% Text title : sharaNAgatidIpikA % File name : sharaNAgatidIpikA.itx % Category : major\_works, vedAnta-deshika, vedanta % Location : doc\_z\_misc\_major\_works % Author : vedAntadeshika % Source : Stotras of Vedanta Desika % Latest update : October 2, 2017 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. sharaNAgati dIpikA ..}## \itxtitle{.. sharaNAgati dIpikA ..}##\endtitles ## श्रीः ॥ श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥ पद्मापतेः स्तुतिपदेन विपच्यमानं पश्यन्त्विह प्रपदनप्रवणा महान्तः । मद्वाक्य संवलितमप्यजहत्स्वभावं मान्यं यतीश्वरमहानससम्प्रदायम् ॥ 1॥ नित्यं श्रिया वसुधया च निषेव्यमाणं निर्व्याजनिर्भरदयाभरितं विभाति । वेदान्तवेद्यमिह वेगवती समीपे दीपप्रकाश इति दैवतमद्वितीयम् ॥ 2॥ दीपस्त्वमेव जगतां दयिता रुचिस्ते दीर्घं तमः प्रतिनिवर्त्यमिदं युवाभ्याम्। स्तव्यं स्तवप्रियमतः शरणोक्तिवश्यं ## वर् ## स्तवप्रियतमं स्तोतुं भवन्तमभिलष्यति जन्तुरेषः ॥ 3॥ ## वर् ## भवन्तमिह वाञ्छति, भवन्तमभिवाञ्छति पद्माकरादुपगता परिषस्वजे त्वां वेगा सरिद्विहरणा कलशाब्धिकन्या । आहुस्तदाप्रभृति दीपसमावभासं आजानतो मरकतप्रतिमं वपुस्ते ॥ 4॥ स्वामिन् गभीरसुभगं श्रमहारि पुंसां माधुर्यरम्यमनघं मणिभङ्गदृश्यम् । वेगान्तरे वितनुते प्रतिबिम्बशोभां ## वर् ## वेगान्तरेऽपि तनुते लक्ष्मी सरः सरसिजाश्रयमङ्गकं ते ॥ 5॥ आविश्य धारयसि विश्वममुष्य यन्ता शेषी श्रियःपतिरशेषतनुर्निदानम् । इत्यादि लक्षणगणैः पुरुषोत्तमं त्वां जानाति यो जगति सर्वविदेष गीतः ॥ 6॥ विश्वं शुभाश्रयवदीश वपुस्त्वदीयं सर्वा गिरस्त्वयि पतन्ति ततोऽसि सर्वः । सर्वं च वेदविधयस्त्वदनुग्रहार्थाः सर्वाधिकस्त्वमिति तत्त्वविदस्तदाहुः ॥ 7॥ ज्ञानं बलं नियमनक्षमताऽथ वीर्यं शक्तिश्च तेज इति ते गुणषट्कमाद्यम् । सर्वातिशायिनि हिमोपवनेश यस्मिन् अन्तर्गतो जगदिव त्वयि सद्गुणौघः ॥ 8॥ दीपावभासदयया विधिपूर्वमेतत् विश्वं विधाय निगमानपि दत्तवन्तम् । शिष्यायिताः शरणयन्ति मुमुक्षवस्त्वां आद्यं गुरुं गुरुपरम्परयाऽधिगम्यम् ॥ 9॥ ## वर् ## गुरुपरम्परयाऽभिगम्यम् सत्ता स्थिति प्रयतनप्रमुखैरुपात्तम् स्वार्थं सदैव भवता स्वयमेव विश्वम् । दीपप्रकाश तदिह त्वदवाप्तये त्वां अव्याजसिद्धमनपायमुपायमाहुः ॥ 10॥ भोग्यं मुकुन्द गुणभेदमचेतनेषु भोक्तृत्वमात्मनि निवेश्य निजेच्छयैव । ## वर् ## भोक्तृत्वमात्मसु पाञ्चालिकाशुकविभूषणभोगदायी ## वर् ## पाञ्चालिकांशुकविभीषण, पाञ्चालिकांशुकविभूषण सम्राडिवात्मसमया सह मोदसे त्वम् ॥ 11॥ त्वां मातरं च पितरं सहजं निवासं सन्तः समेत्य शरणं सुहृदं गतिं च । निःसीमनित्यनिरवद्यसुखप्रकाशं दीपप्रकाशसविभूतिगुणं विशन्ति ॥ 12॥ जन्तोरमुष्य जनने विधि शम्भु दृष्टौ रागादिनेव रजसा तमसा च योगः । द्वैपायनप्रभृतयस्त्वदवेक्षितानां सत्त्वं विमुक्ति नियतं भवतीत्युशन्ति॥ 13॥ कर्मस्वनादि विषमेषु समो दयालुः स्वेनैव कॢप्तमपदेशमवेक्षमाणः । ## वर् ## कॢप्तमुपदेशमपेक्षमाणः स्वप्राप्तये तनुभृतां त्वरसे मुकुन्द स्वाभाविकं तव सुहृत्त्वमिदं गृणन्ति ॥ 14॥ निद्रायितान् निगमवर्त्मनि चारुदर्शी ## वर् ## चोरदर्शी, पारदर्शी प्रस्थानशक्तिसहितान् प्रतिबोध्य जन्तून् । ## वर् ## रहितान् जीर्ण स्तनन्धयजडान्धमुखानिवास्मान् ## वर् ## मुखानिवान्यान् नेतुं मुकुन्द यतसे दयया सह त्वम् ॥ 15॥ ## वर् ## सहत्वम् भक्तिः प्रपत्तिरथवा भगवंस्तदुक्तिः तन्निष्ठ संश्रय इतीव विकल्प्यमानम् । यं कंचिदेकमुपपादयता त्वयैव ## वर् ## यत्किंचित् त्रातास्तरन्त्यवसरे भविनो भवाब्धिम् ॥ 16॥ नानाविधैरकपटैरजहत्स्वभावैः अप्राकृतैर्निजविहारवशेन सिद्धैः । आत्मीयरक्षणविपक्षविनाशनार्थैः ## वर् ## विनाशनार्हैः संस्थापयस्यनघ जन्मभिराद्यधर्मम् ॥ 17॥ निम्नोन्नतानि निखिलानि पदानि गाढं मज्जन्ति ते महिम सागरशीकरेषु । नीरन्ध्रमाश्रयसि नीचजनांस्तथापि शीलेन हन्त शिशिरोपवनेश्वर त्वम् ॥ 18॥ काशीवृकान्धकशरासनबाणगङ्गा- संभूतिनामकृतिसंवदनाद्युदन्तैः । ## वर् ## संवननाद्युदन्तैः स्वोक्त्यम्बरीष भयशापमुखैश्च शम्भुं तन्निघ्नमीक्षितवतामिह कः शरण्यः ॥ 19॥ क्वासौ विभुः क्व वयमित्युपसत्ति भीतान् जन्तून् क्षणात् त्वदनुवृत्तिषु योग्ययन्ती । ## वर् ## त्वदनुभूतिषु संप्राप्तसद्गुरुतनोः समये दयालोः आत्मावधिर्भवति शिक्षितधीः क्षणं ते ॥ 20॥ ## वर् ## संस्कृतधीः, संस्कृतिरीक्षणं ते योग्यं यमैश्च नियमैश्च विधाय चित्तं सन्तो जितासनतया स्ववशासु वर्गाः । प्रत्याहृतेन्द्रियगणाः स्थिरधारणास्त्वां ध्यात्वा समाधियुगलेन विलोकयन्ति ॥ 21॥ पद्माभिरामवदनेक्षणपाणिपादं दिव्याद्युधाभरणमाल्य् विलेपनं त्वाम् । योगेन नाथ शुभमाश्रयमात्मवन्तः सालम्बनेन परिचिन्त्य न यान्ति तृप्तिम् ॥ 22॥ ## वर् ## शान्तिं मानातिलङ्घि सुखबोधमहाम्बुराशौ मग्नास्त्रिसीमरहिते भवतः स्वरूपे । तापत्रयेण विहतिं न भजन्ति भूयः ## वर् ## सन्तः संसारघर्मजनितेन समाधिमन्तः ॥ 23॥ धीसंस्कृतान् विदधतामिह कर्मभेदान् शुद्धं जिते मनसि चिन्तयतां स्वमेकम् । त्वत्कर्मसक्तमनसामपि चापरेषां सूते फलान्यभिमतानि भवान् प्रसन्नः ॥ 