सप्तति रत्नमालिका

सप्तति रत्नमालिका

The six shlokas (Nos. 10, 59, 17, 65, 23, 55) are from the full text of ᳚saptati ratnamAlA᳚ भाद्रपदमासगत विष्णुविमलर्क्षे वेङ्कटमहीध्रपति तीर्थदिनभूते । प्रादुरभवज्जगति दैत्यरिपुघण्टा हन्त कवितार्किकमृगेन्द्रगुरुमूर्त्या ॥ (श्लोकं - १०) सशङ्खचक्रलाञ्छनः सदूर्ध्वपुण्ड्रमण्डितः सकण्ठलग्नसत्तुलस्यनर्घ पद्ममालिकः । सितान्तरीय सूत्तरीय यज्ञसूत्रशोभितः ममाविरस्तु मानसे गुरुः स वेङ्कटेश्वरः ॥ (श्लोकं - ५९) अनन्तसूरिसूनवेऽभिनन्द्यमानवैभवाद् दिगन्तवादिहंसजैत्रकालमेघदेशिकात् । उपात्त सर्वशासनाय हन्त वर्षविंशतौ पुनःपुनर्नमस्क्रियाऽस्तु वेङ्कटेशसूरये ॥ (श्लोकं - १७) कवितार्किककलभव्रजकबलीकृतिसिंहं कमलापतिकसुणारसपरिवर्धितबोधम् । यतिनायकपदपङ्कजयुगलीपरतन्त्रं भज मानस बुधवेङ्कटपतिदेशिकमनिशम् ॥ (श्लोकं - ६५) कल्ये सततं करुणाजलर्धिं करुणाविषयं कमलाधिपतेः । कलिवैरिशठारिवचोरसिकं कवितार्किककेसरिसूरिगुरुम् ॥ (श्लोकं - २३) गुरौ वादिहंसाम्बुदाचार्यशिष्ये जना भक्तिहीना यतीन्द्राप्रियाः स्युः । यतीन्द्राप्रियाः विष्णुकारुण्यदूराः कुतो मुक्तिवार्ता हि तादृग्विधानाम् ॥ (श्लोकं - ५५) वेदे सञ्जातखेदे मुनिजनवचने प्राप्तनित्यावमाने संकीर्णे सर्ववर्णे सति तदनुगुणे निष्प्रमाणे पुराणे । मायावादे समोदे कलिकलुषवशाच्छून्यवादेऽविवादे धर्मत्राणाय योऽभूत् स जयति भगवान् विष्णु घण्टावतारः ॥ कवितार्किकसिंहाय कल्याणगुणशालिने । श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥ वादिद्विपशिरोभङ्गपञ्चाननपराक्रमः । श्रीमान् वेङ्कटनाथार्यः चिरं विजयतां भुवि ॥ श्रीमते निगमान्तमहादेशिकञाय नमः । Encoded and proofread by Pallasena Narayanaswami ppnswami at gmail.com
% Text title            : saptatiratnamAlikA
% File name             : saptatiratnamAlikA.itx
% itxtitle              : saptatiratnamAlikA (vedAnta deshikavirachitam)
% engtitle              : saptatiratnamAlikA
% Category              : major_works, vedAnta-deshika, vedanta
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Author                : vedAntadeshika
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Pallasena Narayanaswami ppnswami at gmail.com
% Proofread by          : Pallasena Narayanaswami ppnswami at gmail.com
% Description-comments  : Six shlokas from saptati ratnamAlA
% Source                : Stotras of Vedanta Desika
% Indexextra            : (Text with comments)
% Latest update         : October 2, 2017
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org