% Text title : Stutikusumanjalih % File name : stutikusumAnjaliH.itx % Category : major\_works, sangraha, jagaddharabhatta, kAshmIrashaivadarshanam % Location : doc\_z\_misc\_major\_works % Author : jagaddharabhaTTa % Proofread by : Ruma Dewan % Latest update : June 25, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Stutikusumanjalih ..}## \itxtitle{.. stutikusumA~njaliH ..}##\endtitles ## OM श्रीगणेशाय नमः । नमः शिवाय निःशेषक्लेशप्रशमशालिने । त्रिगुणग्रन्थिदुर्भेदभवभेदविभेदिने ॥ \section{sUchipatram |} 1\. स्तुतिप्रस्तावना प्रथमं स्तोत्रम् । 2\. नमस्कारात्मकं द्वितीयं स्तोत्रम् । 3\. आशीर्वादाख्यं तृतीयं स्तोत्रम् । 4\. मङ्गलाष्टकं चतुर्थं स्तोत्रम् । 5\. कविकाव्यप्रशंसाख्यं पञ्चमं स्तोत्रम् । 6\. हराष्टकं षष्ठं स्तोत्रम् । 7\. सेवाभिनन्दनं सप्तमं स्तोत्रम् । 8\. शरणाश्रयणं अष्टमं स्तोत्रम् । 9\. कृपणाक्रन्दनं नवमं स्तोत्रम् । 10\. करुणाक्रन्दनं दशमं स्तोत्रम् । 11\. दीनाक्रन्दनं एकादशं स्तोत्रम् । 12\. तमःशमनं द्वादशं स्तोत्रम् । 13\. प्रभुप्रसादनं त्रयोदशं स्तोत्रम् । 14\. हितस्तोत्रं चतुर्दशं स्तोत्रम् । 15\. करुणाराधनं पञ्चदशं स्तोत्रम् । 16\. उपदेशनं षोडशं स्तोत्रम् । 17\. भक्तिस्तोत्रं सप्तदशं स्तोत्रम् । 18\. सिद्धिस्तोत्रं अष्टादशं स्तोत्रम् । 19\. भगवद्रूपवर्णनं एकोनविंशं स्तोत्रम् । 20\. हसितस्तोत्रं विंशं स्तोत्रम् । 21\. अर्धनारीश्वरस्तोत्रं एकविंशं स्तोत्रम् । 22\. कादिपदबन्धस्तोत्रं द्वाविंशं स्तोत्रम् । 23\. शृङ्खलाबन्धस्तोत्रं त्रयोविंशं स्तोत्रम् । 24\. द्विपदयमकं चतुर्विंशं स्तोत्रम् । 25\. रुचिरञ्जनाख्यं पञ्चविंशं स्तोत्रम् । 26\. पादादियमकस्तोत्रं षड्विंशं स्तोत्रम् । 27\. पादमध्ययमकाख्यं सप्तविंशं स्तोत्रम् । 28\. पादान्तयमकस्तोत्रं अष्टाविंशं स्तोत्रम् । 29\. एकान्तरयमकस्तोत्रं एकोनत्रिंशं स्तोत्रम् । 30\. महायमकस्तोत्रं त्रिंशं स्तोत्रम् । 31\. नतोपदेशस्तोत्रं एकत्रिंशं स्तोत्रम् । 32\. शरणागतोद्धरणं द्वात्रिंशं स्तोत्रम् । 33\. कर्णपूरस्तोत्रं त्रयस्त्रिंशं स्तोत्रम् । 34\. अग्र्यवर्णस्तोत्रं चतुस्त्रिंशं स्तोत्रम् । 35\. ईश्वरप्रशंसास्तोत्रं पञ्चत्रिंशं स्तोत्रम् । 36\. स्तुतिफलप्राप्तिस्तोत्रं षट्त्रिंशं स्तोत्रम् । 37\. स्तुतिप्रशंसास्तोत्रं सप्तत्रिंशं स्तोत्रम् । 38\. पुण्यपरिणामस्तोत्रं अष्टात्रिंशं स्तोत्रम् । 39\. ग्रन्थकर्तुर्वंशवर्णनम् । \section{1\. stutiprastAvanA prathamaM stotram} ह्लादवद्भिरमलैरनर्गलैर्जीवनैरघहरैर्नवैरियम् । स्वामिनः क्लमशमक्षमैः क्षणं रोद्धुमर्हति मनः सरस्वती ॥ 1॥ स्वामिनः स्थिरगुणा सवक्रिमा कर्णयोरमृतवर्षिणी मनः । कर्त्तुमर्हति मुहूर्त्तमुज्झितस्वैरचापलमियं सरस्वती ॥ 2॥ रम्यरीतिरनघा गुणोज्ज्वला चारुवृत्तरुचिरा रसान्विता । रञ्जयत्वियमलङ्कृता मनः स्वामिनः प्रणयिनी सरस्वती ॥ 3॥ सत्त्वधाम वरलाभयाचितश्लाघ्यवर्णविशदा विशत्वियम् । निर्मलं सघनकालविप्लवा मानसं स्मरजितः सरस्वती ॥ 4॥ भक्तितः सपदि सर्वमङ्गला बोधिता निजधियैव मेऽनया । आरिराधयिषतीश्वरं वरं लब्धुमीप्सितमियं सरस्वती ॥ 5॥ ओमिति स्फुरदुरस्यनाहतं गर्भगुम्फितसमस्तवाङ्मयम् । दन्ध्वनीति हृदि यत्परं पदं तत्सदक्षरमुपास्महे महः ॥ 6॥ भानुना तुहिनभानुना बृहद्भानुना च विनिवर्तितं न यत् । येन तज्झगिति(झटिति)शान्तिमान्तरं ध्वान्तमेति तदुपास्महे महः ॥ 7॥ कीचकादिकुहरेष्विवाऽम्बरं बिम्बमम्बरमणेरिवोर्मिषु । एकमेव चिदचित्स्वनेकधा यच्चकास्ति तदुपास्महे महः ॥ 8॥ तर्ककर्कशगिरामगोचरं स्वानुभूतिसमयैकसाक्षिणम् । मीलिताखिलविकल्पविप्लवं पारमेश्वरमुपास्महे महः ॥ 9॥ स्वावभासमयमेव मायया येन भिन्नमवभास्यते जगत् । चित्रमिन्द्रधनुरभ्रलेखया भास्वतेव तदुपास्महे महः ॥ 10॥ हृद्गुहागहनगेहगूहितं भासिताऽखिलजगत्त्रयोदरम् । कन्दकन्दरदरीमुखोद्गतप्राणमारुतकृतस्थिरस्थितिम् ॥ 11॥ त्यक्तसर्वदशमक्षयोदयं रूपवर्जितमभित्तिसंश्रयम् । यं निरञ्जनमनक्षगोचरं दीपमद्भुतमुशन्ति तं स्तुमः ॥ 12॥ यस्य शस्यमहसो निरर्गलं योगमाप्य चरणाब्जरेणुभिः । अद्भुतां दधति नीरजस्कतां तं जगत्पतिमुमापतिं स्तुमः ॥ 13॥ चारुचन्द्रकलयोपशोभितं भोगिभिः सह गृहीतसौहृदम् । अभ्युपेतघनकालशात्रवं नीलकण्ठमतिकौतुकं स्तुमः ॥ 14॥ इच्छयैव भुवनानि भावयन् यः प्रियोपकरणग्रहोऽपि सन् । अप्रियोपकरणग्रहोऽभवत् तं स्वशक्तिसचिवं शिवं स्तुमः ॥ 15॥ पद्मसद्मकरमर्दलालितं पद्मनाभनयनाब्जपूजितम् । पद्मबन्धुमुकुटांशुरञ्जितं पादपद्मयुगमैश्वरं स्तुमः ॥ 16॥ अङ्घ्रियुग्मममरेशमस्तकस्रग्भिरुज्ज्वलमुरश्च भस्मभिः । शेखरञ्च हिमरश्मिरश्मिभिर्यो बिभर्ति तमुपास्महे विभुम् ॥ 17॥ मूर्ध्नि चन्द्रकरसुन्दरत्विषं फेनपिण्डपरिपाण्डुरस्मिताम् । देहिनां वहति तापहारिणीं सिद्धसिन्धुमतनुं तनुं च यः ॥ 18॥ कर्त्तुमुत्सहत एव सेवको यस्य कस्य न मनः सकौतुकम् । नैति शान्तनवविग्रहोऽपि सन् भीष्मतां न च विचित्रवीर्यताम् ॥ 19॥ आपतन्तमयमं यमं पुरो यः सविग्रहमविग्रहं व्यधात् । दर्पकं व्यधित योऽप्यदर्पकं तं विषादमविषादमाश्रये ॥ 20॥ अम्बरेण गननेन संवृतं जीवनैः शिरसि वारिभिः श्रितम् । भोगिभिश्च भुजगैर्विभूषितं शङ्करं शुभकरं भजामहे ॥ 21॥ पावकेन शिखिनोपशोभितं भासितं सितरुचा हिमांशुना । भास्वता च रविणा विराजितं लोचनत्रयमुपास्महे विभोः ॥ 22॥ अभयङ्करमाश्रितं स्वरूपं दधदुद्दामसमग्रधामयोगम् । शुचितारकमीश्वरस्य नेत्रत्रितयं शूलशिखात्रयं च वन्दे ॥ 23॥ मीलद्विलोचनसमुद्गसमुद्गताऽश्रु\- श्रोतःस्रु तिस्नपितमूलकपोलभागाः । देवं शशाङ्ककलया कलिताऽवतंसं शंसन्ति सन्त इह शङ्कर शङ्करेति ॥ 24॥ भ्रान्तोऽस्मि वैशसमये समयेऽहमत्र मिथ्यैव दिग्भ्रमहतो महतोऽपमार्गान् । विश्रम्य नन्दनवने नवने शिवस्य खेदस्तु सम्प्रति समेति स मेऽवसानम् ॥ 25॥ यत्पार्वणेन्दुकरसुन्दरवाहहंस\- संवासदुर्ललितयाऽपि वचोधिदेव्या । विश्रम्यते मनसि नः समले सलीलं तत्सौभगं भगवतो जयतीन्दुमौलेः ॥ 26॥ यं भूषयन्ति कमनीयमहीनभोगाः स्तुत्वा भवन्ति कृतिनो यमहीनभोगाः । चित्तोचितं तमपहाय महीनभोगाः कर्तुं परत्र धृतसंयम ! ही न भो गाः ॥ 27॥ अवाप्य गुरुभिर्गुणैर्जगति गौरवं ध्यायत\- स्तमीरमणशेखरं भवति गौरवन्ध्या यतः । अतस्तमुमया समं कृतमहाविलासं प्रति स्तुतौ विरचिता मया मतिरनाविला सम्प्रति ॥ 28॥ मत्त्वा सद्यः सुकृतसुलभं दुर्लभं जीवलोकं लब्ध्वा सर्वव्यसनशमनं मित्रमेकं विवेकम् । धन्याः केचित्कृतकुमुदिनीकान्तलेखाऽवतंसं हंसं शंसन्त्यमलमधुरैर्भक्तिसिक्तैर्वचोभिः ॥ 29॥ अन्तःशून्यं गुणविरहितं नीरसं सर्गहीनं काव्यं हृद्यं ननु सुमनसां न स्थलाम्भोरुहाभम् । तत्रापीशः श्रवणपुलिने गाढरागानुबन्ध\- प्रोद्यद्भक्तिप्रगुणितमदः कर्त्तुमर्हत्यगर्हम् ॥ 30॥ अथवाऽमृतबिन्दुवर्षिणीन्दुद्युतिरानन्दममन्दमर्पयन्ती । नयति ध्रुवमार्द्रतामियं गीर्गिरिजाजीवितनाथमिन्दुकान्तम् ॥ 31॥ इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ \ldq{}स्तुतिप्रस्तावना\rdq{} नामकं प्रथमं स्तोत्रं सम्पूर्णम् । \section{2\. namaskArAtmakaM dvitIyaM stotram} OM नमः परमार्थैकरूपाय परमात्मने । स्वेच्छावभासिताऽसत्यभेदभिन्नाय शम्भवे ॥ 1॥ नमः शिवाय निःशेषक्लेशप्रशमशालिने । त्रिगुणग्रन्थिदुर्भेदभवभेदविभेदिने ॥ 2॥ नमः समस्तगीर्वाणकिरीटघटिताङ्घ्रये । जगन्नगरनिर्म्माणनर्मशर्मदकर्म्मणे ॥ 3॥ नमस्तमस्वतीकान्तखण्डमण्डितमौलये । तापान्धकारनिर्वेदखेदविच्छेदवेदिने ॥ 4॥ नमः समस्तसङ्कल्पकल्पनाकल्पशाखिने । विकासिकलिकाकान्तकलापाय स्वयम्भुवे ॥ 5॥ नमस्तमःपराभूतभूतवर्गानुकम्पिने । श्वेतभानुबृहद्भानुभानुभासितचक्षुषे ॥ 6॥ नमः शमनहुङ्कारकतराऽऽतुरहर्षिणे । भवाय भवदावाग्निविविग्नाऽमृतवर्षिणे ॥ 7॥ नमः समदकन्दर्पदर्पज्वरभरच्छिदे । दुर्वारभवरुग्भङ्गभिषजे वृषलक्ष्मणे ॥ 8॥ नमो जन्मजरामृत्युभीतिसातङ्कपालिने । करुणामृतसम्पर्कपेशलाय कपालिने ॥ 9॥ नमो निसर्गनिर्विघ्नप्रसादामृतसिन्धवे । संसारमरुसन्तापतापितापन्नबन्धवे ॥ 10॥ नमः सान्द्राऽमृतस्यन्दिघनध्वनितशोभिने । महाकालाय भीष्मोष्मभवग्रीष्मक्लमच्छिदे ॥ 11॥ नमो वाङ्मनसातीतमहिम्ने परमेष्ठिने । त्रिगुणाष्टगुणाऽनन्तगुणनिर्गुणमूर्त्तये ॥ 12॥ हंसाय दीर्घदोषान्तकारिणेऽम्बरचारिणे । स्वमहोमहिमध्वस्तसमस्ततमसे नमः ॥ 13॥ यः सुवर्णेन चन्द्रेण गाङ्गेयेनाग्निजन्मना । काञ्चनेनश्रियं धत्ते तस्मै स्मरजिते नमः ॥ 14॥ निजाङ्गभङ्गभङ्ग्यापि भक्तानुग्रहकारिणे । नमः स्तम्भितजम्भारिभुजस्तम्भाय शम्भवे ॥ 15॥ निःसामान्याय मान्याय न्यायमार्गोपदेशिने । मूर्धन्याय वदान्याय धन्याय स्वामिने नमः ॥ 16॥ नमः संहृतकालाय कालायसगलत्विषे । गङ्गाधौतकलापाय कलापायमविन्दते ॥ 17॥ जिष्णुना जिष्णुना लोकान् विष्णुना प्रभविष्णुना । ब्रह्मणा ब्रह्मणाद्येन स्तुताय स्वामिने नमः ॥ 18॥ कुलशैलदलं पूर्णसुवर्णगिरिकर्णिकम् । नमोऽधितिष्ठतेऽनन्तनालं कमलविष्टरम् ॥ 19॥ निमित्तमन्तरेणापि यः सपङ्कजनाभये । प्रवर्तते विभुस्तस्मै नमः पङ्कजनाभये ॥ 20॥ नमः सोमार्धदेहाय सोमार्धकृतमौलये । श्वेताभयसमुद्भूतश्वेताभयशसे नमः ॥ 21॥ विनतानन्दनं नागविग्रहोग्रमुखं दृशा । विनायकमुपासीनं भजते स्वामिने नमः ॥ 22॥ नमो ब्रह्महरित्र्यक्षश्रवसे भवसेतवे । जगत्सर्गस्थितिह्रासहेतवे वृषकेतवे ॥ 23॥ कर्णिकादिष्विव स्वर्णमर्णवादिष्विवोदकम् । भेदिष्वभेदि यत्तस्मै परस्मै महसे नमः ॥ 24॥ यमेकमेव श्रयतो न जायते स्पृहा परस्मै महतेऽपि नाकिने । नमः समस्तापदुपेतपालन\- व्रताय तस्मै विभवे पिनाकिने ॥ 25॥ विधौ जगत्सर्गविधौ यदाहितं प्रतिष्ठितं यत्स्थितिकारणे विधौ । समूढमूढार्धविधौ लये च यत् पराय तस्मै महसे नमो नमः ॥ 26॥ नमः समुत्पादिततारकद्विषे नमस्त्रिधामाश्रिततारकत्विषे । नमो जगत्तारकपुण्यकर्म्मणे नमो नमस्तारकराजमौलये ॥ 27॥ नमो नमस्तेऽमृतभानुमौलये नमो नमस्तेऽमृतसिद्धिदायिने । नमो नमस्तेऽमृतकुम्भपाणये नमो नमस्तेऽमृतभैरवात्मने ॥ 28॥ नमस्तमःपारपरार्ध्यवृत्तये नमः समस्ताध्वविभक्तशक्तये । नमः क्रमव्यस्तसमस्तमूर्त्तये नमः शमस्थार्पितभक्तिमुक्तये ॥ 29॥ विजयजयप्रदाय शबराय वराय नमः सकलकलङ्कसङ्करहराय हराय नमः । जगदगदप्रगल्भविभवाय भवाय नमः प्रवरवरप्रकाशितशिवाय शिवाय नमः ॥ 30॥ इति काश्मीरकमहाकविश्रीजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ \ldq{}नमस्कारात्मकं\rdq{} नामकं द्वितीयं स्तोत्रं सम्पूर्णम् । \section{3\. AshIrvAdAkhyaM tR^itIyaM stotram} नित्यं निरावृति निजानुभवैकमान\- मानन्दधाम जगदङ्कुरबीजमेकम् । दिग्देशकालकलनादिसमस्तहस्त\- मर्दासहं दिशतु शर्म महन्महो नः ॥ 1॥ व्योम्नीव नीरदभरः सरसीव वीचि\- व्यूहः सहस्रमहसीव सुधांशुधाम । यस्मिन्निदं जगदुदेति च लीयते च तच्छाम्भवं भवतु वैभवमृद्धये नः ॥ 2॥ लोकत्रयस्थितिलयोदयकेलिकारः कार्य्येण यो हरिहरद्रुहिणत्वमेति । देवः स विश्वजनवाङ्मनसातिवृत्त\- शक्तिः शिवं दिशतु शश्वदनश्वरं वः ॥ 3॥ सर्वः किलायमवशः पुरुषाणुकर्म\- कालादिकारणगणो यदनुग्रहेण । विश्वप्रपञ्चरचनाचतुरत्वमेति स त्रायतां त्रिभुवनैकमहेश्वरो वः ॥ 4॥ एकस्य यस्य सकलः करणानपेक्ष\- ज्ञानक्रियस्य पुरतः स्फुरति प्रपञ्चः । पश्यञ्जगत् करतलाऽमलकीफलाभं लाभं स पुष्यतु परं परमेश्वरो वः ॥ 5॥ यः कन्दुकैरिव पुरन्दरपद्मसद्म\- पद्मापतिप्रभृतिभिः प्रभुरप्रमेयः । खेलत्यलङ्घ्यमहिमा स हिमाद्रिकन्या\- कान्तः कृतान्तदलनो लघयत्वघं वः ॥ 6॥ सेवानमन्निखिलखेचरमौलिरत्न\- रश्मिच्छटापटलपाटलपादपीठः । पुष्णातु धाम कपिशीकृतशैलशृङ्ग\- त्वङ्गन्मृगाङ्कमधुराकृतिरीश्वरो वः ॥ 7॥ अङ्गं भुजङ्गरचिताङ्गदभङ्गि तुङ्गं त्वङ्गत्तरङ्ग गगनाङ्गनसङ्गि गङ्गम् । बिभ्रद्विभुर्विहितरङ्गदनङ्गभङ्ग\- मङ्गीकरोत्वरमभङ्गुरमिङ्गितं वः ॥ 8॥ यः कुण्डमण्डलकमण्डलुमन्त्रमुद्रा\- ध्यानार्चनस्तुतिजपाद्युपदेशयुक्त्या । भोगापवर्गदमनुग्रहमानतानां व्यानञ्ज रञ्जयतु स त्रिजगद्गुरुर्वः ॥ 9॥ शम्भोरदभ्रशरदभ्रतुषारशुभ्रं भ्राजिष्णुभूतिभरशीभरभास्वराभम् । दिश्याद्वपुर्भसलनीलगलं कलङ्का\- लङ्कारशारदशशाङ्कनिभं शुभं वः ॥ 10॥ येनोपदिष्टमनपायमुपायमाप्य स्वर्गापवर्गविभवैर्विभवो भवन्ति । देवः स वः सकलकर्मफलोपलम्भ\- विस्रम्भभूमिरभिवाञ्छितसिद्धयेऽस्तु ॥ 11॥ मूलोज्झितेन कलिकाकलितेन ताप\- शान्तिक्षमेण नमतामविपल्लवेन । सद्यःफलेन सुमनोभिरुपासितेन स्थाणुः श्रियेऽस्तु भवतां वपुषाऽद्भुतेन ॥ 12॥ दिव्यापगाप्लवनपावकसेवनाभ्यां विभ्रत्तनुं शुचिमपेतकलङ्कशङ्काम् । दोषानुषङ्गरहितस्तिमिरोष्मशान्त्यै भूयाद्द्विजाधिपतिरीश्वरवन्दितो वः ॥ 13॥ दानाम्बुनिर्भरकरस्तनयः स यस्य श्रीमान् स यस्य धनदः सविधे विधेयः । यः संश्रितः शिरसि मुक्तकरेण राज्ञा पुष्णातु वः कनकवर्षघनः स देवः ॥ 14॥ निर्मत्सरौ निवसतः सममर्कचन्द्रौ नीरानलावमृतहालहलौ च यत्र । राज्ञा नवेन तदधिष्ठितमुज्ज्वलेन शार्वं वपुर्भवतु वाञ्छितसिद्धये वः ॥ 15॥ वक्ता च यः सुखयिता च विभुः श्रुतीनां वक्षः करं च वहते कमलाङ्कितं यः । यो मूर्ध्नि वर्ष्मणि च हैमवतीं बिभर्ति त्रैधं भवन् भवतु वः स शिवः शिवाय ॥ 16॥ तापत्रयाऽपहृतये त्रिशिखं त्रिवर्ग\- सिद्ध्यै त्रिधामलयनं नयनत्रयं च । त्रिःस्रोतसोऽपि सलिलं त्रिमलापनुत्यै भूयात्त्रिलोकमहितं त्रिपुरद्विषो वः ॥ 17॥ यद्दर्शनाऽमृतसुखानुभवेन धन्या नेत्रोत्पलानि चिरमर्धनिमीलितानि । दृङ्मार्गगोचररवीन्दुकरप्रसङ्ग\- भङ्ग्येव बिभ्रति शिवः शिवदः स वोऽस्तु ॥ 18॥ कालं दृशैव शमयन् सफलप्रयासं यः श्वेतमुत्तमचमत्कृतिकृच्चकार । श्वेतं यशः प्रशमयन्नसतां सतां च कालं कृतार्थयति यः स शिवोऽवताद्वः ॥ 19॥ बभ्रुर्बिभर्त्यलिकपावकसौहृदं यो यत्राहिरेति शिखिना सह सामरस्यम् । जूटः स वः सममरातिभिरप्यमर्ष\- मुक्तां स्थितिं प्रथयतु प्रमथाधिपस्य ॥ 20॥ अव्यात्स वः शिरसि यस्य विलोचनाग्नि\- ज्वालावलीढसुरसिन्धुजलोपगूढः । अद्यापि वाडवशिखापरिणद्धमुग्ध\- दुग्धाब्धिमध्यग इव श्रियमेति चन्द्रः ॥ 21॥ अव्यात्स वः सुकृतिनामलिकेषु धूली\- पट्टीकृतेषु पदरेणुभरेण यस्य । धाताक्षराणि लिखति क्षितिपालमौलि\- मालार्चिताङ्घ्रिकमलो भविता भुवीति ॥ 22॥ शैवी शिवं दिशतु शीतमरीचिलेखा जूटाहिरत्नकिरणच्छुरणारुणा वः । देवी नवीननखलक्ष्मधिया पिधत्ते यत्सङ्क्रमं कुचतटे पटपल्लवेन ॥ 23॥ देव्यास्तदस्तु कुचचूचुकमिन्दुमौलि\- देहार्धबद्धवसतेरमृताप्तये वः । अभ्येति यन्मदनपूज्यसुवर्णपीठ\- पृष्ठप्रतिष्ठितहरिन्मणिलिङ्गभङ्गिम् ॥ 24॥ याः क्षीरसिन्धुलहरीवृतमन्दराद्रि\- मुद्रामनङ्गदमनस्य नयन्ति जूटम् । द्विर्भाविताविरलसिद्धसरित्तरङ्गा\- स्ता लङ्घयन्त्वघमघर्मरुचो रुचो वः ॥ 25॥ लोकत्रयाऽभ्युदयजन्ममही महीयः स्थानाधिरोहणविधावधिरोहिणी या । सा चन्द्रचूडमुकुटध्वजवैजयन्ती जह्नोरनिह्नुतनया तनयाऽवताद्वः ॥ 26॥ भालाग्निकीलकलिताखिलरन्ध्रभागं भर्गस्य वो दिशतु शर्म शिरःकपालम् । यत्कालवह्निवपुषः पचतः प्रभूत\- भूतव्रजं व्रजति तस्य महानसत्वम् ॥ 27॥ चान्द्रं च धाम सुरनिर्झरिणी जलं च हस्तस्थहेमकलशाऽमृतजीवनं च । स्निग्धं च दृग्विलसितं हसितं सितं च युष्माकमूष्मशमनाय भवन्तु शम्भोः ॥ 28॥ मूर्ध्नि द्युसिन्धुधवले धवलेन्दुलेखा कैलासशैलशिखरे धवलश्च वाहः । नीहारहारिणि वपुष्यपि भूतिरेषा पुष्णातु वः सदृशसङ्घटना शिवस्य ॥ 29॥ उत्तप्तहेमरुचि चन्द्रकला कलापे बालप्रवालरुचिरे च करे कपालम् । ताम्रेऽधरे च हसितं सितमद्भुतेयं विच्छित्तिरिन्दुशिरसः कुशलं क्रियाद्वः ॥ 30॥ श्रेयः प्रयच्छतु परं सुविशुद्धवर्णा पूर्णाभिलाषविबुधाधिपवन्दनीया । पुण्या कविप्रवरवागिव बालचन्द्र\- चूडामणेश्चरणरेणुकणावली वः ॥ 31॥ हारीकृतोल्बणफणीन्द्रफणेन्द्रनील\- नीलच्छविच्छुरणशारमुरःस्थलं वः । पुष्णातु निह्नु तनगेन्द्रसुताकुचाग्र\- कस्तूरिकामकरिकाकिणमिन्दुमौलेः ॥ 32॥ युष्माकमस्तु नवनीलसरोजदाम\- श्यामद्युतिः सुमतये शितिकण्ठकण्ठः । यः केतकीधवलवासुकिभोगयोगा\- द्नाङ्गौघभिन्नगगनाङ्गनभङ्गिमेति ॥ 33॥ क्षीरार्णवस्य चरणाब्जतले निवास\- मासेदुषस्तनयमप्रतिमप्रसादः । यो मूर्ध्नि लालयति बालमसौ दयाब्धि\- र्देवस्तनोतु मुदमाश्रितवल्लभो वः ॥ 34॥ या राजहंसशिखिसम्भृतकान्तिरेति सद्यस्तिरोहितघनावरणा प्रसादम् । सा प्रावृडन्तशरदादिदिनेष्विव द्यौः शम्भोरभीष्टफलपाककृदस्तु दृग्वः ॥ 35॥ अन्तर्धृताहिमकरज्वलनोदितेन्दुः स्वःसिन्धुसङ्गसुभगा परमेश्वरस्य । औदन्वतीव तनुरस्तु गजाश्वरत्न\- श्रीलाभकृत्सुमनसाममृताय दृग्वः ॥ 36॥ यत्राग्निरीप्सति कणं न विवृत्य जिह्वां नैति प्रतिक्षपमपेतवसुस्तमर्कः । क्षीणस्तमिन्दुरपि न श्रयति श्रियेऽस्तु श्रीधाम तत्पुररिपोर्नयनत्रयं वः ॥ 37॥ अर्कस्य नोदगयनं शिशिरेऽपि यत्र शीतत्विषो न बहुलेऽपि कलापलापः । क्षामं च धाम न वहत्यपि वह्निरह्नि तत्त्रायतां पुररिपोर्नयनत्रयं वः ॥ 38॥ यामाश्रितोऽम्बरमणी रमणीयधामा कामान्तकावनलसाऽनलसाद्व्यधाद्या । यापीन्दुसम्भवसुधावसुधा दृशस्ताः शर्वस्य वः शिवपुषो वपुषो भवन्तु ॥ 39॥ पुष्णातु वः प्रथमसङ्गमभीरुगौरी\- विस्रम्भणप्रणयभङ्गभयाकुलस्य । तत्कालकार्यकरदर्पकदेहदाह\- जातानुतापमुरगाभरणस्य चेतः ॥ 40॥ जूटे कपालशकलानि कलानिधिश्च हस्ते सुधाम्बु सरलं गरलं गले च । शक्रादिभिश्च नमनं गमनं गवा च यस्यास्तु दुर्गतिहरः स हरः सदा वः ॥ 41॥ यस्य क्षितिः शिरसि सौमनसीव शेषा शेषाहिरङ्गदपदे स चकास्ति यस्य । तस्य प्रभोरमृतनिर्झरनिर्विशेषा\- शेषाणि हन्तु दुरितानि सरस्वती वः ॥ 42॥ श्रीमानकल्पत न कल्पतरुर्यदाप्त्यै तृष्णा रसायनरसाय न यं समेत्य । लभ्यो न यो गहनयोगहवैः स वोऽघ\- मप्राकृतो हरकृतो हरतु प्रसादः ॥ 43॥ मुक्तिर्हि नाम परमः पुरुषार्थ एक\- स्तामन्तरायमवयन्ति यदन्तरज्ञाः । किं भूयसा भवतु सैव सुधामयूख\- लेखाशिखाभरणभक्तिरभङ्गुरा वः ॥ 44॥ स यत्र गुहबर्हिणो भवभुजङ्गजिह्वाञ्चनै\- र्गजास्यकरकर्षणैः स च गिरीन्द्रकन्याहरिः । स चार्कसुतसैरिभो रवितुरङ्गहेषारवै\- र्मुदं दधति धाम तद्दिशतु शाम्भवं धाम वः ॥ 45॥ यस्मिञ्जातस्त्रिभुवनजयी भग्नकामः स कामो यस्मिंल्लेभे शलभलघुतां प्राप्तकालः स कालः । यस्यौघो न प्रभवति महोनिह्नवे जाह्नवीयः श्रेयः प्रेयः प्रथयतु स वः शाम्भवो दृक्त्रिभागः ॥ 46॥ यः क्रोधाग्नेः समिधमकरोद्दर्पकं दर्पकन्द\- च्छेदाभिज्ञं व्यधित जगतां यः कृतान्तं कृतान्तम् । नेतुं यश्च प्रभवति मतिह्रासमस्तं समस्तं निष्प्रत्यूहं प्रथयतु पथि त्रासदे वः स देवः ॥ 47॥ पायाद्वस्त्रिजगद्गुरुः स्मरहरः सोपग्रहाणां शिरः श्यामाकामुकमत्सरेण चरणौ पङ्क्तिर्ग्रहाणामिव । यस्य प्रह्वसुरासुरेश्वरशिरोमन्दारमालागल\- त्किञ्जल्कोत्करपिञ्जरोन्मुखनखश्रेणीनिभेनाश्रिता ॥ 48॥ अर्केन्दुभौमबुधवाक्पतिकाव्यमन्दा मन्दारकुन्दकुमुदैर्यमुदर्चयन्ति । तस्य प्रभोरघमलोष्मशमादमन्दा मन्दाकिनीव मुदमर्पयतु स्तुतिर्वः ॥ 49॥ भस्मोद्धूलितमूर्तिरिन्दुधवलज्योतीरसोर्वीधर\- स्कन्धासक्ततुषारगौरवृषभारूढोऽस्तु भद्राय वः । देवो दुग्धमहाब्धिमध्यविकसत्सत्पुण्डरीकोपरि\- क्रीडद्बालमरालनिर्मलरुचिः कात्यायनीकामुकः ॥ 50॥ त्राता भीतिभृतां पतिश्चिदचितां क्लेशं सतां शंसतां हन्ता भक्तिमतां मतां स्वसमतां कर्ताऽपकर्ताऽसताम् । देवः सेवकभुक्तिमुक्तिघटनाभूर्भूर्भुवःस्वस्त्रयी\- निर्म्माणस्थितिसंहतिप्रकटितक्रीडो मृडः पातु वः ॥ 51॥ कृष्णेन त्रिजगत्प्रसिद्धविजयप्रख्यातिना लोचनं भक्त्या वासवसूनुना कृतवता पादाब्जपूजाविधौ । यस्मादाप्तसुदर्शनेन निखिलं विश्वं विधेयीकृतं कृष्णेनेव स धूर्जटिर्घटयतु श्रेयांसि भूयांसि नः ॥ 52॥ श्रीकण्ठस्य सकृत्तिकार्तभरणी मूर्तिः सदारोहिणी ज्येष्ठा भद्रपदा पुनर्वसुयुता चित्रा विशाखान्विता । दिश्यादक्षतहस्तमूलघटिताषाढा मघालङ्कृता श्रेयो वैश्रवणाश्रिता भगवतो नक्षत्रपालीव वः ॥ 53॥ भिन्द्धि क्ष्माधरसन्धिबन्धमुदधेरम्भोभरं जृम्भय क्षुन्द्धि क्ष्मापटलं दलत्फणिफणापीठीलुठत्सौष्ठवम् । पिण्ड्ढि प्रौढचपेटपाटितरटत्ताराकुटुम्बं नभः प्रारब्धोद्धतसान्ध्यताण्डव इति श्रीभैरवः पातु वः ॥ 54॥ भूत्यै वोऽस्तु विडम्बितस्मितरुतं मूर्ध्नोधृतस्वर्धुनी\- निध्वानध्वनदाननैरभिनये भूषाकपालैः प्रभोः । त्वङ्गत्तुम्बुरुनारदाहतनदद्गम्भीरभेरीरव\- व्यावल्गद्गुहवाहबर्हिविहितक्रीडानुसारं वपुः ॥ 55॥ आदौ पादतले कृतस्थितिरथो(अथ)प्राप्तः करालम्बनं वाल्लभ्यं शुभदृङ्निवेशनवशोत्पन्नं प्रपन्नस्ततः । अन्ते येन शिरोधिरोपणमहामाहात्म्यमाप्तो विधु\- र्भूत्यै स क्रमवर्द्धमानमहिमा स्वामिप्रसादोऽस्तु वः ॥ 56॥ यस्यैकस्य सुवर्णसम्भृतपदन्यासानवद्यक्रम\- व्यक्तिः प्रेङ्खति गौरनर्गलगतिस्वाच्छन्द्यहृद्याकृतिः । प्रख्याताद्भुतसर्गबन्धरचनासंरब्धिरोजस्विनः काव्यस्योदयभूरसौ भवतु वः प्रीत्यै पुराणः कवि ॥ 57॥ राकेन्दोरपि सुन्दराणि हृदयग्राहीणि बालाङ्गना\- मुग्धालापकथामृतादपि परं हारीणि हारादपि । अप्युत्तालशिखालबालवचसः सम्पूर्णकर्णामृत\- स्यन्दीनि त्रिजगद्गुरोः स्तुतिकथासूक्तानि पुष्णन्तु वः ॥ 58॥ शाणोल्लीढनवेन्द्रनीलमहसि श्रीकण्ठकण्ठस्थले संसक्ता कनकच्छविर्गिरिसुतादोःकन्दली पातु वः । यामालोक्य सनीरनीरददलश्लिष्यत्तडिद्विभ्रम\- भ्रान्त्या नोज्झति चण्डताण्डवनवोल्लेखं शिखी षाण्मुखः ॥ 59॥ यत्सर्गाभरणायमानवपुषः केचित्ककुप्कामिनी\- कर्णालङ्करणायमानयशसः स्वर्गायमाणश्रियः । दुष्कालानलसन्नसज्जनसुधावर्षायमाणोक्तयः प्रेक्ष्यन्ते महिमा स यस्य कुरुतां शार्वः स्तवः शं स वः ॥ 60॥ इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ \ldq{}आशीर्वादाख्यं\rdq{} नामकं तृतीयं स्तोत्रं सम्पूर्णम् । \section{4\. ma~NgalAShTakaM chaturthaM stotram} श्रीकम्बुकौस्तुभसुधांशुविषामृतानां सौदर्यसौहृदसुखानुभवैकधाम । यत्सत्यधर्मकृतनिष्प्रतिघप्रतिष्ठं तन्मङ्गलं दिशतु हारिहरं वपुर्वः ॥ 1॥ आपीडबन्धनविधौ शयने च वर्ष्म पर्याप्तभोगविभवं बहुमन्यमानः । यत्र प्रहृष्यतितरामुरगाधिराज\- स्तन्मङ्गलं दिशतु हारिहरं वपुर्वः ॥ 2॥ अर्धं यदुत्पलदलैरुमयेन्दुगौर\- मर्धं श्रियार्चितमलिद्युति मालतीभिः । विच्छित्तिमेत्यनिमिषेक्षणशुक्तिपेयां तन्मङ्गलं दिशतु हारिहरं वपुर्वः ॥ 3॥ केशाश्रिता नयनवह्निशिखाभ्रसिन्धु\- झाङ्कारगर्भवपुषो जलदा वहन्ति । यत्राद्भुतं स्थिरतडिद्रसितप्रसङ्गं तन्मङ्गलं दिशतु हारिहरं वपुर्वः ॥ 4॥ हीनार्धनाभिनलिनालयसङ्कटत्व\- सातङ्कसङ्कुचितवृत्तिकदर्थिताङ्गः । अर्धीचिकीर्षति तनुं द्रुहिणोऽपि यत्र तन्मङ्गलं दिशतु हारिहरं वपुर्वः ॥ 5॥ दृग्वर्तिनौ रवितमीरमणावखण्ड\- मूर्ती निजं च वपुरर्धमवेत्य वह्निः । यत्राधिकं ज्वलति लाघवमागतोपि तन्मङ्गलं दिशतु हारिहरं वपुर्वः ॥ 6॥ यस्मिन् गुणी सहृदयः सफलः समूलः स्वातन्त्र्यधामनि करात् पतितः स पद्मः । कम्बुः स्थितस्तु धृततद्विपरीतरीति\- स्तन्मङ्गलं दिशतु हारिहरं वपुर्वः ॥ 7॥ पादाग्रनिर्गतमवारितमेव वारि यत्राधिरोहति शिरस्त्रिदशापगायाः । अत्यद्भुतं च रुचिरं च निरङ्कुशञ्च तन्मङ्गलं दिशतु हारिहरं वपुर्वः ॥ 8॥ इति काश्मीरकमहाकविश्रीजगद्धरविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ \ldq{}मङ्गलाष्टकं\rdq{} नाम चतुर्थं स्तोत्रं सम्पूर्णम् । \section{5\. कविकाव्यप्रशंसाख्यं पञ्चमं स्तोत्रम्} आपन्नतापहरणप्रवणा घृणेव त्वङ्गत्तरङ्गसुभगा गगनापगेव । पीयूषसारशिशिरा शशभृत्कलेव वाणी शिवैकशरणा जयतीश्वरीव ॥ 1॥ यो मूर्धनि स्रजमिवोद्वहते धरित्री\- मुष्णीषतां श्रयति यस्य स भोगिराजः । यस्यामसौ वसति वाक्पतिरुक्तिदेवीं तां ये वहन्ति हृदि ते कवयो जयन्ति ॥ 2॥ धन्याः शुचीनि सुरभीणि गुणोम्भितानि वाग्वीरुधः स्ववदनोपवनोद्गतायाः । उच्चित्य सूक्तिकुसुमानि सतां विविक्तवर्णानि कर्णपुलिनेष्ववतंसयन्ति ॥ 3॥ श्रोत्राण्यनर्गलगलन्मधुबिन्दुगर्भ\- सन्दर्भसुन्दरपदोपचितैर्वचोभिः । धन्याः सतां सुकवयः सुखयन्ति तेऽपि तेषामकृत्रिमचमत्कृतिसाधुवादैः ॥ 4॥ ते केचिदस्खलितबन्धनवप्रबन्ध\- सन्धानबन्धुरगिरः कवयो जयन्ति । येषामचर्वितरसापि चमत्करोति कर्णे कृतैव भणितिर्मधुरा सुधेव ॥ 5॥ तेऽनन्तवाङ्मयमहार्णवदृष्टपाराः सांयात्रिका इव महाकवयो जयन्ति । यत्सूक्तिपेलवलवङ्गलवैरवैमि सन्तः सदःसु वदनान्यधिवासयन्ति ॥ 6॥ जिह्वाग्ररङ्गभुवि सत्कवितुर्विलास\- लास्योत्सवव्यसनिनी स्वयमुक्तिदेवी । भ्रूकाण्डकुण्डलकिरीटशिरोधराणां नृत्तोपदेशगुरुतां कृतिनामुपैति ॥ 7॥ आवर्जयन्ति मठराञ्जठरार्थमात्र\- पात्रीकृतार्थकणिका गणिकाविटाद्याः । प्रौढान् पुनर्भुजगभूषणभक्तिसिक्त\- सूक्तावलीविरचनाचतुराः कवीन्द्राः ॥ 8॥ धन्यः स कोऽपि सुकविः कविकर्मकृत्त\- लोकार्ति कार्तिकतुषारकरानुकारि । गायन्ति यस्य कृतिनस्त्रिजगत्पवित्रं चित्रं चरित्रमिव बालमृगाङ्कमौलेः ॥ 9॥ त्रैलोक्यभूषणमणिर्गुणिवर्गबन्धु\- रेकश्चकास्ति सविता कविता द्वितीयः । शंसन्ति यस्य महिमातिशयं शिरोभिः पादग्रहं विदधतः पृथिवीभृतोऽपि ॥ 10॥ यस्य स्रवन्त्यमृतमेव मुखे तुषार\- हाराभिरामरुचिरञ्चितवक्रभङ्गिः । सूक्तिर्द्युसिन्धुरिव मूर्ध्नि हरस्य चन्द्र\- लेखेव वा वसति तं सुकविं नमामः ॥ 11॥ याता गुणैरुपचयं विमला प्रकृत्या नैसर्गिकीं परिणतिं प्रथमां वहन्ती । बुद्धिः सतां शशिकलामुकुटप्रसादा\- द्वाणी च न क्वचिदपि प्रतिघातमेति ॥ 12॥ चन्द्रावचूडचरणस्मरणप्रसाद\- सन्दर्भनिर्भरगभीरगिरां कवीनाम् । सूक्तिर्बिभर्ति मुखपङ्कजरङ्गनृत्य\- द्वाग्देवताकनकनूपुरनादलीलाम् ॥ 13॥ काव्यं विभाव्य निजमर्धनिमीलितानि नैसर्गिकं जहति चापलमीक्षणानि । गृह्णन्ति तन्मसृणतां सहजां विहाय भ्रूवल्लयस्तु कृतिनां कविपुङ्गवानाम् ॥ 14॥ नीहारहारधवलस्य जयत्यपूर्वः पाकः स कोऽपि सुकृतस्य कृतस्य पूर्वम् । यः सम्प्रति प्रतिफलत्यमलासु बाल\- चन्द्रावचूलनुतिसूक्तिषु सत्कवीनाम् ॥ 15॥ सूक्ष्मार्थदर्शनविमर्शवशप्ररूढ\- भ्रूकाण्डताण्डवनिवेदितचिद्विकासम् । आस्वाद्य यत्सुमतयो मुखमुद्वहन्ति सूक्तामृतं जयति तत्कविकुञ्जराणाम् ॥ 16॥ शब्दार्थमात्रमपि ये न विदन्ति तेऽपि यां मूर्छनामिव मृगाः श्रवणैः पिबन्तः । संरुद्धसर्वकरणप्रसरा भवन्ति चित्रस्थिता इव कवीन्द्रगिरं नुमस्ताम् ॥ 17॥ लभ्यः स कुत्र सुजनः स्वकृतीः प्रदर्श्य भ्रूकन्दलीयुगलमाकलयन्ति यस्य । नेत्रोत्पलोपरिपरिस्फुरदुत्तरङ्ग\- भृङ्गावलिद्वितयविभ्रमभृत् कवीन्द्राः ॥ 18॥ स्फारेण सौरभभरेण किमेणनाभे\- स्तद्घानसारमपि सारमसारमेव । स्रक्सौमनस्यपि न पुष्यति सौमनस्यं प्रस्यन्दते यदि मधुद्रवमुक्तिदेवी ॥ 19॥ संसारमारवपथप्रथमानखेद\- विच्छेदकोविदमिदं कविकर्म्म जीयात् । विस्मारितं यदमुना यमुनासनाथं पाथः प्रसिद्धमपि वैबुधसैन्धवं नः ॥ 20॥ गाम्भीर्यशालिनि शुचावमृतौघशीते नीते सदा सदनतां मदनान्तकेन । यस्यैकपिङ्गलगिरेरिव मानसेऽन्त\- रर्थाः स्फुरन्ति स विना सुकृतैः क्व लभ्यः ॥ 21॥ यस्य द्युसिन्धुलहरीशुचयो न कस्य दृष्टिप्रसादमवलोकयतोऽर्पयन्त्यः । गावः सुधारसमुचः प्रसरन्ति दिक्षु विश्वैकभूषणमसौ जयति द्विजेन्द्रः ॥ 22॥ संयोगमेत्य परमर्थपरिष्कृतस्य पादान्तगोऽपि गुरुतां लघुरेति यस्य । तं शङ्करस्तुतिपरं परिशुद्धवृत्तं सुश्लोकमाप्य मुदमेति न कस्य चेतः ॥ 23॥ इह हि महिमा मायामोहप्ररोहतिरोहित\- त्रिजगदगदङ्कारः सारस्वतः प्रथते सताम् । प्रभवति जरामृत्युव्याधिप्रबन्धनिबन्धन\- व्यसनजनितव्यापत्तापक्लमापगमाय यः ॥ 24॥ चमत्कारोत्कर्षं कमपि कमनीयं विमृशतां दिशन्ती सा काचिज्जयति कविवाचां परिणतिः । यदासृष्टे (यदातुष्टे)चेतस्यमृतमिति निश्रेयसमिति प्रियं धामेत्युच्चैः पदमिति समुद्यन्ति मतयः ॥ 25॥ मधुस्यन्दी मन्दीकृतविपदुपाधिर्भवमरु\- भ्रमक्लेशावेशप्रशमकमनीयो विजयते । अखण्डश्रीखण्डद्रवनवसुधासारसरसः प्रसादो वाग्देव्याः प्रवरकविकाव्यामृतवपुः ॥ 26॥ घनानन्दस्यन्दोद्गत (स्पन्दोद्गत)विपुलवाष्पार्द्रनयनं सलीलभ्रूवल्लीवलनविवलद्भालपुलिनम् । उदञ्चद्रोमाञ्चस्तवकितकपोलं विदधते सुधार्द्रा धन्यानां वदनमनवद्याः कविगिरः ॥ 27॥ धन्यानाममृतं द्रवन्ति हृदये कर्णे वलन्मल्लिका\- लङ्कारस्तवकन्ति कण्ठपुलिने मुक्ताकलापन्त्यपि । शैलान्दोलितदुग्धसिन्धुलहरीभङ्गाभिरामोद्गमा श्यामाकामुकखण्डमण्डनकथासन्दर्भगर्भा गिरः ॥ 28॥ धन्यानां भणितिच्छलेन वदनेषूद्यन्ति हृत्कर्णिका\- धाम्नः सूक्तिसुधावबोधविधुतापीडस्य चण्डीपतेः । किं जूटाहिकिरीटरत्नरुचयः किं स्रग्रजःसूचयः किं मौलीन्दुमरीचयः किममरस्रोतस्वतीवीचयः ॥ 29॥ सान्द्रानन्दकरे धृतामृतकरे नास्त्येष राकाकरे न प्रौढप्रसरे निसर्गशिशिरे स्वर्गापगानिर्झरे । गाढप्रेमभरे स्मरज्वरहरे नोद्दामरामाधरे यः शम्भोर्मधुरे स्तुतिव्यतिकरे ह्लादःसुधासोदरे ॥ 30॥ ओजस्वी मधुरः प्रसादविशदः संस्कारशुद्धोऽभिधा\- भक्ति व्यक्तिविशिष्टरीतिरुचितैरर्थैर्धृतालङ्कृतिः । वृत्तस्थः परिपाकवानविरसः सद्वृत्तिरप्राकृतः शस्यः कस्य न सत्कविर्भुवि यथा तस्यैव सूक्तिक्रमः ॥ 31॥ प्राप्ता कल्पलतेव चेद्भगवती वागीश्वरी कैरपि प्राक्पुण्यैः स्वपरोपकारकरणप्रौढा पुनर्दुर्लभा । अज्ञैस्तज्ज्ञजनोपदेशविहितावज्ञैर्दुराशाहतै\- रस्ता दुर्मदकर्दमे फलति किं पापं सशापं विना ॥ 32॥ विस्रब्धं विलसन्त्युपस्कृतपदन्यासा विलासालसा साहङ्कारमकारणारिभिरभिध्याताऽभिजाताकृतिः । क्षिप्ता दृप्तनृपान्धकूपकुहरे दाशैरिवाशाग्रहै\- र्ग्रस्तैः सूक्तिनिभेन तारकरुणं गौरीदृशी रोदिति ॥ 33॥ उष्णं निःश्वसिति क्षितिं विलिखति प्रस्तौति न प्रेयसः प्रीतिं सूक्तिभिरीशितुः करतले धत्ते कपोलस्थलम् । वाग्देवी हृदयज्वरेण गुरुणा क्रान्ता हताशैर्वृथा नीताविष्कृतकोपनिष्कृपनृपस्तोत्रत्रपापात्रताम् ॥ 34॥ अस्थाने गमिता लयं हतधियां वाग्देवता कल्पते धिक्काराय पराभवाय महते तापाय पापाय वा । स्थाने तु व्ययिता सतां प्रभवति प्रख्यातये भूतये चेतो निर्वृतये परोपकृतये प्रान्ते शिवावाप्तये ॥ 35॥ एताः पूर्वकविप्रणीतविविधग्रन्थाऽमृतास्वादन\- क्रीडादुर्ललितं हरन्ति हृदयं वाचः कथं धीमताम् । केषाञ्चित्पुनरीश्वरस्तुतिपदव्याहारहेवाकिनां यास्यन्ति स्पृहणीयतां भुवि भवक्लेशस्पृशां मादृशाम् ॥ 36॥ इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ \ldq{}कविकाव्यप्रशंसाख्यं\rdq{} नाम पञ्चमं स्तोत्रं सम्पूर्णम् । \section{6\. harAShTakaM ShaShThaM stotram} जयत्यखिलखेचरप्रवरमौलिरत्नप्रभा\- प्ररोहपरिपीवरीकृतनखांशुपादाम्बुजः । विशालनयनत्रयीरचितधामधामत्रयी\- तिरस्कृतजगत्रयीपरिणतान्धकारो हरः ॥ 1॥ जयत्यमरदीर्घिकासलिलसेकसंवर्धित\- प्रचण्डनयनानलग्लपिततीव्रतापव्यथः । अचिन्त्यचरितोज्ज्वलज्वलदनन्यसाधारण\- प्रभावमहिमाहितत्रिभुवनापकारो हरः ॥ 2॥ जयत्यचलकन्यकाललितदोर्लतालिङ्गित\- स्फुरद्गरलकालिमाकलितकान्तकणठस्थलः । तडिद्वलयलङ्घितोल्लसदमोघमेघभ्रम\- प्रमत्तगुहबर्हिणोपहृतनृत्तहर्षो हरः ॥ 3॥ जयत्यविरलोच्छलद्गरलवह्निहेतिच्छटा\- सटालफणभीषणक्षपणपाशमोक्षक्षमः । उदारकरुणारसप्रसरसारसिक्ताशयः प्रपन्नविपदर्णवोत्तरणकणधारो हरः ॥ 4॥ जयत्युदधिनिःसरद्गरनिगारलब्धाऽभय\- प्रमोदभरनिभरत्रिदशदैत्यवृन्दस्तुतः । रसातलतलोद्गतज्वलदलङ्घ्यलिङ्गाल्लस\- न्महामहिममोहितद्रुहिणवासुदेवो हरः ॥ 5॥ जयत्यतुलविक्रमोन्मिषदखर्वगर्वज्ज्वर\- ज्वलच्चपलमन्मथोन्मथनभग्नभोगस्पृहः । दशास्यभुजमणडलीतरलितैकपिङ्गाचल\- त्रसद्गिरिसुताहठग्रथितकणठपीठो हरः ॥ 6॥ जयत्यकलितोल्लसन्मदभरोद्धरान्धासुर\- प्रतिष्करणसान्त्वनप्रथितनिग्रहाऽनुग्रहः । जगत्त्रयभयङ्करत्रिपुरघोरदावावली\- सलीलकवलीकृतिप्रलयवारिवाहो हरः ॥ 7॥ जयत्यघवनाशनिः सुमतिमाधवीमाधवः कृपामृतपयोनिधिर्भवमहार्णवैकप्लवः । विपत्तृणसमीरणः प्रणयिचित्तचिन्तामणिः समस्तभुवनोदयप्रलयकेलिकारो हरः ॥ 8॥ ॥ इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ \ldq{}हराष्टकं\rdq{} नाम षष्ठं स्तोत्रं सम्पूर्णम् । \section{7\. sevAbhinandanaM saptamaM stotram} निशान्तनिद्रेव दशेव शैशवी नवीनवध्वाश्चकितेव दृक्छटा । सुरस्रवन्तीव कथेव शाम्भवी कवीन्द्रवाङ्निर्वृतिमातनोतु वः ॥ 1॥ अलौकिकाह्लादनिबन्धनं मनः प्रसादनं स्वानुभवैकसक्षिकम् । प्रकाशतां वो हृदि पारमेश्वरं महो रहस्यं सुकवेर्गिरामिव ॥ 2॥ स यस्य चापात्सपदि च्युतोऽच्युतः शिखाभिरुग्रो विशिखः शिखावतः । पुराण्यकार्षीदपुराणि भैरवो भयानि भिन्द्यादभवो भवः स वः ॥ 3॥ स यस्य पृष्ठे चरणार्पणं वृषा वृषाधिरोहे कलयत्यनुग्रहम् । त्रिलोकनाथः स गिरा सुधावृषा वृषाकपिस्तापमपाकरोतु वः ॥ 4॥ स यस्य पादद्वयमिद्धशासनः सदा समभ्यर्चति पाकशासनः । प्रभुः प्रसादाऽमलया दृशा स नः क्रियाद्विपद्भङ्गमनङ्गशासनः ॥ 5॥ चमूर्जयन्भीजनकानका न काः स यस्य सूनुः क्लमहा महामहाः । जटाः स बिभ्रत्तरुणारुणारुणाः श्रियः क्रियाद्वः शुभयाभयाऽभया ॥ 6॥ मयि ध्रुवं दृग्भवता वताऽवता कृपामृतार्द्रा महिता हिताऽऽहिता । अतस्तवास्तप्रमयामया मया कृता नुतिः सातिशयाशयाऽऽशया ॥ 7॥ अनभ्रवर्षप्रतिमं विमत्सरा नरा जरारुङ्मरणार्त्तिभीरवः । मुधा सुधासूतिवतंसशंसनं विहाय धावन्ति रसायनाय किम् ॥ 8॥ मणिः सुसूक्ष्मोऽपि यथोल्बणं विषं कृशोपि वह्निः सुमहद्यथा तृणम् । शिशुर्मृगेन्द्रोपि यथा गजव्रजं तनुः प्रदीपोऽपि यथा तमोभरम् ॥ 9॥ यथाल्पमप्यौषधमुन्मदं गदं यथामृतं स्तोकमपि क्षयाद्भयम् । ध्रुवं तथैवाणुरपि स्तवः प्रभोः क्षणादघं दीर्घमपि व्यपोहति ॥ 10॥ अमन्दसन्दर्भगभीरविभ्रमः प्रगल्भवैदर्भपरिश्रमः क्रमः । अवश्यमासाद्य गुणोचितं विभुं बिभर्त्ति सौभाग्यमभङ्गुरं गिरः ॥ 11॥ यथा हि शीलेन विना कुलाङ्गना यथा विवेकेन विना मनीषिता । सदर्थबोधेन विना यथा श्रुति\- र्महीभुजङ्गेन विना यथा मही ॥ 12॥ यथा विना द्यौररविन्दबन्धुना विना शशाङ्केन यथा निशीथिनी । विदग्धवर्गेण विना यथा सभा विना विभूतिर्विनयेन वा यथा ॥ 13॥ कृपाविपाकेन विना यथा मति\- र्यथा सुपुत्रेण विना गृहस्थितिः । तथैव शोच्या हरिणाङ्कशेखर\- स्तवोपयोगेन विना सरस्वती ॥ 14॥ रमापि देवी मम नो मनोरमा क्षमापि मामभ्यवपत्तुमक्षमा । मम क्षमैका भगवत्परानुति\- र्भवार्त्तिभङ्गे सरसा सरस्वती ॥ 15॥ अचेतनो यः किल कुस्थितिप्रियः पृथग्विधोपाधिशतक्षताशयः । निषेव्यते पादतले स यद्गिरि\- श्चिरं मुनीन्द्रैरपि शुद्धमानसः ॥ 16॥ निसर्गतः सत्पथगर्हितस्थिति\- र्मलीमसो जिह्मगतिश्च यः फणी । स कुण्डली यन्मणिमौलिमण्डितो महाभुजङ्गः पृथुभोगभागपि ॥ 17॥ यदप्यजस्रं जडसङ्गमोचितः स्वभावतुच्छः शशभृत् कलामयः । कलङ्कमुक्तं वहते सुधामयं विधूतदोषोदयमुज्ज्वलं वपुः ॥ 18॥ स एष गौरीश्वरसंश्रयात्मनः फलोद्गमः कल्पमहामहीरुहः । अमुं समासादयितुं हितायति\- र्यतेत को नाम न चेतनो जनः ॥ 19॥ निदाघनिर्दग्धमहामरुभ्रम\- क्लमच्छिदो मार्गमहीरुहादपि । कलिन्दकन्यासलिलौघसङ्गत\- त्रिमार्गगाम्भोभरसम्प्लवादपि ॥ 20॥ सरस्वतीसौभगसारसम्भृत\- प्रसन्नगम्भीरपदक्रमादपि । कुरङ्गनाभीघनकुङ्कुमाङ्कित\- स्तनाङ्गनालिङ्गनविभ्रमादपि ॥ 21॥ अमन्दमानन्दसुधारसद्रवं स्रवन्नवन्ध्यं भवदुःखिते हृदि । इयत्यमुष्मिन्भुवनाध्वनि ध्वनि\- र्नमः शिवायेति चमत्करोति मे ॥ 22॥ विचिन्तयञ्जीवनमेव जीवनं समर्थयन् पार्थिवमेव पार्थिवम् । विभावयन् वैभवमेव वै भवं कदाऽऽश्रये शङ्करमेव शङ्करम् ॥ 23॥ वरं भवेदप्यवरं कलेवरं परं हराराधनसाधनं हि यत् । न तु क्रतुध्वंसिनिषेवणोत्सवं विनिघ्नती मुक्तिरयुक्तिपातिनी ॥ 24॥ क्व नीलकण्ठायतनोपसर्पण\- स्फुटोपकारौ चरणौ महागुणौ । क्व चाञ्चनोद्वर्त्तनचर्चनादिभिः पुरारिपूजार्पणतर्पणौ करौ ॥ 25॥ क्व नाम नामग्रहणोत्सवं विभो\- रभिप्रवृत्ता रसना दिने दिने । क्व चाद्रिपुत्रीपतिपादपङ्कज\- स्फुरद्रजोराजिविराजितं शिरः ॥ 26॥ क्व दृक्चिरं पारितचन्द्रशेखर\- स्वरूपसौभाग्यविलोकनस्पृहा । क्व सन्तताकर्णितदर्पकद्विष\- द्विचित्रचारित्रपवित्रिता श्रुतिः ॥ 27॥ क्व निर्धुताऽनल्पविकल्पविप्लव\- त्रिलोचनध्याननिबन्धनं मनः । क्व चाऽपवर्गोऽयममार्ग एव यः स्मरारिसेवासुखसर्वसम्पदाम् ॥ 28॥ इदं विदन्तः सुधियो भियोज्झिताः समाधिमाधिच्छिदमाश्रिता अपि । प्रभुप्रणामस्तुतिचिन्तनार्चन\- स्फुटोपयोगं बहु मन्वते वपुः ॥ 29॥ किमङ्गमङ्गल्यमनङ्गभङ्गद\- प्रसादनादन्यदधन्यमन्यसे । यदर्थमर्थक्षतिकृत्सुदुष्करप्रयास\- साध्येषु मखेषु खिद्यसे ॥ 30॥ इमा हिमानीविमला हविर्भुजां प्रभुप्रसादप्रभवा विभूतयः । करोषि यत्तर्पणमात्रकाम्यया दयास्पदप्राण्युपघातपातकम् ॥ 31॥ सखे ! सखेदस्य धनार्जनं प्रति प्रतिग्रहाध्यापनयाजनादिभिः । प्रयाति ते वायुरिवायुरिङ्गितं विहन्ति हन्त क्रतवे तवेहितम् ॥ 32॥ अतः स्वतः प्रार्थितसम्पदां पदं कदर्थनाहीनमदीनमेनसा । निदानमानन्दभुवः स्वयम्भुवो भजस्व पादाम्बुजसेवनोत्सवम् ॥ 33॥ अक्लेशपेशलमलङ्घ्यकृतान्तदूत\- हुङ्कारभङ्गभिदुरं दुरितेन्धनाग्निम् । को नाम नामयहरं हरपादपद्म\- सेवासुखं सुमतिरन्वहमाद्रियेत ॥ 34॥ रोमन्थमन्थरकुरङ्गशताश्रितेषु भागीरथीशिशिरशीकरशीतलेषु । रोहन्महार्हफलकन्दलसुन्दरेषु बद्धास्पदास्तुहिनभूधरकन्दरेषु ॥ 35॥ धन्याः समाधिमवधानधना धनादि\- सम्बन्धबन्धमवधूय धियाऽधियन्तः । ज्योतिः परं गलदनल्पविकल्पजाल\- मालोकयन्ति भगवन्तमनन्तमन्तः ॥ 36॥ धन्या भजन्ति नृपवेश्मसु वेत्रिवक्त्र\- हुङ्कारकातरधियस्तरुणेन्दुमौलिम् । वैराग्यनिर्वृतमनस्विजनावकीर्ण\- स्वर्गापगापुलिनबाललतालयेषु ॥ 37॥ सन्तः स्मरन्ति शशिखण्डशिखण्डसेवा\- हेवाकिनः सुरसरित्पुलिनस्थलेषु । लक्ष्मीलवोल्लसदमन्दमदाऽवलेप\- भूपालवालिशविलङ्घनविप्लवानाम् ॥ 38॥ इदं मधुमुखं विषं हरति जीवितं तत्क्षणा\- दपथ्यमिदमाशितं व्यथयते विपाके वपुः । इदं तृणगणावृतं विलमधो विधत्ते क्षणा\- द्यदत्र मलिनोल्बणैर्द्रविणमर्जितं कर्मभिः ॥ 39॥ अतः प्रतनुवैभवोद्भवदखर्दगर्वक्षमा\- पतिप्रणयसम्भवं भुवि विडम्बनाडम्बरम् । विहाय सुरवाहिनीपुलिनवासहेवाकिनो भजन्ति कृतिनस्तमीरमणखण्डचूडामणिम् ॥ 40॥ किं भूयोभिः परुषविषयैः श्रीविकारैरसारैः किं वा भूयः पतनविरसैः स्वर्गभोगाभिलाषैः । मन्ये नाऽन्यद्भवभयविपत्कातराणां नराणां मुक्त्वा भक्तिं भगवति भवे शस्यमाशास्यमस्ति ॥ 41॥ दूरोदञ्चच्चटुललहरीहारिहस्तव्युदस्त\- व्यापत्तापत्रिदशतटिनीमज्जनोन्मज्जनेषु । श्रद्धाबन्धं शशधरशिरःपादराजीवसेवा\- हेवाकैकव्यसनमनसस्तेन तन्वन्ति सन्तः ॥ 42॥ इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ \ldq{}सेवाभिनन्दनं\rdq{} नामकं सप्तमं स्तोत्रं सम्पूर्णम् । \section{8\. sharaNAshrayaNaM aShTamaM stotram} कल्याणिनः सुरगिरेरिव संश्रितस्य लक्ष्म्या हरेरिव रवेरिव दीप्तिभाजः । पद्यस्य शम्भुविषयस्य जयन्ति पादा ये मण्डयन्ति च पुनन्ति च विष्टपानि ॥ 1॥ याः पङ्किलेन कलिलेन वियोजयन्ति नित्योज्ज्वलेन कुशलेन च योजयन्ति । ता धूर्जटेरमरनिर्झरिणीतरङ्ग\- भङ्गाभिरामगतयः स्तुतयो जयन्ति ॥ 2॥ संसारदारुणदवानलदह्यमान\- वाक्चित्तकायकुशलीकरणौषधानि । श्रीभुक्तिमुक्तिवशकर्म्मणि कार्मणानि शम्भोर्जयन्ति नुतिचिन्तनपूजनानि ॥ 3॥ दोषाकरस्य शिरसि स्थितिमुत्तमाङ्ग\- च्छेदं विधेरविरहं नरवाहनस्य । भस्मीकृतिं त्रिपुरपाशधरस्मराणां वश्यं दिशाञ्च दशकं दशकन्धरस्य ॥ 4॥ शौर्यानलस्य परशुव्यजनेन दीप्तिं रामस्य बाहुपरिघप्रतिघं मघोनः । हैमं मरुत्तनृपतेर्दिवसानि सप्त वर्षं सुदर्शनसमर्पणमच्युतस्य ॥ 5॥ श्वेतस्य कण्ठपुलिनात्समवर्तिपाश\- प्रोत्सारणं नयननिर्हरणं भगस्य । दुग्धाब्धिदानमुपमन्युमुनेः क्रियासु दक्षस्य विघ्नकरणं मखदीक्षितस्य ॥ 6॥ शूलाधिरोहणपराभवमन्धकस्य पूष्णो हनुग्रहमनुग्रहमर्जुनस्य । नन्दीश्वरस्य रविजादभयं भुजङ्ग\- भङ्ग्याभिमानमथनं मुनिमानिनीनाम् ॥ 7॥ किं वाऽपरं द्रुहिणकृष्णहरत्वमेत्य सर्गस्थितिप्रशमनानि जगत्त्रयस्य । क्रीडन्निव व्यधित येन निरङ्कुशं तत् स्वातन्त्र्यमप्रतिहतं जयतीश्वरस्य ॥ 8॥ यस्याऽतिघोरगरलादपि कण्ठपीठा\- त्सञ्जीवनौषधमुदेति वचो नतानाम् । यस्य ज्वलद्घनकृशानुशिखोल्बणापि वर्षत्यमोघममृतद्रवमेव दृष्टिः ॥ 9॥ दंष्ट्राकरालमपि घोरमघोरवक्त्त्रं यस्य प्रपन्नभयभञ्जनभङ्गिमेति । यस्याङ्गभस्मकणिकाश्चरणाश्रितेषु कर्पूरधूलिपटलश्रियमाश्रयन्ति ॥ 10॥ यस्यापि कृष्णभुजगा भुजगा भजन्त\- मिन्दीवरस्रज इव प्रविनन्दयन्ति । किं चाङ्गसङ्गि मरुदीरितमेति यस्य मुण्डं नमत्स्वमलमङ्गलकम्बुशोभाम् ॥ 11॥ यस्येभचर्मघनशोणितपङ्कलिप्त\- मङ्गेषु मङ्गलदुगूल विलासमेति । यस्यापि तापविधुरेषु करे कपाल\- मालम्बतेऽमृतकमण्डलुखण्डलीलाम् ॥ 12॥ यत्पादपांसुपरिमर्शशुचि श्मशानं श्रीशैलनैमिषमुखान्यधरीकरोति । यत्संस्तवादविकलं कुशलं कपाल\- पाली करोति कृतिनां कमलावलीव ॥ 13॥ यं देवमस्तशिरसं सुरभर्त्तुरङ्के लङ्केशवैरिकरवीजिततालवृन्तम् । आसीनसुप्तसुखितं शतरुद्रियादि\- मन्त्रैः स्वरेण मधुरेण गृणाति वेधाः ॥ 14॥ हेलावलीढभुवनत्रितयेन येन गीर्णाः पुरन्दरमुकुन्दरवीन्दवोऽपि । यस्य ज्वलद्विपुलभालविलोचनाग्नि\- ज्वालावलीशलभतामगमत्स कालः ॥ 15॥ श्वेतं विधोरुदयहेतुमवेत्य पक्षं कालं च यः क्षयकरं दृशमाश्रितस्य । श्वेतं दयाविशदयाशु दृशानुगृह्य कालं दृशैव नयति स्म शमं विपक्षम् ॥ 16॥ चक्री मुखाग्रविलसज्ज्वलनोग्रजिह्वा\- लीढाम्बरः क्षितिधरेन्द्रधनुर्धरस्य । यस्यागमन्निधनसाधनतां पुराणां वाणीकृतश्च रणमूर्ध्नि गुणीकृतश्च ॥ 17॥ चक्रायुधं विशिखतामुडुचक्रवर्ति\- चक्राभिधानसुहृदौ रथचक्रभावम् । नीत्वाऽसृजत्त्रिदशधाम्नि रसातले च यो हर्षशोकमयमश्रु पुराङ्गनानाम् ॥ 18॥ आरूढरीढमपि येन समर्पितेन प्रीतिं रतिं च हृदि विस्मरति स्म कामः । तं दृष्टिपातमधिगम्य बिभर्ति यस्य प्रीतिं रतिं च हृदि को न सुसिद्धकामः ॥ 19॥ कृष्णोपदर्शितपथः पृथुलोष्मभीष्म\- श्लाघ्यं दधद्वपुरुपात्तवनान्तवासः । व्याधाकृतेरपि धनञ्जय एव यस्य दृग्गोचरे कृतपदो महसा दिदीपे ॥ 20॥ युक्तं सुधाकरसुधाकरकद्युसिन्धु\- तोयादि यन्मनसि तापमपाकरोति । यस्याङ्गसङ्गि शवभस्मकपालमाला\- हालाहलाहिदहनाद्यपि हृद्यमेव ॥ 21॥ मूर्तिः कृमेः शतपदी श्रवणं प्रविष्टा दृष्टा रुजामसुहृतं सृजती जनानाम् । सौरी तनुर्ननु सहस्रपदी यदीय\- नेत्रस्थिता हरति मृत्युभयं श्रितानाम् ॥ 22॥ आकर्ण्य यः कृपणमार्त्तवचः कृपाब्धि\- राधूतमूर्धसुरनिर्झरिणीकणौघैः । उत्सङ्गसङ्गतगिरीन्द्रसुताकुचाग्र\- संसक्तमौक्तिकमणीन्द्विगुणीकरोति ॥ 23॥ उद्गाढभक्तिविधुरव्यपनीततीव्र\- दोषान्धकारमतिमात्रशुचिप्रकाशम् । पीयूषमुद्वमति यस्य विविक्तवर्णं कर्णान्तगामि वचनं च विलोचनं च ॥ 24॥ पात्रीभवन्ति न यदङ्घ्रिसरोजरेणु\- मैत्रीपवित्रशिरसः स्थिरसत्यवाचः । साटोपकोपविकटभ्रुकुटिच्छटाना\- मुत्तालकालभटवक्रविभीषिकाणाम् ॥ 25॥ सूक्तिं शुचिं श्रवणयोरमृतं स्रवन्तीं वक्रामभङ्गुरगुणां महतीं वहन्तः । गायन्ति यं श्रितवतः परिशुद्धवंश\- विद्या यशांसि कवयः परिवादकाश्च ॥ 26॥ यत्सेवकस्य मदनोल्बणबाणपूग\- क्रान्ताऽलिकान्तविकसत्तिलकोज्ज्वलश्रीः । सेव्या भवत्यवसरे कलकण्ठनाद\- हृद्या वधूः कुसुमितोपवनस्थली च ॥ 27॥ यस्मिन्नखिन्नमनसो व्यसनावसन्न\- सन्तापशान्तिकृतसम्मतयो वसन्ति । कात्यायनी च करुणा च कला च चान्द्री स्निग्धा च दृक् सुरसरिच्च सरस्वती च ॥ 28॥ सन्तापसम्पदपहारपटूनि सिद्ध\- सिन्धोरिवेन्दुधवलानि जलानि यस्य । आकल्पयन्ति मदयन्ति पवित्रयन्ति सञ्जीवयन्ति च जगन्ति भृशं यशांसि ॥ 29॥ दुष्कालसङ्कटकटाहकदर्थितानां तीव्राभिमानमनसां घनसारभांसि । भिन्दन्त्यमन्दहरिचन्दनबिन्दुवृन्द\- सन्दोहदोहदमहो चरितानि यस्य ॥ 30॥ फुल्लारविन्दमकरन्दधृतप्रसङ्ग\- भृङ्गाङ्गनागुमगुमारवगीतिगर्भम् । गायन्ति यस्य चरितं हरितामधीशा धीशालिनः कमलिनीपुलिनस्थलीषु ॥ 31॥ व्यक्तोज्ज्वलालिकचितं मुखमायताक्षं विस्तीर्णकर्णिकमनर्गलरूढनालम् । यं शंसतोऽधिवसति स्वयमुक्तिदेवी राजीवसद्मकमला विजिगीषयेव ॥ 32॥ आपन्नबान्धवमबन्ध्यवचोविलास\- मासन्नमज्जननमज्जनसान्त्वनेषु । देवं सुधाकरकिशोरकृतावतंसं तं संश्रितार्त्तिहरणं शरणं श्रयामि ॥ 33॥ देवं श्रयामि तमहं मुकुटोरगेन्द्र\- स्फूर्जत्फणामणिसहस्रमिषेण यस्य । भालानलेन सुरसिन्धुजलोक्षितेन प्रोन्मुक्तमङ्कुरसहस्रमिवाचकास्ति ॥ 34॥ सानुग्रहोत्तमगणाश्रितपादमूलं मूर्ध्ना धृताभ्रसरितं सतुषारमूर्तिम् । आसेवितं विषधरैः कटकेषु ताप\- शान्त्यै गिरीशमतिहृद्यगुहं श्रयामि ॥ 35॥ यः क्षीरनीरनिधिमङ्घ्रितले सुधाम्भः\- कुम्भं करे शिरसि देवनदीमदीनाम् । हर्तुं बिभर्ती भविनामणुकर्ममाया\- मूलं मलत्रयमयं तमहं श्रयामि ॥ 36॥ यस्यापगा स्रगिव सौमनसी जटासु यः कौमुदीं विरचनामिव मूर्ध्नि धत्ते । देवीं वराऽभयकरामपि यो बिभर्ति प्रीतः शिवां दृशमिव प्रभुमाश्रये तम् ॥ 37॥ गौरीं गजास्यजननीं हिमवत्प्रसूतिं सद्यःपवित्रितजगत्त्रितयां य एकः । कात्यायनीं सुरधुनिं च विभुर्बिभर्ति निर्वाणदं शरणमेमि तमिन्दुमौलिम् ॥ 38॥ क्वाप्युद्धृतक्रतुविधातृमृगोत्तमाङ्ग\- मुत्सङ्गसङ्गतमृगं क्वचिदोषधीशम् । क्रूरं क्वचिन्मृगवधैकरतिं किरातं वातं क्वचिन्मृगरथं विभुमाश्रयामि ॥ 39॥ उद्दामदोषमपि दीर्घगुणं भुजङ्ग\- भोगोपगूढमपि रूढशिखिप्रसङ्गम् । कापालिकव्रतसमेतमपि द्विजेन्द्र\- चूडामणिं विभुमनङ्कुशमाश्रयामि ॥ 40॥ अङ्गे धृताङ्गनमनङ्गकृताङ्गभङ्गं विश्वाधिनाथमथ खण्डकपालपाणिम् । उग्रं शिवं हरमघोरमजं च सद्यो\- जातं च विस्मयनिधिं विभुमाश्रयामि ॥ 41॥ अस्मिन्भवाध्वनि महाविषमेऽसमेषु\- रोषादितस्करतिरस्करणैकवीरम् । भीरुः श्रयामि शरणं क्षणदाकुटुम्ब\- लेखाशिखामणिमनुत्तमशक्तिमीशम् ॥ 42॥ किं मेरुमन्दरमुखैर्गिरिभिर्गरीयान् कैलास एव जगदेकगुरुर्गिरीशः । यस्याऽभयङ्करमसङ्करमस्तशङ्क\- मङ्कं सुटङ्कमकलङ्कमलङ्करोति ॥ 43॥ उल्लङ्घ्य शासनमनन्यजशासनस्य कोऽप्यन्यशासनमुपासितुमेति निष्ठाम् । हित्वा वनं हि नवनागरपर्णपूर्ण\- मुष्ट्रः श्रयत्यवटमेव सकण्टकौघम् ॥ 44॥ अन्यार्थमप्युपहिता शितिकण्ठसेवा लोकस्य कल्पलतिकेव फलत्यवश्यम् । उद्दीपिता खलु परस्य कृतेऽपि येन तस्यापि दर्शयति दीपशिखाऽर्थसार्थम् ॥ 45॥ यद्यर्चितः (यद्यर्थितः)स भगवानपि जीविकार्थं तत्रापि किल्विषविपाकमपाकरोति । योऽपि द्युसिन्धुपयसि प्लवते निदाघ\- घर्मच्छिदे भवति सोपि हि धौतपापः ॥ 46॥ कुर्वन्ति भक्तिमपरैरपि ये नियुक्ता भर्गस्य तेऽपि भवदुर्गतिमुत्सृजन्ति । स्तन्यार्थमप्युपहिता पृथुकस्य धात्री पात्रीभवत्यखिलभोगसुखासिकानाम् ॥ 47॥ दम्भादपि ध्रुवमनङ्गजितः प्रयुक्तः सेवाविधिः प्रमदसम्पद(प्रमदसम्मद)मादधाति । वेश्याजनस्य न सुखाय किमङ्गराग\- मालादुगूलधवलः कृतकोऽपि वेषः ॥ 48॥ तस्मादुपेत विभुमेव यथातथापि मुक्तिर्न चेद्भवति किं न गलन्त्यघानि । यः स्वेच्छयैव निपतत्यमृतहृदेऽन्त\- र्मज्जत्यसौ यदि न तत्किमुदेत्यसिक्तः ॥ 49॥ क्षीराब्धेरवहेलया वितरणं निर्यन्त्रणं वर्षणं हेम्नः क्रुद्धकृतान्तमुक्तफणभृत्पाशग्रहोद्वर्हणम् । यच्चाप्युत्कटकालकूटकवलीकारादिकर्माद्भुतं क्रीडामात्रकमेव यस्य तदसौ देवः कथं वर्ण्यते ॥ 50॥ स्वच्छन्दस्य यदृच्छया गमयतः प्रेङ्खोलतां भ्रूलता\- माज्ञाऽनुग्रहलाभकत्थनघनस्पर्धानुबन्धोद्धुराः । सोष्माणः कलयन्ति यस्य कलहं सेवासु देवासुरा देवस्याऽस्य महेश्वरस्य महिमश्लाघाविधौ के वयम् ॥ 51॥ उर्वीनीरसमीरणारुणशिखिव्योमात्मसोमात्मकै\- रष्टाभिर्विभवैर्बिभर्ति भुवनं भोक्ता च भोग्यश्च यः । ब्रूमस्तस्य किमीश्वरस्य महतः स्वैरी स्वकैरेव यः स्फारैर्ब्रह्मपुरन्दरप्रभृतिभिः शारैरिव क्रीडति ॥ 52॥ इति काश्मीरकमहाकविश्रीमज्जद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ \ldq{}शरणाश्रयणं\rdq{} नामाऽष्टमं स्तोत्रं सम्पूर्णम् । \section{9\. kR^ipaNAkrandanaM navamaM stotram} दीपोत्करैरविरुचां परिपूरणेयं नीहारवारिभिरिदं भरणं पयोधेः । अस्मादृशां मितदृशां नियतैर्वचोभिः प्रस्तूयते भव तव (तव भव)स्तवचापलं यत् ॥ 1॥ अत्राऽपराध्यति गिरो हर धृष्टतेय\- मेषा निसर्गमुखरा मुखरागिणी यत् । प्रौढिं परामनुपयत्यपि वाञ्छति त्वां स्वामिन् हठादिव परं पुरुषं गृहीतुम् ॥ 2॥ यद्वा भवत्यसुलभो भवदाश्रितस्य शस्यः स कोऽपि महिमा न हि मादृशोऽपि । स्वच्छन्दमन्दमपि यत्र पदं त्वदुक्षा धत्ते मही भवति हेममयी हि तत्र ॥ 3॥ भीष्मो विषादपि विषादपिनद्धमेत\- च्चेतश्चकार सविकारमकारणारिः । मोहामयस्तमयमस्तमयं नयामि स्वामिँस्तव स्तवरसायनसेवनेन ॥ 4॥ एषः स्तवस्तव नवप्रमदोपदेश\- मादेशयञ्जयति कोऽपि गुरुर्गिरीश । सद्यः पुरः स्फुरति मे दुरतिक्रमेण यत्सङ्कमक्रमवशेन वचोधिदेवी ॥ 5॥ नास्य स्पृहाऽस्ति सरसाय रसायनाय नाऽयन्त्रितेन्दुवदनावदनाऽमृताय । निर्बन्धमेति तु भवत्सविधे विधेहि निर्बन्धमन्धकरिपो तदिदं मनो मे ॥ 6॥ आभाति शक्रनगरी न गरीयसी मे प्रीतिं च सिञ्चति न काञ्चन काञ्चनाद्रिः । जाने परं हर शरण्यमरण्यमेव यत्र त्वदङ्घ्रिनलिनार्चननिर्वृतिः स्यात् ॥ 7॥ पुष्पेषु दोहदवशादवशा(शं)भृशं या बभ्राम वामनयनाभुजमञ्जरीषु । सा साम्प्रतं दृगलिनी वलिनी(नीं)व्यनक्ति त्वद्भक्तिकल्पलतिकाफलभोगतृष्णम् ॥ 8॥ किं निर्मिता मुकुटचन्द्रकलां निपीड्य किं वा शिरःशरणनिर्झरिणीजलेन । किं वा करस्थकलशामृतसम्प्लवेन भक्तिस्त्वया प्रणयिनां भवतापशान्त्यै ॥ 9॥ स्वामिन्विचित्रचरितस्य तवाऽपदान\- गीतामृतेषु दृढरूढरतिर्ममेयम् । दूरीकृताऽन्यसरणिर्हरिणीव वाणी सत्यं पदात्पदमपि क्षमते न गन्तुम् ॥ 10॥ आश्वासनं यमभयाकुलतामृतानां सञ्जीवनं भवदवव्यथया मृतानाम् । आलम्बनं सुकविराजगिरामृतानां सङ्कीर्तनं जयति ते चरितामृतानाम् ॥ 11॥ दानं तरङ्गतरलः किल दुग्धसिन्धु\- र्मुक्तिः करालतरकालभयात्प्रसादः । त्यागोऽपि सप्तदिवसानि सुवर्णवृष्टिः किं किं न चारुचरितं भवतः प्रशस्यम् ॥ 12॥ स्वामिन् रजःपरिचितं चपलस्वभावं जात्या मलीमसमिदं हृदयं मदीयम् । त्वत्पादपद्मविषये कृतपक्षपातं धत्ते प्रमोदभरनिर्भरभृङ्गलक्ष्मीम् ॥ 13॥ त्वां वामदेवमपि दक्षिणमाश्रितेषु सर्वत्र शङ्कर वसन्तमपि स्मरारिम् । अप्यन्तकोपशमहेतुमनन्तकोप\- शान्त्येककारणमचिन्त्यगतिं श्रयामि ॥ 14॥ क्वापि प्रसीदसि दिशन्विशदं प्रकाशं क्वापि प्रयच्छसि घनावरणोपरोधम् । कुर्मः किमत्र महनीयमहामहिम्नो नास्त्येव नाम नियतिर्नभसः प्रभोश्च ॥ 15॥ चित्तं नतापदुपतापहृतिप्रवृत्तिं भीताऽभयार्पणपणप्रवणां च वाणीम् । लोकोपकारपरतन्त्रमिदं वपुश्च कस्त्वत्परः परमकारुणिको बिभर्ति ॥ 16॥ चित्तं विषादमगमन्न परं प्रसाद\- मौज्झद्विचारमुचितं न बहिः प्रचारम् । लेभे न कुत्र विवरं प्रवरं न बोध\- मेतत्त्वयैव भगवन्धृतविप्रयोगम् ॥ 17॥ अश्रान्तमान्तरमशान्तरजोविकारं सारङ्गकेतुमुकुटस्फुटमन्धकारम् । युक्तं यदन्धयति यद्बधिरीकरोति कोऽतिप्रसङ्ग इति तत्र न तर्कयामि ॥ 18॥ लीलाविलोलललनानयनान्तवास\- मासाद्य यः क्व न भनक्ति मनस्विनोऽपि । सोऽयं निविश्य विमले हृदये मदीये धिङ्मर्ममर्म न भिनत्ति कथं मनोभूः ॥ 19॥ स्वामिन्नसन्तमिव तत्र वसन्तमेव सत्वामवैति किमिदं यदि वा किमन्यत् । दग्धोऽपि यं पुनरवाप्य बिभर्ति गर्वं सर्वङ्कषो विजयते स तव प्रसादः ॥ 20॥ श्रीखण्डचन्दननिघृष्टकुरङ्गनाभि\- कर्पूरकुङ्कुमकरम्बशुभाङ्गरागम् । उद्यन्नवीनकदलीदलसौकुमार्यं बिभ्रत्यनङ्गनटमङ्गलरङ्गमङ्गम् ॥ 21॥ फुल्लारविन्दवदना विकसच्छिरीष\- मालाभुजाभिनवनीलसरोजनेत्रा । ब्रह्मास्त्रमप्रतिहतं विहिता हिताय पुष्पायुधस्य कुसुमैरिव माधवेन ॥ 22॥ नाथेति जीवितहरेति दयापरेति सप्रेमकोपमतिकोमलमालपन्ती । गाढानुरागविवृताखिलगूढभाव\- मावर्जयन्त्यविषयैर्वचसां विलासैः ॥ 23॥ किंवा परं कुपितनिर्घृणपञ्चबाण\- बाणौघभिन्नहृदया परिरभ्य गाढम् । मुग्धाजनस्य सहजामवजित्य लज्जा\- मौत्सुक्यसान्द्रमधरामृतमर्पयन्ती ॥ 24॥ आक्षिप्तसिन्धुमथनोत्थमहामृतौघ\- भावत्कभक्तिरसपारणनित्यतृप्तम् । प्रत्याहृतेन्द्रियमवाप्तसमाधिसौख्यं न त्वत्परं हरति सा हरिणेक्षणाऽपि ॥ 25॥ हेलावलन्मलयमारुतकम्पितानां शीर्णैः फलैः स्वयमरण्यमहीरुहाणाम् । वृत्तिर्हरस्मरणघूर्णितचेतसः क्व दीनं मुखं क्व च पुरः कुमहीपतीनाम् ॥ 26॥ नेत्रत्वमीश तव मूर्तिविलोकनेषु वाक्त्वं भवच्चरितचर्वणविभ्रमेषु । त्वत्सङ्कथाश्रवणकर्मणि कर्णभाव\- मिच्छन्ति गन्तुमपराणि (इतराणि)ममेन्द्रियाणि ॥ 27॥ यच्छत्रचामरसिता कृतिनां विभूतिः सः स्वल्प एव भगवन् भवतः प्रसादः । त्वत्साम्यमेव (तत्साम्यं)तु सतामधिकस्ततोऽपि यद्वल्कलं च वसनं विपिनं च वासः ॥ 28॥ त्वत्पादपङ्कजरजश्छुरितौ च पाणी वाणी भवच्चरितचर्वणगर्विता च । चित्तं भवद्गुणगणस्मरणव्रतं च भूयो भवन्ति मम चेदहहास्मि धन्यः ॥ 29॥ भिक्षाशनोऽपि भगवंस्त्वमकिञ्चनोऽपि जीर्णश्मशाननिलयोऽपि दिगम्बरोऽपि । किं वा परं वरद घस्मर भस्मरूक्ष\- गात्रोऽपि सन्मम विभुः प्रतिजन्म भूयाः ॥ 30॥ याचे न किञ्चिदपरं वसतिर्गिरीन्द्रे कैलासनाम्नि भवदध्युषिते ममास्तु । किं वा न तत्र भगवन् मम ये सखाय\- स्तेऽन्येऽपि सन्ति गवयाः कपयः कुरङ्गाः ॥ 31॥ वाचाममी न विषये विषयेषु येषु तृष्णाऽन्वभावि विषमा विषमाकिरन्ती । तन्मां भजोज्ज्वलविलोलविलोचनान्त\- विन्यासभासुरसुधारसुधारसेन ॥ 32॥ नानुग्रहस्तव विना त्वयि भक्तियोगं नानुग्रहं तव विना त्वयि भक्तियोगः । बीजप्ररोहवदसावनयोर्न कस्य भूत्यै परस्परनिमित्तनिमित्तिभावः ॥ 33॥ शान्तं मनो यदि यमैर्नियमैः किमन्यै\- र्वाणी यदि प्रियहिता स्तुतिचाटुभिः किम् । कारुण्यमस्ति यदि किं व्रतहोमदानै\- र्भक्तिर्भवे यदि किमन्यसुखाभिलाषैः ॥ 34॥ भुक्तं विकल्पकवलैः सुरलोकसौख्य\- मालोकिता विविधशास्त्रदृशैव मुक्तिः । पीता सुधा श्रवणशुक्तिपुटैः समक्ष\- मास्वादिता पुनरियं शिवभक्तिरेव ॥ 35॥ दीर्घाण्यघान्यधिशुचीव भवन्त्यहानि हानिर्बलस्य शरदीव नदीजलस्य । दुःखान्यसत्परिभवा इव दुःसहानि हा निःसहोऽस्मि कुरु निःशरणेऽनुकम्पाम् ॥ 36॥ निर्भर्त्सितो विपदि बन्धुरिवाऽभिमानी मा नीरसं स्पृशतु नाम मनो विवेकः । विद्यां निदाघ इव घर्मरुचिर्हिमानी\- मानीयनाशमुपतापयते तु मोहः ॥ 37॥ तस्मादुपैति न तनुस्तरसाऽवसायं सायन्तनी प्रतिपदिन्दुकलेव यावत् । तावत्कृपां कुरु हतोऽस्म्यहमंहसाऽयं सा यन्त्रिता मयि तवास्तनयेन येन ॥ 38॥ अभ्येति मृत्युभटसंहतिरस्तकम्पा कम्पामहे मनसि यां विनिवेशयन्तः । एका गतिर्गिरिश तत्र तवानुकम्पा कम्पात्रतां नयति या न शुभोदयानाम् ॥ 39॥ यन्निःस्पृहोप्यजनयस्तनयं कुमारं मारं विधाय शलभं नयनानलस्य । तत्ते परार्थमिति विश्रुतमाकुमारं मा रंहसा जहिहि देहि तदेहि वाचम् ॥ 40॥ सर्वस्वमेव मम दत्तमहाप्रहारा हारामलं हर हरन्त्यरयो विवेकम् । रक्षाकरी तव कृपाऽत्र कृताऽवहारा हा राजशेखरमणेः पुरतो हतोऽहम् ॥ 41॥ देवालये वसतिमर्थयते कपोतः सिन्धौ वणिग्भजति वृत्तिमशङ्कपोतः । पृष्ठे श्रियं वहति नित्यमनेकपोऽत\- स्त्वद्भक्तिमेमि सरसीमिव भेकपोतः ॥ 42॥ लब्धा धृतिर्दिवि कदाचन वासवेन सैन्येन सा परिवृतेन न वासवेन । नो वा बलेन भुवि पीतनवासवेन त्वां भेजुषो भवति याऽभिनवा सवेन ॥ 43॥ या दुर्लभा दिवि महर्षभयान कस्य कालस्य या निधनधाम भयानकस्य । वाचा तया कृतनतेरभयानकस्य तुल्यश्रियाऽर्पयसि शं शुभया न कस्य ॥ 44॥ यं वीक्षसे क्षतमहाकलिकाल सन्तं क्लिष्टं कृतीकृतबृहत्कलिकाल सन्तम् । इन्दोरिवाऽमृतमयी कलिका लसन्तं बालाऽवलोकयति सोत्कलिकालसं तम् ॥ 45॥ मुक्तावलीव रहिता शिव नायकेन मुक्ता भवद्गणसभेव विनायकेन । वाणी त्वया परिहृताऽखिलनायकेन सम्भाव्यते हृदयसंवननाय केन ॥ 46॥ यस्योचितः प्रथितमान समाधिनान्त\- स्तेनार्तिमुद्वहति मानसमाधिनान्तः । शुद्धां मतिं स्पृशति पांसुलभावलेप\- स्तत्राप्युपैषि न कृपां सुलभावलेपः ॥ 47॥ कामं भवेऽत्र बहवः सुभगस्वभावा भावा भवन्तु मम तु द्वितयं स्पृहायै । शब्दार्थपाकरुचिरा कविराजगीर्वा गीर्वाणसिन्धुधरभक्तिरभङ्गुरा वा ॥ 48॥ ज्योत्स्नाछटाभिरिव देव चकोरकस्य भास्वत्प्रभाभिरिव पङ्कजकोरकस्य । दैवीभिरद्भिरिव बर्हिकिशोरकस्य प्रीतिर्न ते नुतिकथाभिरघोर कस्य ॥ 49॥ वृत्तं क्व ते सकलवाङ्मनसातिवृत्तं चेतः स्खलद्गति भवावरणात्क्व चेतः । वित्रासवन्तमिति मामनुदत्पवित्रा भक्तिः स्तुतिस्तव कृतेयमतः सुभक्तिः ॥ 50॥ वन्दामहे च विविधं विवदामहे च लज्जामहे च कलुषाणि भजामहे च । ईहामहे च कुवचांसि सहामहे च दह्यामहे च दुरितैर्जठरस्य हेतोः ॥ 51॥ लब्धं चिरेण सुकृतैरचिरस्थिरं च मानुष्यकं पुनरिदं सुलभं च चेति । जानीम एव च न च स्वहितं विधातु\- मीहामहे वयमहो बत यद्भविष्याः ॥ 52॥ तस्मादवश्यमवशानविशङ्कमेव भोगोपभोगरसिकानसमाप्तकृत्यान् । यावन्न धीवर इवैत्य तिमीनकस्मा\- न्मृत्युः क्षणादशरणान् हरते हठेन ॥ 53॥ तावत्प्रसीद कुरु नः करुणाममन्द\- माक्रन्दमिन्दुधर मर्षय मा विहासीः । ब्रूहि त्वमेव भगवन् करुणार्णवेन त्यक्तास्त्वया कमपरं शरणं व्रजामः ॥ 54॥ जातस्य मृत्युरिति चेत्स न लङ्घितः किं श्वेतेन शीतकरशेखरनन्दिना च । ताभ्यामसौ यदि जितो विपुलैस्तपोभि\- रस्माकमल्पतपसां त्वनिवार्य एव ॥ 55॥ तर्ह्यर्चनान्तसमये तव पादपीठ\- मालिङ्ग्य निर्भरमभङ्गुरभक्तिभाजः । निद्रानिभेन विनिमीलितलोचनस्य प्राणाः प्रयान्तु मम नाथ तव प्रसादात् ॥ 56॥ एतेन किं निविडबन्धभृतो भुजङ्गाः किं वा न वक्रिमविलासविकासभाजः । किन्तु क्रमादपचिताः पदगुम्फहीनाः सूक्तामृतानुकरणे कथमुत्सहन्ते ॥ 57॥ तस्माद्भयङ्करमदः फणिकर्णपूर\- हेवाकदुर्ललितमस्तनयं विहाय । स्वामिन्निमाः श्रवणयोः प्रणयोपचार\- गर्भा गिरश्चतुरमाभरणीकुरुष्व ॥ 58॥ स्वामिन्नबन्धवतया वत या तवेयं वाणी मया निजगदे जगदेकबन्धोः । तामन्तकान्तकर शङ्कर शंसतो मे कर्णे कुरुष्व करुणां करुणाम्बुराशे ॥ 59॥ पश्यन्तमन्धमभिमानिनमस्तमानं विस्तीर्णकर्णमपि या बधिरं करोति । साऽऽर्त्तिर्न नर्तयति किं कुनृणामिव श्रीः तस्मात्क्षमस्व भगवन्नतिलङ्घनानि ॥ 60॥ उच्छृङ्खलं खलमलङ्घ्यबलं ज्वलन्त\- मन्तः कृतान्तमविकल्पमनल्पदर्पम् । आशङ्क्य शङ्करचरित्रपवित्रचित्र\- सूक्तिष्वपि स्थिररुषं प्रतिबोधयामः ॥ 61॥ प्रत्यग्रकर्कशमशल्कमुदर्कपथ्यं तथ्यं सतोषमपदोषमरोषपोषम् । सन्धित्सवस्तव कृतान्तहितं मितं च यद्ब्रूमहे तदवधारय सावधानः ॥ 62॥ अन्यत्र दर्शय निरङ्कुश हुङ्कृतानि कीनाश नाशय दुराशय माऽभिमानम् । नाथीकृतेन्दुमुकुटानपि नाम मन्ये निर्भर्त्सयिष्यसि हतैव तवेयमाशा ॥ 63॥ येनेश्वरेण महता विहितागसस्ते कृत्वाऽपि शासनमकारि पुनः प्रसादः । तत्सेवका वयमतस्तव विद्विषोऽपि यद्ब्रूमहे हितमदो मनुषे रुषेति ॥ 64॥ रे दुर्विनीत खल काल पुरा पुरारे\- र्यामाप्तवानसि निजाविनयप्रशास्तिम् । श्रुत्वैव तां धृतिमतामपि कम्पमेति चेतः कथं पुनरुपक्रमसे तदेव ॥ 65॥ पाणौ निधेहि पवनाशनपाशमाशु नास्तीह ते पुरुषपाश रुषोऽवकाशः । निःसङ्करेषु शरणीकृतशङ्करेषु रे काल कातरभयङ्कर किं करोषि ॥ 66॥ व्यापारय स्वपुरुषं पुरुषं परेषु मा रोषमङ्कुरय शङ्करकिङ्कराणाम् । किं विस्मृतं विषधरायुध निर्निरोध\- क्रोधप्रबोधपटहं हरहुङ्कृतं ते (तत्)॥ 67॥ कीनाश बालिश निरङ्कुश निर्विमर्श निस्त्रिंश निष्करुण निःशरणेषु चेत्त्वम् । निष्कारणं निरनुरोध करोषि रोषं तत्किं चिकीर्षसि महेश्वरसंश्रितेषु ॥ 68॥ कुर्वन् विरोधमनिरोधमबान्धवेषु धत्से मुधा यम समुद्धतकन्धरत्वम् । तीव्राऽपराधविधुरेष्वपि साधवो हि बाधां विधातुमधमेष्वपि न क्षमन्ते ॥ 69॥ यत्प्राणिषु प्रभवसि प्रसभं प्रहर्तुं प्राप्य प्रभोः प्रमथनाथपितुः प्रसादम् । तत्प्राक्कृतस्य दुरितस्य दुरुत्तरस्य तेषां फलं तव किमन्तक पौरुषं तत् ॥ 70॥ तत्तथ्यमेव किमकारणकण्टकं त्वां यद्धर्मराज इति काल जनाः स्तुवन्ति । लोका न किं जगदमङ्गलमूलकोषं शंसन्ति मङ्गलविहङ्गम इत्युलूकम् ॥ 71॥ त्वां जीवितेश इति यत्स्तुवते रुदत्यः कापालिकाः शवदहो गुरवो द्विजाश्च । तद्युक्तमन्तक यतः परमः सुहृत्त्वं तेषामकारणरिपुस्त्वसुहृत्परेषाम् ॥ 72॥ क्लिश्यन्त्यवश्यमपमार्जनभूतयाग\- निर्याणकर्मचरमेष्टिशिवक्रियाद्यैः । ये दैशिकाः परमकारुणिकाः परार्थे त्वां श्राद्धदेव इति ते रविज स्तुवन्ति ॥ 73॥ देशं न यत्त्यजति सन्तमसन्तमन्तं ध्वान्तं नयंस्तव पिता समवर्त्यतोऽर्कः । त्वं सत्स्वसत्स्वपि समं प्रहरस्यतोऽपि सद्यः स्तुवन्ति समवर्त्तिनमन्तक त्वाम् ॥ 74॥ कोपं विधाय तव येन कृतः प्रसाद\- स्तत्सेवकेष्वपि चिकीर्षसि यत्प्रसादम् । किं तत्र वर्तयसि मां समवर्त्यतोऽपि त्वं स्तूयसे विषमवर्त्यपि मर्मविद्भिः ॥ 75॥ भालस्थलानि कलयस्यमलेन्दुमौलि\- पादारविन्दमकरन्दसितानि येषाम् । त्वं मानवानसि विमानय मा नयज्ञ तन्मानवानवसि रौद्र यदि स्वमौद्रम् ॥ 76॥ दुर्वृत्तदर्पशमनाच्छमनोऽसि यत्त्वं यद्वा यमोऽस्यधमसंयमनात्तदन्यत् । मन्ये मदं शमयितुं प्रभवस्तवैव त्वामेव वा यमयितुं भवभक्तिभाजः ॥ 77॥ उद्वृत्तमन्तक नृशंस भृशं सगर्व शर्वस्तवव्यवसितेष्वपि चेष्टसे यत् । तद्भावि भाविभवभैरवभैरवोग्र\- भालानलोद्भवपराभवकृत्पुनस्ते ॥ 78॥ किं वाऽन्यदर्कज विशङ्क विशङ्कटास्य हास्यं चिकीर्षसि यदीश्वरसंश्रयाणाम् । तन्मा कृथा न हि तवाश्रितवत्सलोऽसौ सानुग्रहोप्यनुचितं क्षमते महेशः ॥ 79॥ भालस्थलीव तिलकेन वधूकटाक्ष\- विक्षोभितेन तिलकेन वनावलीव । विज्ञप्तिरेणतिलकेन विभावरीव शोभां वसन्ततिलकेन बिभर्त्ति शम्भोः ॥ 80॥ वासः क्षीणदशं वयश्च करणग्रामं मनश्चाऽक्षमं निःसारेषु दुरीश्वरेष्वपचितेरुद्वेगमङ्गेष्वपि । व्यर्थं वेश्म नृजन्म चाखिलमिदं कल्याणशून्यं वपुः कोषं चोद्वहतः कुरुष्व करुणां चित्ते गिरं च श्रुतौ ॥ 81॥ अज्ञस्तावदहं न मन्दधिषणः कर्तुं मनोहारिणी\- श्चाटूक्तीः प्रभवामि यामि भवतो याभिः कृपापात्रताम् । आर्तेनाऽशरणेन किं तु कृपणेनाक्रन्दितं कर्णयोः कृत्वा सत्वरमेहि देहि चरणं मूर्धन्यधन्यस्य मे ॥ 82॥ इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ \ldq{}कृपणाक्रन्दनं\rdq{} नाम नवमं स्तोत्रं सम्पूर्णम् । \section{10\. karuNAkrandanaM dashamaM stotram} जयति चित्तचकोरकचन्द्रिका सुकृतिनां वदनाब्जरविच्छविः । श्रवणबर्हिणवर्षणवर्तनी हरिणकेतुकलामुकुटस्तुतिः ॥ 1॥ जयति भक्तिलतानवमाधवः सुकृतपादपपक्वफलोद्भवः । विपदुपद्रवविक्लवबान्धवः सुकविसूक्तिवधूवदनासवः ॥ 2॥ भवमहार्णवनिस्तरणप्लवः प्रवरसूरिमयूरघनारवः । हृदयदाहहृतावमृतद्रवः कुमुदिनीरमणाभरणस्तवः ॥ 3॥ मधुरमिन्दुमुखीवदनादपि क्लमहरं सुरसिन्धुजलादपि । त्रिभुवनाधिपतिस्तुतिपावनं जयति सत्कविसूक्तिरसायनम् ॥ 4॥ नवनवभ्रमरस्वनशोभिनी भवमरुभ्रमघर्मशमक्षमा । हृदयनन्दनचन्दनकन्दली जयति शङ्करभक्तिरभङ्गुरा ॥ 5॥ अथ कथञ्चन रूढमपि क्षणं मनसि वीक्ष्य विवेकनवाङ्कुरम् । बहुविधव्यसनौघविघट्टितं सपदि विज्ञपयामि जगद्गुरुम् ॥ 6॥ अपि जगद्विदितः करुणापरः परहिताऽऽहितमूर्त्तिपरिग्रहः । किमिति हंसि न हंस हृदम्बुजे कृतपदो विपदः शरणार्थिनाम् ॥ 7॥ यदि भवान् विदधीत हृदि स्थितिं व्यसनसम्पदसौ प्रसरेत्कथम् । यदि न सा प्रसरेत्प्रसजेत्कथं बुधजनोऽप्यसमञ्जसकर्म्मसु ॥ 8॥ इह बृहद्भिरुदग्रपरिग्रह\- ग्रहगृहीतमतिर्व्यसनोद्गमैः । यदि न कातरतां परतन्त्रता\- मफलतां खलतां च भजेज्जनः ॥ 9॥ यदि भजेत न सज्जनसङ्गम\- व्यसनसर्पदनल्पकृपास्पदम् । हृदयमिन्दुमयूखसुखाहति\- व्यतिकरद्रुतचन्द्रमणिश्रियम् ॥ 10॥ अभिलषेयुरनर्गलदुर्गति\- प्रसरदीर्घनिदाघनिपीडिताः । यदि घनागमवन्न धनागमं प्रणयिनस्तृषिता हरिणा इव ॥ 11॥ यदि न पीनघनस्तनभङ्गुर\- त्रिवलिभङ्गितरङ्गितमध्यमाः । इह हरेयुरपाङ्गविलोकितैर्धृत\- रतिप्रमदाः प्रमदा मनः ॥ 12॥ बलवदिन्द्रियतस्करसङ्कुले विषयभीमभुजङ्गमभीषणे । दुरितदीर्घदवानलदुःसहे बहलमोहतमोहतसंविदि ॥ 13॥ कृतधियोऽपि भवाध्वनि धावतः प्रबलकर्मरयापहृतात्मनः । अवसरे प्रहरेयुरमी न चे\- न्मदन मानमुखाः परिपन्थिनः ॥ 14॥ उपचितोऽभिनवाम्रदलावली कवलनाकुलकोकिलकूजितैः । यदि न तर्जयितुं प्रभवेन्मधौ मदनदिग्विजयोद्यमडिण्डिमः ॥ 15॥ यदि मधौ मधुपानमदोन्मद भ्रमरगायनगुञ्जितगीतयः । सुखलवानुभवाय कृतस्पृहं हर हरेयुरिमं न मनोमृगम् ॥ 16॥ अभिनवस्तवकस्तनसन्नताः पवननर्तितपल्लवपाणयः । यदि न बन्धनिबन्धनमृध्नुयु\- र्मधुपगुञ्जितमञ्जुगिरो लताः ॥ 17॥ यदि शुचौ मनसीव न मानिनां घनमनेहसि तापमुपावहेत् । सरजसो हरितस्तरुणैः करै\- रविरलं परिरिप्सुरहर्पतिः ॥ 18॥ पृथुलसज्जघनोरुपयोधरा गुरुमरुच्चपलाकुलिताम्बराः । यदि भवेयुरिमा न घनागमे मृगदृशश्च दिशश्च धृतिच्छिदः ॥ 19॥ सुरभिगन्धिसहासमुखाम्बुजा धृतमनोहरहंसकविभ्रमाः । यदि न मज्जनधाम नतभ्रुवः शरदि संस्मरयेयुरगापगाः ॥ 20॥ यदि न दीर्घतमाः समवाप्नुयुः सहसि दुर्विषहोल्बणवायवः । धृतघनोष्मबृहत्तरुणीस्तन\- स्मरणकारणतामपि रात्रयः ॥ 21॥ यदि भवेन्न घनावरणोद्गम\- ग्लपितधामनि घमनिधौ बहिः । तपसि चेतसि च व्यसनाकुले तपसि रूढरसोऽप्यलसो जनः ॥ 22॥ तदखिलापदुपोद्धरणक्षमं समधिगम्य दुरापमिदं पुनः । पवनवेल्लितबालमृणालिनी\- दलचलज्जलबिन्दुनिभं वपुः ॥ 23॥ भव भवत्पदपङ्कजपूजन\- व्यसनसौमनसीमपहाय कः । इह सहेत विभूतिलवोन्मिष\- न्मदकदर्यविकारकदर्थनाम् ॥ 24॥ इदमुदञ्चति मेघमयं महत् पिहितभास्वदमन्दमहस्तमः । घनबलोऽपि स काल उपस्थित\- स्तदिह हंस पदं कुरु मानसे ॥ 25॥ इति यदन्तरनन्त तिरोदधन् मुदमुदञ्चति मोहमहातमः । तव रवीन्दुहुताशनचक्षुषो हृदि निवेदयतीदमसन्निधिम् ॥ 26॥ न हि महेश मनस्त्वदधिष्ठितं भ्रमयितुं प्रभवन्ति भवोर्मयः । न हि वनं हरिणाधिपरक्षितं क्षपयितुं कपयः क्वचन क्षमाः ॥ 27॥ वरमरण्यसरित्पुलिनस्थली\- तरुतले फलमूलजलाशिनः । स्थितिरनर्गलवल्कलवाससो न शिवभक्तिमृते त्रिदशेन्द्रता ॥ भवति पश्यति नश्यति दुर्गतिः स्फुरति शक्तिरुपैति धृतिं मतिः । स्तुतिकृति प्रतिपत्तिमति श्रुतिस्मृति\- भृति स्थितिमेति च निर्वृतिः ॥ 28॥ कति न बुद्बुदवद्भववारिधा\- विह लसन्ति गलन्ति च जन्तवः । समजनि स्पृहणीयजनिः पुन\- र्जगति कश्चन यः शिवसेवकः ॥ 29॥ सपदि पीठविलोठितमूर्तिभि\- र्भगवतः शुचिभिर्धृतभक्तिभिः । चरणरेणुकणैरिव मादृशै\- र्दिविषदामपि मूर्ध्नि पदं कृतम् ॥ 30॥ निपततां विषमे विपदम्बुधौ यदवलम्बनमस्तविडम्बनम् । जगदमङ्गलभङ्गविधायि त\- ज्जयति रत्नमहो शिवसेवनम् ॥ 31॥ जयति जन्मजरामरणव्यथा\- शमसमर्थमनर्थ निवर्हणम् । सकलमङ्गलधाम सुधामयं भगवदर्चननाम महौषधम् ॥ 32॥ इदमसाधितमेव रसायनं निरुपभोगमिदं सुखमक्षयम् । अमृतमेतदनम्बुधिमन्थनं यदविनश्वरमीश्वरसेवनम् ॥ 33॥ किमफलैरपरैर्भवशम्बरैः करितुरङ्गरथाम्बरडम्बरैः । भगवदङ्घ्रिसरोरुहसेवन\- व्यसनमस्तु ममानिधनं धनम् ॥ 34॥ वहतु सा रमणी रमणीयता\- ममृतमस्त्वमृतं मधु वा मधु । भवतु निर्वृतिधम तु यामिनी\- रमणमण्डनसेवनमेव नः ॥ 35॥ अहमहर्निशमेकमना मना\- गुपरमन्मदमन्मथमत्सरः । भगवतीरवगत्य दुरत्ययाः शरधराभरणं शरणं श्रये ॥ 36॥ इदमह करुणामृतसागरं शशिकिशोरशिरोमणिमर्थये । व्रजतु जन्मनि जन्मनि मे वपु\- र्भवदुपासनसाधनतामिति ॥ 37॥ कमपि नाम निकाममनोहरं वहति टङ्कमनङ्कुशमेव यत् । तदकलङ्कमलङ्करणं मुखे भवतु मे शिवनाम निरामयम् ॥ 38॥ हृदय भावय भावमनाविलं निरवधान बधान दृढां धृतिम् । त्वमसमर्थ समर्थयसे सुखं किमविनाशि विना शिवसेवनम् ॥ 39॥ भवरसं प्रति सम्प्रति तृष्णया त्यजसि मानस मानसमुन्नतिम् । मदनशासनशासनतः परं कमनपायमुपायमुदीक्षसे ॥ 40॥ उपवने पवनेरितमाधवी\- धवलिते वलिते तरुपङ्क्तिभिः । अमलकोमलकोषनिषण्णषट्\- चरणपारणपावनपङ्कजे ॥ 41॥ समदने मदनेन वशीकृता वरवधूरवधूय भज प्रभुम् । अशरणोद्धरणोद्धतधीः शुचा\- मुपरमं परमं स करोति ते ॥ 42॥ जहिहि मोहमुपेहि निजां स्थितिं त्यज शुचं भज मानपरिग्रहम् । अहरहर्हरपादसरोरुह\- स्मृतिरसायनपानपरं भव ॥ 43॥ तदसमञ्जसमङ्ग यदङ्गना\- नयनचापलशापमुपेयताम् । नयसि नित्यबहिर्मुख शङ्कर\- स्मरणसौमनसीमपि हेयताम् ॥ 44॥ यदि समर्थयसे दुरतिक्रमं कुपितकालभटभ्रुकुटीभयम् । तदचिकित्स्यभवामयभेषजं भज भुजङ्गमभूषणतोषणम् ॥ 45॥ यदि चिकीर्षसि सौहृदमात्मनः परिजिहीर्षसि यद्यघबन्धनम् । यदि तितीर्षसि संसृतिसागरं श्रयमयस्करमीश्वरसेवनम् ॥ 46॥ यदि वराक सुकर्मविपाकतः करतले पतितस्तव शेवधिः । तमखिलापदपाकरणक्षमं नयसि मूढ निरर्थकतां कथम् ॥ 47॥ अमलशीलकुलश्रुतविश्रुतं सदसदर्थविचारविशारदम् । पुरजिदर्चनसौख्यपराङ्मुखं नयसि मानस मानुषजन्म यत् ॥ 48॥ भ्रमदमन्थरमन्थरयाहति\- ध्वनदमुद्रसमुद्रसमानया । शमितशापदशापदमेहि मे हर गिरा वितरावितथं वरम् ॥ 49॥ अनुगृहाण गृहाण घृणार्णव प्रणयिनः प्रणयानुगुणं वचः । उपकुरुष्व कुरुष्व दृढं मना\- गशरणोद्धरणप्रवणं मनः ॥ 50॥ पृथुशिरस्त्रिदशापगया श्रितं करुणया हृदयं शिवया वपुः । कथमतिप्रमिते भगवन् धृतिः श्रवणरन्ध्रपदेऽपि न मे गिरः ॥ 51॥ त्वदनुरागभरेण कदर्थिता त्वदनुरञ्जनकर्मणि चाक्षमा । इति मतिर्मम चाटुपराङ्मुखी हर करोति निजार्तिनिवेदनम् ॥ 52॥ प्रियतमोऽसि मतेर्मम सा पुन\- र्न गुणवत्यपि ते हृदयङ्गमा । इति महेश भवद्विरहातुरा भजति कामपि कामकदर्थनाम् ॥ 53॥ भव भवत्परिरम्भसुखोऽस्तु मा त्वदुपभोगविधौ तु कथैव का । तव तु दर्शनमात्रककाङ्क्षिणीं मम मतिं कथमित्थमुपेक्षसे ॥ 54॥ कुटिलतां न जगाम निकामतो न सहजं मलिनत्वमुपेयुषी । वहसि किं घनरागकदर्थितां मम मतिं प्रति कर्कशमाशयम् ॥ 55॥ अथ गता परिणामदशामिति त्यजसि चेन्मम मुग्धतमां मतिम् । किमपरं घनमोहविमूर्छिता प्रथयतां तव निर्दयतामियम् ॥ 56॥ इदमनङ्गजनङ्गमसङ्गम\- भ्रमदमन्दमलं चपलं मनः । अमृतकुम्भकर द्युतरङ्गिणी\- धर सुधाकरशेखर शोधय ॥ 57॥ भव मरुभ्रमखेदकदर्थितं सुविषमैस्तृषितं विषयोष्मभिः । मदयते हृदयं मम निर्भरं भव भवच्चरणस्मरणामृतम् ॥ 58॥ विषयपन्नगपाशवशीकृतं भवमहार्णवमग्नमनीश्वरम् । बहलमोहमहोपलपीडितं हर समुद्धर मां शरणागतम् ॥ 59॥ यमभटैर्ह्वियमाणमयन्त्रणै\- रशरणं शरणं चरणौ श्रितम् । घनघृणामृतनिर्भरया दृशा मदनमर्दन मामवलोकय ॥ 60॥ अभयघोषमिषोन्मिषिताऽमृत\- द्रवमबन्ध्यधृतस्मितचन्द्रकम् । वदनचन्द्रमसं तव पश्यतो मम कदा नु तमः शममेष्यति ॥ 61॥ प्रबलतापकदर्थितविग्रहं द्विजपतिं परिपालयितुं शिशुम् । वहसि किं न विभो हृदये दयां शिरसि निर्जरनिर्झरिणीमिव ॥ 62॥ प्रणततापविपत्क्षपणक्षमां दलितसन्ततसन्तमसस्थितिम् । हृदि निधेहि दयाममृतस्रुतं हरिणकेतुकलामिव मूर्धनि ॥ 63॥ अभिमताधिकसिद्धिविधायिनीं भवदवच्छिदमव्यभिचारिणीम् । वह विभो हृदये दयितां दयां वपुषि भूधरराजसुतामिव ॥ 64॥ चिन्तामणिः स्फटिकजातिरचेतनोऽपि कल्पद्रुमः कठिनकाष्ठविनिर्मितोऽपि । तिर्यग्दशामपि गता किल कामधेनु\- र्भाग्यैरभीष्टफलदा कृतिनां भवन्ति ॥ 65॥ त्वं तु प्रभो त्रिभुवनैकमहेश्वरोऽपि पर्याप्तशक्तिरपि पूर्णकृपार्णवोऽपि । आक्रन्दतोऽपि करुणं विधिवञ्चितस्य त्यक्तादरोसि मम दर्शनमात्रकेऽपि ॥ 66॥ चिरं द्वारोपान्ते स्थितमवसरोद्वीक्षणधिया तिरस्कारः सोढः कुपितमुखरद्वाःस्थविहितः । मुखं दीनं कृत्वा विभवलवगर्वान्धितदृशां कदीशानामग्रे क इव न विसोढः परिभवः ॥ 67॥ परिम्लानो मानस्तनुरपि तनुस्ताम्यतितमां मनो मोहावर्ते भ्रमति धृतिरस्तं व्रजति च । कथापि क्लेशानामवतरति नोच्छेदपदवीं दवीयस्यामस्यां भवभुवि मुधा धावति मतिः ॥ 68॥ तदेवं दुर्वारव्यसनशतसम्पातविषमं विशन्नेष स्वामिन्नहह सुमहन्मोहगहनम् । अविन्दन्नाश्वासक्षममपरमापन्नसुहृदं जनोऽवज्ञापात्रं भवति करुणाब्धेर्न भवतः ॥ 69॥ कदर्याणामग्रे तरलनलिनीपल्लवतल\- प्रलीनप्रालेयप्रचलकमलामूढमनसाम् । अदभ्रभ्रूभङ्गप्रभवमवमानं हतधियः सहन्ते हन्तेह द्रविणकणतृष्णान्धितदृशः ॥ 70॥ अहं तु प्रत्यग्रप्रभुचरणराजीवरजसा पवित्रं मूर्धानं दधदधिकभक्तिग्रहगुरुम् । भ्रुकुंसत्वं बिभ्रत्प्रमदभरसन्दर्भरभसा\- द्भजेयं भूतेशभ्रुकुटिघटनाभाजनभुवम् ॥ 71॥ सुरस्रोतःस्वत्यास्तटविटपिपुष्पौघसुरभौ गिरिग्रावग्रामस्खलनमुखरस्रोतसि जले । श्रमक्षामैरङ्गैरगणितभवक्लेशविपदां कदा स्यान्नस्तृप्तिर्हरचरणसेवासुखरसैः ॥ 72॥ अमन्दानन्दानां दलदलघुसन्तापविपदां पदाम्भोजद्वन्द्वं शिरसि दधतामिन्दुशिरसः । कदा नः कालिन्दीसलिलशबलैरम्बरसरि\- त्तरङ्गैरङ्गारीभवति भवबन्धेन्धनचयः ॥ 73॥ सान्द्रानन्दस्तिमितकरणः पुण्यनैपुण्यभागी भागीरथ्यास्तटविटपिनः क्वापि मूले निलीनः । सर्वाकारं गिरिपतिसुताकान्तमेकं प्रपन्नः स्वात्मारामः शमसुखसुधास्वादमभ्येति धन्यः ॥ 74॥ अभिजनगुणख्यातिप्रज्ञाभिमानभरोद्धुरां क इव सदसि प्रह्वीकर्त्तुं क्षमेत (सहेत)शिरोधराम् । विदधति मुहुर्हेलाखेलं भवत्यवधीरणं भ्रमयितुममी युक्ता न स्युर्यदीन्द्रियवैरिणः ॥ 75॥ मानः कस्य न वल्लभः खलमुखप्रेक्षित्वदुःस्था स्थितिः कस्य प्रीतिकरी त्रपाभरनतं कस्मै शिरो रोचते । किन्तु स्वामिनि साऽवलेपहृदये दासीकृताः शत्रुभिः क्षुद्रानद्यतनेश्वरान्धनमदक्षीवान्निषेवामहे ॥ 76॥ स्तब्धा द्वारि यदास्महे क्षितिभुजां निर्भर्त्सिता वेत्रिभि\- र्यद्गर्वान्धनरेन्द्रवल्लभदुरुद्गारैर्विदह्यामहे । यन्मिथ्यास्तुतिपातकैर्भगवतीं वाचं तिरस्कुर्महे तत्सर्वं तव वक्रवक्त्रवलनामात्रस्य विस्फूर्जितम् ॥ 77॥ दृष्ट्वा पाटलगण्डलेखमरुणोद्वाष्पेक्षणं प्रस्फुरद्\- बिम्बोष्ठं प्रथमापराधकुपितं वक्त्रं कुरङ्गीदृशः । यत्सप्रेम सविस्मयं सविनयं सापत्रपं सस्पृहं सत्रासं च मनोऽभवत्तदधुना श्रान्तं च शान्तं च नः ॥ 78॥ यत्खर्वीक्रियते सुखं विषयजं त्वद्भावनाजन्मना ह्लादेन क्षणिकं स्थिरेण महता स्वल्पं किमत्राद्भुतम् । तच्चित्रं भवदुःखजं भवदनुध्यानप्रमोदाश्रुणा वाष्पाम्बु ध्रुवमध्रुवेण सुमहत्सूक्ष्मेण यद्भिद्यते ॥ 79॥ अज्ञानान्धमबान्धवं कवलितं रक्षोभिरक्षाभिधैः क्षिप्तं मोहमहान्धकूपकुहरे दुर्हृद्भिराभ्यन्तरैः । क्रन्दन्तं शरणागतं गतधृतिं सर्वापदामास्पदं मा मा मुञ्च महेश पेशलदृशा सत्रासप्राश्वासय ॥ 80॥ यद्विश्वोद्धरणक्षमाऽप्यशरणत्राणैकशीलापि ते मामार्त्तं दृगुपेक्षते स महिमा दुष्टस्य मे कर्म्मणः । देव्यां दिव्यमृतैः पयोधरधृतैः पृथ्वीं पृणत्यां (स्तृणन्त्याम्)कणा द्वित्राश्चेन्न मुखे पतन्ति शिखिनः किं वाच्यमेतद्दिवः ॥ 81॥ शुभ्रं बिभ्रत्तरुणकरुणाऽऽक्रान्तमश्रान्तमन्तः स्वान्तं शान्तप्रणतजनताक्लेशलेशप्रवेशम् । प्राणत्राणप्रणयकृपणप्राकृतप्राणिवर्ग\- व्यापत्तापक्षपणनिपुणां मुञ्च चण्डीश वाणीम् ॥ 82॥ अदभ्रश्वभ्रेयं भवसरणिरातङ्कबहुला गलद्बोधज्योत्स्ना निरवधिरसौ मोहरजनी (मोहजननी)| नयन्त्येते शान्तिं विषमविषयोत्पातमरुतः प्रदीपं प्रज्ञाख्यं प्रतिदिश दृशं क्लेशशमनीम् ॥ 83॥ शरीरं नीरोगं नवमपि वयः संस्कृतिमती मतिर्वन्द्या जातिः प्रभुरपि भवान् भक्तिसुलभः । इतीयं सामग्री सुकृतशतलभ्या विघटते न यावत्तावन्मे शृणु करुणमाक्रन्दितमिदम् ॥ 84॥ जयन्ति कृतिनः कवेरमृतसारसिक्ताक्षरा विकस्वरशरत्सुधाकरकरानुकारित्विषः । पुरारिपदपङ्कजस्तवपवित्रचित्रक्रमाः समुन्मिषितमालतीमुकुलकोमलाः सूक्तयः ॥ 85॥ शिवस्तवकृतो मधौ मलयवायुवेल्लल्लता\- गलन्मधुमदोन्मदभ्रमरपुञ्जगुञ्जच्छलात् । नदन्मदनशिञ्जिनीझणितभीतसीमन्तिनी\- भुजाकलितकन्धरा अधिवसन्ति लीलावनम् ॥ 86॥ अदूरबहिरङ्गनोपवनजातचूतावली\- विलीनकलकोकिलाकलितकाकलीकूजितैः । वलन्मलयमारुतप्रचलदुल्लसन्मल्लिका\- विकासिकुसुमस्खलद्भ्रमरमण्डलीगुञ्जितैः ॥ 87॥ निगूढतिमिघट्टनस्फुरितदीर्घिकासम्भ्रम\- त्रसत्कमलकोटरस्थितमरालबालस्वनैः । रटत्पटहझल्लरीमुरजतूर्यभेरीगण\- प्रणादमुखरीभवद्भवनबर्हिकेकारवैः ॥ 88॥ सुधामधुरवारुणीरसकषायकण्ठोद्भव\- न्नवश्रुतिरसायनप्रगुणगायनीगीतकैः । प्रवीणपरिवादकोदितविभासरागस्वर\- क्रमानुगतवल्लकीविकचकीचकप्रक्वणैः ॥ 89॥ प्रभातगुणवर्णनप्रवणबन्दिवृन्दस्तुति\- प्रबुद्धशुकसारिकाकलहकेलिकोलाहलैः । बहिर्विहरदङ्गनारणितरत्नकाञ्चीगुण\- क्वणत्कनककिङ्किणीझणझणारवाडम्बरैः ॥ 90॥ खुरक्षतवसुन्धरोद्धुरतुरङ्गहेषोन्मिष\- त्प्रबोधधुतकन्धरद्विरदकण्ठघण्टारवैः । स्मराऽलसविलासिनीस्तनभरोपरुद्धोरस\- स्त्यजन्ति शयनं शनैरुषसि शम्भुशंसाजुषः ॥ 91॥ इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ \ldq{}करुणाक्रन्दनं\rdq{} नामकं दशमं स्तोत्रं सम्पूर्णम् । \section{11\. dInAkrandanaM ekAdashaM stotram} धन्योऽस्मि सम्यगमृतं किमपि स्रवन्ती सञ्जीवनं भगवती विदधाति यस्य । स्नेहस्नुतस्तनयुगा जननीव जीव\- रक्षार्थमार्त्तिविधुरस्य ममोक्तिदेवी ॥ 1॥ धन्योऽस्मि दुःसहविपत्पतितस्य यस्य वाणीधृतोन्नतिरपुण्यकृतामभूमिः । कल्याणिनी सुमनसामुपसेवनीया सौमेरवीव पदवी न दवीयसीयम् ॥ 2॥ धन्योऽस्मि मोहतिमिरान्धदृशोऽपि यस्य सानुग्रहेण विधिना परिकल्पिता मे । वल्गुस्वना गुणवती धृतवक्रभङ्गि\- राराधनाय गिरिशस्य सरस्वतीयम् ॥ 3॥ सञ्जीवनौषधिरबैमि नवा भवाग्नि\- भस्मीकृतस्य विधिना मम निर्मितेयम् । वाणी शिवैकविषयाभिनवोढगौरी\- दृष्टिच्छटेव चकिता मकरध्वजस्य ॥ 4॥ जाने कथञ्चिदुदिता मम शोकवह्नि\- तप्तात्स्खलन्मृदुपदा हृदयादियं गौः । चेतः प्रवेक्ष्यति शनैः करुणामृतौघ\- निःष्यन्दशीतमपि शीतमयूखमौलेः ॥ 5॥ यच्चाटुचापलमलङ्घ्यभवभ्रमोऽहं मोहं वहन्निह मुहुर्मुहुराचरामि । तत्र स्पृहावहमहार्यमहार्यपुत्री\- भर्तुः परार्ध्यमपराध्यति सौकुमार्यम् ॥ 6॥ यो मूर्धनि ध्वनदनर्गलनिर्झरौघ\- झाङ्कारिणीममरनिर्झरिणीं दधानः । गृह्णाति भक्तजनतः कलशाभिषेकं कस्तं न विज्ञपयितुं विभुमुत्सहेत् ॥ 7॥ दग्धोस्मि तावदमुना दमुना ममाऽन्त\- र्यः प्रज्ज्वलत्यघनिदाघनिदानजन्मा । मुक्तस्य मे प्रतिभयातिभयाकुलस्य वाणी कथं विगलतो गलतोऽभ्युदेति ॥ 8॥ क्रन्दाम्यतः किमपि नाम पिनाकपाणे तीव्रार्त्तिनिस्तरणकारण कातरोऽहम् । मोहाटवीविकटसङ्कटसंस्थितस्य तन्मेऽवधारय शिवाय शिवातुरस्य ॥ 9॥ आक्रन्दमिन्दुधर धारय देव कर्णे कस्त्वत्परः परमकारण कर्णधारः । मूर्ध्ना वहन्नुडुपखण्डमखण्डपुण्यं कं कं न तारयसि संसृतिसागराद्यः ॥ 10॥ अस्मादृशैरशुचिभिश्चटुचापलानि कॢप्तान्यवैमि न मनस्तव नन्दयन्ति । आवर्जनाय विहितान्यपि चन्द्रमौले कौलेयकस्य लडितानि किमाद्रियन्ते ॥ 11॥ यद्वा न मुग्धचरितान्यपि न प्रसाद\- मुत्पादयन्ति भवतः करुणार्णवस्य । स्वामिन्दरत्पुरविहारपरस्य किं न चेतो हरन्ति तव बालकवल्गितानि ॥ 12॥ दीनैर्विमुग्धवचनैरसमञ्जसार्थै\- र्यद्वद्द्रवन्ति हृदयानि दयानिधीनाम् । तद्वन्न दृष्टसभसप्रतिभप्रगल्भ\- सन्दर्भगर्भरचनाञ्चितवाक्प्रपञ्चैः ॥ 13॥ दुग्धाब्धिदोऽपि पयसः पृषतं वृणोषि दीपं त्रिधामनयनोऽप्युररीकरोषि । वाचां प्रसूतिरपि मुग्धवचः शृणोषि किं किं करोषि न विनीतजनानुरोधात् ॥ 14॥ यत्सत्यवत्यपि जगद्विदिताऽनसूया वाणी ममेयमिदमेव हि देव चित्रम् । अत्यद्भुतं पुनरिदं यदरुन्धतीयं त्वामारिराधयिषुरेवमुदीरिताऽपि ॥ 15॥ स्वे धाम्नि हृदि कृतस्थितिमुक्तिदेवीं कृत्वा प्रवेशमनयः स्वयमुन्मुखत्वम् । धाराधिरूढविरहव्यथितामिदानी\- माधाय धैर्यमवधारयसीत्ययुक्तम् ॥ 16॥ एका त्वमेव भवितासि मम प्रियेति दत्तं वरं स्मरसि चेद्गिरिराजपुत्र्याः । प्रेम्णा बिभर्षि कथमम्बरसिन्धुमिन्दु\- लेखां च मूर्ध्नि हृदये दयितां दयां च ॥ 17॥ एतां निसर्गसरलामभिजातमुग्धा\- मद्धाऽवधीरयसि धीरगभीरमानी । जानासि किं न शतशो नतसान्त्वनेषु यद्वृद्धया करुणया नरिनर्तितोऽसि ॥ 18॥ प्रस्तौति निस्त्रपतयार्त्तिकदर्थितेयं चाटूनि कर्त्तुमपि मौग्ध्यविसंस्थुलानि । कात्यायनीवचनदुर्ललितस्य तानि मुक्तोपमानि न मनस्तव नन्दयन्ति ॥ 19॥ अस्यामसह्यविरहज्वरकातरायां प्रीतिर्न ते यदि परं निरवग्रहस्य । सर्वान्तरार्त्तिदलनाय दृढा प्रतिज्ञा विज्ञाततत्त्व कथमीश्वर विस्मृता ते ॥ 20॥ सत्यं कलां वहसि बिभ्रदुमां यदर्धे धत्से दयां हृदि ययार्थिषु नर्तयन्त्या । नीतोऽसि नीलगल नीलगलत्वमेव मद्वाचि साचि तु मुखं कुरुषे रुषेव ॥ 21॥ गृह्णासि मूर्धनि जलैर्धवलैर्विलोलै\- रुद्वेलितां निजपदस्खलितां द्युसिन्धुम् । एतामनन्यगतिमुज्झसि साधुवृत्तां वाचं स्वतन्त्रचरितस्य किमुच्यते ते ॥ 22॥ किं भूयसा यदि न ते हृदयङ्गमेय\- मस्या गृहे वससि किं हृदये मदीये । सार्धं प्रियेण वसनं तदुपेक्षणं च दुःखावहं हि मरणादपि मानिनीनाम् ॥ 23॥ मातः सरस्वति बधान धृतिं त्वदीयां विज्ञप्तिमार्त्तिविधुरां विभवे निवेद्य । देवी शिवा शशिकला गगनापगा च कुर्वन्त्यवश्यमबलाजनपक्षपातम् ॥ 24॥ एषा निसर्गकुटिला यदि चन्द्रलेखा स्वर्गापगा च यदि नित्यतरङ्गितेयम् । देवी दयार्द्रहृदया तु नगेन्द्रकन्या धन्या करिष्यति न ते निबिडामवज्ञाम् ॥ 25॥ त्वामेव देवि शरणीकरवाणि वाणि कल्याणि सूक्तिभिरुपस्तुहि चन्द्रमौलिम् । मातर्नयामि न पुनभवतीमलीक\- वाचालबालिशविलङ्घनभाजनत्वम् ॥ 26॥ देवि प्रपन्नवरदे गुणगौरि गौरि यद्गौरियं परिमितं स्रवतीह किञ्चित् । तत्स्वामिने समुचिते समये सुपाक\- माकूतवेदिनि निवेदयितुं प्रसीद ॥ 27॥ स्वेच्छाविकल्पितमदृष्टविशिष्टपाकं मात्राविहीनमिदमार्यजनैरजुष्टम् । उन्मत्तभाषितमथापि भवत्यवश्यं सद्भेषजं विषमयस्य भवामयस्य ॥ 28॥ भालानलं तव यथा मुकुटस्थितैव शक्नोति नो शमयितुं किल सिद्धसिन्धुः । तद्वज्ज्वलन्तमनिशं हृदि शोकवह्निं वक्त्रे वसन्त्यपि ममाऽत्र सरस्वतीयम् ॥ 29॥ प्राक्चेन्मया विहितमाविलमेव कर्म स्वामिन् कुतस्त्वयि ममैष दृढोऽनुरागः । एकान्तशुक्लमथ चेदतिदुःसहोऽयं शोकानलो हृदयदाहकरः किमन्तः ॥ 30॥ क्वाप्यन्यजन्मनि विधाय विभोरवश्य\- माराधनामनुशयालु मनो ममाभूत् । नो चेत् कथं कुलगुणादिपवित्रमेत\- त्सर्वं नृजन्म मम निष्फलमेव जातम् ॥ 31॥ मानुष्यनावमधिगम्य चिरादवाप्य निस्तारकं च करुणाभरणं भवन्तम् । यस्याऽभवद्भरवशस्तरितुं भवाब्धिं सोऽहं ब्रुडामि वद कस्य विडम्बनेयम् ॥ 32॥ स्वामी प्रसादमुपकारिषु सेवकेषु योग्येषु साधुषु करोति किमत्र चित्रम् । सन्तस्त्वभाजनजनेष्वपि निर्निमित्तं चित्तं वहन्ति करुणामृतसारसिक्तम् ॥ 33॥ तस्मात्समाप्तसकलाऽभ्युदयाभ्युपाय\- मायस्तचेतसमसम्भवभग्नवृत्तम् । सीदन्तमन्तकभयादभयार्पणेन सम्भावय स्वयमनर्थकदर्थितं माम् ॥ 34॥ त्वां नीतिमान् भजति यः स भवत्यनीति\- र्मुक्तः स यो हि भवता हृदयान्न मुक्तः । यस्ते रतोऽपचितयेऽपचितिं स नैति तत्त्वां श्रितोऽस्मि भवमस्म्यभवो न कस्मात् ॥ 35॥ स्वापः सचिन्तमनसो निशि मे दुरापो निर्दाह एव गमयामि कदा सदाहः । रक्ष त्वदेकवशगं शिव मामवश्यं कस्माद्भवस्यपरुषो मम कर्कशस्त्वम् ॥ 36॥ पापः खलोऽहमिति नाऽर्हसि मां विहातुं किं रक्षया कृतमतेरकुतोभयस्य । यस्मादसाधुरधमोऽहमपुण्यकर्मा तस्मात्तवास्मि सुतरामनुकम्पनीयः ॥ 37॥ स्वैरेव यद्यपि गतोऽहमधः कुकृत्यै\- स्तत्रापि नाथ तव नास्म्यवलेपपात्रम् । दृप्तः पशुः पतति यः स्वयमन्धकूपे नोपेक्षते तमपि कारुणिको हि लोकः ॥ 38॥ अत्युन्नतान्निजपदाच्चपलश्च्युतोऽयं भूरीन्भ्रमिष्यति जडप्रकृतिः कुमार्गान् । मत्वेति चेत्त्यजसि मामयमीदृगेव गाङ्गस्त्वया किमिति मूर्ध्नि धृतः प्रवाहः ॥ 39॥ हन्ताऽयमार्तिमपि नारकिणां धृतश्चे\- न्मूर्ध्ना किलेति वहसे यदि गाङ्गमोघम् । एतत्तवोचितमनाथजनार्तिभङ्ग\- हेवाकिनो घनघृणामृतसागरस्य ॥ 40॥ अस्मादृशस्य रसना तु सहस्रधेयं गच्छेदवाप्य तव शीर्षमितीरयन्ती । किं तूद्धरामि भवदग्रपदावमर्श\- मात्रादहं त्रिजगतीमिति मे प्रतिज्ञा ॥ 41॥ क्षामो निकामजडिमा कुटिलः कलावान् दोषाकरोऽयमिति चेत्त्यजसि प्रभो माम् । एतादृशैरुपगतोऽपि समस्तदोषैः कस्मात्त्वया शिरसि नाथ धृतः शशाङ्कः ॥ 42॥ शान्ताकृतिर्द्विजपतिर्विमलः कलङ्क\- मुक्तः किलेति यदि मूर्ध्नि विधुं बिभर्षि । एवंविधोऽपि भवता कथमङ्घ्रि पीठ\- प्रान्तेऽपि धर्तुमुचितो न समर्थितोऽहम् ॥ 43॥ पापग्रहो धृतिमुपैति विना परेषां न स्वापहारमयमित्यथ मां जहासि । एवंविधोऽपि तव दक्षिणदृष्टिपात\- पात्रत्वमीश्वर कथं रुचिमानुपेतः ॥ 44॥ मित्रत्वमेष भवतो गुणिबन्धुतां च प्रख्याप्य चेदुपगतस्तव वल्लभत्वम् । दासत्वमेव तव नित्यमुपेत्य भूत्वा सेवापरश्च गुणिनां कथमप्रियोऽहम् ॥ 45॥ अत्यूष्मलं मलिनमार्गमनेकजिह्वं स्पर्शेऽप्यनर्हमवधार्य जहासि चेन्माम् । एतादृशोऽपि शुभदृष्टिनिवेशनस्य पात्रीकृतः कथमयं भवताऽऽश्रयाशः ॥ 46॥ यद्बन्धुजीवदलसद्रुचिरर्थिभाव\- मायाति साधुविबुधव्रजजीवनाय । यन्मित्रमण्डलमुखेन च विश्वमेषः पुष्णाति तेन दहने यदि सादरोऽसि ॥ 47॥ आप्यायनं सुमनसामनिशं विधातु\- मर्थीभवामि यदि कोऽपि न मेऽस्ति दाता । कर्तुं च बन्धुजनजीवनमक्षमोऽहं विश्वं च पोषयितुमीश सुहृन्मुखेन ॥ 48॥ तेनाऽत्र मां निरपराधमवेहि देहि दृष्टिं प्रसादविशदाममृतद्रवार्द्राम् । दीनं दयास्पदमदभ्रमदभ्रमेण भ्रूविभ्रमेण सदयं भज भङ्गुरेण ॥ 49॥ अन्वग्रहीरमलदृष्टिसमर्पणेन मित्रं शुचिं द्विजपतिं यदि युक्तमेतत् । एवंविधेऽपि भगवन् दृशमप्रसन्नां धत्से मयीति विधिरेष पराङ्मुखो मे ॥ 50॥ निष्कर्ण एष कुसृतिव्यसनी द्विजिह्वो मत्वेति चेत्त्यजसि निःशरणं प्रभो माम् । एतादृशोऽपि पवनाशन एष कस्मा\- च्छ्रीकण्ठ कण्ठपुलिने भवता गृहीतः ॥ 51॥ जिह्वासहस्रयुगलेन पुरा स्तुतस्त्व\- मेतेन तेन यदि तिष्ठति कण्ठपीठे । एकैव मे तव नुतौ रसनाऽस्ति तेन स्थानं महेश भवदङ्घ्रितले ममाऽस्तु ॥ 52॥ शृङ्गी विवेकरहितः पशुरुन्मदोऽयं मत्वेति चेत्परिहरस्यतिकातरं माम् । एवंविधोऽपि वृषभश्चरणार्पणेन नीतस्त्वया कथमनुग्रहभाजनत्वम् ॥ 53॥ पृष्ठे भवन्तमयमुद्वहते कदाचि\- देतावता यदि तवैति दयास्पदत्वम् । स्वामिन्नहं तु हृदयेऽन्वहमुद्वहामि त्वामित्यतः कथमहो न तवाऽनुकम्प्यः ॥ 54॥ क्रूरः पराङ्मुखमसावनृजुर्जहाति योग्यं गुणग्रहणकर्मणि मार्गणौघम् । मत्वेति चेत्त्यजसि मां कथमीदृगेव स्वामिन्धृतः करतले भवता पिनाकः ॥ 55॥ कोटिं परामुपगतेऽपि गुणे नितान्तं नम्रं विमृश्य यदि नाऽजगवं जहासि । स्वल्पे गुणेऽपि नतिमानतिमात्रमेव किं तच्च येन न भवामि तवानुकम्प्यः ॥ 56॥ अत्यन्ततीक्ष्णमतिकर्कशमार्जवेन कृत्वा प्रवेशमतिमात्रमरुन्तुदं माम् । मत्वा जहासि यदि नाथ किमर्थमेत\- देवंविधं वहसि हस्तगतं त्रिशूलम् ॥ 57॥ ज्ञात्वाऽथ चेत्समरसंहितकर्मयोग्यं कोटित्रयोज्ज्वलमुखं त्रिशिखं बिभर्षि । निःस्वं न किं समरसं हितकर्मयोग्यं मां वेत्सि येन कुरुषे मयि न प्रसादम् ॥ 58॥ न्यग्भावितद्विजमखर्वितपूर्वदेव\- गुर्वाऽपदर्पणपरं कृतगोत्रभेदम् । सम्भाव्य चेत्त्यजसि मां कथमीदृगेव नेत्रोत्सवस्तव जगद्विजयी कुमारः ॥ 59॥ मत्त्वाऽथ नाथ शुचिजातिममुं विशाख\- मस्मिन्मनो यदि बिभर्षि दृढप्रसादम् । एवंविधोऽप्यहमनन्यपरायणस्ते कस्माद्भवामि भगवन्नवलेपभूमिः ॥ 60॥ सर्वापहाररतिरुन्मदवक्रवक्त्र\- स्त्याज्योऽस्मि कर्णचपलो यदि तुन्दिलस्ते । एवंविधोऽपि भगवन् गणनायकत्वे कस्मादयं गजमुखो भवता नियुक्तः ॥ 61॥ हस्तं सदा वहति दानजलावसिक्तं तेनैष चेदलभत प्रमथाधिपत्यम् । दानं प्रदातुमधनो यदि न क्षमोऽहं दासत्वमस्तु मम देव भवद्गणानाम् ॥ 62॥ हेयोऽस्म्यसेवकतया तव चेद् ग्रहेषु कुर्वत्सु तुल्यमखिलेष्वपि राशिभोगम् । द्वावुज्झतस्तव न दृक्पथमर्कचन्द्रा\- वेतावता परिहृता भवता किमन्ये ॥ 63॥ बलावुभौ द्विजपती तव नाथ भक्ता\- वेकस्तयोर्हरति सन्तमसं प्रजानाम् । तेनावृतं यदि परं सहसे महेश द्रष्टुं ततो विषमदृष्टिरिति श्रुतोऽसि ॥ 64॥ युक्तं रिपौ सुहृदि वा समदर्शनस्य दोषोद्धतेऽपि यदि ते हृदयं दयार्द्रम् । तत्साम्प्रतं गतिविहीनमनात्मनीनं दीनं जनं प्रति कुतः करुणाऽवलेपः ॥ 65॥ अभ्युद्गमोऽयमशनेरमृतांशुम्बिम्बा\- त्स्वामिन्नसौ दिनमणेस्तिमिरप्ररोहः । युष्मादृशस्य कौणाम्बुनिधेरकस्मा\- दस्मादृशेष्वशरणेष्ववधीरणं यत् ॥ 66॥ स्वामिन् मृडस्त्वमुरुदुःखभरार्दितोऽहं मृत्युञ्जयस्त्वमथ मृत्युभयाकुलोऽहम् । गङ्गाधरस्त्वमहमुग्रभवोपताप\- तप्तः कथं कथमहं न तवानुकम्प्यः ॥ 67॥ भवजीर्णज्वराताप\-मोहकम्पाकुलाय मे । एकं सुदर्शनस्यांशं देहि विश्वचिकित्सक ! ॥ भक्तप्रियः स्वयमपि क्षुधयाऽन्वितस्य पानोत्सवैकरसिकोऽपि पिपासितस्य । तापातुरस्य घनसेवनसादरोऽपि जानासि नाथ न कथं सहसा ममार्तिम् ॥ 68॥ सर्वज्ञ सर्वमवगच्छसि भूतभावि भाग्यक्षयः पुनरसौ भगवन् ममैव । जानासि यस्य हृदयस्थित एव नार्तीं ज्ञात्वाऽपि वा गजनिमीलितमातनोषि ॥ 69॥ भालेऽनलं तव गले गरलं करे च शूलं प्रकाशमखिलोऽयमवैति लोकः । अन्तर्गतं त्रयमिदं तु मम त्वमेव जानासि नासि च दयालुरतो हतोऽहम् ॥ 70॥ एकस्त्वमेव भविनामनिमित्तबन्धु\- र्नैसर्गिकी तव कृपा सवितुः प्रभेव । वामः पुनर्मम विधिः परिदेवितानि जातान्य(जानासि)रण्यरुदितेन समानि यस्य ॥ 71॥ अत्यन्तदुर्भगमयोग्यमभाग्यभाज\- माजन्मनर्मविमुखं मुखरोग्रवाचम् । दैवादवाप्य सकलापसदं महेश नैवाऽत्यजत्कुलवधूरिव दुर्गतिर्माम् ॥ 72॥ मुक्त्वा समाधिमसमाधिहरं परं च प्रोद्दामधाम शिव धाम सुधामयं ते । भ्रान्तोऽस्मि तेन मलयानिलवेल्ल्यमान\- कल्लोललोलनिधनानि धनानि लब्धुम् ॥ 73॥ आराधिताः प्रचपलाश्चपलावदेव दुष्टेश्वरा न गुरवो गुरवो गुणौघैः । यातानि तानि मम हानिमहानि मिथ्या श्रान्तोऽस्मि हा विततमोहतमोहतोऽहम् ॥ 74॥ तृष्णा दिनाद्दिनमबृंहत बंहिमन\- मायामिनी मनसि हैमनयामिनीव । नाथ त्रिधामनयनाऽर्पयदृक्प्रसादं सादं नयान्धतमसं भ्रमसम्भृतं मे ॥ 75॥ स्तम्भं विजृम्भयति दम्भमयं भ्रमं च कञ्चित्प्रपञ्चयति यच्छति वाचि मुद्राम् । कं नाम नाऽऽमयमयं प्रथयत्यखर्व\- गर्वज्वरज्वलनदुःसहसन्निपातः ॥ 76॥ तत्साम्प्रतं भुवनविश्रुतहस्तसिद्धिं त्वामोषधीपतिशिखामणिमाश्रयामि । मौनं विमुद्रय दरिद्रय मोहनिद्रां विद्रावय द्रुतमुपद्रवमिन्द्रियाणाम् ॥ 77॥ विस्रम्भमम्भसि भजे भगवन्नगाधे बाधे रिपुव्यवसितेऽप्यलसीभवामि । जागर्मि यन्न समवर्तिनि हन्तुकामे का मे गतिर्यदि करोषि मनागवज्ञाम् ॥ 78॥ मोहान्ध्यहरणात्तीव्रभवज्वर\-निवारणे । देहिनां दक्ष एकस्त्वमोषधीशशिखामणिः ॥ यस्ते ददाति रवमस्य वरं ददासि यो वा मदं वहति तस्य दमं विधत्से । इत्यक्षरद्वयविपर्ययकेलिशीलः किं नाम कुर्वति नमो न मनः करोषि ॥ 79॥ चन्द्रः करे शिरसि चक्षुषि पादमूले मूर्तावपीति शिव चन्द्रसुभिक्षमेतत् । तापान्धकारविधुरं शरणागतं कि\- मायातु लङ्घितवतस्तव मोघभावम् ॥ 80॥ कौटिल्यमिन्दुदलतो न सुधामयत्व\- मूष्माणमूर्ध्वनयनान्न परं प्रकाशम् । मालिन्यमेव गलतो न गभीरभावं त्वत्तोऽपि मे tita_u कल्पमवाप चेतः ॥ 81॥ किं वर्णयामि गुरुतां विपदः पदे मां स्थाणोर्न्ययुङ्क्त यदियं सहसोपदिश्य । निःशाखतां सुमनसामनुमेयभावं विच्छायतां विफलतां रसहीनतां च ॥ 82॥ सर्वज्ञशम्भुशिवशङ्करविश्वनाथ\- मृत्युञ्जयेश्वरमृडप्रभृतीनि देव । नामानि तेऽन्यविषये फलवन्ति किन्तु त्वं स्थाणुरेव भगवन् मयि मन्दभाग्ये ॥ 83॥ श्वेते सुदर्शनसमर्पणतत्परस्य कृष्णे च यस्य न बभूव विशेषबुद्धिः । सत्त्वं श्रियं सृजसि पुण्यजनेषु मां च मुञ्चस्यपुण्यजनमेष विधिः क्षतो मे ॥ 84॥ आवर्जनं क्रतुभुजां गजवाजिरत्न\- श्रीपारिजातमदिरेन्दुसुधाऽर्पणेन । कृत्वाऽग्रहीर्गरलमात्मनि यन्महिम्ना सा ते क्व सम्पति कृपा मयि मन्दभाग्ये ॥ 85॥ दृप्तेषु ते मदनदक्षयमाऽन्धकेषु प्रादुर्भवन्मनसि रोषविषप्ररोहः । सिक्तः सुधामयमसूत यया प्रसादं सा ते क्व सम्प्रति कृपा मयि भाग्यहीने ॥ 86॥ केचिद्वरस्य भगवन्नभयस्य केचि\- त्सान्द्रस्य केचिदमृतस्य करस्थितस्य । प्रापुः कृपाप्रणयिनस्तव भाजनत्वं शूलस्य केवलमभाग्यपरिक्षतोऽहम् ॥ 87॥ अभ्रान्तवृत्ति भवतान्तरधिष्ठितं मे चेतः प्रकाशवपुषा रविणेव बिम्बम् । सोपप्लवं यदि कृतं तमसा कदाचि\- दक्षीणपुण्यमहिमैव तदा विभाति ॥ 88॥ जानामि नाऽमृतमयं हृदयं प्रवेष्टु\- मुद्दामदुःखदवदाहहतस्तवाऽहम् । धर्तुं हृदि त्रिदशसिन्धुसुधासुधांशु\- शीतं भवन्तमपि न प्रभवामि धिङ्माम् ॥ 89॥ क्षीणः क्षताऽखिलकलः प्रविलीनधामा त्वामाश्रितोऽस्मि सवितारमिवाऽमृतांशुः । नास्त्येव जीवनकला मम काचिदन्या पादार्पणेन कुरुषे यदि न प्रसादम् ॥ 90॥ घोरान्धकारविधुरं विविधोपताप\- तप्तं विपद्गुरुतुषारपराहतं माम् । त्वं चेज्जहासि वद कस्तपनेन्दुवह्नि\- नेत्रो हरिष्यति परस्त्रिविधां ममार्तिम् ॥ 91॥ व्यक्तिर्न यस्य न मतिर्न गतिर्न शक्ति\- र्नापि स्मृतिर्विपदपस्मृतिपीडितस्य । तस्यौषधीशमुकुटं त्रिजगद्गुरुं त्वां मुक्त्वा करिष्यति परो मम कश्चिकित्साम् ॥ 92॥ त्वं निर्गुणः शिव तथाहमथ त्वदीयं शून्यं परं किमपि धाम तथा मदीयम् । त्वं चेद्गवि प्रविदधासि धृतिं तथाऽहं कष्टं शिवस्त्वमशिवस्तु विधिक्षतोऽहम् ॥ 93॥ कामस्त्वयीव मयि निष्फलतामवाप क्षिप्तो मयापि विफलो भवतेव कालः । विध्वस्तधाम मम देव वपुस्तवेव कष्टं शिवस्त्वमशिवस्तु विधिक्षतोