्मृत्युर्नास्तीति चापरे । शृणु मे ब्रुवतो राजन्यथैतन्मा विशङ्किथाः ॥ 42\-3 उभे सत्ये क्षत्रियाद्य प्रवृत्ते मोहो मृत्युः संमतोऽयं कवीनाम् । प्रमादं वै मृत्युमहं ब्रवीमि तथाऽप्रमादममृतत्वं ब्रवीमि ॥ 42\-4 प्रमादाद्वै असुराः पराभव\- न्नप्रमादाद्ब्रह्मभूताः सुराश्च । नैव मृत्युर्व्याघ्र इवात्ति जन्तू\- न्न ह्यस्य रूपमुपलभ्यते हि ॥ 42\-5 यमं त्वेके मृत्युमतोऽन्यमाहु\- रात्मावासममृतं ब्रह्मचर्यम् । पितृलोके राज्यमनुशास्ति देवः शिवः शिवानामशिवोऽशिवानाम् ॥ 42\-6 अस्यादेशान्निःसरते नराणां क्रोधः प्रमादो लोभरूपश्च मृत्युः । अहं गतेनैव चरन्विमार्गा\- न्न चात्मनो योगमुपैति कश्चित् ॥ 42\-7 ते मोहितास्तद्वशे वर्तमाना इतः प्रेतास्तत्र पुनः पतन्ति । ततस्तान्देवा अनुविप्लवन्ते अतो मृत्युर्मरणादभ्युपैति ॥ 42\-8 कर्मोदये कर्मफलानुरागा\- स्तत्रानु ते यान्ति न तरन्ति मृत्युम् । सदर्थयोगानवगमात्समन्ता\- त्प्रवर्तते भोगभोगेन देही ॥ 42\-9 तद्वै महामोहनमिन्द्रियाणां मिथ्यार्थयोगस्य गतिर्हि नित्या । मिथ्यार्थयोगाभिहतान्तरात्मा स्मरन्नुपास्ते विषयान्समन्तात् ॥ 42\-10 अभिध्या वै प्रथमं हन्ति लोकान् कामक्रोधावनुगृह्याशु पश्चात् । एते बालान्मृत्यवे प्रापयन्ति धीरास्तु धैर्येण तरन्ति मृत्युम् ॥ 42\-11 सोऽभिध्यायन्नुत्पतिष्णन्निहन्या\- दनादरेणाप्रतिबुध्यमानः । नैनं मृत्युर्मृत्युरिवात्ति भूत्वा एवं विद्वान्यो विनिहन्ति कामान् ॥ 42\-12 कामानुसारी पुरुषः कामाननु विनश्यति । कामान्व्युदस्य धुनुते यत्किञ्चित्पुरुषो रजः ॥ 42\-13 तमोप्रकाशो भूतानां नरकोऽयं प्रदृश्यते । मुह्यन्त इव धावन्ति गच्छन्तः श्वभ्रमुन्मुखाः ॥ 42\-14 अमूढवृत्तेः पुरुषस्येह कुर्या\- त्किं वै मृत्युस्तार्ण इवास्य व्याघ्रः । अमन्यमानः क्षत्रिय किञ्चिदन्य\- न्नाधीयते तार्ण इवास्य सर्पः ॥ 42\-15 क्रोधाल्लोभान्मोहभयान्तरात्मा स वै मृत्युस्त्वच्छरिरे य एषः । एवं मृत्युं जायमानं विदित्वा ज्ञाने तिष्ठन्न बिभेतीह मृत्योः । विनश्यते विषये तस्य मृत्यु\- र्मृत्योर्यथा विषयं प्राप्य मर्त्यः ॥ 42\-16 धृतराष्ट्र उवाच । यानेवाहुरिज्यया साधुलोकान् द्विजातीनां पुण्यतमान्सनातनात् । तेषां परार्थं कथयन्तीह वेदा एतद्विद्वान्नैति कथं नु कर्म ॥ 42\-17 सनत्सुजात उवाच । एवं ह्यविद्वानुपयाति तत्र तत्रार्थजातं च वदन्ति वेदाः । सवेह आयाति परं परात्मा प्रयाति मार्गेण निहत्य मार्गान् ॥ 42\-18 धृतराष्ट्र उवाच । कोऽसौ नियुङ्क्ते तमजं पुराणं स चेदिदं सर्वमनुक्रमेण । किं वास्य कार्यमथवा सुखं च तन्मे विद्वन्ब्रूहि सर्वं यथावत् ॥ 42\-19 सनत्सुजात उवाच । दोषो महानत्र विभेदयोगे ह्यनादियोगेन भवन्ति नित्याः । तथास्य नाधिक्यमपैति किञ्चि\- दनादियोगेन भवन्ति पुंसः ॥ 42\-20 य एतद्वा भगवान्स नित्यो विकारयोगेन करोति विश्वम् । तथाच तच्छक्तिरिति स्म मन्यते तथार्थयोगेन भवन्ति वेदाः ॥ 42\-21 धृतराष्ट्र उवाच । यस्माद्धर्मान्नाचरन्तीह केचि\- त्तथा धर्मान्केचिदिहाचरन्ति । धर्मः पापेन प्रतिहन्यते स्वि\- दुताहो धर्मः प्रतिहन्ति पापम् ॥ 42\-22 सनत्सुजात उवाच । तस्मिन्स्थितौ वाप्युभयं हि नित्यं ज्ञानेन विद्वान्प्रतिहन्ति सिद्धम् । तथान्यथा पुण्यमुपैति देही तथागतं पापमुपैति सिद्धम् ॥ 42\-23 गत्वोभयं कर्मणा युज्यते स्थिरं शुभस्य पापस्य स चापि कर्मणा । धर्मेण पापं प्रणुदतीह विद्वान् धर्मो बलीयानिति तत्र विद्धिः ॥ 42\-24 धृतराष्ट्र उवाच । यानिहाहुः स्वस्य धर्मस्य लोका\- न्द्विजातीनां पुण्यकृतां सनातनान् । तेषां क्रमान्कथय ततोऽपि चान्या\- न्नैतद्विद्वन्वेत्तुमिच्छामि कर्म ॥ 42\-25 सनत्सुजात उवाच । येषां व्रतेऽथ विस्पर्धा बले बलवतामिव । ते ब्राह्मणा इतः प्रेत्य स्वर्गे यान्ति प्रकाशताम् ॥ 42\-26 येषां धर्मे च विस्पर्धा तेषां जज्ज्ञानसाधनम् । ते ब्राह्मणा इतो मुक्ताः स्वर्गं यान्ति त्रिविष्टपम् ॥ 42\-27 तस्य सम्यक्समाचारमाहुर्वेदविदो जनाः । नैनं मन्येत भूयिष्ठं बाह्यमाभ्यन्तरं जनम् ॥ 42\-28 यत्र मन्येत भूयिष्ठं प्रावृषीव तृणोदकम् । अन्नं पानं ब्राह्मणस्य तञ्जीवोन्नानुसंज्वरेत् ॥ 42\-29 यत्राकथयमानस्य प्रयच्छत्यशिवं भयम् । अतिरिक्तमिवाकुर्वन्स श्रेयान्नेतरो जनः ॥ 42\-30 यो वा कथयमानस्य ह्यात्मानं नानुसंज्वरेत् । ब्रह्मस्वं नोपभुञ्जीत तदन्नं संमतं सताम् । कुशवल्कलचेलाद्यं ब्रह्मस्वं योगिनो विदुः ॥ 42\-31 यथा खं वान्तमश्नाति श्वा वै नित्यमभूतये । एवं ते वान्तमश्नन्ति स्ववीर्यस्योपसेवनात् ॥ 42\-32 नित्यमज्ञातचर्या मे इति मन्येत ब्राह्मणः । ज्ञातीनां तु वसन्मध्ये नैवं विन्देत किञ्चन ॥ 42\-33 कोह्येवमन्तरात्मानं ब्राह्मणो हन्तुमर्हति । निर्लिङ्गमचलं शुद्धं सर्वद्वन्द्वविवर्जितम् ॥ 42\-34 योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते । किं तेन न कृतं पापं चोरेणात्मापहारिणा ॥ 42\-35 अश्रान्तः स्यादनादाता संमतो निरुपद्रवः । शिष्टो न शिष्टवत्स स्याद्ब्राह्मणो ब्रह्मवित्कविः ॥ 42\-36 अनाढ्या मानुषे वित्ते आढ्या दैवे तथा क्रतौ । ते दुर्धर्षा दुष्प्रकम्प्यास्तान्विद्याद्ब्रह्मणस्तनुम् ॥ 42\-37 सर्वान्खिष्टकृतो देवान्विद्याद्य इह कश्चन । न स मानो ब्राह्मणस्य तस्मिन्प्रयतते स्वयम् ॥ 42\-38 यमप्रयतमानं तु मानयन्ति समाहिताः । न मान्यमानो मन्येत नावमानेऽतिसंज्वरेत् ॥ 42\-39 लोकः स्वभाववृत्तिर्हि निमेषोन्मषवत्सदा । विद्वांसो मानयन्तीह इति मन्येत मानितः ॥ 42\-40 अधर्मनिपुणा मुढा लोके मायाविशारदाः । न मान्यं मानयिष्यन्ति एवं मन्येत मानितः ॥ 42\-41 न वै मानं च मौनं च सहितौ वसतः सदा । अयं हि लोको मानस्य असौ मौनस्य तद्विदुः ॥ 42\-42 श्रीर्हि मानार्थसंवासा सा चापि परिपन्थिनी । ब्राह्मी सुदुर्लभा श्रीर्हि प्रज्ञाहीनेन क्षत्रिय ॥ 42\-43 द्वाराणि तस्येह वदन्ति सन्तो बहुप्रकाराणि दुराधराणि । सत्यार्जवे ह्रीर्दमशौचविद्या षण्मानमोहप्रतिबन्धनानि ॥ 42\-44 इति श्रीमन्महाभारते उद्योगपर्वणि सनत्सुजातपर्वणि द्विचत्वारिंशोऽध्यायः ॥ \section{udyogaparva \- adhyAya 043} || श्रीः ॥ 5\.43\ | अध्यायः 43 सनत्सुजातेन धृतराष्ट्रंप्रति तत्त्वोपदेशः ॥ 1 ॥ धृतराष्ट्र उवाच । कस्यैष मौनः कतरन्नु मौनं प्रब्रूहि विद्वन्निह मौनभावम् । मौनेन विद्वानुत याति मौनं कथं मुने मौनमिहाचरन्ति ॥ 43\-1 सनत्सुजात उवाच । यतो न वेदा मनसा सहैन\- मनुप्रविशन्ति ततोऽथ मौनम् । यत्रोत्थितो वेदशब्दस्तथायं स तन्मयत्वेन विभाति राजन् ॥ 43\-2 धृतराष्ट्र उवाच । ऋचो यजूंषि यो वेद सामवेदं च वेद यः । पापानि कुर्वन्पापेन लिप्यते किं न लिप्यते ॥ 43\-3 सनत्सुजात उवाच । नैनं सामान्यृचो वापि न यजूंष्यविचक्षणम् । त्रायन्ते कर्मणः पापान्न ते मिथ्या ब्रवीम्यहम् ॥ 43\-4 न च्छन्दांसि वृजिनात्तारयन्ति मायाविनं मायया सर्वमानम् । नीडं शकुन्ता इव जातपक्षा\- श्छन्दांस्येनं प्रजहत्यन्तकाले ॥ 43\-5 धृतराष्ट्र उवाच । न चेद्वेदा वेदविदं त्रातुं शक्ता विचक्षण । अथ कस्मात्प्रलापोऽयं ब्राह्मणानां सनातनः ॥ 43\-6 सनत्सुजात उवाच । तस्यैव नामादिविशेषरूपै\- रिदं जगद्भाति महानुभाव । निर्दिश्य सम्यक्प्रवदन्ति वेदा\- स्तद्विश्ववैरूप्यमुदाहरन्ति ॥ 43\-7 तदर्थयुक्तं तप एतदिज्या ताभ्यामसौ पुण्यमुपैति विद्वान् । पुण्येन पापं विनिहत्य पश्चा\- त्संजायते ज्ञानविदीपितात्मा ॥ 43\-8 ज्ञानेन चात्मानमुपैति विद्वा\- नथान्यथा वर्गफलानुकाङ्क्षी । अस्मिन्कृतं तत्परिगृह्य सर्व\- ममुत्र भुङ्क्ते पुनरेति मार्गम् ॥ 43\-9 अस्मिँल्लोके तपस्तप्तं फलमन्यत्र भुज्यते । ब्राह्मणानामिमे लोका वृद्धे तपसि संयताः ॥ 43\-10 ` ब्राह्मणानां तपः स्वृद्धमन्येषां तावदेव तत् । एतत्समृद्धमत्यृद्धं तपो भवति केवलम् ॥' 43\-11 धृतराष्ट्र उवाच । कथं समृद्धमप्यृद्धं तपो भवति केवलम् । सनत्सुजात तद्ब्रूहि यथा विद्याम तद्वयम् ॥ 43\-12 सनत्सुजात उवाच । निष्कल्मषं तपस्त्वेतत्केवलं परिचक्षते । एतत्समृद्धमप्यृद्धं तपो भवति केवलम् ॥ 43\-13 तपोमूलमिदं सर्वं यन्मां पृच्छसि क्षत्रिय । तपसा वेदविद्वांसः परं त्वमृतमाप्नुयुः ॥ 43\-14 धृतराष्ट्र उवाच । कल्मषं तपसो ब्रूहि श्रुतं निष्कल्मषं तपः । सनत्सुजात येनेदं विद्यां गुह्यं सनातनम् ॥ 43\-15 सनत्सुजात उवाच । क्रोधादयो द्वादश यस्य दोषा\- स्तथा नृशंसानि दश त्रि राजन् । धर्मादयो द्वादशैते पितॄणां शास्त्रे गुणा ये विदिता द्विजानाम् ॥ 43\-16 क्रोधः कामो लोभमोहौ विधित्सा\- .अकृपाऽसूये मानशोकौ स्पृहा च । ईर्ष्या जुगुप्सा च मनुष्यदोषा वर्ज्याः सदा द्वादशैते नराणाम् ॥ 43\-17 एकैकमेते राजेन्द्र मनुष्यान्पर्युपासते । लिप्समानोन्तरं तेषां मृगाणामिव लुब्धकः ॥ 43\-18 विकत्थनः स्पृहयालुर्मनस्वी बिभ्रत्कोषं चपलो रोषणश्च । एतान्पापाः षण्णराः पापधर्मान् प्रकुर्वते नो त्रसन्तः सुदुर्गे ॥ 43\-19 संभोगसंविद्विषमोऽतिमानी दत्तानुतापी कृपणो बलीयान् । वर्गप्रशंसी वनितासु द्वेष्टा एते परे सप्त नृशंसवर्गाः ॥ 43\-20 धर्मश्च सत्यं च दमस्तपश्च आमात्सर्यं ह्रीस्तितिक्षानसूया । यज्ञश्च दानं च धृतिः श्रुतं च व्रतानि वै द्वादश ब्राह्मणस्य ॥ 43\-21 यस्त्वेतेभ्यः प्रभवेद्द्वादशभ्यः सर्वामपीमां पृथिवीं स शिष्यात् । त्रिभिर्द्वाभ्यामेकतो वार्थितो य\- स्तस्य स्वमस्तीति स वेदितव्यः ॥ 43\-22 दमस्त्यागोऽप्रमादश्च एतेष्वमृतमाहितम् । तानि सत्यमुखान्याहुर्ब्राह्मणा ये मनीषिणः ॥ 43\-23 दमोऽष्टादशदोषः स्यात्प्रातिकूल्यं कृते भवेत् । अनृतं चाभ्यसूया च कामार्थौ च तथा स्पृहा ॥ 43\-24 क्रोधः शोकस्तथा तृष्णा लोभः पैशून्यमेव च । मत्सरश्च विहिंसा च परितापस्तथाऽरतिः ॥ 43\-25 अपस्मारश्चातिवादस्तथा संभावनात्मनि । एतैर्विमुक्तो दोषैर्यः स दान्तः सद्भिरुच्यते ॥ 43\-26 मदोऽष्टादशदोषः स्यात्त्यागो भवति षड्विधः । विपर्ययाः स्मृता एते मददोषा उदाहृताः । दोषा दमस्य ये प्रोक्तास्तान्दोषान्परिवर्जयेत् ॥ 43\-27 श्रेयांस्तु षड्विधस्त्यागस्तृतीयो दुष्करो भवेत् । तेन दुःखं तरत्येव भिन्नं तस्मिञ्जितं कृते ॥ 43\-28 श्रेयांस्तु षड्विधस्त्यागः श्रियं प्राप्य न हृष्यति । इष्टापूर्ते द्वितीयं स्यान्नित्यवैराग्ययोगतः ॥ 43\-29 कामत्यागश्च राजेन्द्र स तृतीय इति स्मृतः । अप्यवाच्यं वदन्त्येतं स तृतीयो गुणः स्मृतः ॥ 43\-30 त्यक्तैर्द्रव्यैर्यद्भवति नोपयुक्तैश्च कामतः । न च द्रव्यैस्तद्भवति नोपयुक्तैश्च कामतः ॥ 43\-31 न च कर्मस्वसिद्धेषु दुःखं ते न च न ग्लपेत् । सर्वैरेव गुणैर्युक्तो द्रव्यवानपि यो भवेत् ॥ 43\-32 अप्रिये च समुत्पन्ने व्यथां जातु न गच्छति । इष्टान्पुत्रांश्च दारांश्च न याचेत कदाचन ॥ 43\-33 अर्हते याचमानाय प्रदेयं तच्छुभं भवेत् । अप्रमादी भवेदेतैः स चाप्यष्टगुणो भवेत् ॥ 43\-34 सत्यं ध्यानं समाधानं चोद्यं वैराग्यमेव च । अस्तेयं ब्रह्मचर्यं च तथाऽसंग्रहमेव च ॥ 43\-35 एवं दोषा मदस्योक्तास्तान्दोषान्परिवर्जयेत् । तथा त्यागोऽप्रमादश्च स चाप्यष्टगुणो मतः ॥ 43\-36 अष्टौ दोषाः प्रमादस्य तान्दोषान्परिवर्जयेत् । इन्द्रियेभ्यश्च पञ्चभ्यो मनसश्चैव भारत । अतीतानागतेभ्यश्च मुक्त्युपेतः सुखी भवेत् ॥ 43\-37 सत्यात्मा भव राजेन्द्र सत्ये लोकाः प्रतिष्ठिताः । तांस्तु सत्यमुखानाहुः सत्ये ह्यमृतमाहितम् ॥ 43\-38 निवृत्तेनैव दोषेण तपो व्रतमिहाचरेत् । एतद्धातृकृतं वृत्तं सत्यमेव सतां व्रतम् ॥ 43\-39 दोषैरेतैर्वियुक्तस्तु गुणैरेतैः समन्वितः । एतत्समृद्धमत्यर्थं तपो भवति केवलम् ॥ 43\-40 यन्मां पृच्छसि राजेन्द्र संक्षेपात्प्रब्रवीमि ते । एतत्पापहरं पुण्यं जन्ममृत्युजरापहम् ॥ 43\-41 धृतराष्ट्र उवाच । आख्यानपञ्चमैर्वेदैर्भूयिष्ठं कथ्यते जनः । तथा चान्ये चतुर्वेदास्त्रिधेदाश्च तथा परे ॥ 43\-42 द्विवेदाश्चैकवेदाश्चाप्यनृचश्च तथा परे । तेषां तु कतरः स स्याद्यमहं वेद वै द्विजम् ॥ 43\-43 सनत्सुजात उवाच । एकस्य वेस्याज्ञानाद्वेदास्ते बहवः कृताः । सत्यस्यैकस्य राजेन्द्र सत्ये कश्चिदवस्थितः ॥ 43\-44 एवं वेदमविज्ञाय प्राज्ञोऽहमिति मन्यते । दानमध्ययनं यज्ञो लोभादेतत्प्रवर्तते ॥ 43\-45 सत्यात्प्रच्यवमानानां सङ्कल्पो वितथो भवेत् । ततो यज्ञः प्रतायेत सत्यस्यानवधारणात् ॥ 43\-46 मनसान्यस्य भवति वाचान्यस्याथ कर्मणा । सङ्कल्पसिद्धः पुरुषः सङ्कल्पानधितिष्ठति ॥ 43\-47 अनैभृत्येन चैतस्य दीक्षितव्रतमाचरेत् । नामैतद्धातुनिर्वृत्तं सत्यमेव सतां परम् ॥ 43\-48 ज्ञानं वै नाम प्रत्यक्षं परोक्षं जायते तपः । विद्याद्बहु पठन्तं तु द्विजं वै बहुपाठिनम् ॥ 43\-49 तस्मात्क्षत्रिय मा मंस्था जल्पितेनैव वै द्विजम् । य एव सत्यान्नापैति स ज्ञेयो ब्राह्मणस्त्वया ॥ 43\-50 छन्दांसि नाम क्षत्रिय तान्यथर्वा पुरा जगौ महर्षिसङ्घ एषः छन्दोविदस्ते य उत नाधीतवेदा न वेदवेद्यस्य विदुर्हि तत्त्वम् ॥ 43\-51 छन्दांसि नाम द्विपदां वरिष्ठ स्वच्छन्दयोगेन भवन्ति तत्र । छन्दोविदस्ते न च तानधीत्य गता न वेदस्य न वेद्यमार्याः ॥ 43\-52 न वेदानां वेदिता कश्चिदस्ति कश्चित्त्वेतान्बुद्ध्यते वापि राजन् । यो वेद वेदान्न स वेद वेद्यं सत्ये स्थितो यस्तु स वेद वेद्यम् ॥ 43\-53 न वेदानां वेदिता कश्चिदस्ति वेद्येन वेदं न विदुर्न वेद्यम् । यो वेद वेदं स च वेद वेद्यं यो वेद वेद्यं न स वेद सत्यम् ॥ 43\-54 यो वेद वेदान्स च वेद वेद्यं न तं विदुर्वेदविदो न वेदाः । तथापि वेदेन विदन्ति वेदं ये ब्राह्मणा वेदविदो भवन्ति ॥ 43\-55 धामांशभागस्य तथा हि वेदा यथा च शाखा हि महीरुहस्य । संवेदने चैव यथामनन्ति तस्मिन्हि सत्ये परमात्मनोऽर्थे ॥ 43\-56 अभिजानामि ब्राह्मणं व्याख्यातारं विचक्षणम् । यश्छिन्नविचिकित्सः स व्याचष्टे सर्वसंशयान् ॥ 43\-57 नास्य पर्येषणं गच्छेत्प्रचीनं नोत दक्षिणम् । नार्वाचीनं कुतस्तिर्यङ्गादिशन्तु कथञ्चन ॥ 43\-58 तस्य पर्येषणं गच्छेत्प्रत्यर्थिषु कथञ्चन । अविचिन्वन्निमं वेदे तपः पश्यति तं प्रभुम् ॥ 43\-59 तूष्णींभूत उपासीत न चेष्टेन्मनसापि च । उपावर्तस्व तद्ब्रह्म अन्तरात्मनि विश्रुतम् ॥ 43\-60 मौनान्न स मुनिर्भवति नारण्यवसनान्मुनिः । स्वलक्षणं तु यो वेद स मुनिः श्रेष्ठ उच्यते ॥ 43\-61 सर्वार्थानां व्याकरणाद्वैयाकरण उच्यते । तन्मूलतो व्याकरणं व्याकरोतीति तत्तथा ॥ 43\-62 प्रत्यक्षदर्शी लोकानां सर्वदर्शी भवेन्नरः । सत्ये वै ब्राह्मणस्तिष्ठंस्तद्विद्वान्सर्वविद्भवेत् ॥ 43\-63 धर्मादिषु स्थितोऽप्येवं क्षत्रिय ब्रह्म पश्यति । वेदानां चानुपूर्व्येण एतद्बुद्ध्या ब्रवीमि ते ॥ 43\-64 ॥इति श्रीमन्महाभारते उद्योगपर्वणि सनत्सुजातपर्वणि त्रिचत्वारिंशोऽध्यायः ॥ \section{udyogaparva \- adhyAya 044} || श्रीः ॥ 5\.44\ | अध्यायः 44 सनत्सुजातेन धृतराष्ट्रंप्रति सत्त्वोपदेशः ॥ 1 ॥ धृतराष्ट्र उवाच । सनत्सुजात यामिमां परां त्वं ब्राह्मीं वाचं वदसे विश्वरूपाम् । परां हि कामेन सुदुर्लभां कथां प्रब्रूहि मे वाक्यमिदं कुमार । 44\-1 सनत्सुजात उवाच । नैतद्ब्रह्म त्वरमाणेन लभ्यं यन्मां पृच्छन्नतिहृष्यस्यतीव । बुद्धौ विलीने मनसि प्रचिन्त्य विद्या हि सा ब्रह्मचर्येण लभ्या ॥ 44\-2 धृतराष्ट्र उवाच । अत्यन्तविद्यामिति यत्सनातनीं ब्रवीषि त्वं ब्रह्मचर्येण सिद्धाम् । अनारभ्यां वसतीह कार्यकाले कथं ब्राह्मण्यममृतत्वं लभेत ॥ 44\-3 सनत्सुजात उवाच । अव्यक्तविद्यामभिधास्ये पराणीं बुद्ध्या च तेषां ब्रह्मचर्येण सिद्धाम् । यां प्राप्यैनं मर्त्यलोकं त्यजन्ति या वै विद्या गुरुवृद्धेषु नित्या ॥ 44\-4 धृतराष्ट्र उवाच । ब्रह्मचर्येण या विद्या शक्या वेदितुमञ्चसा । तत्कथं ब्रह्मचर्यं स्यादेतद्ब्रह्मन्ब्रवीहि मे ॥ 44\-5 सनत्सुजात उवाच । आचार्ययोनिमिह ये प्रविश्य भूत्वा गर्भे ब्रह्मचर्यं चरन्ति । इहैव ते शास्त्रकारा भवन्ति प्रहाय देहं परमं यान्ति योगम् ॥ 44\-6 अस्मिँल्लोके वै जयन्तीह कामा\- न्ब्राह्मीं स्थितिं ह्यनुतितिक्षमाणाः । त आत्मानं निर्हरन्तीह देहा\- न्मुञ्जादिषीकामिव सत्वसंस्थाः ॥ 44\-7 शरीरमेतौ कुरुतः पिता माता च भारत । आचार्यशास्ता या जातिः सा पुण्या साऽऽजराऽमम 44\-8 यः प्रावृणोत्यवितथेन वर्णा\- नृतं कुर्वन्नमृतं संप्रयच्छम् । तं मन्येत पितरं मातरं च तस्मै न द्रुह्येत्कतमस्य जानन् ॥ 44\-9 गुरुं शिष्यो नित्यमभिवादयीत स्वाध्यायमिच्छेच्छुचिरप्रमत्तः । मानं न कुर्यान्नादधीत रोप\- मेप प्रथमो ब्रह्मचर्यस्य पादः ॥ 44\-10 शिष्यवृत्तिक्रमेणैव विद्यामाप्नोति यः शुचिः । ब्रह्मचर्यव्रतस्यास्य प्रथमः पाद उच्यते ॥ 44\-11 आचार्यस्य प्रियं कुर्यात्प्राणैरपि धनैरपि । कर्मणा मनसा वाचा द्वितीयः पाद उच्यते ॥ 44\-12 समा गुरौ यथा वृत्तिर्गरुपत्न्यां तथा चरेत् । तत्पुत्रे च तथा कुर्वन्द्वितीयः पाद उच्यते ॥ 44\-13 आचार्येणात्मकृतं विजानन् ज्ञात्वा चार्थं भावितोऽस्मीत्यनेन । यन्मन्यते तं प्रति हृष्टबुद्धिः स वै तृतीयो ब्रह्मचर्यस्य पादः ॥ 44\-14 नाचार्यस्यानपाकृत्य प्रवासं प्राज्ञः कुर्वीत नैतदहं करोमि । इतीव मन्येत न भाषयेत स वै चतुर्थो ब्रह्मचर्यस्य पादः ॥ 44\-15 कालेन पादं लभते तथार्थं ततश्च पादं गुरुयोगतश्च । उत्साहयोगेन च पादमृच्छे\- च्छास्त्रेण पादं च ततोऽभियाति ॥ 44\-16 धर्मादयो द्वादश यस्य रूप\- मन्यानि चाङ्गानि तथा बलं च । आचार्ययोगे फलतीति चाहु\- र्ब्रह्मार्थयोगेन च ब्रह्मचर्यम् ॥ 44\-17 एवं प्रवृत्तो यदुपालभेत वै धनमाचार्याय तदनुप्रयच्छेत् । स तां वृत्तिं बहुगुणामेवमेति गुरोः पुत्रे भवति च वृत्तिरेषा ॥ 44\-18 एवं वसन्सर्वतो वर्धतीह बहून्पुत्रांल्लभते च प्रतिष्ठाम् । वर्षन्ति चास्मै प्रदिशो दिशश्च वसत्यस्मिन्ब्रह्मचर्ये जनाश्च ॥ 44\-19 एतेन ब्रह्मंचर्येण देवा देवत्वमाप्नुवन् । ऋषयश्च महाभागा ब्रह्मलोकं मनीषिणः ॥ 44\-20 गन्धर्वाणामनेनैव रूपमप्सरसमभूत् । एतेन ब्रह्मचर्येण सूर्योऽप्यह्नाय जायते ॥ 44\-21 आकाङ्क्ष्यार्थस्य संयोगाद्रसभेदार्थिनामिव । एवं ह्येते समाज्ञाय तादृग्भावं गता इमे ॥ 44\-22 य आश्रयेत्पावयेच्चापि राज\- न्सर्वं शरीरं तपसा तप्यमानः । एतेन वै बाल्यमभ्येति विद्वान् मृत्युं तथा स जयत्यन्तकाले ॥ 44\-23 अन्तवतः क्षत्रिय ते जयन्ति लोकाञ्जनाः कर्मणा निर्मलेन । ब्रह्मैव विद्वांस्तेन चाभ्येति सर्वं नान्यः पन्था अयनाथ विद्यते ॥ 44\-24 धृतराष्ट्र उवाच । आभाति शुक्लमिव लोहितमि\- वाथो कृष्णमथाञ्जनं काद्रवं वा । सद्ब्रह्मणः पश्यति योऽत्र विद्वा\- न्कथं रूपं तदमृतमक्षरं पदम् ॥ 44\-25 सनत्सुजात उवाच । आभाति शुक्लमिव लोहितमि\- वाथो कृष्णमायसमर्कवर्णम् । न पृथिव्यां तिष्ठति नान्तरिक्षे नैतत्समुद्रे सलिलं बिभर्ति ॥ 44\-26 न तारकासु न च विद्युदाश्रितं न चाभ्रेषु दृश्यते रूपमस्य । न चापि वायौ न च देवतासु नैतच्चन्द्रे दृश्यते नोत सूर्ये ॥ 44\-27 नैवर्क्षु तन्न यजुष्षु नाप्यथर्वसु न दृश्यते वै विमलेषु सामसु । रथन्तरे बार्हद्रथे वापि राज\- न्महाव्रते नैव दृश्येद्भ्रुवं तत् ॥ 44\-28 अपारणीयं तमसः परस्ता\- त्तदन्तकोऽप्येति विनाशकाले । अणीयो रूपं क्षुरधारया समं महच्च रूपं तद्वै पर्वतेभ्यः ॥ 44\-29 सा प्रतिष्ठा तदमृतं लोकास्तद्ब्रह्म तद्यशः । भूतानि जझिरे तस्मात्प्रलयं यान्ति तत्र हि ॥ 44\-30 अनामयं तन्महदुद्यतं यशो वाचो विकारं कवयो वदन्ति । यस्मिञ्जगत्सर्वमिदं प्रतिष्ठितं ये तद्विदुरमृतास्ते भवन्ति ॥ 44\-31 ` तदेतदह्ना संस्थितं भाति सर्वं तदात्मवित्पश्यति ज्ञानयोगात् । तस्मिञ्जगत्सर्वमिदं प्रतिष्ठितं ये तद्विदुरमृतास्ते भवन्ति ॥' ॥ 44\-32 इति श्रीमन्महाभारते उद्योगपर्वणि सनुत्सुजातपर्वणि चतुश्चत्वारिंशोऽध्यायः ॥ \seection{udyogaparva \- adhyAya 045} || श्रीः ॥ 5\.45\ | अध्यायः 45 सनत्सुजातेन धृतराष्ट्रंप्रति तत्वोपदेशः ॥ 1 ॥ सनत्सुजात उवाच । शोकः क्रोधश्च लोभश्च कामो मानः परासुता । ईर्ष्या मोहो विवित्सा च कृपाऽसूया जुगुप्सुता ॥ 45\-1 द्वादशैते महादोषा मनुष्यप्राणनाशनाः । एकैकमेते राजेन्द्र मनुष्यान्पर्युपासते । यौराविष्टो नरः पापं मूढसंज्ञो व्यवस्यति ॥ 45\-2 स्पृहयालुरुग्रः परुषो वा वदान्यः क्रोधं बिभ्रन्मनसा वै विकत्थी । नृशंसधर्माः षडिमे जना वै प्राप्याप्यर्थं नोत सभाजयन्ते ॥ 45\-3 संभोगसंविद्विषमोऽतिमानी दत्त्वा विकत्थी कृपणो दुर्बलश्च । बहुप्रशंकसी वनिताद्विट् सदैव सप्तैवोक्ताः पापशीला नृशंसाः ॥ 45\-4 धर्मश्च सत्यं च तपो दमश्च अमात्सर्यं ह्रीस्तितिक्षानसूया । दानं श्रुतं चैव धृतिः क्षमा च महाव्रता द्वादश ब्राह्मणस्य ॥ 45\-5 यो नैतेभ्यः प्रच्यवेद्द्वादशभ्यः सर्वामपीमां पृथिवीं स शिष्यात् । त्रिभिर्द्वाभ्यामेकतो वार्थितो यो नास्य स्वमस्तीति च वेदितव्यम् ॥ 45\-6 दमस्त्यागोऽथाप्रमाद इत्येतेष्वमृतं स्थितम् । एतानि ब्रह्ममुख्यानां ब्राह्मणानां मनीषिणाम् ॥ 45\-7 सद्वाऽसद्वा परीवादे ब्राह्मणस्य न शस्यते । नरकप्रतिष्ठास्ते स्युर्य एवं कुरुते जनाः ॥ 45\-8 मदोऽष्टादशदोषः स स्यात्पुरा योऽप्रकीर्तितः । लोकद्वेष्यं प्रतिकूल्यमभ्यसूया मृषावचः ॥ 45\-9 कामक्रोधौ पारतन्त्र्यं परिवादोऽथ पैशुनम् । अर्थहानिर्विवादश्च मात्सर्यं प्राणिपीडनम् ॥ 45\-10 ईर्ष्या मोदोऽतिवादश्च संज्ञानाशोऽभ्यसूयिता । तस्मात्प्राज्ञो न माद्येत सदा ह्येतद्विगर्हितम् ॥ 45\-11 सौहृदे वै षङ्गुणा वेदितव्यः प्रिये हृष्यन्त्यप्रिये च व्यथन्ते । स्यादात्मनः सुचिरं याचते यो ददात्ययाच्यमपि देयं खलु स्यात् । इष्टान्पुत्रान्विभवान्स्वांश्च दारा\- नभ्यर्थितश्चार्हति शुद्धभावः ॥ 45\-12 त्यक्तद्रव्यः संवसेन्नेह कामा\- द्भिङ्क्ते कर्मस्वाशिषं बाधते च ॥ 45\-13 द्रव्यवान्गुणवानेवं त्यागी भवति सात्विकः । पञ्चभूतानि पञ्चभ्यो निवर्तयति तादृशः ॥ 45\-14 एतत्समृद्धमप्यृद्धं तपो भवति केवलम् । सत्वात्प्रच्यवमानानां सङ्कल्पेन समाहितम् ॥ 45\-15 यतो यज्ञः प्रवर्धन्ते मत्यस्यैवावरोधनात् । मनसान्यस्य भवति वाच्यन्यस्याथ कर्मणा ॥ 45\-16 सङ्कल्पसिद्धं पुरुषमसङ्कल्पोऽधितिष्ठति । ब्राह्मणस्य विशेषेण किञ्चान्यदपि मे श्रृणु ॥ 45\-17 अध्यापयेन्महदेतद्यशस्यं वाचो विकराः कवयो वदन्ति । अस्मिन्योगे सर्वमिदं प्रतिष्ठितं ये तद्विदुरमृतास्ते भवन्ति ॥ 45\-18 न कर्मणा सुकृतेनैव राजन् सत्यं जयेज्जुहुयाद्वा यजेद्वा । नैतेन वालोऽमृत्युमभ्येति राजन् रतिं चासौ न लभत्यन्तकाले ॥ 45\-19 तृष्णीमेक उपासीत चेष्टेत मनसापि न । तथा संस्तुतिनिन्दाभ्यां प्रीतिरोषौ विवर्जयेत् ॥ 45\-20 अत्रैव तिष्ठन्क्षत्रिय ब्रह्माविशति पश्यति । वेदेषु चानुपूर्व्येण एतद्विद्वन्ब्रवीमि ते ॥ 45\-21 इति श्रीमन्महाभारते उद्योगपर्वणि सनत्सुजातपर्वणि पञ्चचत्वारिंशोऽध्यायः ॥ \section{udyogaparva \- adhyAya 046} || श्रीः ॥ 5\.46\ | अध्यायः 46 सनत्सुजातेन धृतराष्ट्रंप्रति तत्वोपदेशः ॥ 1 ॥ सनत्सुजात उवाच । यत्तच्छुक्रं महञ्ज्योतिर्दीप्यमानं महद्यशः । तद्वै देवा उपासते तस्मात्सूर्यो विराजते । योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ 46\-1 शुक्राद्ब्रह्म प्रभवति ब्रह्म शुक्रेण वर्धते । तच्छुकं ज्योतिषां मध्येऽतप्तं तपति तापनम् । योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ 46\-2 आपोऽथाद्भ्यः सलिलस्य मध्ये उभौ देवौ शिश्रियातेऽन्तरिक्षे । अतन्द्रितः सवितुर्विवस्वा\- नुभौ बिभर्ति पृथिवीं दिवं च ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ 46\-3 उभौ च देवौ पृथिवीं दिवं च दिशः शुक्रो भुवनं बिभर्ति । तस्माद्दिशः सरितश्च स्रवन्ति तस्मात्समुद्रा विहिता महान्ताः ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ 46\-4 चक्रे रथस्य तिष्ठन्तोऽध्रुवस्याव्ययकर्मणः । केतुमन्तं वहन्त्यश्वास्तं दिव्यमजरं दिवि । योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ 46\-5 न सादृश्ये तिष्ठति रूपमस्य न चक्षुपा पश्यति कश्चिदेनम् । मनीषयाथो मनसा हृदा च य एनं विदुरमृतास्ते भवन्ति ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ 46\-6 द्वादशपूगां सरितं पिबन्तो देवरक्षिताम् । मध्वीक्षन्तश्च ते तस्याः संचरन्तीह घोराम् । योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ 46\-7 तदर्धमासं पिबति संचितं भ्रमरो मधु । ईशानः सर्वभूतेषु हविर्भूतमकल्पयत् । योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ 46\-8 हिरण्यपर्णमश्वत्थमभिपद्य ह्यपक्षकाः । ते तत्र पक्षिणो भूत्वा प्रपतन्ति यथादिशम् । योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ 46\-9 पूर्णात्पूर्णान्युद्धरन्ति पूर्णात्पूर्णानि चक्रिरे । हरन्ति पूर्णात्पूर्णानि पूर्णमेवावशिष्यते । योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ 46\-10 तस्माद्वै वायुरायातस्तस्मिंश्च प्रयतः सदा । तस्मादग्निश्च सोमश्च तस्मिंश्च प्राण आततः ॥ 46\-11 सर्वमेव ततो विद्यात्तत्तद्वक्तुं न शक्नुमः । योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ 46\-12 अपानं गिरपि प्राणः प्राणं गिरति चन्द्रमाः । आदित्यो गिरते चन्द्रमादित्यं गिरते परः । योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ 46\-13 एकं पादं नोत्क्षिपति सलिलाद्धंस उच्चरन् । तं चेत्सन्ततमूर्ध्वाय न मृत्युर्नामृतं भवेत् । योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ 46\-14 अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा लिङ्गस्य योगेन स याति नित्यम् । तमीशमीड्यमनुकल्पमाद्यं पश्यन्ति मूढा न विराजमानम् ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ 46\-15 असाधना वापि ससाधना वा समानमेतद्दृश्यते मानुषेषु । समानमेतदमृतस्येतरस्य मुक्तास्तत्र मध्व उत्सं समापुः ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ 46\-16 उभौ लोकौ विद्यया व्याप्य याति तदा हुतं चाहुतमग्निहोत्रम् । मा ते ब्राह्मी लघुतामादधीत प्रज्ञानं स्यान्नाम धीरा लभन्ते ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ 46\-17 एवंरूपो महात्मा स पावकं पुरुषो गिरन् । यो वै तं पुरुषं वेद तस्येहार्थो न रिष्यते । योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ 46\-18 यः सहस्रं सहस्राणां पक्षान्संतत्य संपतेत् । मध्यमे मध्य आगच्छेदपिचेत्स्यान्मनोजवः । योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ 46\-19 न दर्शने तिष्ठति रूपमस्य पश्यन्ति चैनं सुविशुद्धसत्वाः । हितो मनीषी मनसा न तप्यते ये प्रव्रजेयुरमृतास्ते भवन्ति ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ 46\-20 गूहन्ति सर्पा इव गह्वराणि स्वशिक्षया स्वेन वृत्तेन मर्त्याः । तेषु प्रमुह्यन्ति जना विमूढा यथाध्वानं मोहयन्ते भयाय ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ 46\-21 नाहं सदाऽसत्कृतः स्यां न मृत्यु\- र्न चामृत्युरमृतं मे कुतः स्यात् । सत्यानृते सत्यसमानबन्धे सतश्च योनिरतसतश्चैक एव ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ 46\-22 न साधुना नोत असाधुना वा\- .असमानमेतद्दृश्यते मानुषेषु । समानमेतदमृतस्य विद्या\- देवं युक्तो मधु तद्वै परीप्सेत् ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ 46\-23 नास्यातिवादा हृदयं तापयन्ति नानधीतं नाहुतमग्निहोत्रम् । मनो ब्राह्मी लघुतामादधीत प्रज्ञां चास्मै नाम धीरा लभन्ते ॥ योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम् ॥ 46\-24 एवं यः सर्वभूतेषु आत्मानमनुपश्यति । अन्यत्रान्यत्र युक्तेषु किं स शोचेत्ततः परम् । 46\-25 यथोदपाने महति सर्वतः संप्लुतोदके । एवं सर्वेषु वेदेषु आत्मानमनुजानतः ॥ 46\-26 अङ्गुष्ठमात्रः पुरुषो महात्मा न दृश्यतेऽसौ हृदि संनिविष्टः । अजश्चरो दिवारात्रमतन्द्रितश्च स तं मत्वा कविरास्ते प्रसन्नः ॥ 46\-27 अहमेव स्मृतो माता पिता पुत्रोऽस्म्यहं पुनः । आत्माहमपि सर्वस्य यच्च नास्ति यदस्ति च ॥ 46\-28 पितामहोऽस्मि स्थविरः पिता पुत्रश्च भारत । ममैव यूयमात्मस्था न मे यूयं न वो ह्यहम् ॥ 46\-29 आत्मैव स्थानं मम जन्म चात्मा ओतप्रोतोऽहमजरप्रतिष्ठः । अजश्चरो दिवारात्रमतन्द्रितोऽहं मां विज्ञाय कविरास्ते प्रसन्नः ॥ 46\-30 अणोरणीयान्सुमनाः सर्वभूतेषु जाग्रति । पितरं सर्वभूतेषु पुष्करे निहितं विदुः ॥ 46\-31 इति श्रीमन्महाभारते उद्यगपर्वणि सनत्सुदजातपर्वणि षट्चत्वारिंशोऽध्यायः ॥ समाप्तमिदं सनत्सुजातपर्व ॥ ## \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}