24॥ उद्बाहुभावमपहाय यथैव खर्वः प्रांशुं फलार्थमभियाचति योगिचिन्त्य । ## वर् ## प्रांशु फलं समभियाचति एवं सुदुष्करमुपायगणं विहाय स्थाने निवेशयति तस्य विचक्षणस्त्वाम् ॥ 25॥ ## वर् ## विचक्षणं नित्यालसार्हमभयं निरपेक्षमन्यैः विश्वाधिकारमखिलाभिमतप्रसूतिम् । शिक्षाविशेषसुभगं व्यवसाय सिद्धाः ## वर् ## सुलभं सत्कुर्वते त्वयि मुकुन्द षडङ्गयोगम् ॥ 26॥ त्वत्प्रातिकूल्यविमुखाः स्फुरदानुकूल्याः कृत्वा पुनः कृपणतां विगतातिशङ्काः । स्वामिन् भव स्वयमुपाय इतीरयन्तः त्वय्यर्पयन्ति निजभारमपारशक्तौ ॥ 27॥ अर्थान्तरेषु विमुखान् अधिकारहानेः श्रद्धाधिकांस्त्वदनुभूति विलम्बभीतान् । ## वर् ## श्रद्धाधनात् दीप\ प्रकाश लभसे सुचिरात् कृतीव ## वर् ## कृती त्वं न्यस्तात्मनस्तव पदे निभृतान् प्रपन्नान् ॥28॥ मन्त्रैरनुश्रवमुखेष्वधिगम्यमानैः ## वर् ## अनुगम्यमानैः स्वाध् क्रियासमुचितैर्यदिवाऽन्यवाक्यैः। नाथ त्वदीय चरणौ शरणं गतानां naivAyutAyutakalApya.aparairavApyA || 29|| दत्ताः प्रजा जनकवत् तव देशिकेन्द्रैः पत्याऽभिनन्द्य भवता परिणीयमानाः । मध्ये सतां महितभोगविशेषसिद्ध्यै माङ्गल्यसूत्रमिव बिभ्रति किङ्करत्वम् ॥ 30॥ ## वर् ## मङ्गल्यसूत्रमिव दिव्ये पदे नियतकिङ्करताधिराज्यं दातुं त्वदीय दयया विहिताभिषेकाः । ## वर् ## प्राप्तुं त्वयैव, दातुं त्वयैव आदेहपातमनघाः परिचर्यया ते युञ्जानचिन्य युवराजपदं भजन्ति ॥ 31॥ त्वां पाञ्चरात्रिकनयेन पृथग्विधेन वैखानसेन च पथा नियताधिकराः । संज्ञाविशेषनियमेन समर्चयन्तः प्रीत्या नयन्ति फलवन्ति दिनानि धन्याः ॥ 32॥ वर्णाश्रमादिनियतक्रमसूत्रबद्धाः ## वर् ## वर्णाश्रमादिनियमस्थिरसूत्रबन्धा भक्त्या यथार्ह विनिवेशितपत्रपुष्पा । मालेव कालविहिता हृदयङ्गमा त्वां आमोदयत्यनुपरागधियां सपर्या ॥ 33॥ ब्रह्मा गिरीश इतरेऽप्यमरा य एते निर्धूय तान् निरयतुल्यफलप्रसूतीन् । प्राप्तुं तवैव पदपद्मयुगं प्रतीताः पातिव्रतीं त्वयि वहन्ति परावरज्ञाः ॥ 34॥ ## वर् ## भजन्ति नाथ त्वदिष्टविनियोगविशेषसिद्धं शेषत्वसारमनपेक्ष्य निजं गुणज्ञाः । ## वर् ## शेषत्वसारमनुपेक्ष्य भक्तेषु ते वरगुणार्णव पारतन्त्र्यात् दास्यं भजन्ति विपणिव्यवहारयोग्यम् ॥ 35॥ सद्भिस्वदेकशरणैर्नियतं सनाथाः ## वर् ## नियताः सर्पादिवत् त्वदपराधिषु दूरयाताः । धीरास्तृणीकृतविरिञ्चपुरन्दराद्याः कालं क्षिपन्ति भगवन् करणैरवन्ध्यैः॥ 36॥ वागादिकं मनसि तत् पवने स जीवे भूतेष्वयं पुनरसौ त्वयि तैः समेति । साधारणोत्क्रमणकर्मसमाश्रितानां यन्त्रा मुकुन्द भवतैव यथा यमादेः ॥ 37॥ सव्यान्ययोरयनयोर्निशि वासरे वा सङ्कल्पितायुरवधीन् सपदि प्रपन्नान् । हार्दः स्वयं निजपदे विनिवेशयिष्यन् नाडीं प्रवेशयसि नाथ शताधिकां त्वम् ॥38॥ अर्चिर्दिनं विशदपक्ष उदक्प्रयाणं संवत्सरो मरुदशीतकरः शशाङ्कः । सौदामनी जलपतिर्वलजित्प्रजेशः इत्यातिवाहिक् सखो नयसि स्वकीयान् ॥ 39॥ त्वच्छेषवृत्त्यनुगुणैर्महितैर्गुणौघैः ## वर् ## सहिते गुणौघैः, सहितैर्गुणौघैः आविर्भवत्ययुतसिद्ध निजस्वरूपे । त्वल्लक्षणेषु नियतेष्वपि भोगमात्रे साम्यं भजन्ति परमं भवता विमुक्ताः ॥ 40॥ इत्थं त्वदेकशरणैरनघैरवाप्ये त्वत्किङ्करत्वविभवे स्पृहयाऽपराध्यन् । आत्मा ममेति भगवन् भवतैव गीता ##var (to next line) ## गीतान् प्राचो निरीक्ष्य, गीताः प्रायो निरीक्ष्य वाचो निरीक्ष्य भरणीय इह त्वयाऽहम् ॥ 41॥ ## वर् ## इति पद्मा मः प्रभृतिभिः परिभुक्तभूम्नः का हानिरत्र मयि भोक्तरि ते भवित्री । दुष्येत् किमङ्घ्रितटिनी तव देव सेव्या दुर्वारतर्षचपलेन शुनाऽवलीढा ॥ 42॥ सत्वानि नाथ विविधान्यभिसञ्जिघृक्षोः ## वर् ## विविधान्यपि सञ्जिघृक्षोः संसारनाट्यरसिकस्य तवाऽस्तु तृप्त्यै । प्रत्यक्पराङ्मुखमतेरसमीक्ष्य कर्तुः प्राचीनसज्जनविडम्बनभूमिका मे ॥ 43॥ कर्तव्यमित्यनुकलं कलयाम्यकृत्यं स्वामिन्नकृत्यमिति कृत्यमपि त्यजामि । ## वर् ## स्वामिन्नकृत्यमिव अन्यद्व्यतिक्रमणजातमनन्तमर्थ- स्थाने दया भवतु ते मयि सार्वभौमी ॥ 44॥ ## वर् ## वहतु यं पूर्वमाश्रितजनेषु भवान् यथावत् धर्मं परं प्रणिजगौ स्वयमानृशंस्यम् । संस्मारितस्त्वमसि तस्य शरण्यभावात् नाथ त्वदात्तसमया ननु मादृशार्थम् ॥ 45॥ त्राणं भवेति सकृदुक्तिसमुद्यतानां तैस्तैरसह्यवृजिनैरुदरंभरिस्ते । सत्यापिता शतमखात्मजशङ्करादौ नाथ क्षमा न खलु जन्तुषु मद्विवर्जम् ॥ 46॥ कर्मादिषु त्रिषु कथां कथमप्यजानन् ## वर् ## कथमित्यजानन् कामादिमेदुरतया कलुषप्रवृत्तिः । ## वर् ## कामादिमांसलतया साकेतसंभवचराचरजन्तुनीत्या ## वर् ## जन्तुरीत्या वीक्ष्यः प्रभो विषयवासितयाऽप्यहं ते ॥ 47॥ ब्रह्माण्डलक्षशतकोटिगणाननन्तान् एकक्षणे विपरिवर्त्य विलज्जमानाम् । मत्पापराशिमथने मधुदर्पहन्त्रीं शक्तिं नियुङ्क्ष्व शरणागतवत्सल त्वम् ॥ 48॥ आस्तां प्रपत्तिरिह देशिकसाक्षिका मे ## वर् ## साक्षिकं सिद्धा तदुक्तिरनघा त्वदपेक्षितार्था । ## वर् ## त्वदवेक्षितार्था न्यस्तस्य पूर्वनिपुणैस्त्वयि नन्विदानीं पूर्णे मुकुन्द पुनरुक्त उपाय एषः ॥ 49॥ ## वर् ## पूर्णो यद्वा मदर्थपरिचिन्तनया तवालं ## वर् ## तवाहं संज्ञां प्रपन्न इति साहसिको बिभर्मि । एवं स्थिते त्वदपवादनिवृत्तये मां पात्रीकुरुष्व भगवन् भवतः कृपायाः ॥ 50॥ ## वर् ## पात्रं कुरुष्व त्यागे गुणेशशरणागतसंज्ञिनो मे स्त्यानागसोऽपि सहसैव परिग्रहे वा । किं नाम कुत्र भवतीति कृपादिभिस्ते गूढं निरूपय गुणेतर तारतम्यम् ॥ 51॥ ## वर् ## विचारय स्वामी दयाजलनिधिर्मधुरः क्षमावान् शीलाधिकः श्रितवशः शुचिरत्युदारः । एतानि हातुमनघो न किलार्हसि त्वं विख्यातिमन्ति बिरुदानि मया सहैव ॥ 52॥ ## वर् ## विख्यातधीरबिरुदानि वेला धनञ्जयरथादिषु वाचिकैः स्वैः आघोषितामखिलजन्तु शरण्यतां ते । ## वर् ## अखिललोक जानन् दशाननशताधिकागसोऽपि पश्यामि दत्तमभयं स्वकृते त्वया मे ॥ 53॥ रक्ष्यस्त्वया तव भरोऽस्म्यहमित्यपूर्वान् वर्णानिमानहृदयानपि वाचयित्वा । मद्दोषनिर्जितगुणो महिषीसमक्षं मा भूस्त्वदन्य इव मोघपरिश्रमस्त्वम् ॥ 54॥ ## वर् ## मा भूस्तदन्य मुख्यं च यत्प्रपदनं स्वयमेव साध्यं दातव्यमीश कृपया तदपि त्वयैव । तन्मे भवच्चरणसङ्गवतीमवस्थां पश्यन्नुपायफलयोरुचितं विधेयाः ॥ 55॥ अल्पास्थिरैरसुखजैरसुखावसानैः दुःखान्वितैरनुचितैरभिमानमूलैः । प्रत्यक्परागनुभवैः परिघूर्णितं मां त्वय्येव नाथ चरितार्थय निर्विविक्षुम् ॥ 56॥ ## वर् ## निर्व्यपेक्षं, निर्विपक्षं, निर्विवक्षन् तत्त्वावबोधशमितप्रतिकूलवृत्तिं कैङ्कर्यलब्धकरणत्रयसामरस्यम् । कृत्वा त्वदन्यविमुखं कृपया स्वयं मां स्फातिं दृशोः प्रतिलभस्व जगज्जनन्याः ॥ 57॥ इत्थं स्तुतिप्रभृतयो यदि संमता स्युः यद्वापराधपदवीष्वभिसंविशन्ति । ## वर् ## पदवीष्वपि संविशन्ति स्तोकानुकूल्यकणिका वशवर्तिनस्ते प्रीतिक्षमाप्रसरयोरहमस्मि लक्ष्यम् ॥ 58॥ स्नेहोपपन्न विषयः स्वदशाविशेषात् भूयस्तमिस्रशमनीं भुवि वेङ्कटेशः । दिव्यां स्तुतिं निरमिमीत सतां नियोगात् दीपप्रकाशशरणागतिदीपिकाख्याम् ॥ 59॥ ##The following additional shlOka is found in some publications.## (एतदनन्तरं "एतां दीपरकाश" इत्ययं श्लोकः केषुचिन्मुद्रितेषु पुस्त्तकेषु दृश्यते । स तु न श्रीमदाचार्यानुगृहीत इति साम्प्रदायिकाः |) एतां दीपप्रकाशस्तुतिमिह रुचिरामित्थमब्यस्यमानः सम्यक् दृष्ट्वा शरण्यप्रभृति निगतितं न्यासविद्याख्यतत्त्वम् । प्रत्यासीदद्विमुक्तानुभफलसमुद्भेदलब्द्ध्या कृतार्थः प्राप्त पिण्डस्य भेदे परिणमति परब्रह्म sabrahmachARI ॥ ||इति श्रीशरणागति दीपिका समाप्ता॥ कवितार्किकसिंहाय कल्याणगुणशालिने । श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥ ## Encoded and proofread by Pallasena Narayanaswami ppnswami at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}