% Text title : abhijnaana shaakuntala % File name : shaakuntala.itx % Category : major\_works, kAlidAsa % Location : doc\_z\_misc\_major\_works % Author : Kalidas % Transliterated by : Professor Muneo Tokunaga July 26, 1999 % Proofread by : Shrirang Nene snene at lds.com % Latest update : August 28, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. The आभिज्ञानशाकुन्तलम् of KAlidAsa ..}## \itxtitle{.. abhij~nAnashAkuntalam ..}##\endtitles ## अथ अभिज्ञानशाकुंतलम् । प्रथमोऽङ्कः । या सृष्टिः स्रष्टुराद्या वहति विधिहुतं या हविर्या च होत्री ये द्वे कालं विधत्तः श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् । यां आहुः सर्वबीजप्रकृतिरिति यया प्राणिनः प्राणवन्तः प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः ॥ 1॥ (नान्द्यन्ते ) सूत्रधारः \-\- ( नेपथ्याभिमुखमवलोक्य ) आर्ये यदि नेपथ्यविधानमवसि अमितस्तावदागम्यताम् । ( प्रविश्य ) नटी \- आर्यपुत्र इयमस्मि । सूत्रधारः \-\- आर्य अभिरूपभूयिष्ठा परिषदियम् । अद्य खलु कालिदासग्रथितवस्तुना नवेनाभिज्ञानशकुंतलाख्येन नाटकेनोपस्थातव्यमस्माभिः । तत्प्रतिपात्रमाधीयतां यत्नः । नटी \-\- सुविहितप्रयोगतयायार्यस्य न किमपि परिहास्यते । सूत्रधारः \-\- आर्ये कथयामि ते भूतार्थम् । आ परितोषाद्विदुषां न साधु मन्ये प्रयोगविज्ञानम् । बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः ॥ 2॥ नटी \-\- आर्य एवमेतत् । अनन्तरकरणीयमार्य आज्ञापयतु । सूत्रधारः \-\- किमन्यदस्याः परिषदः श्रुतिप्रसादनतः । तदिममेव तावदचिरप्रवृत्तमुपभोगक्षमं ग्रीष्मसमयमधिकृत्य गीयताम् । सम्प्रति हि - सुभगसलिलावगाहाः पाटलसंसर्गसुरभिवनवाताः । प्रच्छायसुलभनिद्रा दिवसाः परिणामरमणीयाः ॥ 3॥ नटी \-\- तथा । ( इति गायति ) ईषदीषच्चुम्बितानि भ्रमरैः सुकुमारकेसरशिखानि । अवतंसयन्ति दममानाः प्रमदाः शिरीषकुसुमानि ॥ 4॥ सूत्रधारः \-\- आर्य साधु गीतम् । अहो रागबद्धचित्तवृत्तिरालिखित इव सर्वतो रङ्गः । तदिदानीं कतमत्प्रकरणमाश्रित्यैनमाराधयामः । नटी \-\- नन्वार्यमिश्रैः प्रथममेवाज्ञप्तमभिज्ञानशकुंतलं नामापूर्वं नाटकं प्रयोगे अधिक्रियतामिति । सूत्रधारः \-\- आर्ये सम्यगनुबोधितोऽस्मि । अस्मिन्क्षणे विस्मृतं खलु मया तत् । कुतः । तवास्मि गीतरागेण हारिणा प्रसभं हृतः । एष राजेव दुष्यन्तः सारङ्गेणतिरंहसा ॥ 5॥ ( इति निष्क्रान्तौ ) ( प्रस्तावना ) ( ततः प्रविशति मृगानुसारी सशरचापहस्तो राजा रथेन सूतश्च ) सूतः \-\- ( राजानं मृगं चावलोक्य ) आयुष्मन् । कृष्णसारे ददश्चक्षुस्त्वयि चाधिज्यकार्मुके । मृगानुसारिणं साक्षात्पश्यामीव पिनाकिनम् ॥ 6॥ राजाः \-\- सूत दूरममुना सारङ्गेण वयमाकृष्टाः । अयं पुनरिदानीमपि ग्रीवाभङ्गभिरामं मुहुरनुपतति स्यन्दने दत्तदृष्टिः पश्चार्धेन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायम् । दर्भैण्रर्धावलीढैः श्रमविवृतमुखभ्रंशिभिः कीर्णवर्त्मा पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुर्व्याम् प्रयाति ॥ 7॥ ( सविस्मयम् ) तदेष कथमनुपतत एव मे प्रयत्नप्रेक्षणीयः संवृत्तः । सूतः \-\- आयुष्मन् उद्घातिनी भूमिरिति मया रश्मिसंयमनाद्रथस्य मन्दीकृतो वेगः । तेन मृग एष विप्रकृष्टान्तरः संवृत्तः । सम्प्रति समदेशवर्तिनस्ते न दुरासदो भविष्यति । राजाः \-\- तेन हि मुच्यन्तामभीषवः । सूतः \-\- यदाज्ञापयत्यायुष्मान् । ( रथवेगं निरूप्य ) आयुष्मन्पश्य पश्य । मुक्तेषु रश्मिषु निरायतपूर्वकाया निष्कम्पचामरशिखा निभृतोर्ध्वकर्णाः । आत्मौद्धतैरपि रजोभिरलङ्घनीया धावन्त्यमी मृगजवाक्षमयेव रथ्याः ॥ 8॥ राजाः \-\- सत्यम् । अतीत्य हरितो हरींश्च वर्तन्ते वाजिनः । तथा हि । यदालोके सूक्ष्मं व्रजति सहसा तद्विपुलतां यदर्धे विछिन्नं भवति कृतसंधानमिव तत् । प्रकृत्या यद्वक्त्रं तदपि समरेखं नयनयोर्न मे दूरे किञ्चित्क्षणमपि न पार्श्वे रथज्जवात् ॥ 9॥ सूत पश्यैनं व्यापद्यमानम् । ( इति शरसंधानं नाटयति ) ( नेपथ्ये ) भो भो राजन् आश्रममृगोऽयं न हन्तव्यो न हन्तव्यः । सूतः \-\- ( आकर्ण्यावलोक्य च ) आयुष्मनस्य खलु ते बाणपातवर्तिनः कृष्टसारस्यान्तरे तपस्विन उपस्थिताः । राजाः \-\- ( ससम्भ्रमम् ) तेन हि प्रगृह्यन्तां वाजिनः । सूतः \-\- तथा । ( इति रथं स्थापयति ) (ततः प्रविशत्यात्मनातृतीयो वैखानसः ) वैखानसः \-\- ( हस्तमुद्यम्य ) राजन् आश्रममृगोऽयं न हन्तव्यो न हन्तव्यः । न खलु न खलु बाणः संनिपात्योऽयमस्मिन्मृदुनि मृगशरीरे पुष्पराशाविवाग्निः । क्व बत हरिणकानां जीवितं चातिलोलं क्व च निशितनिपाता वज्रसाराः शरास्ते ॥ 10॥ तत्साधुकृतसंधानं प्रतिसंहर सायकम् । आर्तत्राणाय वः शस्त्रं न प्रहर्तुमनागसि ॥ 11॥ राजाः \-\- एष प्रतिसम्हृतः । ( इति यथोक्तं करोति ) वैखानसः \-\- सदृशमेतत् पुरुवंशप्रदीपस्य भवतः । जन्म यस्य पुरोर्वंशे युक्तरूपमिदं तव । पुत्रमेवङ्गुणोपेतं चक्रवर्तिनमाप्नुहि ॥ 12॥ इतरौ \-\- ( बाहू उद्यम्य ) सर्वथा चक्रवर्तिनं पुत्रमाप्नुहि । राजाः \-\- ( सप्रणामम् ) प्रतिगृहीतं ब्राह्मणवचनम् । वैखानसः \-\- राजन् समिदाहरणाय प्रस्थिता वयम् । एष खलु कण्वस्य कुलपतेरनुमालिनीतीरमाश्रमो दृश्यते । न चेदन्यकार्यातिपातः प्रविश्य प्रतिगृह्यतामातिथेयः सत्कारः । अपि च । रम्यास्तपोधनानां प्रतिहतविघ्नाः क्रियाः समवलोक्य । ज्ञास्यसि कियद्भुजो मे रक्षति मौर्वीकिणाङ्क इति ॥ 13॥ राजाः \-\- अपि संनिहितोऽत्र कुलपतिः । वैखानसः \-\- इदानीमेव दुहितरं शकुंतलामतिथिसत्काराय नियुज्य दैवं अस्याः प्रतिकूलं शमयितुं सोमतीर्थं गतः । राजाः \-\- भवतु । तामेव पश्यामि । सा खलु विदितभक्तिं मां महर्षेः करिष्यति । वैखानसः \-\- साधयामस्तावत् । ( इति सशिष्यो निष्क्रान्तः ) राजाः \-\- सूत चोदयाश्वान् पुण्याश्रमदर्शनेन तावदात्मानं पुनीमहे । सूतः \-\- यदाज्ञापयत्यायुष्मन् । ( इति भूयो रथवेगं निरूपयति ) राजाः \-\- ( समन्तादवलोक्य ) सूत अकथितोऽपि ज्ञायत एव यथायमाश्रमाभोगस्तपोवनस्येति । सूतः \-\- कथमिव । राजाः \-\- किं न पश्यति भवान् । इह हि नीवाराः शुकगर्भकोटरमुखभ्रष्टास्तरूणामधः प्रस्निग्धाः क्वचिदिङ्गुदीफलभिदः सूच्यन्त एवोपलाः । विश्वासोपगमादभिन्नगतयः शब्दं सहन्ते मृगास्तोयाधारपथाश्च वल्कलशिखानिष्यन्दरेखाङ्किताः ॥ 14॥ ##<##कुल्याम्भोभिः पवनचपलैः शाखिनो धौतमूला ##<##भिन्नो रागः किसलयरुचामाज्यधूमोद्गमेन । ##<##एते चार्वागुपवनभुवि च्छिन्नदर्भान्कुरायां ##<##नष्टांशका हरिणशिशवो मन्दमन्दं चरन्ति । सूतः \-\- सर्वमुपपन्नम् । राजाः \-\- ( स्तोकमन्तरं गत्वा ) तपोवननिवासिनामुपरोधो मा भूत् । एतावत्येव रथं स्थापय यावदवतरामि । सूतः \-\- धृताः प्रग्रहाः । अवतरत्वायुष्मान् । राजाः \-\- ( अवतीर्य ) सूत विनीतवेषेण प्रवेष्टव्यानि तपोवनानि नाम । इदं तावद्गृह्यताम् । ( इति सूतस्याभरणानि धनुश्चोपनीयार्पयति ) सूत यावदाश्रमवासिनः प्रत्यवेक्ष्याहमुपावर्ते तावदार्द्रपृष्ठाः क्रियन्तां वाजिनः । सूतः \-\- तथा । ( इति निष्क्रान्तः ) राजाः \-\- ( परिक्रम्यावलोक्य च ) इदमाश्रमद्वारम् । यावत्प्रविशामि । ( प्रविश्य । निमित्तं सूचयन् ) शान्तमिदमाश्रमपदं स्फुरति च बाहुः कुतः फलमिहस्य । अथवा भवितव्यानां द्वाराणि भवन्ति सर्वत्र ॥ 15॥ ( नेपथ्ये ) इत इतः सख्यौ । राजाः \-\- ( कर्णं दत्त्वा ) अये दक्षिणेन वृक्षवाटिकामालाप इव श्रूयते । यावदत्र गच्छामि । ( परिक्रम्यावलोक्य च ) अये एतास्तपस्विकन्यकाः स्वप्रमाणानुरूपैः सेचनघटैर्बालपादपेभ्यः पयो दातुइत एवाभिवर्तन्ते । ( निपुणं निरूप्य ) अहो मधुरमासां दर्शनम् । शुद्धान्तदुर्लभमिदं वपुराश्रमवासिनो यदि जनस्य । दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः ॥ 16॥ यावदिमां छायामाश्रित्य प्रतिपालयामि । ( इति विलोकयन् स्थितः ) ( ततः प्रविश्यति यथोक्तव्यापारा सह सखीभ्यां शकुंतल ) शकुंतला \-\- इत इतः सख्यौ । अनसूया \-\- हला शकुन्तले त्वत्तोऽपि तातकाश्यपस्याश्रमवृक्षकाः प्रियतरा इति तर्कयामि । येन नवमालिकाकुसुमपेलवापि त्वमेतेषामालवालपूरणे नियुक्ता । शकुंतला \-\- न केवलं तातनियोग एव । अस्ति मे सोदरस्नेहोऽप्येतेषु । ( इति वृक्षसेचनं रूपयति ) राजाः \-\- कथमियं सा कण्वदुहिता । असाधुदर्शी खलु तत्रभवान्काश्यपो य इमामाश्रमधर्मे नियुङ्क्ते । इदं किलाव्याजमनोहरं वपुस्तपःक्षमं साधयितुं य इच्छति । ध्रुवं स नीलोत्पलपत्रधारया शमीलतां छेतुमृषिर्व्यवस्यति ॥ 17 ॥ भवतु । पादपान्तर्हित एव विश्रब्धं तावदेनां पश्यामि । ( इति तथा करोति ) शकुंतला \-\- सखि अनसूये अतिपिनद्धेन वल्कलेन प्रियंवदया नियन्त्रिताऽस्मि । शिथिलय तावदेतत् । अनसूया \-\- तथा । ( इति शिथिलयति ) प्रियंवदा \-\- ( सहासम् ) अत्र पयोधरविस्तारयितृ आत्मनो यौवनं उपालभस्व । मां किं उपालभसे । राजाः \-\- काममननुरूपमस्य वपुषो वल्कलं न पुनरलंकारश्रियं न पुष्यति । कुतः । सरसिजमनुविद्धं शैवलेनापि रम्यं मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति । इयमधिकमनोज्ञा वल्कलेनापि तन्वी किमिव हि मधुराणां मण्डनं नाकृतीनाम् ॥ 18॥ शकुंतला \-\- ( अग्रतोऽवलोक्य ) एष वातीरितपल्लवाङ्गुलीभिस्त्वरयतीव मां केसरवृक्षकः । यावदेनं सम्भावयामि । ( इति परिक्रामति ) प्रियंवदा \-\- हला शकुन्तले अत्रैव तावन्मुहूर्तं तिष्ठ यावत्वयोपगतया लतासनाथ इवायं केसरवृक्षकः प्रतिभाति । शकुंतला \-\- अतः खलु प्रियंवदासि त्वम् । राजाः \-\- प्रियमपि तथ्यमाह शकुंतलां प्रियंवदा । अस्याः खलु अधरः किसलयरागः कोमलविटपानुकारिणौ बाहू । कुसुममिव लोभनीयं यौवनमङ्गेषु संनद्धम् ॥ 19॥ अनसूया \-\- हला शकुन्तले इयं स्वयम्वरवधूः सहकारस्य त्वया कृतनामधेया वनज्योत्स्नेति नवमालिका । एनां विस्मृताऽसि । शकुंतला \-\- तदात्मानमपि विस्मरिष्यामि । ( लतामुपेत्यावलोक्य च ) हला रमणीये खलु काल एतस्य लतापादपमिथुनस्य व्यतिकरः संवृत्तः । नवकुसुमयौवना वनज्योत्स्ना स्निग्धपल्लवतयोपभोगक्षमः सहकारः । ( इति पश्यन्ती तिष्ठति ) प्रियंवदा \-\- अनसूये जानासि किं शकुंतला वनज्योत्स्नामतिमात्रं पश्यतीति । अनसूया \-\- न खलु विभावयामि । कथय । प्रियंवदा \-\- यथा वनज्योत्स्नानुरूपेण पादपेन संगता अपि नामैवमहमप्यात्मनोनुरूपं वरं लभेयेति । शकुंतला \-\- एष नूनं तवात्मगतो मनोरथः । ( इति कलशमावर्जयति ) राजाः \-\- अपि नाम कुलपतेरियमसवर्णक्षेत्रसम्भवा स्यात् । अथवा कृतं संदेहेन । असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः । सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तःकरण प्रवृत्तयः ॥ 20॥ तथापि तत्त्वत एनामुपलस्ये । शकुंतला \-\- ( ससम्भ्रमम् ) अम्भो । सलिलसेकसम्भ्रमोद्गतो नवमालिकामुज्झित्वा वदनं मे मधुकरोभिवर्तते । ( इति भ्रमरबाधां रूपयति ) राजाः \-\- ( सस्पृहम् ) चलपाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीं रहस्याख्यायीव स्वनसि मृदु कर्णान्तिकचरः । करौ व्याधुन्वत्याः पिबसि रतिसर्वस्वमधरम् वयं तत्त्वान्वेषान्मधुकर हतास्त्वं खलु कृती ॥ 21॥ शकुंतला \-\- न एष धृष्टो विरमति । अन्यतो गमिष्यामि । कथमितोऽप्यागच्छति । हला परित्रायेथां मामनेन दुर्विनीतेन मधुकरेणाभिभूयमानाम् । उभे \-\- ( सस्मितम् ) के आवां परित्रातुम् । दुष्यंतमाक्रन्द । राजरक्षितव्यानि तपोवनानि नाम । राजाः \-\- अवसरोऽयमात्मानं प्रकाशयितुम् । न भेतव्यं न भेतव्यम् -| ( इत्यर्धोक्ते स्वगतम् ) राजभावस्त्वभिज्ञातो भवेत् । भवतु एवं तावदभिधास्ये । शकुंतला \-\- ( पदान्तरे स्थित्वा । सदृष्टिक्षेपम् ) कथमितोऽपि मामनुसरति । राजाः \-\- ( सत्वरमुपसृत्य ) AH कः पौरवे वसुमतीं शासति शासितरि दुर्विनीतानाम् अयमाचरत्यविनयं मुग्धासु तपस्विकन्यासु ॥ 22॥ ( सर्वा राजानं दृष्टा किंचिदिव सम्भ्रान्ताः ) अनसूया \-\- आर्य न खलु किमप्यत्याहितम् । इयं नौ प्रियसखी मधुकरेणाभिभूयमाना कातरीभूता । ( इति शकुंतलां दर्शयति ) राजाः \-\- ( शकुंतलाभिमुखो भूत्वा ) अपि तपो वर्धते । ( शकुंतला साध्वसादवचना तिष्ठति ) अनसूया \-\- इदानीमतिथिविशेषलाभेन । हला शकुन्तले गच्छोटजम् । फलमिश्रमर्घमुपहर । इदं पादोदकं भविष्यति। राजाः \-\- भवतीनां सूनृतयैव गिराकृतमातिथ्यम् । प्रियंवदा \-\- तेन ह्यस्यां प्रछायशीतलायां सप्तपर्णवेदिकायां मुहूर्तमुपविश्य परिश्रमविनोदं करोत्वार्यः । राजाः \-\- नूनं यूयमप्यनेन कर्मणा परिश्रान्ताः । अनसूया \-\- हला शकुन्तले उचितं नः पर्युपासनमतिथीनाम् । अत्रोपविशामः । ( इति सर्वा उपविशन्ति ) शकुंतला \-\- ( आत्मगतम् ) किं नु खल्विमं प्रेक्ष्य तपोवनविरोधिनो विकारस्य गमनीयास्मि संवृत्ता । राजाः \-\- ( सर्वा विलोक्य ) अहो समवयोरूपरमणीयं भवतीनां सौहार्दम् । प्रियंवदा \-\- ( जनान्तिकम् ) अनसूये को नु खल्वेष चतुरगम्भीराकृतिर्मधुरं प्रियमालपन्प्रभाववानिव लक्ष्यते । अनसूया \-\- सखि ममाप्यस्ति कौतूहलम् । पृच्छामि तावदेनम् । ( प्रकाशम् ) आर्यस्य मधुरालापजनितो विश्रम्भो मां मन्त्रयते कतम आर्येण राजर्षिवंशोऽलंक्रियते कतमो वा विरहपर्युत्सुकजनः कुतो देशः किन्निमित्तं वा सुकुमारतरोऽपि तपोवनगमनपरिश्रमस्यात्मा पदमुपनीतः । शकुंतला \-\- ( आत्मगतम् ) हृदय मोत्ताम्य । एषा त्वया चिन्तितान्यनसूया मन्त्रयते । राजाः \-\- ( आत्मगतम् ) कथमिदानीं आत्मानं निवेदयामि कथं वात्मापहारं करोमि । भवतु । एवं तावदेनां वक्ष्ये । ( प्रकाशम् ) भवति यः पौरवेण राज्ञा धर्माधिकारे नियुक्तः सोहमविघ्नक्रियौपलम्भाय धर्मारण्यमिदं आयातः । ( शकुंतला शृङ्गारलज्जां रूपयति ) अनसूया \-\- ( उभयोराकारं विदित्वा । जनान्तिकम् ) हला शकुन्तले यद्यत्राद्य तातः संनिहितो भवेत् । शकुंतला \-\- ततः किं भवेत् । सख्यौ \-\- इमं जीवितसर्वस्वेनाप्यतिथिविशेषं कृतार्थं करिष्यति । शकुंतला \-\- युवामपेतम् । किमपि हृदये कृत्वा मत्रयेथे । न युवयोर्वचनं श्रोष्यामि । राजाः \-\- वयमपि तावद्भवत्योः सखीगतं किमपि पृच्छामः । सख्यौ \-\- आर्य अनुग्रह इवेयमभ्यर्थना । राजाः \-\- भगवान्काश्यपः शाश्वते ब्रह्मणि स्थित इति प्रकाशः । इयं च वः सखी तदात्मजेति कथमेतत् । अनसूया \-\- शृणोत्वार्यः । अस्ति कोऽपि कौशिक इति गोत्रनामधेयो महाप्रभावो राजर्षिः । राजाः \-\- अस्ति । श्रूयते । अनसूया \-\- तमावयोः प्रियसख्याः प्रभवमवगच्छ । उज्झितायाः शरीरसंवर्धनादिभिस्तातकाश्यपोऽस्याः पिता । राजाः \-\- उज्झितशब्देन जनितं मे कौतूहलम् । आमूलाच्छ्ह्रोतुमिच्छामि । अनसूया \-\- शृणोत्व् आर्यः । गौतमीतीरे पुरा किल तस्य राजर्षेरुग्रे तपसि वर्तमानस्य किमपि जातशङ्कैर्देवैर्मेनका नामाप्सराः प्रेषिता नियमविघ्नकारिणी । राजाः \-\- अस्त्येतदन्यसमाधिभीरुत्वं देवानाम् । अनसूया \-\- ततो वसंतोदारसमये तस्या उन्मादयितृ रूपं प्रेक्ष्य - ( इत्यर्धोक्ते लज्जया विरमति ) राजाः \-\- परस्ताज्ज्ञायत एव । सर्वथाप्सरःसम्भवैषा । अनसूया \-\- अथ किम् । राजाः \-\- उपपद्यते । मानुषीषु कथं वा स्यादस्य रूपस्य सम्भवः । न प्रभातरलं ज्योतिरुदेति वसुधातलात् ॥ 23॥ ( शकुंतलाऽधोमुखी तिष्ठति ) राजाः \-\- ( आत्मगतम् ) लब्धावकाशो मे मनोरथः । किं तु सख्या परिहासोदाहृतां वरप्रार्थनां श्रुत्वा धृतद्वैधीभावकातरं मे मनः । प्रियंवदा \-\- ( सस्मितं शकुंतलां विलोक्य नायकाभिमुखी भूत्वा ) पुनरपि वक्तुकाम इवार्यः । ( शकुंतला सखीमङ्गुल्या तर्जयति ) राजाः \-\- सम्यगुपलक्षितं भवत्या । अस्ति नः सच्चरितश्रवणलोभादन्यदपि प्रष्टव्यम् । प्रियंवदा \-\- अलं विचार्य । अनियन्त्रणानुयोगस्तपस्विजनो नाम । राजाः \-\- इति सखीं ते ज्ञातुमिच्छामि । वैखानसं किमनया व्रतमाप्रदानाद् - व्यापाररोधि मदनस्य निषेवितव्यम् । अत्यन्तमात्मसदृशेक्षणवल्लभाभिराहो निवत्स्यति समं हरिणाङ्गनाभि ॥ 24॥ प्रियंवदा \-\- आर्य धर्मचरणेऽपि परवशोऽयं जनः । गुरोः पुनरस्या अनुरूपवरप्रदाने संकल्पः । राजाः \-\- ( आत्मगतम् ) न दुरवापेयं खलु प्रार्थना । भव हृदय साभिलाषं सम्प्रति संदेहनिर्णयो जातः । आशङ्कसे यदग्निं तदिदं स्पर्शक्षमं रत्नम् ॥ 25॥ शकुंतला \-\- ( सरोषमिव ) अनसूये गमिष्याम्यहम् । अनसूया \-\- किन्निमित्तम् । शकुंतला \-\- इमामसम्बद्धप्रलापिनीं प्रियंवदां आर्यायै गौतम्यै निवेदयिष्यामि । अनसूया \-\- सखि न युक्तमकृतसत्कारमतिथिविशेषं विसृज्य स्वछन्दतो गमनम् । ( शकुंतला न किंचिदुक्त्वा प्रस्थितैव ) राजाः \-\- ( ग्रहीतुमिच्छन्निगृह्यात्मानम् । आत्मगतम् ) अहो चेष्टाप्रतिरूपिका कामिजनमनोवृत्तिः । अहं हि अनुयास्यन्मुनितनयां सहसा विनयेन वारितप्रसरः । स्थानादनुच्चलन्नपि गत्वेव पुनः प्रतिनिवृत्तः ॥ 26॥ प्रियंवदा \-\- ( शकुंतलां निरुध्य ) हला न ते युक्तं गन्तुम् । शकुंतला \-\- ( सभ्रूभङ्गम् ) किन्निमित्तम् । प्रियंवदा \-\- वृक्षसेचने द्वे धारयसि मे । एहि तावत् । आत्मानं मोचयित्वा ततो गमिष्यसि । ( इति बलादेनां निवर्तयति ) राजाः \-\- भद्रे वृक्षसेचनादेव परिश्रान्तामत्रभवतीं लक्षये । तथा ह्यस्याः स्रस्तांसावतिमात्रलोहिततलौ बाहू घटोत्क्षेपणादद्यपि स्तनवेपथुं जनयति श्वासः प्रमाणाधिकः । बद्धं कर्णशिरीषरोधि वदने धर्माम्भसां जालकं बन्धे स्रंसिनि चैकहस्तयमिताः पर्याकुला मूर्धजाः ॥ 27॥ तदहमेनान्नृणां करोमि । ( इत्यङ्गुलीयं दातुमिच्छति ) ( उभे नाममुद्राक्षराण्यनुवाच्य परस्परमवलोकयतः ) राजाः \-\- अलमस्मानन्यथा सम्भाव्य । राज्ञः परिग्रहोयमिति राजपुरुष मामवगच्छत । प्रियंवदा \-\- तेन हि नार्हत्यङ्गुलीयकमङ्गुलीवियोगम् । आर्यस्य वचनेनानृणेदानीमेषा । ( किञ्चिद्विहस्य ) हला शकुन्तले मोचितास्यनुकम्पिनार्येण । अथवा महाराजेन । गच्छेदानीम् । शकुंतला \-\- ( आत्मगतम् ) यद्यात्मनः प्रभविष्यामि । ( प्रकाशम् ) का त्वं विस्रष्टव्यस्य रोद्धव्यस्य वा । राजाः \-\- ( शकुंतलां विलोक्य । आत्मगतम् ) किं नु खलु यथा वयमस्यामेवमियमप्यस्मान्प्रति स्यात् । अथवा लब्धावकाशा मे प्रार्थना । कुतः । वाचं न मिश्रयति यद्यपि मद्वचोभिः कर्णं ददात्यभिमुखं मयि भाषमाणे । कामं न तिष्ठति मदाननसम्मुखीना भूयिष्ठमन्यविषया न तु दृष्टिरस्याः ॥ 28॥ ( नेपथ्ये ) भो भोस्तपस्विनः सन्निहितास्तपोवनसत्त्वरक्षायै भवत । प्रत्यासन्नः किल मृगयाविहारी पार्थिवो दुष्यन्तः । तुरगखुरहतस्तथा हि रेणुर्विटपविषक्तजलार्द्रवल्कलेषु । पतति परिणतारुणप्रकाशः शलभसमूह इवाश्रमद्रुमेषु ॥ 29॥ अपि च । तीव्राघातप्रतिहततरुस्कन्धलग्नैकदन्तः पादाकृष्टव्रततिवलयासङ्गसंजातपाशः । मूर्तो विघ्नस्तपस इव नो भिन्नसारङ्गयूथो धर्मारण्यं प्रविशति गजः स्यन्दनालोकभीतः ॥ 30॥ ( सर्वाः कर्णं दत्त्वा किंचिदिव सम्भ्रान्ताः ) राजाः \-\- ( आत्मगतम् ) अहो धिक् पौरा अस्मदन्वेषिणस्तपोवनुपरुन्धन्ति । भवतु । प्रतिगमिष्यामस्तावत् । सख्यौ \-\- आर्य अनेनारण्यकवृत्तान्तेन पर्याकुलाः स्मः । अनुजानीहि न उटजगमनाय । राजाः \-\- ( ससम्भ्रमम् ) गच्छन्तु भवत्यः । वयमप्याश्रमपीडा यथा न भवति तथा प्रयतिष्यामहे । ( सर्वे उत्तिष्ठन्ति ) सख्यौ \-\- आर्य असम्भावितातिथिसत्कारं भूयोऽपि प्रेक्षणनिमित्तं लज्जामहे आर्यं विज्ञापयितुम् । राजाः \-\- मा मैवम् । दर्शनेनैव भवतीनां पुरस्कृतोऽस्मि । शकुंतला \-\- अनसूये अभिनवकुशसूच्या परिक्षतं मे चरणं कुरबकशाखापरिलग्नं च वल्कलम् । तावत्परिपालयत मां यावदेतन्मोचयामि । ( शकुंतला राजानमवलोकयन्ती सव्याजं विलम्ब्य सह सखीभ्यां निष्क्रान्ता ) राजाः \-\- मन्दौत्सुक्योऽस्मि नगरगमनं प्रति । यावदनुयात्रिकान्समेत्य नातिदूरे तपोवनस्य निवेशयेयम् । न खलु शक्नोमि शकुंतलाव्यापारादात्मानं निवर्तयितुम् । मम हि गच्छति पुरः शरीरं धावति पश्चादसंस्तुतं चेतः । चीनांशुकमिव केतोः प्रतिवातं नीयमानस्य ॥ 31॥ ( इति निष्क्रान्ताः सर्वे ) ( इति प्रथमोऽङ्कः । ) द्वितीयोऽङ्कः । ( ततः प्रविशति विषण्णो विदूषकः ) विदूषकः \-\- ( निःश्वस्य ) भो दिष्टम् । एतस्य मृगयाशीलस्य राज्ञो वयस्यभावेन निर्विण्णोऽस्मि । अयम् मृगोऽयं वहारोऽयं शार्दूल इति मध्याह्नेऽपि ग्रीष्मविरलपादपछायासु वनराजिष्वाहिण्डयते अटवीतोऽटवी । पत्रसङ्करकषायाणि कदुष्णानि गिरिनदीजलानि पीयन्ते । अनियतवेलं शूल्यमांसभूयिष्ठ आहारो भुज्यते । तुरगानुधावनकण्डितसंधे रात्रावपि निकामं शयितव्यं नास्ति । ततो महत्येव प्रत्यूषे दास्याःपुत्रैः शकुनिलुब्धकैर्वनग्रहणकोलाहलेन प्रतिबोधितोऽस्मि । इयतेदानीमपि पीडा न निष्क्रामति । ततो गण्डस्योपरि पिण्डकः संवृत्तः । ह्यः किलास्मास्ववहीनेषु तत्र भवतो मृगानुसारेणाश्रमपदं प्रविष्टस्य तापसकन्यका शकुंतला ममाधन्यतया दर्शिता । साम्प्रतं नगरगमनाय मनः कथमपि न करोति । अद्यापि तस्य तामेव चिन्तयतोऽक्ष्णोः प्रभातमासीत् । का गतिः । यावत्तं कृताचारपरिक्रमं पश्यामि । ( इति परिक्रम्यावलोक्य च ) एष बाणासनहस्ताभिर्यवनीभिर्वनपुष्पमालाधारिणीभिः परिवृत इत एवागछति प्रियवयस्यः । भवतु । अन्गभन्गविकल इव भूत्वा स्थास्यामि । यद्येवमपि नाम विश्रमं लभेय । ( इति दण्डकाष्ठमवलम्ब्य स्थितः ) ( ततः प्रविशति यथानिर्दिष्टपरिवारो राजा ) राजाः \-\- कामं प्रिया न सुलभा मनस्तु तद्भावदर्शनाश्वासि । अकृतार्थेऽपि मनसिजे रतिमुभयप्रार्थना कुरुते ॥ 1॥ ( स्मितं कृत्वा ) एवमात्माभिप्रायसम्भावितेष्टजनचित्तवृत्तिः प्रार्थयिता विडम्ब्यते । स्निग्धं वीक्षितमन्यतोऽपि नयने यत्प्रेरयन्त्या तया यातं यच्च नितम्बयोर्गुरुतया मन्दं विलासादिव । मा गा इत्युपरुद्धया यदपि सा सासूयमुक्ता सखी सर्वं तत्किल मत्परायणमहो कामी स्वतां पश्यति ॥ 2॥ विदूषकः \-\- ( तथास्थित एव ) भो वयस्य न मे हस्तपादं प्रसरति तद्वाङ्मात्रेण जापयिष्यामि । जयतु जयतु भवान् । राजाः \-\- कुतोऽयं गात्रोपघातः । विदुषकः \-\- कुतः किल स्वयमक्ष्याकुलीकृत्याश्रुकारणं पृच्छसि । राजाः \-\- न खल्वावगच्छामि । विदुषकः \-\- भो वयस्य यद्वेतसः कुब्जलीलां विडम्बयति तत्किमात्मनः प्रभावेण ननु नदीवेगस्य । राजाः \-\- नदीवेगस्तत्र कारणम् । विदुषकः \-\- ममापि भवान् । राजाः \-\- कथमिव । विदुषकः \-\- एवं राजकार्याण्युज्झित्वैतादृश आकुलप्रदेशे वनचरवृत्तिना त्वया भवितव्यम् । यत्सत्यं प्रत्यहं श्वापदसमुत्सारणैः संक्षोभितसंधिबन्धानां मम गात्राणामनीशोऽस्मि संवृत्तः । तत्प्रसीद मे । एकाहमपि तावद्विश्रम्यताम् । राजाः \-\- ( स्वगतम् ) अयं चैवमाह । ममापि काश्यपसुतामनुस्मृत्य मृगयाविक्लवं चेतः । कुतः । न नमयितुमधिज्यमस्मि शक्तो धनुरिदमाहितसायकं मृगेषु । सहवसतिमुपेत्य यैः प्रियायाः कृत इव मुग्धविलोकितोपदेशः ॥ 3॥ विदुषकः \-\- ( राज्ञो मुखं विलोक्य ) अत्रभवान्किमपि हृदये कृत्वा मन्त्रयते । अरण्ये मया रुदितमासीत् । राजाः \-\- ( सस्मितम् ) किमन्यत् । अनतिक्रमणीयं मे सुहृद्वाक्यमिति स्थितोऽस्मि । विदुषकः \-\- चिरं जीव । ( इति गन्तुमिछति ) राजाः \-\- वयस्य तिष्ठ । सावशेषं मे वचः । विदुषकः \-\- आज्ञापयतु भवान् । राजाः \-\- विश्रान्तेन भवता ममाप्येकस्मिन्ननायासे कर्मणि सहायेन भवितव्यम् । विदुषकः \-\- किं मोदकखादिकायाम् । तेन ह्ययं सुगृहीतः क्षणः । राजाः \-\- यत्र वक्ष्यामि । कः कोऽत्र भोः । ( प्रविश्य ) दौवारिकः \-\- ( प्रणम्य ) आज्ञापयतु भर्त्ता । राजाः \-\- रैवतक सेनापतिस्तावदाहूयताम् । दौवारिकः \-\- तथा । ( इति निष्क्रम्य सेनापतिना सह पुनः प्रविश्य ) एष आज्ञावचनोत्कण्ठो भर्तेतोदत्तदृष्टिरेव तिष्ठति । उपसर्पत्वार्यः । सेनापति \-\- ( राजानमवलोक्य ) दृष्टदोषापि स्वामिनि मृगया केवलं गुण एव संवृत्ता । तथा हि देवः अनवरतधनुर्ज्यास्फालनक्रूरपूर्व रविकिरणसहिष्णु स्वेदलेशैरभिन्नम् । अपचितमपि गात्रं व्यायतत्वादलक्ष्यं गिरिचर इव नागः प्राणसारं बिभर्ति ॥ 4॥ ( उपेत्य ) जयतु जयतु स्वामी । गृहीतश्वापदमरण्यम् । किमन्यत्रावस्थीयते । राजाः \-\- मन्दोत्साहः कृतोऽस्मि मृगयापवादिना माधव्येन । सेनापति \-\- ( जनान्तिकम् ) सखे स्थिरप्रतिबन्धो भव । अहं तावत्स्वामिनश्चित्तवृत्तिमनुवर्तिष्ये । ( प्रकाशम् ) प्रलपत्वेष वैधेयः । ननु प्रभुरेव निदर्शनम् । मेदश्छेदकृशोदरं लघु भवत्युत्थानयोग्यं वपुः सत्त्वानामपि लक्ष्यते विकृतिमच्चित्तं भयक्रोधयोः । उत्कर्षः स च धन्विनां यदिषवः सिध्यन्ति लक्ष्ये चले मिथ्यैव व्यसनं वदन्ति मृगयामीदृग्विनोदः कुतः ॥ 5॥ विदुषकः \-\- अपेहि रे उत्साहहेतुक । अत्रभवान्प्रकृतिमापन्नः । त्वं तावदटवीतोऽटवीमाहिण्डमानो नरनासिकालोलुपस्य जीर्णर्क्षिस्य कस्यापि मुखे पतिष्यसि । राजाः \-\- भद्र सेनापते आश्रमसंनिकृष्टे स्थिताः स्मः । अतस्ते वचो नाभिनन्दामि । अद्य तावत् । गाहन्तां महिषा निपानसलिलं शृङ्गैर्मुहुस्ताडितम् छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु । विश्रब्धं क्रियतां वराहततिभिर्मुस्ताक्षतिः पल्वले विश्रामं लभतामिदं च शिथितलज्याबन्धमस्मद्धनुः ॥ 6॥ सेनापति \-\- यत्प्रभविष्णवे रोचते । राजाः \-\- तेन हि निवर्तय पूर्वगतान्वनग्राहिणः । यथा न मे सैनिकास्तपोवनमुपरुन्धन्ति तथा निषेद्धव्याः । पश्य । शमप्रधानेषु तपोधनेषु गूढं हि दाहात्मकमस्ति तेजः । स्पर्शानुकूला इव सूर्यकान्तास्तदन्यतेजोऽभिभवाद्वमन्ति ॥ 7॥ सेनापति \-\- यदाज्ञापयति स्वामी । विदुषकः \-\- ध्वंसतां ते उत्साहवृत्तान्तः । ( निष्क्रान्तः सेनापतिः ) राजाः \-\- ( परिजनं विलोक्य ) अपनयन्तु भवत्यो मृगयावेशम् । रैवतक त्वमपि स्वं नियोगमशून्यं कुरु । परिजन \-\- यद्देव आज्ञापयति । ( इति निष्क्रान्तः ) विदुषकः \-\- कृतं भवता निर्मक्षिकम् । साम्प्रतमेतस्मिन्पादपछायाविरचितवितानसनाथे शिलातले निषीदतु भवान्यावदहमपि सुखासीनो भवामि । राजाः \-\- गच्छाग्रतः । विदुषकः \-\- एतु भवान् । ( इत्युभौ परिक्रम्यौपविष्टौ ) राजाः \-\- माधव्य अनवाप्तचक्षुःफलोऽसि । येन त्वया दर्शनीयं न दृष्टम् । विदुषकः \-\- ननु भवानग्रतो मे वर्तते । राजाः \-\- सर्वः कान्तमात्मीयं पश्यति । अहं तु तां एवाश्रमललामभूतां शकुंतलामधिकृत्य ब्रवीमि । विदुषकः \-\- ( स्वगतम् ) भवतु । अस्यावसरं न दास्ये । ( प्रकाशम् ) भो वयस्य ते तापसकन्यकाभ्यर्थनीया दृश्यते । राजाः \-\- सखे न परिहार्ये वस्तुनि पौरवाणां मनः प्रवर्तते । सुरयुवतिसम्भवं किल मुनेरपत्यं तदुज्झिताधिगतम् । अर्कस्योपरि शिथिलं च्युतमिव नवमालिकाकुसुमम् ॥ 8॥ विदुषकः \-\- ( विहस्य ) यथा कस्यापि पिण्डखर्जूरैरुद्वेजितस्य तिण्ड्यां ( तिन्तिण्यां ) अभिलाषो भवेत्तथा स्त्रीरत्नपरिभोगिणः भवत इयमभ्यर्थना । राजाः \-\- न तावदेनां पश्यासि येनैवमवादीः । विदुषकः \-\- तत्खलु रमणीयं यद्भवतोऽपि विस्मयमुत्पादयति । राजाः \-\- वयस्य किं बहुना । चित्रे निवेश्य परिकल्पितसत्त्वयोगा रूपोच्चयेन मनसा विधिना कृता नु । स्त्रीरत्नसृष्टिरपरा प्रतिभाति सा मे धातुर्विभुत्वमनुचिन्त्य वपुश्च तस्याः ॥ 9॥ विदुषकः \-\- यद्येवं प्रत्यादेश इदानीं रूपवतीनाम् । राजाः \-\- इदं च मे मनसि वर्तते । अनाघ्रातं पुष्पं किसलयमलूनं कररुहैरनाविद्धं रत्नं मधु नवमनास्वादितरसम् । अखण्डं पुष्यानां फलमिव च तद्रूपमनघं न जाने भोक्तारं कमिह समुपस्थास्यति विधिः ॥ 10॥ विदुषकः \-\- तेन हि लघु परित्रायतामेनां भवान् । मा कस्यापि तपस्विन इन्गुदीतैलचिक्कणशीर्षस्य हस्ते पतिष्यति । राजा \-\- परवती खलु तत्रभवती । न च संनिहितोऽत्र गुरुजनः । विदुषकः \-\- अथ भवन्तमन्तरेण कीदृशस्तस्या दृष्टिरागः । राजाः \-\- निसर्गादेवाप्रगल्भस्तपस्विकन्याजनः । तथापि तु अभिमुखे मयि सम्हृतमीक्षितं हसितमन्यनिमित्तकृतोदयम् । विनयवारितवृत्तिरतस्तया न विवृतो मदनो न च संवृतः ॥ 11॥ विदुषकः \-\- न खलु दृष्टमात्रस्य तवाङ्कं समारोहति । राजाः \-\- मिथः प्रस्थाने पुनः शालीनतयापि काममाविष्कृतो भावस्तत्रभवत्या । तथा हि । दर्भाङ्कुरेण चरणः क्षत इत्यकाण्डे तन्वी स्थिता कतिचिदेव पदानि गत्वा । आसीद्विवृत्तवदना च विमोचयन्ती शाखासु वल्कलमसक्तमपि द्रुमाणाम् ॥ 12॥ विदुषकः \-\- तेन हि गृहीतपाथेयो भव । कृतं त्वयोपवनं तपोवनमिति पश्यामि । राजाः \-\- सखे तपस्विभिः कैश्चित्परिज्ञातोऽस्मि । चिन्तय तावत्केनापदेशेन पुनराश्रमपदं गच्छामः । विदुषकः \-\- कोऽपरोऽपदेशो युष्माकं राज्ञाम् । नीवारषष्ठभागमस्माकमुपहरन्त्विति । राजाः \-\- मूर्ख अन्यमेव भागधेयमेते तपस्विनो निर्वपन्ति यो रत्नराशीनपि विहायाभिनन्द्यते । पश्य । यदुत्तिष्ठति वर्णेभ्यो नृपाणां क्षयि तत्फलम् । तपःषड्भागमक्षय्यं ददत्यारण्यका हि नः ॥ 13॥ ( नेपथ्ये ) हन्त सिद्धार्थौ स्वः । राजाः \-\- ( कर्णं दत्त्वा ) अये धीरप्रशान्तस्वरैस्तपस्विभिर्भवितव्यम् । ( प्रविश्य ) दौवारिकः \-\- जयतु जयतु भर्ता । एतौ द्वौ ऋषिकुमारौ प्रतीहारभूमिमुपस्थितौ । राजाः \-\- तेन ह्यविलम्बितं प्रवेशय तौ । दौवारिकः \-\- एष प्रवेशयामि । ( इति निष्क्रम्य ऋषिकुमाराभ्यां सह प्रविश्य ) ( उभौ राजानं विलोकयतः ) प्रथमः \-\- अहो दीप्तिमतोऽपि विश्वसनीयतास्य वपुषः । अथवा उपपन्नमेतदस्मिन् ऋषिभ्यो नातिभिन्ने राजनि । कुतः । अध्याक्रान्ता वसतिरमुनाप्याश्रमे सर्वभोग्ये रक्षायोगादयमपि तपः प्रत्यहं संचिनोति । अस्यापि द्यां स्पृशति वशिनश्चारणद्वन्द्वगीतः पुण्यःशब्दो मुनिरिति मुहुः केवलं राजपूर्वः ॥ 14॥ द्वितीयः \-\- गौतम अयं स बलभित्सखो दुष्यन्तः । प्रथमः \-\- अथ किम् । द्वितीयः \-\- तेन हि नैतच्चित्रं यदयमुदधिश्यामसीमां धरित्रीमेकः कृत्स्नां नगरपरिघप्रांशुबाहुर्भुनक्ति । आशंसन्ते समितिषु सुरा बद्धवैरा हि दैत्यैरस्याधिज्ये धनुषि विजयं पौरुहूते च वज्रे ॥ 15॥ उभौ \-\- ( उपगम्य ) विजयस्व राजन् । राजाः \-\- ( आसनादुत्थाय ) अभिवादये भवन्तौ । उभौ \-\- स्वस्ति भवते । ( इति फलान्युपहरतः ) राजाः \-\- ( सप्रणामं परिगृह्यः ) आज्ञापयितुमिच्छामि । उभौ \-\- विदितो भवानाश्रमसदामिहस्थः । तेन भवन्तं प्रार्थयन्ते । राजाः \-\- किमाज्ञापयन्ति । उभौ \-\- तत्रभवतः कण्वस्य महर्षेरसांनिध्याद्रक्षांसि न इष्टिविघ्नमुत्पादयन्ति । तत्कतिपयरात्रं सारथिद्वितीयेन भवता सनाथीक्रियतामाश्रम इति । राजाः \-\- अनुगृहीतोऽस्मि । विदुषकः \-\- ( अपवार्य ) एषेदानीमनुकूला तेऽभ्यर्थना । राजाः \-\- ( स्मितं कृत्वा ) रैवतक मद्वचनादुच्यतां सारथिः । सबाणासनं रथमुपस्थापयेति । दौवारिकः \-\- यद्देव आज्ञापयति । ( इति निष्क्रान्तः ) उभौ \-\- ( सहर्षम् ) अनुकारिणि पूर्वेषां युक्तरूपमिदं त्वयि । आपन्नाभयसत्रेषु दीक्षिताः खलु पौरवाः ॥ 16॥ राजाः \-\- ( सप्रणामम् ) गच्छतां पुरो भवन्तौ । अहमप्यनुपदमागत एव । उभौ \-\- विजयस्व ( इति निष्क्रान्तौ ) राजाः \-\- माधव्य अप्यस्ति शकुंतलादर्शने कुतूहलम् । विदुषकः \-\- प्रथमं सपरिवाहमासीत् । इदानीं राक्षसवृत्तान्तेन बिन्दुरपि नावशेषितः । राजाः \-\- मा भैषीः । ननु मत्समीपे वर्तिष्यसे । विदुषकः \-\- एष राक्षसाद्रक्षितोऽस्मि । ( प्रविश्य ) दौवारिकः \-\- सज्जो रथो भर्तुर्विजयप्रस्थानमपेक्षते । एष पुनर्नगराद्देवीनामाज्ञप्तिहरः करभक आगतः । राजाः \-\- ( सादरम् ) किमम्बाभिः प्रेषितः । दौवारिकः \-\- अथ किम् । राजाः \-\- ननु प्रवेश्यताम् । दौवारिकः \-\- तथा । ( इति निष्क्रम्य करभकेण सह प्रविश्य ) एष भर्ता । उपसर्प । करभकः \-\- जयतु जयतु भर्ता । देव्याज्ञापयति । आगामिनि चतुर्थदिवसे प्रवृत्तपारणो मे उपवासो भविष्यति । तत्र दीर्घायुषावश्यं सम्भावनीयेति । राजाः \-\- इतस्तपस्विकार्यम् । इतो गुरुजनाज्ञा । द्वयमप्यनतिक्रमणीयम् । किमत्र प्रतिविधेयम् । विदुषकः \-\- त्रिशङ्कुरिवान्तरा तिष्ठ । राजाः \-\- सत्यमाकुलीभूतोऽस्मि । कृत्ययोर्भिन्नदेशत्वाद् द्वैधीभवति मे मनः । पुरः पतिहतं शैले स्रोतः स्रोतोवहो यथा ॥ 17॥ ( विचिन्त्य ) सखे त्वमम्बया पुत्र इति प्रतिगृहीतः । अतो भवानितः प्रतिनिवृत्य तपस्विकार्यव्यग्रमानसं मामावेद्य तत्रभवतीनां पुत्रकृत्यमनुष्ठातुमर्हति । विदुषकः \-\- न खलु मां रक्षोभीरुकं गणयसि । राजाः \-\- ( सस्मितम् ) कथमेतद्भवति सम्भाव्यते । विदुषकः \-\- यथा राजानुजेन गन्तव्यं तथा गच्छामि । राजाः \-\- ननु तपोवनोपरोधः परिहरणीय इति सर्वानानुयात्रिकांस्त्वयैव सह प्रस्थापयामि । विदुषकः \-\- ( सगर्वम् ) तेन हि युवराजोऽस्मीदानीं संवृत्तः । राजाः \-\- ( स्वगतम् ) चपलोऽयं बटुः । कदाचिदस्मत्प्रार्थनामन्तःपुरेभ्यः कथयेत् । भवतु । एनमेवं वक्ष्ये । ( विदूषकं हस्ते गृहीत्वा । प्रकाशम् ) वयस्य ऋषिगौरवादाश्रमं गच्छामि । न खलु सत्यमेव तापसकन्यकायां ममाभिलाषः । पश्य । क्व वयं क्व परोक्षमन्मथो मृगशावैः सममेधितो जनः । परिहासविजल्पितं सखे परमार्थेन न गृह्यतां वचः ॥ 18॥ विदुषकः \-\- अथ किम् । ( इति निष्क्रान्ताः सर्वे ) ( इति द्वितीयोऽङ्कः । ) तृतीयोऽङ्कः । ( ततः प्रविशति कुशानादाय यजमानशिष्यः ) शिष्यः \-\- अहो महानुभावः पार्थिवो दुष्यन्तः । यत्प्रविष्टमात्र एवाश्रमं तत्रभवति निरुपद्रवाणि नः कर्माणि संवृत्तानि । का कथा बाणसंधाने ज्याशब्देनैव दूरतः । हुंकारेणेव धनुषः स हि विघ्नानपोहति ॥ 1॥ यावदिमान्वेदिसंस्तरणार्थं दर्भानृत्विग्भ्य उपहरामि । ( परिक्रम्यावलोक्य च । आकाशे ) प्रियंवदे कस्यिदमुशीरानुलेपनं मृणालवन्ति च नलिनीपत्राणि नीयन्ते । ( श्रुतिमभिनीय ) किं ब्रवीषि । आतपलङ्घनाद्बलवदस्वस्था शकुंतला तस्याः शरीरनिर्वापणायेति । तर्हि यत्नादुपचर्यताम् । सा खलु भगवतः कण्वस्य कुलपतेरुच्छ्वसितम् । अहमपि तावद्वैतानिकं शान्त्युदकमस्यै गइतमीहस्ते विसर्जयिष्यामि । ( इति निष्क्रान्तः ) विष्कम्भकः । ( ततः प्रविशति कामयमानावस्थो राजा ) राजाः \-\- ( सचिन्तं निःश्वस्य ) जाने तपसो वीर्यं सा बाला परवतीति मे विदितम् । अलमस्मि ततो हृदयं तथापि नेदं निवर्तयितुम् ॥ 2॥ ( मदनबाधां निरूप्य ) भगवन्कुसुमायुध त्वया चन्द्रमसा च विश्वसनीयाभ्यामतिसंधीयते कामिजनसार्थः । कुतः । तव कुसुमशरत्वं शीतरश्मित्वमिन्दोर्द्वयमिदमयथार्थं दृश्यते मद्विधेषु । विसृजति हिमगर्भैंरग्निमिन्दुर्मयूखैस्त्वमपि कुसुमबाणान्वज्रसारीकरोषि ॥ 3॥ अथवा । ##( ##अद्यापि नूनं हरकोपवह्निनस्त्वयि ज्वलत्यौर्व इवाम्बुराशौ । ##( ##त्वमन्यथा मन्मथ मद्विधानां भस्मावशेषः ##( ##कथमित्थमुष्णः ॥ अनिशमपि मकरकेतुर्मनसो रुजमावहन्नभिमतो मे । यदि मदिरायतनयनां तामधिकृत्य प्रहरतीति ॥ 4॥ ( सखेदं परिक्रम्य ) क्व नु खलु संस्थिते कर्मणि सदस्यैरनुज्ञातः खिन्नमात्मानं विनोदयामि । ( निःश्वस्य ) किं नु खलु मे प्रियादर्शनादृते शरणमन्यत् । यावदेनामन्विष्यामि । ( सूर्यमवलोक्य ) इमामुग्रातपवेलां प्रायेण लतावलयवत्सु मालिनीतीरेषु ससखीजना शकुंतला गमयति । तत्रैव तावद्गच्छामि । ( परिक्रम्य संस्पर्शं रूपयित्वा ) अहो प्रवातसुभगोऽयमुद्देशः । शक्यमरविन्दसुरभिः कणवाही मालिनीतरङ्गाणाम् । अङ्गैरनङ्गतप्तैरविरलमालिङ्गितुं पवनः ॥ 5॥ ( परिक्रम्यावलोक्य च ) अस्मिन्वेतसपरिक्षिप्ते लतामण्डपे संनिहितया शकुंतलया भवितव्यम् । तथा हि । अभ्युन्नता पुरस्तादवगाढा जघनगौरवात्पश्चात् । द्वारेऽस्य पाण्डुसिकते पदपङ्क्तिर्दृश्यतेऽभिनवा ॥ 6॥ यावद्विटपान्तरेणावलोकयामि । ( परिक्रम्य तथा कृत्वा । सहर्षम् ) अये लब्धं नेत्रनिर्वाणम् । एषा मे मनोरथप्रियतमा सकुसुमास्तरणं शिलापट्टमधिशयानासखीभ्यामन्वास्यते । भवतु । श्रोष्याम्यासां विश्रम्भकथितानि । ( इति विलोकयन्स्थितः ) ( ततः प्रविशति यथोक्तव्यापारा सह सखीभ्यां शकुंतला ) सख्यौ \-\- ( उपवीज्य । सस्नेहम् ) हला शकुन्तले अपि सुखयति ते नलिनीपत्रवातः । शकुंतला \-\- किं वीजयतो मां सख्यौ । ( सख्यौ विषादं नाटयित्वा परस्परमवलोकयतः ) राजाः \-\- बलवदस्वस्थशरीरा शकुंतला दृश्यते । ( सवितर्कम् ) तत्किमयमातपदोषः स्यादुत यथा मे मनसि वर्तते । ( साभिलाषं निर्वर्ण्य ) अथ वा कृतं संदेहेन । स्तनन्यस्तोशीरं प्रशिथिलमृणालैकवलयं प्रियायाः साबाधं किमपि कमनीयं वपुरिदम् । समस्तापः कामं मनसिजनिदाघप्रसरयोर्न तु ग्रीष्मस्यैवं सुभगमपराद्धं युवतिषु ॥ 7॥ प्रियंवदा \-\- ( जनान्तिकम् ) अनसूये तस्य राजर्षेः प्रथमदर्शनारभ्यपर्युत्सुकेव शकुंतला । किं नु खल्वस्यास्तन्निमित्तोऽयमातङ्को भवेत् । अनसूया \-\- सखि ममापीदृश्याशङ्का हृदयस्य । भवतु । प्रक्ष्यामि तावदेनाम् । ( प्रकाशम् ) सखि प्रष्टव्यासि किमपि । बलवान्खलु ते संतापः । शकुंतला \-\- ( पूर्वार्धेन शयनादुत्थाय ) हला किं वक्तुकामासि । अनसूया \-\- हला शकुन्तले अनभ्यन्तरे खल्वावां मदनगतस्य वृत्तान्तस्य । किं तु यादृशीतिहासनिबन्धेषु कामयमानानामवस्था श्रूयते तादृशीं तव पश्यामि । कथय किंनिमित्तं ते संतापः । विकारं खलु परमार्थतोऽज्ञात्वाऽनारम्भः प्रतीकारस्य । राजाः \-\- अनसूयामप्यनुगतो मदीयस्तर्कः । न हि स्वाभिप्रायेण मे दर्शनम् । शकुंतला \-\- ( आत्मगतम् ) बलवान्खलु मेऽभिनिवेशः । इदानीमपि सहसैतयोर्न शक्नोमि निवेदयितुम् । प्रियंवदा \-\- सखि शकुन्तले सुष्ठु एषा भणति । किमात्मन आतङ्कमुपेक्षसे । अनुदिवसं खलु परिहीयसेऽङ्गैः । केवलं लावण्यमयी छाया त्वां न मुञ्चति । राजाः \-\- अवितथमाह प्रियंवदा । तथा हि क्षामक्षामकपोलमाननमुरः काठिन्यमुक्तस्तनं मध्यःक्लान्ततरः प्रकामविनतावंसौ छविः पाण्डुरा । शोच्या च प्रियदर्शना च मदनक्लिष्टेयमालक्ष्यते पत्राणामिव शोषणेन मरुता स्पृष्टा लता माधवी ॥ 8॥ शकुंतला \-\- सखि कस्य वान्यस्य कथयिष्यामि । किंत्वायासयित्रीदानीं वां भविष्यामि । उभे \-\- अत एव खलु निर्बन्धः । स्निग्धजनसंविभक्तं हि दुःखं सह्यवेदनं भवति । राजाः \-\- पृष्टा जनेन समदुःखसुखेन बाला नेयं न वक्ष्यति मनोगतमाधिहेतुम् । दृष्टो विवृत्य बहुशोऽप्यनया सतृष्णमत्रान्तरे श्रवणकातरतां गतोऽस्मि ॥ 9॥ शकुंतला \-\- सखि यतःप्रभृति मम दर्शनपथमागतः स तपोवनरक्षिता राजर्षिः । ( इत्यर्धोक्ते लज्जां नाटयति ) उभे \-\- कथयतु प्रियसखी । शकुंतला \-\- तत आरभ्य तद्गतेनाभिलाषेणैतदवस्थास्मि संवृत्ता । राजाः \-\- ( सहर्षम् ) श्रुतं श्रोतव्यम् । स्मर एव तापहेतुर्निर्वापयिता स एव मे जातः । दिवस इवाभ्रश्यामस्तपात्यये जीवलोकस्य ॥ 10॥ शकुंतला \-\- तद्यदि वामनुमतं तथा वर्तेथां यथा तस्य राजर्षेरनुकम्पनीया भवामि । अन्यथावश्यं सिञ्चत मे तिलोदकम् । राजाः \-\- संशयच्छेदि वचनम् । प्रियंवदा \-\- ( जनान्तिकम् ) अनसूये दूरगतमन्मथाऽक्षमेयं कालहरणस्य । यस्मिन्बद्धभावैषा स ललामभूतः पौरवाणाम् । तद्युक्तमस्या अभिलाषोऽभिनन्दितुम् । अनसूया \-\- तथा यथा भणसि । प्रियंवदा \-\- ( प्रकाशम् ) सखि दिष्ट्यानुरूपस्तेऽभिनिवेशः । सागरमुज्झित्वा कुत्र वा महानद्यवतरति । क इदानीं सहकारमन्तरेणातिमुक्तलतां पल्लवितां सहते । राजाः \-\- किमत्र चित्रं यदि विशाखे शशाङ्कलेखामनुवर्तेते । अनसूया \-\- कः पुनरुपायो भवेद्येनाविलम्बितं निभृतं च सख्या मनोरथं सम्पादयावः । प्रियंवदा \-\- निभृतमिति चिन्तनीयं भवेत् । शीघ्रमिति सुकरम् । अनसूया \-\- कथमिव । प्रियंवदा \-\- ननु स राजर्षिरस्यां स्निग्धदृष्ट्या सूचिताभिलाष एतान्दिवसान्प्रजागरकृशो लक्ष्यते । राजाः \-\- सत्यमित्थम्भूत एवास्मि । तथा हि इदमशिशिरैरन्तस्तापाद्विवर्णमणीकृतं निशि निशि भुजन्यस्तापाङ्गप्रसारिभिरश्रुभिः । अनभिलुलितज्याघाताङ्कं मुहुर्मणिबन्धनात्कनकवलयं स्रस्तं स्रस्तं मया प्रतिसार्यते ॥ 11॥ प्रियंवदा \-\- ( विचिन्त्य ) हला मदनलेखोऽस्य क्रियताम् तं सुमनोगोपितं कृत्वा देवप्रसादस्यापदेशेन तस्य हस्तं प्रापयिष्यामि । अनसूया \-\- रोचते मे सुकुमारः प्रयोगः किं वा शकुंतला भणति । शकुंतला \-\- किं नियोगो वां विकल्प्यते । प्रियंवदा \-\- तेन ह्यात्मन उपन्यासपूर्वं चिन्तय तावत्किमपि ललितपदबन्धनम् । शकुंतला \-\- हला चिन्तयाम्यहम् । अवधीरणाभीरुकं पुनर्वेपते मे हृदयम् । राजाः \-\- ( सहर्षम् ) अयं स ते तिष्ठति संगमोत्सुको विशङ्कसे भीरु यतोऽवधीरणाम् । लभेत वा प्रार्थयिता न वा श्रियं श्रिया दुरापः कथमीप्सितो भवेत् ॥ 12॥ सख्यौ \-\- अयि आत्मगुणावमानिनि क इदानीं शरीरनिर्वापयित्रीं शारदीं ज्योत्स्नां पटान्तेन वारयति । शकुंतला \-\- ( सस्मितम् ) नियोजितेदानीमस्मि । ( इत्युपविष्टा चिन्तयति ) राजाः \-\- स्थाने खलु विस्मृतनिमेषेण चक्षुषा प्रियामवलोकयामि । यतः उन्नमितै कभ्रूलतमाननमस्याः पदानि रचयन्त्याः । कण्टकितेन प्रथयति मय्यनुरागं कपोलेन ॥ 13॥ शकुंतला \-\- हला चिन्तितं मया गीतवस्तु । असंनिहितानि पुनर्लेखनसाधनानि । प्रियंवदा \-\- एतस्मिञ्शुकोदरसुकुमारे नलिनीपत्रे नखैर्निक्षिप्तवर्णं कुरु । शकुंतला \-\- ( यथोक्तं रूपयित्वा ) हला शृणुतमिदानीं सङ्गतार्थं न वेति । उभे \-\- अवहिते स्वः । शकुंतला \-\- ( वाचयति ) तव न जाने हृदयं मम पुनः कामो दिवाऽपि रात्रावपि । निर्घृण तपति बलीयस्त्वयि वृत्तमनोरथाया अङ्गानि ॥ 14॥ राजाः \-\- ( सहसोपसृत्य ) तपति तनुगात्रि मदनस्त्वामनिशं मां पुनर्दहत्येव । ग्लपयति यथा शशाङ्कं न तथा हि कुमुद्वतीं दिवसः ॥ 15॥ सख्यौ \-\- ( विलोक्य सहर्षमुत्थाय ) स्वागतमविलम्बिनो मनोरथस्य । ( शकुंतलाऽभ्युत्थातुमिच्छति ) राजाः \-\- अलमलमायासेन । संदष्टकुसुमशयनान्याशुक्लान्तबिसभङ्गसुरभीणि । गुरुपरितापानि न ते गात्राण्युपचारमर्हन्ति ॥ 16॥ अनसूया \-\- इतः शिलातलैकदेशमलंकरोतु वयस्यः । ( राजोपविशति । शकुंतला सलज्जा तिष्ठति ) प्रियंवदा \-\- द्वयोरपि युवयोरन्योन्यानुरागः प्रत्यक्षः । सखीस्नेहः पुनर्मां पुनरुक्तवादिनीं करोति । राजाः \-\- भद्रे नैतत्परिहार्यम् । विवक्षितं ह्यनुक्तमनुतापं जनयति । प्रियंवदा \-\- आपन्नस्य विषयनिवासिनो जनस्यार्तिहरेण राज्ञा भवितव्यमित्येष वो धर्मः । राजाः \-\- नास्मात्परम् । प्रियंवदा \-\- तेन हीयमावयोः प्रियसखी त्वामुद्दिश्येदमवस्थान्तरं भगवता मदनेनारोपिता । तदर्हस्यभ्युपपत्त्या जीवितमस्या अवलम्बितुम् । राजाः \-\- भद्रे साधारणोऽयं प्रणयः । सर्वथानुगृहीतोऽस्मि । शकुंतला \-\- ( प्रियंवदामवलोक्यं ) हला किमन्तःपुरविरहपर्युत्सुकस्य राजर्षेरुपरोधेन । राजाः \-\- सुन्दरि इदमनन्यपरायणमन्यथा हृदयसंनिहिते हृदयं मम । यदि समर्थयसे मदिरेक्षणे मदनबाणहतोऽस्मि हतः पुनः ॥ 17॥ अनसूया \-\- वयस्य बहुवल्लभा राजानः श्रूयन्ते । यथा नौ प्रियसखी बन्धुजनशोचनीया न भवति तथा निर्वाहय । राजाः \-\- भद्रे किं बहुना परिग्रहबहुत्वेऽपि द्वे प्रतिष्ठे कुलस्य मे । समुद्ररसना चोर्वी सखी च युवयोरियम् ॥ 18॥ उभे \-\- निर्वृते स्वः । प्रियंवदा \-\- ( सदृष्टिक्षेपम् ) अनसूये एष इतोदत्तदृष्टिरुत्सुको मृगपोतको मातरमन्विष्यति । एहि । संयोजयाव एनम् । ( इत्युभे प्रस्थिते ) शकुंतला \-\- हला अशरणास्मि । अन्यतरा युवयोरागच्छतु । उभे \-\- पृथिव्या यः शरणं स तव समीपे वर्तते । ( इति निष्क्रान्ते ) शकुंतला \-\- कथं गते एव । राजाः \-\- अलमावेगेन । नन्वयमाराधयिता जनस्तव समीपे वर्तते । किं शीतलैः क्लमविनोदिभिरार्द्रवातान्सञ्चारयामि नलिनीदलतालवृन्तैः । अङ्के निधाय करभोरु यथासुखं ते संवाहयामि चरणावुत पद्मताम्रौ ॥ 19॥ शकुंतला \-\- न माननीयेष्वात्मानमपराधयिष्ये । ( इत्युत्थाय गन्तुमिच्छति ) राजाः \-\- सुन्दरि अनिर्वाणो दिवसः इयं च ते शरीरावस्था । उत्सृज्य कुसुमशयनं नलिनीदलकल्पितस्तनावरणम् । कथमातपे गमिष्यसि परिबाधापेलवैरङ्गैः ॥ 20॥ ( इति बलादेनां निवर्तयति ) शकुंतला \-\- पौरव रक्ष विनयम् । मदनसंतप्तापि न खल्वात्मनः प्रभवामि । राजाः \-\- भीरु अलं गुरूजन्भयेन । दृष्ट्वा ते विदितधर्मा तत्रभवान्नात्र दोषं ग्रहीष्यति कुलपतिः । पश्य । गान्धर्वेण विवाहेन बहव्यो राजर्षिकन्यकाः । श्रूयन्ते परिणीतास्ताः पितृभिश्चाभिनन्दिताः ॥ 21॥ शकुंतला \-\- मुञ्च तावन्माम् । भूयोऽपि सखीजनमनुमानयिष्ये । राजाः \-\- भवतु । मोक्ष्यामि । शकुंतला \-\- कदा । राजाः \-\- अपरिक्षतकोमलस्य यावत्कुसुमस्येव नवस्य षट्पदेन । अधरस्य पिपासता मया ते सदयं सुन्दरि गृह्यते रसोऽस्य ॥ 22॥ ( इति मुखमस्याः समुन्नमयितुमिच्छति । शकुंतला परिहरति नाट्येन ) ( नेपथ्ये ) चक्रवाकवधुके आमन्त्रयस्व सहचरम् । उपस्थिता रजनी । शकुंतला \-\- ( ससम्भ्रमम् ) पौरव असंशयं मम शरीरवृत्तान्तोपलम्भायार्या गौतमीत एवागच्छति । तद्विटपान्तरितो भव । राजाः \-\- तथा । ( इत्यात्मानमावृत्य तिष्ठति ) ( ततः प्रविशति पात्रहस्ता गौतमी सख्यौ च ) सख्यौ \-\- इत इत आर्या गौतमी । गौतमी \-\- ( शकुंतलामुपेत्य ) जाते अपि लघुसंतापानि तेऽङ्गानि । शकुंतला \-\- आर्ये अस्ति मे विशेषः । गौतमी \-\- अनेन दर्भोदकेन निराबाधमेव ते शरीरं भविष्यति । ( शिरसि शकुतलामभ्युक्ष्य ) वत्से परिणतो दिवसः । एहि उटजमेव गच्छामः । ( इति प्रस्थिताः ) शकुंतला \-\- ( आत्मगतम् ) हृदय प्र्थममेव सुखोपनते मनोरथे कातरभावं न मुञ्चसि । सानुशयविघटितस्य कथं ते साम्प्रतं संतापः । ( पदान्तरे स्थित्वा । प्रकाशम् ) लतावलय संतापहारक आमन्त्रये त्वां भूयोऽपि परिभोगाय । ( इति दुःखेन निष्क्रान्ता शकुंतला सहेतराभिः ) राजा ( पूर्वस्थानमुपेत्य । सनिःश्वासम् ) अहो विघ्नवत्यः प्रार्थितार्थसिद्धयः । मया हि मुहुरङ्गुलिसंवृताधरोष्ठं प्रतिषेधाक्षरविक्लवाभिरामम् । मुखमंसविवर्ति पक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुम्बितं तु ॥ 23॥ क्व नु खलु सम्प्रति गच्छामि । अथ वा इहैव प्रियापरिभुक्तमुक्ते लतावलये मुहूर्तं स्थास्यामि । ( सर्वतोऽवलोक्य ) तस्याः पुष्पमयी शरीरलुलिता शय्या शिलायामियं क्लान्तो मन्मथलेख एष नलिनीपत्रे नखैरर्पितः । हस्ताद्भ्रष्टमिदं बिसाभरणमित्यासज्यमानेक्षणो निर्गन्तुं सहसा न वेतसगृहाच्छक्नोमि शून्यादपि ॥ 24॥ ( आकाशे ) राजन् सायंतने सवनकर्मणि सम्प्रवृत्ते वेदिं हुताशनवतीं परितः प्रयस्ताः । छायाश्चरन्ति बहुधा भयमादधानाः संध्यापयोदकपिशाः पिशिताशनानाम् ॥ 25॥ राजाः \-\- अयमहमागच्छामि । ( इति निष्क्रान्तः ) ( इति तृतीयोऽङ्कः । ) चतुर्थोऽङ्कः । ( ततः प्रविशतः कुसुमावचयं नाटयन्त्यौ सख्यौ । ) अनसूया \-\- हला प्रियंवदे यद्यपि गान्धर्वेण विधिना निर्वृत्तकल्याणा शकुंतलाऽनुरूपभर्तृगामिनी संवृत्तेति निर्वृतं मे हृदयं तथाप्येतावच्चिन्तनीयम् । प्रियंवदा \-\- कथमिव । अनसूया \-\- अद्य स राजर्षिरिष्टिं परिसमाप्यर्षिभिर्विसर्जित आत्मनो नगरं प्रविश्यान्तःपुरसमागत इतोगतं वृत्तान्तं स्मरति वा न वेति । प्रियंवदा \-\- विस्रब्धा भव । न तादृशा आकृतिविशेषा गुणविरोधिनो भवन्ति । तात इदानीमिमं ऋत्तान्तं श्रुत्वा न जाने किं प्रतिपत्स्यत इति । अनसूया \-\- यथाहं पश्यामि तथा तस्यानुमतं भवेत् । प्रियंवदा \-\- कथमिव । अनसूया \-\- गुणवते कन्यका प्रतिपादनीयेत्ययं तावत्प्रथमः संकल्पः । तं यदि दैवमेव सम्पादयति नन्वप्रयासेन कृतार्थो गुरुजनः । प्रियंवदा \-\- ( पुष्पभाजनं विलोक्य ) सखि अवचितानि बलिकर्मपर्याप्तानि कुसुमानि । अनसूया \-\- ननु सख्याः शकुंतलायाः सौभाग्यदेवतार्चनीया । प्रियंवदा \-\- युज्यते । ( इति तदेव कर्माभिनयतः ) ( नेपथ्ये ) अयमहं भोः । अनसूया \-\- ( कर्णं दत्त्वा ) सखि अतिथीनामिव निवेदितम् । प्रियंवदा \-\- ननूटजसन्निहिता शकुंतला । अनसुया \-\- अद्य पुनर्हृदयेनासन्निहिता । अलमेतावद्भिः कुसुमैः । ( इति प्रस्थिते ) ( नेपथ्ये ) AH अतिथिपरिभाविनि विचिन्तयन्ती यमनन्यमानसा तपोधनं वेत्सि न मामुपस्थितम् । स्मरिष्यति त्वां न स बोधितोऽपि सन्कथां प्रमत्तः प्रथमं कृतामिव ॥ 1॥ प्रियंवदा \-\- हा धिक् हा धिक् । अप्रियमेव संवृत्तम् । कस्मिन्नपि पूजार्हेऽपराद्धा शून्यहृदया शकुंतला । ( पुरोऽवलोक्य ) न खलु यस्मिन्कस्मिन्नपि । एष दुर्वासाः सुलभकोपो महर्षिः । तथा शप्त्वा वेगबलोत्फुल्लया दुर्वारया गत्या प्रतिनिवृत्तः । अनसूया \-\- कोऽन्यो हुतवहाद्दग्धुं प्रभवति । गच्छ । पादयोः प्रणम्य निवर्तयैनं यावदहमर्घोदकमुपकल्पयामि । प्रियंवदा \-\- तथा ( इति निष्क्रान्ता ) अनसूया \-\- ( पदान्तरे स्खलितं निरूप्य ) अहो आवेगस्खलितया गत्या प्रभ्रष्टं ममाग्रहस्तात्पुष्पभाजनम् । ( इति पुष्पोच्चयं रूपयति ) ( प्रविश्य ) प्रियंवदा \-\- सखि प्रकृतिवक्रः स कस्यानुनयं प्रतिगृह्णाति । किमपि पुनः सानुक्रोशः कृतः । अनसूया \-\- ( सस्मितम् ) तस्मिन्बहवेतदपि । कथय । प्रियंवदा \-\- यदा निवर्तितुं नेच्छति तदा विज्ञापितो मया । भगवन् प्रथम इति प्रेक्ष्याविज्ञाततपःप्रभावस्य दुहितृजनस्य भगवतैकोऽपराधो मर्षयितव्य इति । अनसूया \-\- ततस्ततः । प्रियंवदा \-\- ततो न मे वचनमन्यथाभवितुमर्हति किं त्वभिज्ञानाभरणदर्शनेन शापो निवर्तिष्यत इति मन्त्रयमाण एवान्तर्हितः । अनसूया \-\- शक्यमिदानीमाश्वसितुम् । अस्ति तेन राजर्षिणा सम्प्रस्थितेन स्वनामधेयाङ्कितमङ्गुलीयकं स्मरणीयमिति स्वयं पिनद्धम् । तस्मिन्स्वाधीनोपाया शकुंतला भविष्यति । प्रियंवदा \-\- सखि एहि । देवकार्यं तावदस्या निर्वर्तयावः । ( इति परिक्रामतः ) प्रियंवदा \-\- ( विलोक्य ) अनसूये पश्य तावत् । वामहस्तोपहितवदनाऽऽलिखितेव प्रियसखी । भर्तृगतया चिन्तयात्मानमपि नैषा विभावयति । किं पुनरागन्तुकम् । अनसूया \-\- प्रियंवदे द्वयोरेव नौ मुखे एष वृत्तान्तस्तिष्ठतु । रक्षितव्या खलु प्रकृतिपेलवा प्रियसखी । प्रियंवदा \-\- को नामोष्णोदकेन नवमालिकां सिञ्चति । ( इति निष्क्रान्ते ) विष्कम्भकः । ( ततः प्रविशति सुप्तोत्थितः शिष्यः ) शिष्यः \-\- वेलोपलक्षणार्थमादिष्टोऽस्मि तत्रभवता प्रवासादुपावृत्तेन काश्यपेन । प्रकाशं निर्गतस्तावदवलोकयामि कियदवशिष्टं रजन्या इति । ( परिक्रम्यावलोक्य च ) हन्त प्रभातम् । तथा हि । यात्येकतोऽस्तशिखरं पतिरोषधीनामाविष्कृतारुणपुरःसर एकतोऽर्कः । तेजोद्वयस्य युगपद्व्यसनोदयाभ्यां लोको नियम्यत इवात्मदशान्तरेषु ॥ 2 ॥ अपि च । अन्तर्हिते शशिनि सैव कुमुद्वती मे वृष्टिं न नन्दयति संस्मरणीयशोभा । इष्टप्रवासजनितान्यबलाजनस्य दुःखानि नूनमतिमात्रसुदुःसहानि ॥ 3॥ ( प्रविश्यापटीक्षेपेण ) अनसूया \-\- यद्यपि नाम विषयपराङ्मुखस्य जनस्यैतन्न विदितं तथापि तेन राज्ञा हकुंतलायामनार्यमाचरितम् । शिष्यः \-\- यावदुपस्थितां होमवेलां गुरवे निवेदयामि । ( इति निष्क्रान्तः ) अनसूया \-\- प्रतिबुद्धापि किं करिष्यामि । न म उचितेष्वपि निजकरणीयेषु हस्तपादं प्रसरति । काम इदानीं सकामो भवतु येनासत्यसंधे जने शुद्धहृदया सखी पदं कारिता । अथ वा दुर्वासःशाप एष विकारयति । अन्यथा कथं स राजर्षिस्तादृशानि मन्त्रयित्वैतावतः कालस्य लेखमात्रमपि न विसृजति । तदितोऽभिज्ञानमङ्गुलीयकं तस्य विसृजावः । दुःखशीले तपस्विजने कोऽभ्यर्थ्यताम् । ननु सखीगामी दोष इति व्यवसितापि न पारयामि प्रवासप्रतिनिवृत्तस्य तातकाश्यपस्य दुष्यन्तपरिणीतामापन्नसत्त्वां शकुंतलां निवेदयितुम् । इत्थङ्गतेऽस्माभिः किं करणीयम् । ( प्रविश्य ) प्रियंवदा \-\- ( सहर्षम् ) सखि त्वरस्व त्वरस्व शकुंतलायाः प्रस्थानकौतुकं निवर्तयितुम् । अनसूया \-\- सखि कथमेतत् । प्रियंवदा \-\- शृणु । इदानीं सुखशयितपृच्छिका शकुंतलासकाशं गतास्मि । अनसूया \-\- ततस्ततः । प्रियंवदा \-\- तावदेनां लज्जावनतमुखीं परिष्वज्य तातकाश्यपेनैवमभिनन्दितम् । दिष्ट्या धूमाकुलितदृष्टेरपि यजमानस्य पावक एवाहुतिः पतिता । वत्से सुशिष्यपरिदत्ता विद्येवशोचनीयासि संवृत्ता । अद्यैव ऋषिरक्षितां त्वां भर्तुः सकाशं विसर्जयामीति । अनसूया \-\- अथ केन सूचितस्तातकाश्यपस्य वृत्तान्तः । प्रियंवदा \-\- अग्निशरणं प्रविष्टस्य शरीरं विना छन्दोमय्या वाण्या । अनसूया \-\- ( सविस्मयम् ) कथमिव । प्रियंवदा \-\- ( संस्कृतमाश्रित्य ) दुष्यन्तेनाहितं तेजो दधानां भूतये भुवः । अवेहि तनयां ब्रह्मन्नग्निगर्भां शमीमिव ॥ 4॥ अनसूया \-\- ( प्रियंवदामाश्लिष्य ) सखि प्रियं मे । किं त्वद्यैव शकुंतला नीयत इत्युत्कण्ठासाधारणं परितोषमनुभवामि । प्रियंवदा \-\- सखि आवां तावदुत्कण्ठां विनोदयिष्यावः । सा तपस्विनी निर्वृता भवतु । अनसूया \-\- तेन ह्येतस्मिंश्चूतशाखावलम्बिते नालिकेरसमुद्गक एतन्निमित्तमेव कालान्तरक्षमा निक्षिप्ता मया केसरमालिका । तदिमां हस्तसन्निहितां कुरु । यावदहमपि तस्यै मृगरोचनां तीर्थमृत्तिकां दूर्वाकिसलयानीति मङ्गलसमालम्भनानि विरचयामि । प्रियंवदा \-\- तथा क्रियताम् । ( अनसूया निष्क्रान्ता । प्रियंवदा नाट्येन सुमनसो गृह्णाति ) ( नेपथ्ये ) गौतमि आदिश्यन्तां शार्ङ्गरवमिश्राः शकुंतलानयनाय । प्रियंवदा \-\- ( कर्णं दत्त्वा ) अनसूये त्वरस्व त्वरस्व । एते खलु हस्तिनापुरगामिन ऋषयः शब्दाय्यन्ते । ( प्रविश्य समालम्भनहस्ता ) अनसूया \-\- सखि एहि । गच्छावः । ( इति परिक्रामतः ) प्रियंवदा \-\- ( विलोक्य ) एषा सूर्योदय एव शिखामज्जिता प्रतीष्टनीवारहस्ताभिः स्वस्तिवाचनिकाभिस्तापसीभिरभिनन्द्यमाना शकुंतला तिष्ठति । उपसर्पाव एनाम् । ( इत्युपसर्पतः ) ( ततः प्रविशति यथोद्दिष्टव्यापारा आसनस्था शकुंतला ) तापसीनामन्यतमा \-\- ( शकुंतलां प्रति ) जाते भर्तुर्बहुमानसूचकं महादेवीशब्दं लभस्व । द्वितीया \-\- वत्से वीरप्रसविनी भव । तृतीया \-\- वत्से भर्तुर्बहुमता भव । ( इत्याशिषो दत्त्वा गौतमीवर्जं निष्क्रान्ताः ) सख्यौ \-\- ( उपसृत्य ) सखि सुखमज्जनं ते भवतु । शकुंतला \-\- स्वागतं मे सख्योः । इतो निषीदतम् । उभे ( मङ्गलपात्राण्यादाय । उपविश्य ) हला सज्जा भव । यावत्ते मङ्गलसमालम्भनं विरचयावः । शकुंतला \-\- इदमपि बहु मन्तव्यम् । दुर्लभमिदानीं मे सखीमण्डनं भविष्यति । ( इति बाष्पं विसृजति ) उभे \-\- सखि उचितं न ते मङ्गलकाले रोदितुम् । (इत्यश्रूणि प्रमृज्य नाट्येन प्रसाधयतः) प्रियंवदा \-\- आभरणोचितं रूपमाश्रमसुलभैः प्रसाधनैर्विप्रकार्यते । ( प्रविश्योपायनहस्तावृषिकुमारकौ ) उभौ \-\- इदमलंकरणम् । अलंक्रियतामत्रभवती । ( सर्वा विलोक्य विस्मिताः ) गौतमी \-\- वत्स नारद कुत एतत् । प्रथमः \-\- तातकाश्यपप्रभावात् । गौतमी \-\- किं मानसी सिद्धिः । द्वितीयः \-\- न खलु । श्रूयताम् । तत्रभवता वयमाज्ञप्ताः शकुंतलाहेतोर्वनस्पतिभ्यः कुसुमान्याहरतेति । तत इदानीं क्षौमं केनचिदिन्दुपाण्डु तरुणा माङ्गल्यमाविष्कृतं निष्ठ्यूतश्चरणोपभोगसुलभो लाक्षारसः केनचित् । अन्येभ्यो वनदेवताकरतलैरापर्वभागोत्थितै\- र्दत्तान्याभरणानि तत्किसलयोद्भेदप्रतिद्वन्द्विभिः ॥ 5॥ प्रियंवदा \-\- ( शकुंतलां विलोक्य ) हला अनयाभ्युपपत्त्या सूचिता ते भर्तुर्गेहेऽनुभवितव्या राजलक्ष्मीः । ( शकुंतला व्रीडां रूपयति ) प्रथम \-\- गौतम एह्येहि । अभिषेकोत्तीर्णाय काश्यपाय वनस्पतिसेवां निवेदयावः । द्वितीयः \-\- तथा । ( इति निष्क्रान्तौ ) सख्यौ \-\- अये अनुपयुक्तभूषणोऽयं जनः । चित्रकर्मपरिचयेनाङ्गेषु त आभरणविनियोगं कुर्वः । शकुंतला \-\- जाने वां नैपुणम् । ( उभे नाट्येनालङ्कुरूतः ) ( ततः प्रविशति स्नानोत्तीर्णः काश्यपः ) | काश्यपः \-\- यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया कण्ठः स्तम्भितबाष्पवृत्तिकलुषश्चिन्ताजडं दर्शनम् । वैक्लव्यं मम तावदीदृशमिदं स्नेहादरण्यौकसः पीड्यन्ते गृहिणः कथं नु तनयाविश्लेषदुःखैर्नवैः ॥ 6॥ ( इति परिक्रामति ) सख्यौ \-\- हला शकुन्तले अवसितमण्डनासि । परिधत्स्व साम्प्रतं क्षौमयुगलम् । ( शकुन्तलोत्थाय परिधत्ते ) गौतमी \-\- जाते एष ते आनन्दपरिवाहिणा चक्षुषा परिष्वजमान इव गुरुरुपस्थितः । आचारं तावत्प्रतिपद्यस्व । शकुंतला \-\- ( सव्रीडम् ) तात वन्दे । काश्यपः \-\- वत्से । ययातेरिव शर्मिष्ठा भर्तुर्बहुमता भव । सुतं त्वमपि सम्राजं सेव पूरुमवाप्नुहि ॥ 7॥ गौतमी \-\- भगवान् वरः खल्वेषः । नाशीः । काश्यपः \-\- वत्से इतः सद्यो हुतानग्नीन्प्रदक्षिणीकुरुष्व । ( सर्वे परिक्रामन्ति ) काश्यपः \-\- ( ऋक्छन्दसाऽऽशास्ते ) अमी वेदिं परितः कॢप्तधिष्ण्याः समिद्वन्तः प्रान्तसंस्तीर्णदर्भाः । अपघ्नतो दुरितं हव्यगन्धैर्वैतानास्त्वां वह्नयः पावयंतु ॥ 8॥ प्रतिष्ठस्वेदानीम् । ( सदृष्टिक्षेपम् ) क्व ते शार्ङ्गरवमिश्राः । ( प्रविश्य ) शिष्य \-\- भगवन् इमे स्मः । काश्यप \-\- भगिन्यास्ते मार्गमादेशय । शार्ङ्गरव \-\- इत इतो भवती । ( सर्वे परिक्रामन्ति ) काश्यप \-\- भो भोः संनिहितास्तपोवनतरवः । पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु या नादत्ते प्रियमण्डनापि भवतां स्नेहेन या पल्लवम् । आद्ये वः कुसुमप्रसूतिसमये यस्या भवत्युत्सवः सेयं याति शकुंतला पतिगृहं सर्वैरनुज्ञायताम् ॥ 9॥ ( कोकिलरवं सूचयित्वा ) अनुमतगमना शकुंतला तरुभिरियं वनवासबन्धुभिः । परिभृतविरुतं कलं यथा प्रतिवचनीकृतमेभिरीदृशम् ॥ 10॥ ( आकाशे ) रम्यान्तरः कमलिनीहरितैः सरोभिश्छायाद्रुमैर्नियमितार्कमयूखतापः । भूयात्कुशेशयरजोमृदुरेणुरस्याः शान्तानुकूलपवनश्च शिवश्च पन्थाः ॥ 11॥ ( सर्वे सविस्मयमाकर्णयन्ति ) गौतमी \-\- जाते ज्ञातिजनस्निग्धाभिरनुज्ञातगमनासि तपोवनदेवताभिः । प्रणम भगवतीः । शकुंतला \-\- ( सप्रणामं परिक्रम्य । जनान्तिकम् ) हला प्रियंवदे आर्यपुत्रदर्शनोत्सुकाया अप्याश्रमपदं परित्यजन्त्या दुःखेन मे चरणौ पुरतः प्रवर्तेते । प्रियंवदा \-\- न केवलं तपोवनविरहकातरा सख्येव । त्वयोपस्थितवियोगस्य तपोवनस्यापि तावत्समवस्था दृश्यते । उद्गलितदर्भकवला मृग्यः परित्यक्तनर्तना मयूराः । अपसृतपाण्डुपत्रा मुञ्चन्त्यश्रूणीव लताः ॥ 12॥ शकुंतला \-\- ( स्मृत्वा ) तात लताभगिनीं वनज्योत्स्नां तावदामन्त्रयिष्ये । काश्यपः \-\- अवैमि ते तस्यां सोदर्यास्नेहम् । इयं तावद्दक्षिणेन । शकुंतला \-\- ( उपेत्य लतामालिङ्ग्य ) वनज्योत्स्ने चूतसंगतापि मां प्रत्यालिङ्गेतोगताभिः शाखाबाहाभिः । अद्यप्रभृति दूरपरिवर्तिनी ते खलु भविष्यामि । काश्यपः \-\- संकल्पितं प्रथममेव मया तवार्थे भर्तारमात्मसदृशं सुकृतैर्गता त्वम् । चूतेन संश्रितवती नवमालिकेयमस्यामहं त्वयि च सम्प्रति वीतचिन्तः ॥ 13॥ इतः पन्थानं प्रतिपद्यस्व । शकुंतला \-\- ( सख्यौ प्रति ) हला एषा द्वयोर्युवयोर्हस्ते निक्षेपः । सख्यौ \-\- अयं जनः कस्य हस्ते समर्पितः । ( इति बाष्पं विहरतः ) काश्यपः \-\- अनसूये अलं रुदित्वा । ननु भवतीभ्यामेव स्थिरीकर्तव्या शकुंतला । ( सर्वे परिक्रमन्ति ) शकुंतला \-\- तात एषोटजपर्यन्तचारिणी गर्भमन्थरा मृगवधूर्यदाऽनघप्रसवा भवति तदा मह्यं कमपि प्रियनिवेदयितृकं विसर्जयिष्यथ । काश्यपः \-\- नेदं विस्मरिष्यामः । शकुंतला \-\- ( गतिभङ्गं रूपयित्वा ) को नु खल्वेष निवसने मे सज्जते । ( इति परावर्तते ) काश्यपः \-\- वत्से, यस्य त्वया व्रणविरोपणमिङ्गुदीनां तैलं न्यषिच्यत मुखे कुशसुचिविद्धे । श्यामाकमुष्टिपरिवर्धितको जहाति सोऽयं न पुत्रकृतकः पदवीं मृगस्ते ॥ 14॥ शकुंतला \-\- वत्स किं सहवासपरित्यागिनीं मामनुसरसि । अचिरप्रसूतया जनन्या विना वर्धित एव । इदानीमपि मया विरहितं त्वां तातश्चिन्तयिष्यति । निवर्तस्व तावत् । ( इति रुदती प्रस्थिता ) काश्यपः \-\- उत्पक्ष्मणोर्नयनयोरुपरुद्धवृत्तिं बाष्पं कुरु स्थिरतया विरतानुबन्धम् । अस्मिन्नलक्षितनतोन्नतभूमिभागे मार्गे पदानि खलु ते विषमीभवन्ति ॥ 15॥ शार्ङ्गरवः \-\- भवगान् । ओदकान्तं स्निग्धो जनोऽनुगन्तव्य इति श्रूयते । तदिदं सरस्तीरम् । अत्र संदिश्य प्रतिगन्तुमर्हति । काश्यपः \-\- तेन हीमां क्षीरवृक्षछायामाश्रयामः । ( सर्वे परिक्रम्य स्थिताः ) काश्यपः \-\- ( आत्मगतम् ) किं नु खलु तत्रभवतो दुष्यन्तस्य युक्तरूपमस्माभिः संदेष्टव्यम् । ( इति चिन्तयति ) शकुंतला \-\- ( जनान्तिकम् ) हला पश्य । नलिनीपत्रान्तरितमपि सहचरमपश्यन्त्यातुरा चक्रवाक्यरटति दुष्करमहं करोमीति । अनसूया \-\- सखि मैवं मन्त्रयस्व । एषापि प्रियेण विना गमयति रजनीं विषाददीर्घतराम् । गुर्वपि विरहदुःखमाशाबन्धः साहयति ॥ 16॥ काश्यपः \-\- शार्ङ्गरव इति त्वया मद्वचनात्स राजा शकुंतलां पुरस्कृत्य वक्तव्यः । शार्ङ्गरवः \-\- आज्ञापयतु भगवान् । काश्यपः \-\- अस्मान्साधु विचिन्त्य संयमधनानुच्चैः कुलं चात्मनस्त्वय्यस्याः कथमप्य्बान्धवकृतां स्नेहप्रवृत्तिं च ताम् । सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया भाग्यायत्तमतः परं न खलु तद्वाच्यं वधूबन्धुभिः ॥ 17॥ शार्ङ्गरवः \-\- गृहीतः संदेशः । काश्यपः \-\- वत्से त्वमिदानीमनुशासनीयासि । वनौकसोऽपि सन्तो लौकिकज्ञा वयम् । शार्ङ्गरवः \-\- न खलु धीमतां कश्चिदविषयो नाम । काश्यपः \-\- सा त्वमितः पतिकुलं प्राप्य \-\- शुश्रूषस्व गुरून्कुरु प्रियसखीवृत्तिं सपत्नीजने भर्तृर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः । भूयिष्ठं भव दक्षिणा परिजने भाग्येष्वनुत्सेकिनी यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः ॥ 18॥ अनसुया \-\- कथं वा गौतमी मन्यते । गौतमी \-\- एतावान्वधूजनस्योपदेशः । जाते एतत्खलु सर्वमवधारय । काश्यपः \-\- वत्से परिष्वजस्व मां सखीजनं च । शकुंतला \-\- तात इत एव किं प्रियंवदानुसूये सख्यौ निवर्तिष्येते । काश्यप \-\- वत्से इमे अपि प्रदेये । न युक्तमनयोस्तत्र गन्तुम् । त्वया सह गौतमी यास्यति । शकुंतला \-\- ( पितरमाश्लिष्य ) कथमिदानीं तातस्याङ्कात्परिभ्रष्टा मलयतटोन्मूलिता चन्दनलतेव देशान्तरे जीवितं धारयिष्यामि । काश्यपः \-\- वत्से किमेवं कातरासि । अभिजनवतो भर्तुः श्लाघ्ये स्थिता गृहिणीपदे विभवगुरुभिः कृत्यैस्तस्य प्रतिक्षणमाकुला । तनयमचिरात्प्राचीवार्कं प्रसूय च पावनं मम विरहजां न त्वं वत्से शुचं गणयिष्यसि ॥ 19॥ ( शकुंतला पितुः पादयोः पतति ) काश्यपः \-\- यदिच्छामि ते तदस्तु । शकुंतला \-\- ( सख्यावुपेत्य ) हला द्वे अपि मां सममेव परिष्वजेथाम् । सख्यौ \-\- ( तथा कृत्वा ) सखि यदि नाम स राजा प्रत्यभिज्ञानमन्थरो भवेत्ततस्तस्मायिदमात्मनामधेयाङ्कितमङ्गुलीयकं दर्शय । शकुंतला \-\- अनेन संदेहेन वामाकम्पितास्मि । सख्यौ \-\- मा भैषीः । अतिस्नेहः पापशङ्की । शार्ङ्गरवः \-\- युगान्तरमारूढः सविता । त्वरतामत्रभवती । शकुंतला \-\- ( आश्रमाभिमुखी स्थित्वा ) तात कदा नु भूयस्तपोवनं प्रेक्षिष्ये । काश्यप \-\- श्रूयताम् । भूत्वा चिराय चतुरन्तमहीसपत्नी दौष्यन्तिमप्रतिरथं तनयं निवेश्य । भर्त्रा तदर्पितकुटुम्बभरेण सार्धं शान्ते करिष्यसि पदं पुनराश्रमेऽस्मिन् ॥ 20॥ गौतमी \-\- जाते परिहीयते गमनवेला । निवर्तय पितरम् । अथ वा चिरेणापि पुनः पुनरेषैवं मन्त्रयिष्यते । निवर्ततां भवान् । काश्यपः \-\- वत्से उपरुध्यते तपोऽनुष्ठानम् । शकुंतला \-\- ( भूयः पितरमाश्लिष्य ) तपश्चरणपीडितं तातशरीरम् । तन्मातिमात्रं मम कृत उत्कण्ठस्व । काश्यपः \-\- ( सनिःश्वासम् ) शममेष्यति मम शोकः कथं नु वत्से त्वया रचितपूर्वम् । उटजद्वारविरूढं नीवारबलिं विलोकयतः ॥ 21॥ गच्छ । शिवास्ते पन्थानः सन्तु । ( निष्क्रान्ता शकुंतला सहयायिनश्च ) सख्यौ \-\- ( शकुंतलां विलोक्य ) हा धिक् हा धिक् । अन्तर्हिता शकुंतला वनराज्या । काश्यपः \-\- ( सनिःश्वासम् ) अनसूये गतवती वां सहचारिणी । निगृह्य शोकमनुगच्छतं मां प्रस्थितम् । उभे \-\- तात शकुंतलाविरहितं शून्यमिव तपोवनं कथं प्रविशावः । काश्यपः \-\- स्नेहवृत्तिरेवन्दर्शिनी । ( सविमर्शं परिक्रम्य ) हन्त भोः शकुंतलां पतिकुलं विसृज्य लब्धमिदानीं स्वास्थ्यम् । कुतः । अर्थो हि कन्या परकीय एव तामद्य सम्प्रेष्य परिग्रहीतुः । जातो ममायं विशदः प्रकामं प्रत्यर्पितन्यास इवान्तरात्मा ॥ 22॥ ( इति निष्क्रान्ताः सर्वे ) ( इति चतुर्थोऽङ्कः । ) पञ्चमोऽङ्कः । ( ततः प्रविशत्यासनस्थो राजा विदूषकश्च ) विदुषकः \-\- ( कर्णं दत्त्वा ) भो वयस्य संगीतशालान्तरेऽवधानं देहि । कलविशुद्धाया गीतेः स्वरसंयोगः श्रूयते । जाने त्रयभवती हंसपदिका वर्णपरिचयं करोतीति । राजाः \-\- तूष्णीं भव । यावदाकर्णयामि । ( आकाशे गीयते ) अभिनवमधुलोलुपस्त्वं तथा परिचुम्ब्य चूतमञ्जरीम् । कमलवसतिमात्रनिर्वृतो मधुकर विस्मृतोऽस्येनां कथम् ॥ 1॥ राजाः \-\- अहो रागपरिवाहिणी गीतिः । विदुषकः \-\- किं तावद्गीत्या अवगतोऽक्षरार्थः । राजाः \-\- ( स्मितं कृत्वा ) सकृत्कृतप्रणयोऽयं जनः । तदस्या देवीं वसुमतीमन्तरेण महदुपालम्भनं गतोऽस्मि । सखे माधव्य मद्वचनादुच्यतां हंसपदिका । निपुणमुपालब्धाः स्म इति । विदुषकः \-\- यद्भवानाज्ञापयति । ( उत्थाय ) भो वयस्य गृहीतस्य तया परकीयैर्हस्तैः शिखण्डके ताड्यमानस्याप्सरसा वीतरागस्येव नास्तीदानीं मे मोक्षः । राजाः \-\- गच्छ । नागरिकवृत्त्या सञ्ज्ञापयैनाम् । विदुषकः \-\- का गतिः । ( इति निष्क्रान्ताः ) राजाः \-\- ( आत्मगतम् ) किं नु खलु गीतमेवंविधार्थमाकर्ण्येष्टजनविरहादृतेपि बलवदुत्कण्ठितोऽस्मि । अथवा । रम्याणि वीक्ष्य मधुरांश्च निशम्य शब्दान्पर्युत्सुको भवति यत्सुखितोऽपि जन्तुः । तच्चेतसा स्मरति नूनमबोधपूर्वं भावस्थिराणि जननान्तरसौहृदानि ॥ 2॥ ( इति पर्याकुलस्तिष्ठति ) ( ततः प्रविशति कञ्चुकी ) कञ्चुकी \-\- अहो नु खल्वीदृशीमवस्थां प्रतिपन्नोऽस्मि । आचार इत्यवहितेन मया गृहीता या वेत्रयष्टिरवरोधगृहेषु राज्ञः । काले गते बहुतिथे मम सैव जाता प्रस्थानविक्लवगतेरवलम्बनार्था ॥ 3॥ भोः कामं धर्मकार्यमनतिपात्यं देवस्य । तथापीदानीमेव धर्मासनादुत्थिताय पुनरुपरोधकारि कण्वशिष्यागमनमस्मै नोत्सहे निवेदयितुम् । अथ वाऽविश्रमोऽयं लोकतन्त्राधिकारः । कुतः । भानुः सकृद्युक्ततुरङ्ग एव रात्रिन्दिवं गन्धवहः प्रयाति । शेषः सदैवाहितभूमिभारः षष्ठांशवृत्तेरपि धर्म एषः ॥ 4 ॥ यावन्नियोगमनुतिष्ठामि । ( परिक्रम्यावलोक्य च ) एष देवः प्रजाः प्रजाः स्वा इव तन्त्रयित्वा निषेवते श्रान्तमना विविक्तम् । यूथानि संचार्य रविप्रतप्तः शीतं दिवा स्थानमिव द्विपेन्द्रः ॥ 5॥ ( उपगम्य ) जयतु जयतु देवः । एते खलु हिमगिरेरुपत्यकारण्यवासिनः काश्यपसंदेशमादाय सस्त्रीकास्तपस्विनः सम्प्राप्ताः । श्रुत्वा देवः प्रमाणम् । राजाः \-\- ( सादरम् ) किं काश्यपसंदेशहारिणः । कञ्चुकी \-\- अथ किम् । राजाः \-\- तेन हि मद्वचनाद्विज्ञाप्यतामुपाध्यायः सोमरातः । अमूनाश्रमवासिनः श्रौतेन विधिना सत्कृत्य स्वयमेव प्रवेशयितुमर्हसीति । अहमप्यत्र तपस्विदर्शनोचिते प्रदेशे स्थितः प्रतिपालयामि । ka`nchukI \-\- यदाज्ञापयति देवः । ( इति निष्क्रान्तः ) राजाः \-\- ( उत्थाय ) वेत्रवति अग्निशरणमार्गमादेशय । प्रतिहारी \-\- इत इतो देवः । राजाः \-\- ( परिक्रामति । अधिकारखेदं निरूप्य ) सर्वः प्रार्थितमर्थमधिगम्य सुखी सम्पद्यते जन्तुः । राज्ञां तु चरितार्थता दुःखोत्तरैव । औत्सुक्यमात्रमवसाययति प्रतिष्ठा क्लिश्नाति लब्धपरिपालनवृत्तिरेव । नातिश्रमापनयनाय यथा श्रमाय राज्यं स्वहस्तधृतदण्डमिवातपत्रम् ॥ 6॥ ( नेपथ्ये ) वैतालिकौ \-\- विजयतां देवः । प्रथमः \-\- स्वसुखनिरभिलाषः खिद्यसे लोकहेतोः प्रतिदिनमथवा ते वृत्तिरेवंविधैव । अनुभवति हि मूर्ध्ना पदपस्तीव्रमुष्णं शमयति परितापं छायया संश्रितानाम् ॥ 7॥ द्वितीयः \-\- नियमयसि विमार्गप्रस्थितानात्तदण्डः प्रशमयसि विवादं कल्पसे रक्षणाय । अतनुषु विभवेषु ज्ञातयः सन्तु नाम त्वयि तु परिसमाप्तं बन्धुकृत्यं प्रजानाम् ॥ 8॥ राजाः \-\- एते क्लान्तमनसः पुनर्नवीकृताः स्मः । ( इति परिक्रामति ) प्रतिहारी \-\- एष अभिनवसम्मार्जनसश्रीकः सन्निहितहोमधेनुरग्निशरणालिन्दः । आरोहतु देवः । राजाः \-\- ( आरुह्य परिजनांसावलम्बी तिष्ठति ) वेत्रवति किमुद्दिश्य भगवता काश्यपेन मत्सकाशमृषयः प्रेषिताः स्युः । किं तावद्व्रतिनामुपोढतपसां विघ्नैस्तपो दूषितं धर्मारण्यचरेषु केनचिदुत प्राणिष्वसच्चेष्टितम् । आहोस्वित्प्रसवो ममापचरितैर्विष्टम्भितो वीरुधामित्यारूढबहुप्रतर्कमपरिच्छेदाकुलं मे मनः ॥ 9॥ प्रतिहारी \-\- सुचरितनन्दिन ऋषयो देवं सभाजयितुमागता इति तर्कयामि । ( ततः प्रविशन्ति गौतमीसहिताः शकुंतलां पुरस्कृत्य मुनयः । पुरश्चैषां कञ्चुकी पुरोहितश्च ) कञ्चुकी \-\- इत इतो भवन्तः । शार्ङ्गरवः \-\- शारद्वत । महाभागः कामं नरपतिरभिन्नस्थितिरसौ न कश्चिद्वर्णानामपथमपकृष्टोऽपि भजते । तथापीदं शश्वत्परिचितविविक्तेन मनसा जनाकीर्णं मन्ये हुतवहपरीतं गृहमिव ॥ 10॥ शारद्वतः \-\- स्थाने भवान्पुरप्रवेशादित्थम्भूतः संवृत्तः । अहमपि अभ्यक्तमपि स्नातः शुचिरशुचिमिव प्रबुद्ध इव सुप्तम् । बद्धमिव स्वैरगतिर्जनमिह सुखसङ्गिनमवैमि ॥ 11॥ शकुंतला \-\- ( निमित्तं सूचयित्वा ) अहो किं मे वामेतरन्नयनं विस्फुरति । गौतमी \-\- जाते प्रतिहतममङ्गलम् । सुखानि ते भर्तृकुलदेवता वितरन्तु । ( इति परिक्रामति ) पुरोहितः \-\- ( राजानं निर्दिश्य ) भो भोस्तपस्विनः असावत्रभवान्वर्णाश्रमाणां रक्षिता प्रागेव मुक्तासनो वः प्रतिपालयति । पश्यतैनम् । शार्ङ्गरवः \-\- भो महाब्राह्मण काममेतदभिनन्दनीयं तथापि वयमत्र मध्यस्थाः । कुतः भवन्ति नम्रास्तरवः फलागमैर्नवाम्बुभिर्दूरविलम्बिनो घनाः । अनुद्धताः सत्पुरुषाः समृद्धिभिः स्वभाव एवैष परोपकारिणाम् ॥ 12॥ प्रतीहारी \-\- देव प्रसन्नमुखवर्णा दृश्यन्ते । जानामि विश्रब्धकार्या ऋषयः । राजाः \-\- ( शकुंतलां दृष्ट्वा ) अथात्रभवती का स्विदवगुण्ठनवती नातिपरिस्फुटशरीरलावण्या । मध्ये तपोधनानां किसलयमिव पाण्डुपत्राणाम् ॥ 13॥ प्रतीहारी \-\- देव कुतूहलगर्भः प्रहितो न मे तर्कः प्रसरति । ननु दर्शनीया पुनरस्या आकृतिर्लक्ष्यते । राजाः \-\- भवतु । अनिर्वर्णनीयं परकलत्रम् । शकुंतला \-\- ( हस्तमुरसि कृत्वा । आत्मगतम् ) हृदय किमेवं वेपसे । आर्यपुत्रस्य भावमवधार्य धीरं तावद्भव । पुरोहितः \-\- ( पुरो गत्वा ) एते विधिवदर्चितास्तपस्विनः । कश्चिदेषामुपाध्यायसंदेशः । तं देवः श्रोतुमर्हति । राजाः \-\- अवहितोऽस्मि । ऋषयः \-\- ( हस्तानुद्यम्य ) विजयस्व राजन् । राजाः \-\- सर्वानभिवादये । ऋषयः \-\- इष्टेन युज्यस्व । राजाः \-\- अपि निर्विघ्नतपसो मुनयः । ऋषयः \-\- कुतो धर्मक्रियाविघ्नः सतां रक्षितरि त्वयि । तमस्तपति धर्मांशौ कथमाविर्भविष्यति ॥ 14॥ राजाः \-\- अर्थवान्खलु मे राजशब्दः । अथ भगवान्लोकानुग्रहाय कुशली काश्यपः । शार्ङ्गरवः \-\- स्वाधीनकुशलाः सिद्धिमन्तः । स भवन्तमनामयप्रश्नपूर्वकमिदमाह । राजाः \-\- किमाज्ञापयति भगवान् । शार्ङ्गरवः \-\- यन्मिथःसमयादिमां मदीयां दुहितरं भवानुपायंस्त तन्मया प्रीतिमता युवयोरनुज्ञातम् । कुतः त्वमर्हतां प्राग्रसरः स्मृतोऽसि नः शकुंतला मूर्तिमती च सत्क्रिया । समानयंस्तुल्यगुणं वधूवरं चिरस्य वाच्यं न गतः प्रजापतिः ॥ 15॥ तदिदानीमापन्नसत्त्वेयं प्रतिगृह्यतां सहधर्माचरणायेति । गौतमी \-\- आर्य किमपि वक्तुकामास्मि । न मे वचनावसरोऽस्ति । कथमिति । नापेक्षितो गुरुजनोऽनया त्वया पृष्टो न बन्धुजनः । एकैकस्मिन्नेव चरिते भणामि किमेकैकम् ॥ 16॥ शकुंतला \-\- ( आत्मगतम् ) किं नु खल्वार्यपुत्रो भणति । राजाः \-\- किमिदमुपन्यस्तम् । शकुंतला \-\- ( आत्मगतम् ) पावकः खलु वचनोपन्यासः । शार्ङ्गरवः \-\- कथमिदं नाम । भवन्त एव सुतरां लोकवृत्तान्तनिष्णाताः । सतीमपि ज्ञातिकुलैकसंश्रयां जनोऽन्यथा भर्तृमतीं विशङ्कते । अतः समीपे परिणेतुरिष्यते । प्रियाऽप्रिया वा प्रमदा स्वबन्धुभिः ॥ 17॥ राजाः \-\- किमत्रभवती मया परिणीतपूर्वा । शकुंतला \-\- ( सविषादम् आत्मगतम् ) हृदय साम्प्रतं ते आशङ्का । शार्ङ्गरवः \-\- किं कृतकार्यद्वेषो धर्मं प्रति विमुखता । कृतावज्ञा । राजाः \-\- कुतोऽयमसत्कल्पनाप्रश्नः । शार्ङ्गरवः \-\- मूर्च्छन्त्यमी विकाराः प्रायेणैश्वर्यमत्तेषु ॥ 18॥ राजाः \-\- विशेषेणधिक्षिप्तोऽस्मि । गौतमी \-\- जाते मुहूर्तं मा लज्जस्व । अपनेष्यामि तावत्तेऽवगुण्ठनम् । ततस्त्वां भर्ताभिज्ञास्यति । ( इति यथोक्तं करोति ) राजाः \-\- ( शकुंतलां निर्वर्ण्य । आत्मगतम् ) इदमुपनतमेवं रूपमक्लिष्टकान्ति प्रथमपरिगृहीतं स्यान्न वेत्यव्यवस्यन् । भ्रमर इव विभाते कुन्दमन्तस्तुषारं न च खलु परोभोक्तुं नापि शक्नोमि हातुम् ॥ 19॥ ( इति विचारयन्स्थितः ) प्रतीहारी \-\- ( स्वगतम् ) अहो धर्मापेक्षिता भर्तुः । इदृशं नाम सुखोपनतं रूपं दृष्टा कोऽन्यो विचारयति । शार्ङ्गरवः \-\- भो राजन् किमिति जोषमास्यते । राजाः \-\- भोस्तपोधनाः चिन्तयन्नपि न खलु स्वीकरणमत्रभवत्याः स्मरामि । तत्कथमिमामभिव्यक्तसत्त्वलक्षणां प्रत्यात्मानं क्षेत्रिणमाशङ्कमानः प्रतिपत्स्ये । शकुंतला \-\- ( अपवार्य ) आर्यस्य परिणय एव संदेहः । कुत इदानीं मे दूराधिरोहिण्याशा । शार्ङ्गरवः\-\- मा तावत् । कृताभिमर्शामनुमन्यमानः सुतां त्वया नाम मुनिर्विमान्यः । मुष्टं प्रतिग्राहयता स्वमर्थं पात्रीकृतो दस्युरिवासि येन ॥ 20॥ शारद्वतः \-\- शार्ङ्गरव विरम त्वमिदानीम् । शकुन्तले वक्तव्यमुक्तमस्माभिः । सोऽयमत्रभवानेवमाह । दीयतामस्मै प्रत्ययप्रतिवचनम् । शकुंतला \-\- ( अपवार्य ) इदमवस्थान्तरं गते तादृशेऽनुरागे किं वा स्मारितेन । आत्मेदानीं मे शोचनीय इति व्यवसितमेतत् । ( प्रकाशम् ) आर्यपुत्र \- ( इत्यर्धोक्ते ) संशयित इदानीं परिणये नैष समुदाचारः । पौरव युक्तं नाम ते तथा पुराश्रमपदे स्वभावोत्तानहृदयमिमं जनं समयपूर्वं प्रतार्य साम्प्रतमीदृशैरक्षरैः प्रत्याख्यातुम् । राजाः \-\- ( कर्णौ विधाय ) शान्तं पापम् । व्यपदेशमाविलयितुं किमीहसे जनमिमं च पातयितुम् । कूलंकषेव सिन्धुः प्रसन्नमम्भस्तटतरुं च ॥ 21॥ शकुंतला \-\- भवतु । यदि परमार्थतः परपरिग्रहशङ्किना त्वयैवं प्रवृत्तं तदभिज्ञानेनानेन तवाशङ्कामपनेष्यामि । राजाः \-\- उदारः कल्पः । शकुंतला \-\- ( मुद्रास्थानं परामृश्य ) हा धिक् हा धिक् । अङ्गुलीयकशून्या मेऽङ्गुलिः । ( इति सविषादं गौतमीमवेक्षते ) गौतमी \-\- नूनं ते शक्रावताराभ्यन्तरे शचीतीर्थसलिलं वन्दमानायाः प्रभ्रष्टमङ्गुलीयकम् । राजाः \-\- ( सस्मितम् ) इदं तत्प्रत्युत्पन्नमति स्त्रैणमिति यदुच्यते । शकुंतला \-\- अत्र तावद्विधिना दर्शितं प्रभुत्वम् । अपरं ते कथयिष्यामि । राजाः \-\- श्रोतव्यमिदानीं संवृत्तम् । शकुंतला \-\- नन्वेकस्मिन्दिवसे नवमालिकामण्डपे नलिनीपत्रभाजनगतमुदकं तव हस्ते सन्निहितमासीत् । राजाः \-\- शृणुमस्तावत् । शकुंतला \-\- तत्क्षणे स मे पुत्रकृतको दीर्घापाङ्गो नाम मृगपोतक उपस्थितः । त्वयायं तावत्प्रथमं पिबत्वित्यनुकम्पिनोपच्छन्दित उदकेन । न पुनस्तेऽपरिचयाध्दस्ताभ्यासमुपगतः । पश्चात्तस्मिन्नेव मया गृहीते सलिलेऽनेन कृतः प्रणयः । तदा त्वमित्थं प्रहसितोऽसि । सर्वः सगंधेषु विश्वसिति । द्वावप्यत्रारण्यकाविति । राजाः \-\- एवमादिभिरात्मकार्यनिर्वर्तिनीनामनृतमयवाङ्मधुभिराकृष्यन्ते विषयिणः । गौतमी \-\- महाभाग नार्हस्येवं मन्त्रयितुम् । तपोवनसंवर्धितोऽनभिज्ञोऽयं जनः कैतवस्य । राजाः \-\- तापसवृद्धे । स्त्रीणामशिक्षितपटुत्वममानुषीषु संदृश्यते किमुत याः प्रतिबोधवत्यः । प्रागन्तरिक्षगमनास्त्वमपत्यजातमन्यैर्द्विजैः परभृताः खलु पोषयन्ति ॥ 22॥ शकुंतला \-\- ( सरोषम् ) अनार्य आत्मनो हृदयानुमानेन प्रेक्षसे । क इदानीमन्यो धर्मकञ्चुकप्रवेशिनस्तृणच्छन्नकूपोपमस्य तवानुकृतिं प्रतिपत्स्यते । राजाः \-\- ( आत्मगतम् ) संदिग्धबुद्धिं मां कुर्वन्नकैतव इवास्याः कोपो लक्ष्यते । तथा ह्यनया मय्येव विस्मरणदारुणचित्तवृत्तौ वृत्तं रहः प्रणयमप्रतिपद्यमाने । भेदाद्भ्रुवोः कुटिलयोरतिलोहिताक्ष्या भग्नं शरासनमिवातिरुषा स्मरस्य ॥ 23॥ ( प्रकाशम् ) भद्रे प्रथितं दुष्यन्तस्य चरितम् । तथापीदं न दृश्यते । शकुंतला \-\- सुष्ठु तावदत्र स्वच्छन्दचारिणी कृतास्मि याहमस्य पुरुवंशप्रत्ययेन मुखमधोर्हृदयविषस्य हस्ताभ्यासमुपगता । शार्ङ्गरवः \-\- इत्थमात्मकृतं चापलं दहति । अतः परीक्ष्य कर्तव्यं विशेषात्संगतं रहः । अज्ञातहृदयेष्वेवं वैरीभवति सौहृदम् ॥ 24॥ राजाः \-\- अयि भोः किमत्रभवतीप्रत्ययादेवास्मान्संयुतदोषाक्षरैः क्षिणुथ । शार्ङ्गरवः \-\-( सासूयम् ) श्रुतं भवद्भिरधरोत्तरम् । आ जन्मनः शाठ्यमशिक्षितो यस्तस्याप्रमाणं वचनं जनस्य । परातिसंधानमधीयते यैर्विद्येति ते सन्तु किलाप्तवाचः ॥ 25॥ राजाः \-\- भोः सत्यवादिन् अभ्युपगतं तावदस्माभिरेवम् । किं पुनरिमामतिसंधाय लभ्यते । शार्ङ्गरवः \-\- विनिपातः । राजाः \-\- विनिपातः पौरवैः प्रार्थ्यत इति न श्रद्धेयमेतत् । शारद्वतः\-\- शार्ङ्गरव किमुत्तरेण । अनुष्ठितो गुरोः संदेशः । प्रतिनिवर्तामहे वयम् । ( राजानं प्रति ) तदेषा भवतः कान्ता त्यज वैनां गृहाण वा । उपपन्ना हि दारेषु प्रभुता सर्वतोमुखी ॥ 26॥ गौतमि गच्छाग्रतः । ( इति प्रस्थिताः ) शकुंतला \-\- कथमनेन कितवेन विप्रलब्धास्मि । यूयमपि मां परित्यजथ । ( इत्यनुप्रतिष्ठते ) गौतमी \-\- ( स्थित्वा ) वत्स शार्ङ्गरव अनुगच्छतीयं खलु नः करुणपरिदेविनी शकुंतला । प्रत्यादेशपरुषे भर्तरि किं वा मे पुत्रिका करोतु । शार्ङ्गरवः \-\- ( सरोषं निवृत्य ) किं पुरोभागे स्वातन्त्र्यमवलम्बसे । ( शकुंतला भीता वेपते ) शार्ङ्गरवः \-\- शकुंतले । यदि यथा वदति क्षितिपस्तथा त्वमसि किं पितुरुत्कुलया त्वया । अथ तु वेत्सि शुचि व्रतमात्मनः पतिकुले तव दास्यमपि क्षमम् ॥ 27॥ तिष्ठ । साधयामो वयम् । राजाः \-\- भोस्तपस्विन् किमत्रभवतीं विप्रलभसे । कुमुदान्येव शशाङ्कः सविता बोधयति पङ्कजान्येव । वशिनां हि परपरिग्रहसंश्लेषपराङ्मुखी वृत्तिः ॥ 28॥ शार्ङ्गरवः \-\- यदा तु पूर्ववृत्तमन्यसङ्गाद्विस्मृतो भवांस्तदा कथमधर्मभीरुः । राजाः \-\- भवन्तमेवात्र गुरुलाघवं पृच्छामि । मूढः स्यामहमेषा वा वदेन्मिथ्येति संशये । दारत्यागी भवाम्याहो परस्त्रीस्पर्शपांसुलः ॥ 29॥ पुरोहितः \-\- ( विचार्य ) यदि तावदेवं क्रियताम् । राजाः \-\- अनुशास्तु मां भवान् । पुरोहितः \-\- अत्रभवती तावदाप्रसवादस्मद्गृहे तिष्ठतु । कुत इदमुच्यत इति चेत् । त्वं साधुभिरादिष्टपूर्वः प्रथममेव चक्रवर्तिनं पुत्रं जनयिष्यसीति । स चेन्मुनिदौहित्रस्तल्लक्षणोपपन्नो भविष्यति अभिनन्द्य शुद्धान्तमेनां प्रवेशयिष्यसि । विपर्यये तु पितुरस्याः समीपनयनमवस्थितमेव । राजाः \-\- यथा गुरुभ्यो रोचते । पुरोहितः \-\- वत्से अनुगच्छ माम् । शकुंतला \-\- भगवति वसुधे देहि मे विवरम् । ( इति रुदती प्रस्थिता । निष्क्रान्ता सह पुरोधसा तपस्विभिश्च ) ( राजा शापव्यवहितस्मृतिः शकुंतलागतमेव चिन्तयति ) ( नेपथ्ये ) आश्चर्यमाश्चर्यम् । राजाः \-\- ( आकर्ण्य ) किं नु खलु स्यात् । ( प्रविश्य ) पुरोहितः \-\- ( सविस्मयम् ) देव अद्भुतं खलु संवृत्तम् । राजाः \-\- किमिव । पुरोहितः \-\- देव परावृत्तेषु कण्वशिष्येषु - सा निन्दन्ती स्वानि भाग्यानि बाला बाहूत्क्षेपं क्रन्दितुं च प्रवृत्ता । राजाः \-\- किं च । पुरोहितः \-\- स्त्रीसंस्थानं चाप्सरस्तीर्थमारादुत्क्षिप्यैनां ज्योतिरेकं जगाम ॥ 30॥ ( सर्वे विस्मयं रूपयन्ति ) राजाः \-\- भगवन् प्रागपि सोऽस्माभिरर्थः प्रत्यादिष्ट एव । किं वृथा तर्केणान्विष्यते । विश्राम्यतु भवान् । पुरोहित \-\- ( विलोक्य ) विजयस्व । ( इति निष्क्रान्तः ) राजाः \-\- वेत्रवति पर्याकुलोऽस्मि । शयनभूमिमार्गमादेशय । प्रतीहारी \-\- इत इतो देवः । ( इति प्रस्थिता ) राजाः \-\- कामं प्रत्यादिष्टां स्मरामि न परिग्रहं मुनेस्तनयाम् । बलवत्तु दूयमानं प्रत्याययतीव मां हृदयम् ॥ 31॥ ( इति निष्क्रान्ताः सर्वे ) ( इति पञ्चमोऽङ्कः । ) षष्ठोऽङ्कः । ( ततः प्रविशति नागरिकः श्यालः पश्चाद्बद्धं पुरुषमादाय रक्षिणौ च ) रक्षिणौ \-\- ( पुरुषं ताडयित्वा ) अरे कुम्भीरक कथय कुत्र त्वयेतन्मणिबन्धनोत्कीर्णनामधेयं राजकीयमङ्गुलीयकं समासादितम् । पुरुषः \-\- ( भीतिनाटितकेन ) प्रसीदन्तु भावमिश्राः । नाहमीदृशकर्मकारी । प्रथमः \-\- किं शोभनो ब्राह्मण इति कृत्वा ( कलयित्वा ) राज्ञा प्रतिग्रहो दत्तः । पुरुषः \-\- शृणुतेदानीम् । अहं शक्रावताराभ्यन्तरवासी धीवरः । द्वितियः \-\-पाटच्चर किमस्माभिर्जातिः पृष्टा । श्यालः \-\- सूचक कथयतु सर्वननुक्रमेण । मैनमन्तरा प्रतिबध्नीतम् । उभौ \-\- यदावुत्त आज्ञापयति । कथय । पुरुषः \-\- अहं जालोद्गालादिभिर्मत्स्यबन्धनोपायैः कुटुम्बभरणं करोमि । श्यालः \-\- ( विहस्य ) विशुद्ध इदानीमाजीवः । पुरुषः \-\- भर्तः मा एवं भण । सहजं किल यद्विनिन्दितं न खलु तत्कर्म विवर्जनीयम् । पशुमारणकर्मदारुणोऽनुकम्पामृदुरेव श्रोत्रियः ॥ 1॥ श्यालः \-\- ततस्ततः । पुरुषः \-\- एकस्मिन्दिवसे खण्डशो रोहितमत्स्यो मया कल्पितः । यावत्तस्योदराभ्यन्तरे प्रेक्षे तावदिदं रत्नभासुरमङ्गुलीयकं दृष्टम् । पश्चादहमस्य विक्रयाय दर्शयन्गृहीतो भावमिश्रैः । मारयत वा मुञ्चत वा । अयमस्यागमवृत्तान्तः । श्यालः \-\- जानुक विस्रगन्धी गोधादी मत्स्यबन्ध एव निःसंशयम् । अङ्गुलीयकदर्शनमस्य विमर्शयितव्यम् । राजकुलमेव गच्छामः । रक्षिणौ \-\- तथा । गच्छ अरे ग्रन्थिभेदक । ( सर्वे परिक्रामन्ति ) श्यालः \-\- सूचक इमं गोपुरद्वारेऽप्रमत्तौ प्रतिपालयतं यावदिदमङ्गुलीयकं यथागमनं भर्ते निवेद्य ततः शासनं प्रतीष्य निष्क्रामामि । उभौ \-\- प्रविशत्वावुत्तः स्वामिप्रसादाय । ( इति निष्क्रान्तः श्यालः ) प्रथमः \-\- जानुक चिरायते खल्वावुत्तः । द्वितीयः \-\- नन्ववसरोपसर्पणीया राजानः । प्रथमः \-\- जानुक स्फुरतो मम हस्तावस्य वधस्य सुमनसः पिनद्धुम् । ( इति पुरुषं निर्दिशति ) पुरुषः \-\- नार्हति भावोऽकारणमारणो भवितुम् । द्वितीयः \-\- ( विलोक्य ) एष नौ स्वामी पत्रहस्तो राजशासनं प्रतीष्येतोमुखो दृश्यते । गृध्रबलिर्भविष्यसि शुनो मुखं वा द्रक्ष्यासि । ( प्रविश्य ) श्यालः \-\- सूचक मुच्यतामेष जालोपजीवी । उपपन्नः खल्वस्याङ्गुलीयकस्यागमः । सूचकः \-\- यथावुत्तो भणति । एष यमसदनं प्रविश्य प्रतिनिवृत्तः । ( इति पुरुषं परिमुक्तबन्धनं करोति ) पुरुषः \-\- ( श्यालं प्रणम्य ) भर्तः अथ कीदृशो म आजीवः । श्यालः \-\- एष भर्त्राङ्गुलीयकमूल्यसम्मितः प्रसादोऽपि दापितः । ( इति पुरुषाय स्वं प्रयच्छति ) पुरुषः \-\- ( सप्रणामं प्रतिगृह्य ) भर्तः अनुगृहीतोऽस्मि । सूचकः \-\- एष नामानुग्रहो यच्छूलादवतार्य हस्तिस्कन्धे प्रतिष्ठापितः । जानुक \-\- आवुत्त पारितोषिकं कथयति तेनाङ्गुलीयकेन भर्तुः सम्मतेन भवितव्यमिति । श्यालः \-\- न तस्मिन्महार्हं रत्नं भर्तुर्बहुमतमिति तर्कयामि । तस्य दर्शनेन भर्त्राऽभिमतो जनः स्मृतः । मुहूर्तं प्रकृतिगम्भीरोऽपि पर्यश्रुनयन आसीत् । सूचकः \-\- सेवितं नामावुत्तेन । जानुकः \-\- ननु भण । अस्य कृते मात्स्यिकभर्तुरिति । ( इति पुरुषमसूयया पश्यति ) पुरुषः \-\- भट्टारक इतोऽर्धं युष्माकं सुमनोमूल्यं भवतु । जानुकः \-\- एतावद्युज्यते । श्यालः \-\- धीवर महत्तरस्त्वं प्रियवयस्यक इदानीं मे संवृत्तः । कादम्बरीसाक्षिकमस्माकं प्रथमसौहृदमिष्यते । तच्छौण्डिकापणमेव गच्छामः । (इति निष्क्रान्ताः सर्वे) प्रवेशकः । ( ततः प्रविशत्याकाशयानेन सानुमती नामाप्सराः ) सानुमती \-\- निर्वर्तितं मया पर्यायनिर्वर्तनीयमप्सरस्तीर्थसांनिध्यं यावत्साधुजनस्यभिषेककाल इति साम्प्रतमस्य राजर्षेरुदन्तं प्रत्यक्षीकरिष्यामि । मेनकासम्बन्धेन शरीरभूता मे शकुंतला । तया च दुहितृनिमित्तमादिष्टपूर्वास्मि । ( समन्तादवलोक्य ) किं नु खलु ऋतूत्सवेऽपि निरुत्सवारम्भमिव राजकुलं दृश्यते । अस्ति मे विभवः प्रणिधानेन सर्वं परिज्ञातुम् । किं तु सख्या आदरो मया मानयितव्यः । भवतु । अनयोरेवोद्यानपालिकयोस्तिरस्करिणीप्रतिच्छन्ना पार्श्ववर्तिनी भूत्वोपलप्स्ये । ( इति नाट्येनावतीर्य स्थिता ) ( ततः प्रविशति चूताङ्कुरमवलोकयन्ती चेटी । अपरा च पृष्ठतस्तस्याः ) प्रथमा \-\- आताम्रहरितपाण्डुर जीवितसर्वं वसन्तमासस्य ( योः ) | दृष्टोऽसि चूतकोरक ऋतुमङ्गल त्वां प्रसादयामि ॥ 2॥ द्वितीया \-\- परभृतिके किमेकाकिनी मन्त्रयसे । प्रथमा \-\- मधुकरिके चूतकलिकां दृष्ट्त्वोन्मत्ता परभृतिका भवति । द्वितीया \-\- ( सहर्षं त्वरयोपगम्य ) कथमुपस्थितो मधुमासः । प्रथमा \-\- मधुकरिके तवेदानीं काल एष मदविभ्रमगीतानाम् । द्वितीया \-\- सखि अवलम्बस्व मां यावदग्रपादस्थिता भूत्वा चूतकलिकां गृहीत्वा कामदेवार्चनं करोमि । प्रथमा \-\- यदि ममापि खल्वर्धमर्चनफलस्य । द्वितीया \-\- अकथितेऽप्येतत्सम्पद्यते यत एकमेव नौ जीवीतं द्विधास्थितं शरीरम् । ( सखीमवलम्ब्य स्थिता चूताङ्कुरं गृह्णाति ) अये अप्रतिबुद्धोऽपि चूतप्रसवोऽत्र बन्धनभङ्गसुरभिर्भवति । ( इति कपोतहस्तकं कृत्वा ) त्वमसि मया चूताङ्कुर दत्तः कामाय गृहीतधनुषे । पथिकजनयुवतिलक्ष्यः पञ्चाभ्यधिकः शरो भव ॥ 3॥ ( इति चूताङ्कुरं क्षिपति ) ( प्रविश्यापटीक्षेपेण कुपितः ) | कञ्चुकी \-\- मा तावदनात्मज्ञे । देवेन प्रतिषिद्धे वसन्तोत्सवे त्वमाम्रकलिकाभङ्गं किमारभसे । उभे \-\- ( भीते ) प्रसीदत्वार्यः । अगृहीतार्थे आवाम् । कञ्चुकी \-\- न किल श्रुतं युवाभ्यां यद्वासन्तिकैस्तरुभिरपि देवस्य शासनं प्रमाणीकृतं तदाश्रयिभिः पत्रिभिश्च । तथा हि चूतानां चिरनिर्गतापि कलिका बध्नाति न स्वं रजः सन्नद्धं यदपि स्थितं कुरबकं तत्कोरकावस्थया । कण्ठेषु स्खलितं गतेऽपि शिशिरे पुंस्कोकिलानां रुतं शङ्के संहरति स्मरोऽपि चकितस्तूणार्धकृष्टं शरम् ॥ 4॥ सनुमती \-\- नास्ति संदेहः । महाप्रभावो राजर्षिः । प्रथमा \-\- आर्य कति दिवसान्यावयोर्मित्रावसुना राष्ट्रियेण भट्टिनीपादमूलं प्रेषितयोः । अत्र च नौ प्रमदवनस्य पालनकर्म समर्पितम् । तदागन्तुकतयाऽश्रुतपूर्व आवाभ्यामेष वृत्तान्तः । कञ्चुकी \-\- भवतु । न पुनरेवं प्रवर्तितव्यम् । उभे \-\- आर्य कौतूहलं नौ । यद्यनेन जनेन श्रोतव्यं कथयत्वार्यः किन्निमित्तं भर्त्रा वसन्तोत्सवः प्रतिषिद्धः । सानुमती \-\- उत्सवप्रियाः खलु मनुष्याः । गुरुणा कारणेन भवितव्यम् । कञ्चुकी \-\- बहुलीभूतमेतत्किं न कथ्यते । किमत्रभवत्योः कर्णपथं नायातं शकुंतलाप्रत्यादेशकौलीनम् । उभे \-\- श्रुतं राष्ट्रियमुखाद्यावदङ्गुलीयकदर्शनम् । कञ्चुकी \-\- तेन ह्यल्पं कथयितव्यम् । यदैव खलु स्वाङ्गुलीयकदर्शनादनुस्मृतं देवेन सत्यमूढपूर्वा मे तत्रभवती रहसि शकुंतला मोहात्प्रत्यादिष्टेति तदाप्रभृत्येव पश्चात्तापमुपगतो देवः । तथा हि रम्यं द्वेष्टि यथा पुरा प्रकृतिभिर्न प्रत्यहं सेव्यते शय्याप्रान्तविवर्तनैर्विगमयत्युन्निद्र एव क्षपाः । दाक्षिण्येन ददाति वाचमुचितामन्तःपुरेभ्यो यदा गोत्रेषु स्खलितस्तदा भवति च व्रीडाविलक्षश्चिरम् ॥ 5॥ सानुमती \-\- प्रियं मे । कञ्चुकी \-\- अस्मात्प्रभवतो वैमनस्यादुत्सवः प्रत्याख्यातः । उभे \-\- युज्यते । ( नेपथ्ये ) एतु एतु भवान् । कञ्चुकी \-\- ( कर्णं दत्त्वा ) अये । इत एवाभिवर्तते देवः । स्वकर्मानुष्ठीयताम् । उभे \-\- तथा । (इति निष्क्रान्ते) ( ततः प्रविशति पश्चात्तापसदृशवेषो राजा विदूषकः प्रतीहारी च । ) कञ्चुकी \-\- ( राजानमवलोक्य ) अहो सर्वास्ववस्थासु रमणीयत्वमाकृतिविशेषाणाम् । एवमुत्सुकोऽपि प्रियदर्शनो देवः । तथा हि प्रत्यादिष्टविशेषमण्डनविधिर्वामप्रकोष्ठार्पितं बिभ्रत्काञ्चनमेकमेव वलयं श्वासोपरक्ताधरः । चिन्ताजागरणप्रतान्तनयनस्तेजोगुणादात्मनः संस्कारोल्लिखितो महामणिरिव क्षीणोऽपि नालक्ष्यते ॥ 6॥ सानुमती \-\- ( राजानं दृष्ट्वा ) स्थाने खलु प्रत्यादेशविमानिताऽप्यस्य कृते शकुंतला क्लाम्यति । राजाः \-\- ( ध्यानमन्दं परिक्रम्य ) प्रथमं सारङ्गाक्ष्या प्रियया प्रतिबोध्यमानमपि सुप्तम् । अनुशयदुःखायेदं हतहृदयं सम्प्रति विबुद्धम् ॥ 7॥ सानुमती \-\- नन्वीदृशानि तपस्विन्या भागधेयानि । विदूषकः \-\- ( अपवार्य ) लङ्घित एष भूयोऽपि शकुंतलाव्याधिना । न जाने कथं चिकित्सितव्यो भविष्यतीति । कञ्चुकी \-\- ( उपगम्य ) जयतु जयतु देवः । महाराज प्रत्यवेक्षिताः प्रमदवनभूमयः यथाकाममध्यास्तां विनोदस्थानानि महाराजः । राजाः \-\- वेत्रवति मद्वचनादमात्यमार्यपिशुनं ब्रूहि । चिरप्रबोधान्न सम्भावितमस्माभिरद्य धर्मासनमध्यासितुम् । यत्प्रत्यवेक्षितं पौरकार्यमार्येण तत्पत्रमारोप्य दीयतामिति । प्रतीहारी \-\- यद्देव आज्ञापयति । ( इति निष्क्रान्ता ) राजाः \-\- वातायन त्वमपि स्वं नियोगमशून्यं कुरु । कञ्चुकी \-\- यदाज्ञापयति देवः । ( इति निष्क्रान्तः ) विदूषकः \-\- कृतं भवता निर्मक्षिकम् । साम्प्रतं शिशिरातपच्छेदरमणीयेऽस्मिन्प्रमदवनोद्देश आत्मानं रमयिष्यसि । राजाः \-\- वयस्य यदुच्यते रन्ध्रोपनिपातिनोऽनर्था इति तद्व्यभिचारि वचः । कुतः मुनिसुताप्रणयस्मृतिरोधिना मम च मुक्तमिदं तमसा मनः । मनसिजेन सखे प्रहरिष्यता धनुषि चूतशरश्च निवेशितः ॥ 8॥ विदूषकः \-\- तिष्ठ तावत् । अनेन दण्डकाष्ठेन कन्दर्पबाणं नाशयिष्यामि । ( इति दण्डकाष्ठमुद्यम्य चूताङ्कुरं पातयितुमिच्छति ) राजाः \-\- ( सस्मितम् ) भवतु । दृष्टं ब्रह्मवर्चसम् । सखे क्वोपविष्टः प्रियायाः किंचिदनुकारिणीषु लतासु दृष्टिं विलोभयामि । विषूषक \-\- नन्वासन्नपरिचारिका चतुरिका भवता संदिष्टा । माधवीमण्डप इमां वेलामतिवाहयिष्ये । तत्र मे चित्रफलकगतां स्वहस्तलिखितां तत्रभवत्याः शकुंतलायाः प्रतिकृतिमानयेति । राजाः \-\- ईदृशं हृदयविनोदनस्थानम् । तत्तमेव मार्गमादेशय । विदूषकः \-\- इत इतो भवान् । ( उभौ परिक्रमतः । सानुमत्यनुगच्छति ) विदूषकः \-\- एष मणिशिलापट्टकसनाथो माधवीमण्डप उपहाररमणीयतया निःसंशयं स्वागतेनेव नौ प्रतीच्छति । तत्प्रविश्य निषीदतु भवान् । ( उभौ प्रवेशं कृत्वोपविष्टौ ) सानुमती \-\- लतासंश्रिता द्रक्ष्यामि तावत्सख्याः प्रतिकृतम् । ततस्तस्यै भर्तुर्बहुमुखमनुरागं निवेदयिष्यामि । ( इति तथा कृत्वा स्थिता ) राजाः \-\- सखे सर्वमिदानीं स्मरामि शकुंतलायाः प्रथमवृत्तान्तम् । कथितवानस्मि भवते च । स भवान्प्रत्यादेशवेलायां मत्समीपगतो नासीत् । पूर्वमपि न त्वया कदाचित्संकीर्तितं तत्रभवत्या नाम । कच्चिदहमिव विस्मृतवानसि त्वम् । विदूषकः \-\- न विस्मरामि । किं तु सर्वं कथयित्वावसाने पुनस्त्वया परिहासविजल्प एष न भूतार्थ इत्याख्यातम् । मयापि मृत्पिण्डबुद्धिना तथैव गृहीतम् । अथवा भवितव्यता खलु बलवती । सानुमती \-\- एवं न्विदम् । राजाः \-\- ( ध्यात्वा ) सखे त्रायस्व माम् । विदूषकः \-\- भोः किमेतत् । अनुपपन्नं खल्वीदृशं त्वयि । कदापि सत्पुरुषाः शोकवास्तव्या न भवन्ति । ननु प्रवातेऽपि निष्कम्पा गिरयः । राजाः \-\- वयस्य निराकरणविक्लवायाः प्रियायाः समवस्थामनुस्मृत्य बलवदशरणोऽस्मि । सा हि इतः प्रत्यादेशात्स्वजनमनुगन्तुं व्यवसिता स्थिता तिष्ठेत्युच्चैर्वदति गुरुशिष्ये गुरुसमे । पुनर्दृष्टिं बाष्पप्रसरकलुषामर्पितवती मयि क्रूरे यत्तत्सविषमिव शल्यं दहति माम् ॥ 9॥ सानुमती \-\- अहो । ईदृशी स्वकार्यपरता । अस्य संतापेनाहं रमे । विदूषकः \-\- भोः अस्ति मे तर्कः केनापि तत्रभवत्याकाशचारिणा नीतेति । राजाः \-\- कः पतिदेवतामन्यः परामर्ष्टुमुत्सहेत । मेनका किल सख्यास्ते जन्मप्रतिष्ठेति श्रुतवानस्मि । तत्सहचारिणीभिः सखी ते हृतेति मे हृदयमाशङ्कते । सानुमती \-\- सम्मोहः खलु विस्मयनीयो न प्रतिबोधः । विदूषकः \-\- यद्येवमस्ति खलु समागमः कालेन तत्रभवत्या । राजाः \-\- कथमिव । विदूषकः \-\- न खलु मातापितरौ भर्तृवियोगदुःखितां दुहितरं चिरं द्रष्टुं पारयतः । राजाः \-\- वयस्य । स्वप्नो नु माया नु मतिभ्रमो नु क्लिष्टं नु तावत्फलमेव पुण्यम् । असन्निवृत्त्यै तदतीतमेते मनोरथा नाम तटप्रपाताः ॥ 10॥ विदूषकः \-\- मैवम् । नन्वङ्गुलीयकमेव निदर्शनमवश्यं भाव्यचिन्तनीयः समागमो भवतीति । राजाः \-\- ( अङ्गुलीयकं विलोक्य ) अये इदं तावदसुलभस्थानभ्रंशि शोचनीयम् । तव सुचरितमङ्गुलीय नूनं प्रतनु ममेव विभाव्यते फलेन । अरुणनखमनोहरासु तस्याश्च्युतमसि लब्धपदं यदङ्गुलीषु ॥ 11॥ सानुमती \-\- यद्यन्यहस्तगतं भवेत्सत्यमेव शोचनीयं भवेत् । विदूषकः \-\- भोः इयं नाममुद्रा केनोध्दातेन तत्रभवत्या हस्ताभ्यासं प्रापिता । सानुमती \-\- ममापि कौतूहलेनाकारित एषः । राजाः \-\- श्रूयताम् । स्वनगराय प्रस्थितं मां प्रिया सबाष्पमाह कियच्चिरेणार्यपुत्रः प्रतिपत्तिं दास्यतीति । विदूषकः \-\- ततस्ततः । राजाः \-\- पश्चादिमां मुद्रां तदङ्गुलौ निवेशयता मया प्रत्यभिहिता । एकैकमत्र दिवसे दिवसे मदीयं नामाक्षरं गणय गच्छसि यावदन्तम् । तावत्प्रिये मदवरोधगृहप्रवेशं नेता जनस्तव समीपमुपैष्यतीति ॥ 12॥ तच्च दारुणात्मना मया मोहान्नानुष्ठितम् । सानुमती \-\- रमणीयः खल्ववधिर्विधिना विसंवादितः । विदूषकः \-\- अथ कथं धीवरकल्पितस्य रोहितमत्स्यस्योदराभ्यन्तर आसीत् । राजाः \-\- शचीतीर्थं वन्दमानायाः सख्यास्ते हस्ताद्गङ्गास्रोतसि परिभ्रष्टम् । विदूषकः \-\- युज्यते । सानुमती \-\- अत एव तपस्विन्याः शकुंतलाया अधर्मभीरोरस्य राजर्षेः परिणये संदेह आसीत् । अथ वेदृशोऽनुरागोऽभिज्ञानमपेक्षते । कथमिवैतत् । राजाः \-\- उपालप्स्ये तावदिदमङ्गुलीयकम् । विदूषकः \-\- ( आत्मगतम् ) गृहीतोऽनेन पन्था उन्मत्तानाम् । राजाः \-\- कथं नु तं बन्धुरकोमलाङ्गुलिं करं विहायासि निमग्नमम्भसि । अथवा । अचेतनं नाम गुणं न लक्षयेन्मयैव कस्मादवधीरिता प्रिया ॥ 13॥ विदूषकः \-\- ( आत्मगतम् ) कथं बुभुक्षया खादितव्योऽस्मि । राजाः \-\- प्रिये अकारणपरित्यागानुशयतप्तहृदयस्तावदनुकम्प्यतामयं जनः पुनर्दर्शनेन । ( प्रविश्यापटीक्षेपेण चित्रफलकहस्ता ) चतुरिका \-\- इयं चित्रगता भट्टिनी । ( इति चित्रफलकं दर्शयति ) विदूषकः \-\- ( विलोक्य ) साधु वयस्य । मधुरावस्थानदर्शनीयो भावानुप्रवेशः । स्खलतीव मे दृष्टिर्निम्नोन्नतप्रदेशेषु । सानुमती \-\- अहो एषा राजर्षेर्निपुणता । जाने सख्यग्रतो मे वर्तत इति । राजाः \-\- यद्यत्साधु न चित्रे स्यात्क्रियते तत्तदन्यथा । तथापि तस्या लावण्यं रेखया किञ्चिदन्वितम् ॥ 14॥ सानुमती \-\- सदृशमेतत्पश्चात्तापगुरोः स्नेहस्यानवलेपस्य च । विदूषकः \-\- भोः इदानीं तिस्रस्तत्रभवत्यो दृश्यन्ते । सर्वाश्च दर्शनीयाः । कतमाऽत्र तत्रभवती शकुंतला । सानुमती \-\- अनभिज्ञः खल्वीदृशस्य रूपस्य मोघदृष्टिरयं जनः । राजाः \-\- त्वं तावत्कतमां तर्कयसि । विदूषकः \-\- तर्कयामि यैषा शिथिलबन्धनोद्वान्तकुसुमेन केशान्तेनोद्भिन्नस्वेदबिन्दुना वदनेन विशेषतोऽपसृताभ्यां बाहुभ्यामवसेकस्निग्धतरुणपल्लवस्य चूतपादपस्य पार्श्व इषत्परिश्रान्तेवालिखिता सा शकुंतला । इतरे सख्याविति । राजाः \-\- निपुणो भवान् । अस्त्यत्र मे भावचिह्नम् । स्विन्नाङ्गुलिविनिवेशो रेखाप्रान्तेषु दृश्यते मलिनः । अश्रु च कपोलपतितं दृश्यमिदं वर्णिकोच्छ्वासात् ॥ 15॥ चतुरिके अर्धलिखितमेतद्विनोदस्थानम् । गच्छ । वर्तिकां तावदानय । चतुरिका \-\- आर्य माधव्य अवलम्बस्व चित्रफलकं यावदागच्छामि । राजाः \-\- अहमेवैतदवलम्बे । ( इति यथोक्तं करोति ) ( निष्क्रान्ता चेटि ) राजाः \-\- ( निःश्वस्य ) साक्षात्प्रियामुपगतामपहाय पूर्वं चित्रार्पितां पुनरिमां बहु मन्यमानः । स्त्रोतोवहां पथि निकामजलामतीत्य जातः सखे प्रणयवान्मृगतृष्णिकायाम् ॥ 16॥ विदूषकः \-\- ( आत्मगतम् ) एषोऽत्रभवान्नदीमतिक्रम्य मृगतृष्णिकां सङ्क्रान्तः । ( प्रकाशम् ) भोः अपरं किमत्र लेखितव्यम् । सानुमति \-\- यो यः प्रदेशः सख्या मेऽभिरूपस्तं तमालेखितुकामो भवेत् । राजाः \-\- श्रूयताम् । कार्या सैकतलीनहंसमिथुना स्रोतोवहा मालिनी पादास्तामभितो निषण्णहरिणा गौरीगुरोः पावनाः । शाखालम्बितवल्कलस्य च तरोर्निर्मातुमिच्छाम्यधः शृङ्गे कृष्णमृगस्य वामनयनं कण्डूयमानां मृगीम् ॥ 17॥ विदूषकः \-\- ( आत्मगतम् ) यथाहं पश्यामि पूरितव्यमनेन चित्रफलकं लम्बकूर्चानां तापसानां कदम्बैः । राजाः \-\- वयस्य अन्यश्च । शकुंतलायाः प्रसाधनमभिप्रेतमत्र विस्मृतमस्माभिः । विदूषकः \-\- किमिव । सानुमती \-\- वनवासस्य सौकुमार्यस्य विनयस्य च यत्सदृशं भविष्यति । राजाः \-\- कृतं न कर्णार्पितबन्धनं सखे शिरीषमागण्डविलम्बिकेसरम् । न वा शरच्चन्द्रमरीचिकोमलं मृणालसूत्रं रचित स्तनान्तरे ॥ 18 ॥ विदूषकः \-\- भोः किं नु तत्रभवती रक्तकुवलयपल्लवशोभिनाऽग्रहस्तेन मुखमावार्य चकितचकितेव स्थिता । ( सावधानं निरूप्य दृष्ट्वा ) AH एष दास्याःपुत्रः कुसुमरसपाटच्चरस्तत्रभवत्या वदनकमलमभिलङ्घते मधुकरः । राजाः \-\- ननु वार्यतामेष धृष्टः । विदूषकः \-\- भवानेवाविनीतानां शासिताऽस्य वारणे प्रभविष्यति । राजाः \-\- युज्यते । अयि भोः कुसुमलताप्रियातिथे किमत्र परिपतनखेदमनुभवसि । एषा कुसुमनिषण्णा तृषितापि सती भवन्तमनुरक्ता प्रतिपालयति मधुकरी न खलु मधु विना त्वया पिबति ॥ 19॥ सानुमती \-\- अद्याभिजातं खल्वेष वारितः । विदूषकः \-\- प्रतिषिद्धापि वामैषा जातिः । राजाः \-\- एवं भो न मे शासने तिष्ठसि । श्रूयतां तर्हि सम्प्रति । अक्लिष्टबालतरुपल्लवलोभनीयं पीतं मया सदयमेव रतोत्सवेषु । बिम्बाधरं स्पृशसि चेद्भ्रमर प्रियायास्त्वां कारयामि कमलोदरबन्धनस्थम् ॥ 20॥ विदूषकः \-\- एवं तीक्ष्णदण्डस्य किं न भेष्यति । ( प्रहस्य । आत्मगतम् ) एष तावदुन्मत्तः । अहमप्येतस्य सङ्गेनेदृशवर्ण इव संवृत्तः । ( प्रकाशम् ) भोः चित्रं खल्वेतत् । राजाः \-\- कथं चित्रम् । सानुमती \-\- अहमपीदानीमवगतार्था । किं पुनर्यथालिखितानुभाव्येषः । राजाः \-\- वयस्य किमिदमनुष्ठितं पौरोभाग्यम् । दर्शनसुखमनुभवतः साक्षादिव तन्मयेन हृदयेन । स्मृतिकारिणा त्वया मे पुनरपि चित्रीकृता कान्ता ॥ 21॥ ( इति बाष्पं विहरति ) सानुमती \-\- पूर्वापरविरोध्यपूर्व एष विरहमार्गः । राजाः \-\- वयस्य कथमेवमविश्रान्तदुःखमनुभवामि । प्रजागरात्खिलीभूतस्तस्याः स्वप्ने समागमः । बाष्पस्तु न ददात्येनां द्रष्टुं चित्रगतामपि ॥ 22॥ सानुमती \-\- सर्वथा प्रमार्जितं त्वया प्रत्यादेशदुःखं शकुंतलायाः । ( प्रविश्य ) चतुरिका \-\- जयतु भर्ता । वर्तिकाकरण्डकं गृहीत्वेतोमुखं प्रस्थितास्मि । राजाः \-\- किं च । चतुरिका \-\- स मे हस्तादन्तरा तरलिकाद्वितीयया देव्या वसुमत्याहमेवार्यपुत्रस्योपनेष्यामीति सबलात्कारं गृहीतः । विदूषकः \-\- दिष्ट्या त्वं मुक्ता । चतुरिका \-\- यावद्देव्या विटपलग्नमुत्तरीयं तरलिका मोचयति तावन्मया निर्वाहित आत्मा । राजाः \-\- वयस्य उपस्थिता देवी बहुमानगर्विता च । भवानिमां प्रतिकृतिं रक्षतु । विदूषकः \-\- आत्मानमिति भण । ( चित्रफलकमादायोत्थाय च ) यदि भवानन्तःपुरकूटवागुरातो मोक्ष्यते तदा मां मेघप्रतिच्छन्दे प्रासादे शब्दायय । ( इति द्रुतपदं निष्क्रान्तः ) सानुमती \-\- अन्यसंक्रान्तहृदयोऽपि प्रथमसम्भावनामपेक्षते । अतिशिथिलसौहार्द इदानीमेषः । ( प्रविश्य पत्रहस्ता ) प्रतीहारी \-\- जयतु जयतु देवः । राजाः \-\- वेत्रवति न खल्वन्तरा दृष्टा त्वया देवी । प्रतीहारी \-\- अथ किम् । पत्रहस्तां मां प्रेक्ष्य प्रतिनिवृत्ता । राजाः \-\- कार्यज्ञा कार्योपरोधं मे परिहरति । प्रतीहारी \-\- देव अमात्यो विज्ञापयति । अर्थजातस्य गणनाबहुलतयैकमेव पौरकार्यमवेक्षितं तद्देवः पत्रारूढं प्रत्यक्षीकरोत्विति । राजाः \-\- इतः पत्रं दर्शय । ( प्रतिहार्युपनयति ) राजाः \-\- ( अनुवाच्य ) कथम् । समुद्रव्यवहारी सार्थवाहो धनमित्रो नाम नौव्यसने विपन्नः । अनपत्यश्च किल तपस्वी । राजगामी तस्यार्थसंचय इत्येतदमात्येन लिखितम् । कष्टं खल्वनपत्यता । वेत्रवति बहुधनत्वाद्बहुपत्नीकेन तत्रभवता भवितव्यम् । विचार्यतां यदि काचिदापन्नसत्त्वा तस्य भार्यासु स्यात् । प्रतीहारी \-\- देव इदानीमेव साकेतकस्य श्रेष्ठिनो दुहिता निर्वृत्तपुंसवना जायास्य श्रूयते । राजाः \-\- ननु गर्भः पित्र्यं रिक्थमर्हति । गच्छ । एवममात्यं ब्रूहि । प्रतीहारी \-\- यद्देव आज्ञापयति । ( इति प्रस्थिता ) राजाः \-\- एहि तावत् । प्रतीहारी \-\- इयमस्मि । राजाः \-\- किमनेन संततिरस्ति नास्तीति । येन येन वियुज्यन्ते प्रजाः स्निग्धेन बन्धुना । स स पापादृते तासां दुष्यन्त इति घुष्यताम् ॥ 23॥ प्रतीहारी \-\- एवं नाम घोषयितव्यम् । ( निष्क्रम्य । पुनः प्रविष्य ) काले प्रवृष्टमिवाभिनन्दितं देवस्य शासनम् । राजाः \-\- ( दीर्घमुष्णं च निःश्वस्य ) एवं भोः संततिछेदनिरवलम्बानां कुलानां मूलपुरुषावसाने सम्पदः परमुपतिष्ठन्ते । ममाप्यन्ते पुरुवंशश्रिय एष एव वृत्तान्तः । प्रतीहारी \-\- प्रतिहतममङ्गलम् । राजाः \-\- धिङ्मामुपस्थितश्रेयोवमानिनम् । सानुमती \-\- असंशयं सखीमेव हृदये कृत्वा निन्दितोऽनेनात्मा । राजाः \-\- संरोपितेऽप्यात्मनि धर्मपत्नी त्यक्ता मया नाम कुलप्रतिष्ठा । कल्पिष्यमाणा महते फलाय वसुंधरा काल इवोप्तबीजा ॥ 24॥ सानुमती \-\- अपरिच्छिन्नेदानीं ते संततिर्भविष्यति । चतुरिका \-\- ( जनान्तिकम् ) अये अनेन सार्थवाहवृत्तान्तेन द्विगुणोद्वेगो भर्ता । एनमाश्वासयितुं मेघप्रतिच्छन्दादार्यं माधव्यं गृहीत्वागच्छ । प्रतीहारी \-\- सुष्ठु भणसि । ( इति निष्क्रान्ता ) राजाः \-\- अहो दुष्यन्तस्य संशयमारूढाः पिण्डभाजः । कुतः । अस्मात्परं बत यथाश्रुति सम्भृतानि को नः कुले निवपनानि नियच्छतीति । नूनं प्रसूतिविकलेन मया प्रसिक्तं धौताश्रुशेषमुदकं पितरः पिबन्ति ॥ 25॥ ( इति मोहमुपगतः ) चतुरिका \-\- ( ससम्भ्रममवलोक्य ) समाश्वसितु समाश्वसितु भर्ता । सानुमती \-\- हा धिक् हा धिक् । सति खलु दीपे व्यवधानदोषेणैषोऽन्धकारदोषमनुभवति । अहमिदानीमेव निर्वृतं करोमि । अथ वा श्रुतं मया शकुंतलां समाश्वासयन्त्या महेन्द्रजनन्या मुखाद्यज्ञभागोत्सुका देवा एव तथानुष्ठास्यन्ति यथाचिरेण धर्मपत्नीं भर्ताभिनन्दिष्यतीति । तद्युक्तमेतं कालं प्रतिपालयितुम् । यावदनेन वृत्तान्तेन प्रियसखीं समाश्वासयामि । ( इत्युद्भ्रान्तकेन निष्क्रान्ता ) ( नेपथ्ये ) अब्रह्मण्यम् । राजाः \-\- ( प्रत्यागतः । कर्णं दत्त्वा ) अये माधव्यस्येवार्तस्वरः । कः कोऽत्र भोः । ( प्रविश्य ) प्रतीहारी \-\- ( ससम्भ्रमम् ) परित्रायतां देवः संशयगतं वयस्यम् । राजाः \-\- केनात्तगन्धो माणवकः । प्रतीहारी \-\- अदृष्टरूपेण केनापि सत्त्वेनातिक्रम्य मेघप्रतिच्छन्दस्य प्रासादस्याग्रभूमिमारोपितः । राजाः \-\- ( उत्थाय ) मा तावत् । ममापि सत्त्वैरभिभूयन्ते गृहाः । अथ वा । अहन्यहन्यात्मन एव तावज्ज्ञातुं प्रमादस्खलितं न शक्यम् । प्रजासु कः के पथा प्रयातीत्यशेषतो वेदितुमस्ति शक्तिः ॥ 26॥ ( नेपथ्ये ) भो वयस्य अविहा अविहा । राजाः \-\- ( गतिभेदेन परिक्रामन् ) सखे न भेतव्यम् । ( नेपथ्ये ) ( पुनस्तदेव पठित्वा ) कथं न भेष्यामि । एष मां कोऽपि प्रत्यवनतशिरोधरमिक्षुमिव त्रिभङ्गं करोति । राजाः \-\- ( सदृष्टिक्षेपम् ) धनुस्तावत् । ( प्रविश्य शार्ङ्गहस्ता ) यवनी \-\- भर्तः एतध्दस्तावापसहितं शरासनम् । ( राजा सशरं धनुरादत्ते ) ( नेपथ्ये ) एष त्वामभिनवकण्ठशोणितार्थी शार्दूलः पशुमिव हन्मि चेष्टमानम् । आर्तानां भयमपनेतुमात्तधन्वा दुष्यन्तस्तव शरणं भवत्विदानीम् ॥ 27॥ राजाः \-\- ( सरोषम् ) कथं मामेवोद्दिशति । तिष्ठ कुणपाशन । त्वमिदानीं न भविष्यसि । ( शार्ङ्गमारोप्य ) वेत्रवति सोपानमार्गमादेशय । प्रतिहारी \-\- इत इतो देवः । ( सर्वे सत्वरमुपसर्पन्ति ) राजाः \-\- ( समन्ताद्विलोक्य ) शून्यं खल्विदम् । ( नेपथ्ये ) अविहा । अविहा । अहं अत्रभवन्तं पश्यामि । त्वं मां न पश्यसि । बिडालगृहीतो मूषक इव निराशोऽस्मि जीविते संवृत्तः । राजाः \-\- भोस्तिरस्करिणीगर्वित मदीयमस्त्रं त्वां द्रक्ष्यति । एष तमिषुं संदधे । यो हनिष्यति वध्यं त्वां रक्ष्यं रक्षिष्यति द्विजम् । हंसो हि क्षीरमादत्ते तन्मिश्रा वर्जयत्यपः ॥ 28॥ ( इत्यस्त्रं संधत्ते ) ( ततः प्रविशति विदूषकमुत्सृज्य मातलिः ) मातलिः \-\- कृता शरव्यं हरिणा तवासुराः शरासनं तेषु विकृष्यतामिदम् । प्रसादसौम्यानि सतां सुहृज्जने पतन्ति चक्षूंषि न दारुणाः शराः ॥ 29॥ राजाः \-\- ( ससम्भ्रममस्त्रमुपसंहरन् ) अये मातलिः । स्वागतं महेन्द्रसारथे । ( प्रविश्य ) विदूषकः \-\- अहं येनेष्टिपशुमारं मारितः सोऽनेन स्वागतेनाभिनद्यते । मातलिः \-\- ( सस्मितम् ) आयुष्मन्श्रूयतां यदर्थमस्मि हरिणा भवत्सकाशं प्रेषितः । राजाः \-\- अवहितोऽस्मि । मातलिः \-\- अस्ति कालनेमिप्रसूतिर्दुर्जयो नाम दानवगणः । राजाः \-\- अस्ति । श्रुतपूर्वं मया नारदात् । मातलिः \-\- सख्युस्ते स किल शतक्रतोरजय्य स्तस्य त्वं रणशिरसि स्मृतो निहन्ता । उच्छेत्तुं प्रभवति यन्न सप्तसप्तिस्तन्नैशं तिमिरमपाकरोति चन्द्रः ॥ 30॥ स भवानात्तशस्त्र एव इदानीमैन्द्ररथमारुह्य विजयाय प्रतिष्ठताम् । राजाः \-\- अनुगृहीतोऽहमनया मघवतः सम्भावनया । अथ माधव्यं प्रति भवता किमेवं प्रयुक्तम् । मातलिः \-\- तदपि कथ्यते । किञ्चिन्निमित्तादपि मनःसंतापादायुष्मान्मया विक्लवो दृष्टः । पश्चात्कोपयितुमायुष्मन्तं तथा कृतवानस्मि । कुतः । ज्वलति चलितेन्धनोऽग्निर्विप्रकृतः पन्नगः फणां कुरुते । प्रायः स्वं महिमानं क्षोभात्प्रतिपद्यते हि जनः ॥ 31॥ राजाः \-\- ( जनान्तिकम् ) वयस्य अनतिक्रमणीया दिवस्पतेराज्ञा । तदत्र परिगतार्थं कृत्वा मद्वचनादमात्यपिशुनं ब्रूहि । त्वन्मतिः केवला तावत् परिपालयतु प्रजाः । अधिज्यमिदमन्यस्मिन्कर्मणि व्यापृतं धनुः ॥ 32॥ इति । विदूषकः \-\- यद्भवानाज्ञापयति । ( इति निष्क्रान्तः ) मातलिः \-\- आयुष्मान्रथमारोहतु । ( राजा रथारोहणं नाट्यति ) ( निष्क्रान्ताः सर्वे ) ( इति षष्ठो अङ्कः । ) सप्तमोऽङ्कः । ( ततः प्रविशत्याकाशयानेन रथाधिरूढो राजा मातलिश्च ) राजाः \-\- मातले अनुष्ठितनिदेशोऽपि मघवतः सत्क्रियाविशेषादनुपयुक्तमिवात्मानं समर्थये । मातलिः \-\- ( सस्मितम् ) आयुष्मन् उभयमप्यपरितोषं समर्थये । प्रथमोपकृतं मरुत्वतः प्रतिपत्त्या लघु मन्यते भवान् । गणयत्यवदानविस्मितो भवतः सोऽपि न सत्क्रियागुणान् ॥ 1॥ राजाः \-\- मातले मा मैवम् । स खलु मनोरथानामप्यभूमिर्विसर्जनावसरसत्कारः । मम हि दिवौकसां समक्षमर्धासनोपवेशितस्य । अन्तर्गतप्रार्थनमन्तिकस्थं जयन्तमुद्वीक्ष्य कृतस्मितेन । आमृष्टवक्षोहरिचन्दनाङ्का मन्दारमाला हरिणा पिनद्धा ॥ 2॥ मातलिः \-\- किमिव नामायुष्मानमरेश्वरान्नार्हति । पश्य । सुखपरस्य हरेरुभयैः कृतं त्रिदिवमुद्धृतदानवकण्टकम् । तव शरैरधुना नतपर्वभिः पुरुषकेसरिणश्च पुरा नखैः ॥ 3॥ राजाः \-\- अत्र खलु शतक्रतोरेव महिमा स्तुत्यः । सिध्यन्ति कर्मसु महत्स्वपि यन्नियोज्याः । सम्भावनागुणमवेहि तमीश्वराणाम् । किं वाऽभविष्यदरुणस्तमसां विभेत्ता तं चेत्सहस्रकिरणो धुरि नाकरिष्यत् ॥ 4॥ मातलिः \-\- सदृशं तवैतत् । ( स्तोकमन्तरमतीत्य ) आयुष्मन् इतः पश्य नाकपृष्ठप्रतिष्ठितस्य सौभाग्यमात्मयशसः । विच्छित्तिशेषैः सुरसुन्दरीणां वर्णैरमी कल्पलतांशुकेषु । विचिन्त्य गीतक्षममर्थजातं दिवौकसस्त्वच्चरितं लिखन्ति ॥ 5॥ राजाः \-\- मातले असुरसम्प्रहारोत्सुकेन पूर्वेद्युर्दिवमधिरोहता मया न लक्षितः स्वर्गमार्गः । कतमस्मिन्मरुतां पथि वर्तामहे । मातलिः \-\- त्रिस्रोतसं वहति यो गगनप्रतिष्ठां ज्योतींषि वर्तयति च प्रविभक्तरश्मिः । तस्य द्वितीयहरिविक्रमनिस्तमस्कं वायोरिमं परिवहस्य वदन्ति मार्गम् ॥ 6॥ राजाः \-\- मातले अतः खलु सबाह्यान्तःकरणो ममान्तरात्मा प्रसीदति । ( रथाङ्गमवलोक्य ) मेघपदवीमवतीर्णौ स्वः । मातलिः \-\- कथमवगम्यते । राजाः \-\- अयमरविवरेभ्यश्चातकैर्निष्पतद्भिर्हरिभिरचिरभासां तेजसा चानुलिप्तैः । गतमुपरि घनानां वारिगर्भोदराणां पिशुनयति रथस्ते शीकरक्लिन्ननेमिः ॥ 7॥ मातलिः \-\- क्षणादायुष्मान्स्वाधिकारभूमौ वर्तिष्यते । राजाः \-\- ( अधोऽवलोक्य ) मातले वेगावतरणादाश्चर्यदर्शनः संलक्ष्यते मनुष्यलोकः । तथा हि । शैलानामवरोहतीव शिखरादुन्मज्जतां मेदिनी । पर्णाभ्यन्तरलीनतां विजहति स्कन्धोदयात्पादपाः । संतानैस्तनुभावनष्टसलिला व्यक्तिं भजन्त्यापगाः । केनाप्युत्क्षिपतेव पश्य भुवनं मत्पार्श्वमानीयते ॥ 8॥ मातलिः \-\- साधु दृष्टम् । ( सबहुमानमवलोक्य ) अहो उदाररमणीया पृथिवी । राजाः \-\- मातले कतमोऽयं पूर्वापरसमुद्रावगाढः कनकरसनिस्यन्दी सांध्य इव मेघपरिघः सानुमानालोक्यते । मातलि \-\- आयुष्मन् एष खलु हेमकूटो नाम किम्पुरुषपर्वतस्तपःसंसिद्धिक्षेत्रम् । पश्य । स्वायम्भुवान्मरीचेर्यः प्रबभूव प्रजापतिः । सुरासुरगुरुः सोऽत्र सपत्नीकस्तपस्यति ॥ 9॥ राजाः \-\- तेन ह्यनतिक्रमणीयानि श्रेयांसि । प्रदक्षिणीकृत्य भगवन्तं गन्तुमिच्छामि । मातलिः \-\- प्रथमः कल्पः । ( नाट्येनावतीर्णौ ) राजाः \-\- ( सविस्मयम् ) उपोढशब्दा न रथाङ्गनेमयः प्रवर्तमानं न च दृश्यते रजः । अभूतलस्पर्शनतयाऽनिरुद्धतस्तवावतीर्णोऽपि रथो न लक्ष्यते ॥ 10॥ मातलिः \-\- एतावानेव शतक्रतोरायुष्मतश्च विशेषः । राजाः \-\- मातले कतमस्मिन्प्रदेशे मारीचाश्रमः । मातलिः \-\- ( हस्तेन दर्शयन् ) वल्मीकार्धनिमग्नमूर्तिरुरसा संदष्टसर्पत्वचा कण्ठे जीर्णलताप्रतानवलयेनात्यर्थसम्पीडितः । अंसव्यापि शकुन्तनीडनिचितं बिभ्रज्जटामण्डलं यत्र स्थाणुरिवाचलो मुनिरसावभ्यर्कबिम्बं स्थितः ॥ 11॥ राजाः \-\- नमस्ते कष्टतपसे । मातलिः \-\- ( संयतप्रग्रहं रथं कृत्वा ) एतौ अदितिपरिवर्धितमन्दारवृक्षं प्रजापतेराश्रमं प्रविष्टौ स्वः । राजाः \-\- स्वर्गादधिकतरं निर्वृतिस्थानम् अमृतहृदमिवावगाढोऽस्मि । मातलिः \-\- ( रथं स्थापयित्वा ) अवतरत्वायुष्मान् । राजाः \-\- ( अवतीर्य ) मातले भवान्कथमिदानीम् । मातलिः \-\- संयन्त्रितो मया रथः । वयमप्यवतरामः । ( तथा कृत्वा ) इत आयुष्मन् । ( परिक्रम्य ) दृश्यन्तामत्रभवतामृषीणां तपोवनभूमयः । राजाः \-\- ननु विस्मयादवलोकयामि । प्राणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्षे वने तोये काञ्चनपद्मरेणुकपिशे धर्माभिषेकक्रिया । ध्यानं रत्नशिलातलेषु विबुधस्त्रीसन्निधौ संयमो यत्काङ्क्षन्ति तपोभिरन्यमुनयस्तस्मिंस्तपस्यन्त्यमी ॥ 12॥ मातलिः \-\- उत्सर्पिणी खलु महतां प्रार्थना । ( परिक्रम्य । आकाशे ) अये वृद्धशाकल्य किमनुतिष्ठति भगवान्मारीचः । किं ब्रवीषि । दाक्षायण्या प्रतिव्रतार्धमधिकृत्य पृष्टस्तस्यै महर्षिपत्नीसहितायै कथयतीति । राजाः \-\- ( कर्णं दत्त्वा ) अये प्रतिपाल्यावसरः खलु प्रस्तावः । मातलिः \-\- ( राजानमवलोक्य ) अस्मिन्नशोकवृक्षमूले तावदास्तामायुष्मान् यावत्त्वामिन्द्रगुरवे निवेदयितुमन्तरान्वेषी भवामि । राजाः \-\- यथा भवान्मन्यते । ( इति स्थितः ) मातलिः \-\- आयुष्मन् साधयाम्यहम् । ( इति निष्क्रान्तः ) राजाः \-\- ( निमित्तं सूचयित्वा ) मनोरथाय नाशंसे किं बाहो स्पन्दसे वृथा । पूर्वावधीरितं श्रेयो दुःखं हि परिवर्तते ॥ 13॥ ( नेपथ्ये ) मा खलु चापलं कुरु । कथं गत एवात्मनः प्रकृतिम् । राजाः \-\- ( कर्णं दत्त्वा ) अभूमिरियमविनयस्य । को नु खल्वेष निषिध्यते । ( शब्दानुसारेणावलोक्य । सविस्मयम् ) अये को नु खल्वयमनुबध्यमानस्तपस्विनीभ्यामबालसत्त्वो बालः । अर्धपीतस्तनं मातुरामर्दक्लिष्टकेसरम् । प्रक्रीडितुं सिंहशिशुं बलात्कारेण कर्षति ॥ 14॥ ( ततः प्रविशति यथानिर्दिष्टकर्मा तपस्विनीभ्यां बालः ) बालः \-\- जृम्भस्व सिंह दन्तांस्ते गणयिष्ये । प्रथमा \-\- अविनीत किं नोऽपत्यनिर्विशेषाणि सत्त्वानि विप्रकरोषि । हन्त वर्धते ते संरम्भः । स्थाने खलु ऋषिजनेन सर्वदमन इति कृतनामधेयोऽसि । राजाः \-\- किं नु खलु बालेऽस्मिन्नौरस इव पुत्रे स्निह्यति मे मनः । नूनमनपत्यता मां वत्सलयति । द्वितीया \-\- एषा खलु केसरिणी त्वां लङ्घयति यद्यस्याः पुत्रकं न मुञ्चसि । बालः \-\- ( सस्मितम् ) अहो बलीयः खलु भीतोऽस्मि । ( इत्यधरं दर्शयति ) राजाः \-\- महतस्तेजसो बीजं बालोऽयं प्रतिभाति मे । स्फुलिङ्गावस्थया वह्निरेधापेक्ष इव स्थितः ॥ 15॥ प्रथमा \-\- वत्स एनं बालमृगेन्द्रं मुञ्च । अपरं ते क्रीडनकं दास्यामि । बालः \-\- कुत्र । देह्येतत् । ( इति हस्तं प्रसारयति ) राजाः \-\- कथं चक्रवर्तिलक्षणमप्यनेन धार्यते । तथा ह्यस्य । प्रलोभ्यवस्तुप्रणयप्रसारितो विभाति जालग्रथिताङ्गुलिः करः । अलक्ष्यपत्रान्तरमिद्धरागया नवोषसा भिन्नमिवैकपङ्कजम् ॥ 16॥ द्वितीया \-\- सुव्रते न शक्य एष वाचामात्रेण विरमयितुम् । गच्छ त्वम् । मदीय उटजे मार्कण्डेयस्यर्षिकुमारस्य वर्णचित्रितो मृत्तिकामयूरस्तिष्ठति । तमस्योपहर । प्रथमा \-\- तथा । ( इति निष्क्रान्ता ) बालः \-\- अनेनैव तावत्क्रीडिष्यामि । ( इति तापसीं विलोक्य हसति ) राजाः \-\- स्पृहयामि खलु दुर्ललितायस्मै । आलक्ष्यदन्तमुकुलाननिमित्तहासैरव्यक्तवर्णरमणीयवचःप्रवृत्तीन् । अङ्काश्रयप्रणयिनस्तनयान्वहन्तो धन्यास्तदङ्गरजसा मलिनीभवन्ति ॥ 17 ॥ तापसी \-\- भवतु । न मामयं गणयति । ( पार्श्वमवलोक्य ) कोऽत्र ऋषिकुमाराणाम् । ( राजानमवलोक्य ) भद्रमुख एहि तावत् । मोचयानेन दुर्मोचहस्तग्रहेण डिम्भलीलया बाध्यमानं बालमृगेन्द्रम् । ( \-दुर्मोक\- ) राजाः \-\- ( उपगम्य । सस्मितम् ) अयि भो महर्षिपुत्र । एवमाश्रमविरुद्धवृत्तिना संयमः किमिति जन्मतस्त्वया । सत्त्वसंश्रय सुखोऽपि दूष्यते कृष्णसर्पशिशुनेव चन्दनः ॥ 18 ॥ तापसी \-\- भद्रमुख न खल्वयमृषिकुमारः । राजाः \-\- आकारसदृशं चेष्टितमेवास्य कथयति । स्थानप्रत्ययात्तु वयमेवन्तर्किणः । ( यथाभ्यर्थितमनुतिष्ठन्बालस्पर्शमुपलभ्य । आत्मगतम् ) अनेन कस्यापि कुलाङ्कुरेण स्पृष्टस्य गात्रेषु सुखं ममैवम् । कां निर्वृतिं चेतसि तस्य कुर्याद्यस्यायमङ्कात्कृतिनः प्ररूढः ॥ 19 ॥ तापसी \-\- ( उभौ निर्वर्ण्य ) आश्चर्यमाश्चर्यम् । राजाः \-\- आर्ये किमिव । तापसी \-\- अस्य बालकस्य तेऽपि संवादिन्याकृतिरिति विस्मिताऽस्मि । अपरिचितस्यापि तेऽप्रतिलोमः संवृत्त इति । राजाः \-\- ( बालकमुपलालयन् ) न चेन्मुनिकुमारोऽयमथ को स्य व्यपदेशः । तापसी \-\- पुरुवंशः । राजाः \-\- ( आत्मगतम् ) कथमेकान्वयो मम । अतः खलु मदनुकारिणमेनमत्रभवती मन्यते । अस्त्येतत्पौरवाणामन्त्यं कुलव्रतम् । भवनेषु रसाधिकेषु पूर्वं क्षितिरक्षार्थमुशन्ति ये निवासम् । नियतैकव्रतियतानि पश्चात्तरुमूलानि गृहीभवन्ति तेषाम् ॥ 20॥ ( प्रकाशम् ) न पुनरात्मगत्या मानुषाणामेष विषयः । तापसी \-\- यथा भद्रमुखो भणति । अप्सरःसम्बन्धेनास्य जनन्यत्र देवगुरोस्तपोवने प्रसूता । राजाः \-\- ( अपवार्य ) हन्त द्वितीयमिदमाशाजननम् । ( प्रकाशम् ) अथ सा तत्रभवती किमाख्यस्य राजर्षेः पत्नी । तापसी \-\- कस्तस्य धर्मदारपरित्यागिनो नाम संकीर्तयितुं चिन्तयिष्यति । राजाः \-\- ( स्वगतम् ) इयं खलु कथा मामेव लक्ष्यीकरोति । यदि तावदस्य शिशोर्मातरं नामतः पृच्छामि । अथ वाऽनार्यः परदारव्यवहारः । ( प्रविष्य मृन्मयूरहस्ता ) तापसी \-\- सर्वदमन शकुंतलावण्यं प्रेक्षस्व । बालः \-\- ( सदृष्टिक्षेपम् ) कुत्र वा मम माता । उभे \-\- नामसादृश्येन वञ्चितो मातृवत्सलः । द्वितीया \-\- वत्स अस्य मृत्तिकामयूरस्य रम्यत्वं पश्येति भणितोऽसि । राजाः \-\- ( आत्मगतम् ) किं वा शकुन्तलेत्यस्या मातुराख्या । सन्ति पुनर्नामधेयसादृश्यानि । अपि नाम मृगतृष्णिकेव नाममात्रप्रस्तावो मे विषादाय कल्पते । बालः \-\- मातः रोचते म एष भद्रमयूरः । ( इति क्रीडनकमादत्ते ) प्रथमा \-\- ( विलोक्य । सोद्वेगम् ) अहो रक्षाकरण्डकमस्य मणिबन्धे न दृश्यते । राजाः \-\- अलमावेगेन । नन्विदमस्य सिंहशावविमर्दात्परिभ्रष्टम् । ( इत्यादातुमिच्छति ) उभे \-\- मा खल्वेतदवलम्ब्य कथम् । गृहीतमनेन । ( इति विस्मयादुरोनिहितहस्ते परस्परमवलोकयतः ) राजाः \-\- किमर्थं प्रतिषिद्धाः स्मः । प्रथमा \-\- शृणोतु महाराजः । एषाऽपराजिता नामौषधिरस्य जातकर्मसमये भगवता मारीचेन दत्ता । एतां किल मातापितरावात्मानं च वर्जयित्वाऽपरो भूमिपतितां न गृह्णाति । राजाः \-\- अथ गृह्णाति । प्रथमा \-\- ततस्तं सर्पो भूत्वा दशति । राजाः \-\- भवतीभ्यां कदाचिदस्याः प्रत्यक्षीकृता विक्रिया । उभे \-\- अनेकशः । राजाः \-\- ( सहर्षम् । आत्मगतम् ) कथमिव सम्पूर्णमपि मे मनोरथं नाभिनन्दामि । ( इति बालं परिष्वजते ) द्वितीया \-\- सुव्रते एहि । इमं वृत्तान्तं नियमव्यापृतायै शकुंतलायै निवेदयावः । ( इति निष्क्रान्ते ) बालः \-\- मुञ्च माम् । यावन्मातुः सकाशं गमिष्यामि । राजाः \-\- पुत्रक मया सहैव मातरमभिनन्दिष्यसि । बालः \-\- मम खलु तातो दुष्यन्तः । न त्वम् । राजाः \-\- ( सस्मितम् ) एष विवाद एव प्रत्याययति । ( ततः प्रविशत्येकवेणीधरा शकुंतला ) शकुंतला \-\- विकारकालेऽपि प्रकृतिस्थां सर्वदमनस्यौषधिं श्रुत्वा न मे आशाऽऽसीदात्मनो भागधेयेषु । अथ वा यथा सानुमत्याऽऽख्यातं तथा सम्भाव्यत एतत् । राजाः \-\- ( शकुंतलां विलोक्य ) अये सेयमत्रभवती शकुंतला यैषा वसने परिधूसरे वसाना नियमक्षाममुखी धृतैकवेणिः । अतिनिष्करुणस्य शुद्धशीला मम दीर्घं विरहव्रतं बिभर्ति ॥ 21॥ शकुंतला \-\- ( पश्चात्तापविवर्णं राजानं दृष्ट्वा ) न खल्वार्यपुत्र इव । ततः क एष इदानीं कृतरक्षामङ्गलं दारकं मे गात्रसंसर्गेण दूषयति । बालः \-\- ( मातरमुपेत्य ) मातः एष कोऽपि पुरुषो मां पुत्र इत्यालिङ्गति । राजाः \-\- प्रिये क्रौर्यमपि मे त्वयि प्रयुक्तमनुकूलपरिणामं संवृत्तं यदहमिदानीं त्वया प्रत्यभिज्ञातमात्मानं पश्यामि । शकुंतला \-\- ( आत्मगतम् ) हृदय समाश्वसिहि समाश्वसिहि । परित्यक्तमत्सरेणानुकम्पितास्मि दैवेन । आर्यपुत्रः खल्वेषः । राजाः \-\- प्रिये । स्मृतिभिन्नमोहतमसो दिष्ट्या प्रमुखे स्थितासि मे सुमुखि । उपरागान्ते शशिनः समुपगता रोहिणी योगम् ॥ 22॥ शकुंतला \-\- जयतु जयत्वार्यपुत्रः । (इत्यर्धोक्ते बाष्पकण्ठी विरमति) राजाः \-\- सुन्दरि । बाष्पेण प्रतिषिद्धेऽपि जयशब्दे जितं मया । यत्ते दृष्टमसंस्कारपाटलोष्ठपुटं मुखम् ॥ 23॥ बालः \-\- मातः क एषः । शकुंतला \-\- वत्स ते भागधेयानि पृच्छ । राजाः \-\- ( शकुंतलायाः पादयोः प्रणिपत्य ) सुतनु हृदयात्प्रत्यादेशव्यलीकमपैतु ते किमपि मनसः सम्मोहो मे तदा बलवानभूत् । प्रबलतमसामेवम्प्रायाः शुभेषु हि वृत्तयः स्रजमपि शिरस्यन्धः क्षिप्तां धुनोत्यहिशङ्कया ॥ 24॥ शकुंतला \-\- उत्तिष्ठत्वार्यपुत्रः । नूनं मे सुचरितप्रतिबन्धकं पुराकृतं तेषु दिवसेषु परिणामाभिमुखमासीद्येन सानुक्रोशोऽप्यार्यपुत्रो मयि विरसः संवृत्तः । ( राजोत्तिष्ठति ) शकुंतला \-\- अथ कथमार्यपुत्रेण स्मृतो दुःखभाग्ययं जनः । राजाः \-\- उद्धृतविषादशल्यः कथयिष्यामि । मोहान्मया सुतनु पूर्वमुपेक्षितस्ते यो बद्धबिन्दुरधरं परिबाधमानः । तं तावदाकुटिलपक्ष्मविलग्नमद्य बाष्पं प्रमृज्य विगतानुशयो भवेयम् ॥ 25॥ ( इति यथोक्तमनुतिष्ठति ) शकुंतला \-\- ( नाममुद्रां दृष्ट्वा ) आर्यपुत्र इदं तदङ्गुलीयकम् । राजाः \-\- अस्मादङ्गुलीयोपलम्भात्खलु स्मृतिरुपलब्धा । शकुंतला \-\- विषमं कृतमनेन यत्तदाऽऽर्यपुत्रस्य प्रत्ययकाले दुर्लभमासीत् । राजाः \-\- तेन हि ऋतुसमवायचिह्नं प्रतिपद्यतां लता कुसुमम् । शकुंतला \-\- नास्य विश्वसिमि । आर्यपुत्र एवैतद्धारयतु । ( ततः प्रविशति मातलिः ) मातलिः \-\- दिष्ट्या धर्मपत्नीसमागमेन पुत्रमुखदर्शनेन चायुष्मान्वर्धते । राजाः \-\- अभूत्सम्पादितस्वादुफलो मे मनोरथः । मातले न खलु विदितोऽयमाखण्डलेन वृत्तान्तः स्यात् । मातलिः \-\- ( सस्मितम् ) किमीश्वराणां परोक्षम् । एत्वायुष्मान् । भगवान्मारीचस्ते दर्शनं वितरति । राजाः \-\- शकुन्तले अवलम्ब्यतां पुत्रः । त्वां पुरस्कृत्य भगवन्तं द्रष्टुमिच्छामि । शकुंतला \-\- जिह्रेम्यार्यपुत्रेण सह गुरुसमीपं गन्तुम् । राजाः \-\- अप्याचरितव्यमभ्युदयकालेषु । एह्येहि । ( सर्वे परिक्रामन्ति ) ( ततः प्रविशत्यदित्या सार्धमासनस्थो मारीचः ) मारीचः \-\- ( राजानमवलोक्य ) दाक्षायणि । पुत्रस्य ते रणशिरस्ययमग्रयायी दुष्यन्त इत्यभिहितो भुवनस्य भर्ता । चापेन यस्य विनिवर्तितकर्म जातं तत्कोटिमत्कुलिशमाभरणं मघोनः ॥ 26॥ अदितिः \-\- सम्भावनीयानुभावाऽस्याकृतिः । मातलिः \-\- आयुष्मन् एतौ पुत्रप्रीतिपिशुनेन चक्षुषा दिवौकसां पितरावायुष्मन्तमवलोकयतः । तावुपसर्प । राजाः \-\- मातले । प्राहुर्द्वादशधा स्थितस्य मुनयो यत्तेजसः कारणं भर्तारं भुवनत्रयस्य सुषुवे यद्यज्ञभागेश्वरम् । यस्मिन्नात्मभवः परोऽपि पुरुषश्चक्रे भवायास्पदं द्वन्द्वं दक्षमरीचिसम्भवमिदं तत्स्रष्टुरेकान्तरम् ॥ 27॥ मातलिः \-\- अथ किम् । राजाः \-\- ( उपगम्य ) उभाभ्यामपि वासवनियोज्यो दुष्यन्तः प्रणमति । मारीच \-\- वत्स चिरं जीव । पृथिवीं पालय । अदितिः \-\- वत्स अप्रतिरथो भव । शकुंतला \-\- दारकसहिता वां पादवदनं करोमि । मारीचः \-\- वत्से । आखण्डलसमो भर्ता जयन्तप्रतिमः सुतः । आशीरन्या न ते योग्या पौलोमीसदृशी भव ॥ 28॥ अदितिः \-\- जाते भर्तुर्बहुमता भव । अयं च दीर्घायुर्वत्सक उभयकुलनन्दनो भवतु । उपविशत । ( सर्वे प्रजापतिमभित उपविशन्ति ) मारीचः \-\- ( एकैकं निर्दिंशन् ) दिष्ट्या शकुंतला साध्वी सदपत्यमिदं भवान् । श्रद्धा वित्तं विधिश्चेति त्रितयं तत्समागतम् ॥ 29॥ राजाः \-\- भगवन् । प्रागभिप्रेतसिद्धिः । पश्चाद्दर्शनम् । अतोऽपूर्वः खलु वोऽनुग्रहः । कुतः । उदेति पूर्वं कुसुमं ततः फलं घनोदयः प्राक्तदनन्तरं पयः । निमित्तनैमित्तिकयोरयं क्रमस्तव प्रसादस्य पुरस्तु सम्पदः ॥ 30॥ मातलिः \-\- एवं विधातारः प्रसीदन्ति । राजाः \-\- भगवन् इमामाज्ञाकरीं वो गान्धर्वेण विवाहविधिनोपयम्य कस्यचित्कालस्य बन्धुभिरानीतां स्मृतिशैथिल्यात्प्रत्यादिशन्नपराद्धोऽस्मि तत्रभवतो युष्मत्सगोत्रस्य कण्वस्य । पश्चादङ्गुलीयकदर्शनादूढपूर्वां तद्दुहितरमवगतोऽहम् । तच्चित्रमिव मे प्रतिभाति । यथा गजो नेति समक्षरूपे तस्मिन्नपक्रामति संशयः स्यात् । पदानि दृष्ट्वा तु भवेत्प्रतीतिस्तथाविधो मे मनसो विकारः ॥ 31॥ मारीचः \-\- वत्स अलमात्मापराधशङ्कया । सम्मोहोऽपि त्वय्यनुपपन्नः । श्रूयताम् । राजाः \-\- अवहितोऽस्मि । मारीचः \-\- यदैवाप्सरस्तीर्थावतरणात्प्रत्यक्षवैक्लव्यां शकुंतलामादाय मेनका दाक्षायणीमुपगता तदैव ध्यानादवगतोऽस्मि दुर्वाससः शापादियं तपस्विनी सहधर्मचारिणीत्वया प्रत्यादिष्टा नान्यथेति । स चायमङ्गुलीयकदर्शनावसानः । राजाः \-\- ( सोच्छ्वासम् ) एष वचनीयान्मुक्तोऽस्मि । शकुंतला \-\- ( स्वगतम् ) दिष्ट्याऽकारणप्रत्यादेशी नार्यपुत्रः । न पुनः शप्तमात्मानं स्मरामि । अथ वा प्राप्तो मया स हि शापो विरहशून्यहृदयया न विदितः । अतः सखीभ्यां संदिष्टास्मि भर्तुरङ्गुलीयकं दर्शयितव्यमिति । मारीचः \-\- वत्से चरितार्थासि । तदिदानीं सहधर्मचारिणं प्रति न त्वया मन्युः कार्यः । पश्य । शापादसि प्रतिहता स्मृतिरोधरूक्षे भर्तर्यपेततमसि प्रभुता तवैव । छाया न मूर्छति मलोपहतप्रसादे शुद्धे तु दर्पणतले सुलभावकाशा ॥ 32॥ राजाः \-\- यथाह भगवान् । मारीचः \-\- वत्स कच्चिदभिनन्दितस्त्वया विधिवदस्माभिरनुष्ठितजातकर्मा पुत्र एष शाकुन्तलेयः । राजाः \-\- भगवन् अत्र खलु मे वंशप्रतिष्ठा । ( इति बालं हस्तेन गृह्णाति ) मारीचः \-\- तथाभाविनमेनं चक्रवर्तिनमवगच्छतु भवान् । पश्य । रथेनानुद्धातस्तिमितगतिना तीर्णजलधिः पुरा सप्तद्वीपां जयति वसुधामप्रतिरथः । इहायं सत्त्वानां प्रसभदमनात्सर्वदमनः पुनर्यास्यत्याख्यां भरत इति लोकस्य भरणात् ॥ 33॥ राजाः \-\- भगवता कृतसंस्कारे सर्वमस्मिन्वयमाशास्महे । अदितिः \-\- भगवन् अस्या दुहितृमनोरथसम्पत्तेः कण्वोऽपि तावत्च्छ्रुतविस्तारः क्रियताम् । दुहितृवत्सला मेनकेहैवोपचरन्ती तिष्ठति । शकुंतला \-\- ( आत्मगतम् ) मनोरथः खलु मे भणितो भगवत्या । मारीचः \-\- तपःप्रभवात्प्रत्यक्षं सर्वमेव तत्रभवतः । राजाः \-\- अतः खलु मम नातिक्रुद्धो मुनिः । मारीचः \-\- तथाप्यसौ प्रियमस्माभिः प्रष्टव्यः । कः कोऽत्र भोः । ( प्रविश्य ) शिष्यः \-\- भगवन् अयमस्मि । मारीचः \-\- गालव इदानीमेव विहायसा गत्वा मम वचनात्तत्रभवते कण्वाय प्रियमावेदय यथा पुत्रवती शकुंतला तच्छापनिवृत्तौ स्मृतिमता दुष्यन्तेन प्रतिगृहीतेति । शिष्यः \-\- यदाज्ञापयति भगवान् । ( इति निष्क्रान्तः ) मारीचः \-\- वत्स त्वमपि स्वापत्यदारसहितः सख्युराखण्डलस्य रथमारुह्य ते राजधानीं प्रतिष्ठस्व । राजाः \-\- यदाज्ञापयति भगवान् । मारीचः \-\- अपि च । तव भवतु बिडौजाः प्राज्यवृष्टिः प्रजासु त्वमपि विततयज्ञो वज्रिणं प्रीणयस्व । युगशतपरिवर्तानेवमन्योन्यकृत्यैर्नयतमु\- भयलोकानुग्रहश्लाघनीयैः ॥ 34॥ राजाः \-\- भगवन् यथाशक्ति श्रेयसे यतिष्ये । मारीचः \-\- वत्स किं ते भूयः प्रियमुपकरोमि । राजाः \-\- अतः परमपि प्रियमस्ति । यदीह भगवान्प्रियं कर्तुमिच्छति तर्हीदमस्तु । ( भरतवाक्यम् ) प्रवर्ततां प्रकृतिहिताय पार्थिवः सरस्वती श्रुतमहतां महीयताम् । ममापि च क्षपयतु नीललोहितः पुनर्भवं परिगतशक्तिरात्मभूः ॥ 35॥ ( निष्क्रान्ताः सर्वे ) ( इति सप्तमोऽङ्कः । ) समाप्तमिदमभिज्ञानशकुंतलं नाम नाटकम् । ##\medskip\hrule\medskip The AbhijnAnazAkuntalam of KAlidAsa ed. by M.R. Kale Bombay 1898 (ninth ed. 1961) Input by Muneo Tokunaga Input finished on July 26N 1999. From Kyoto University's Sanskrit ftp archives at ftp://ccftp.kyoto-su.ac.jp/pub/doc/sanskrit/ Proofread by Shrirang Nene snene at lds.com \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}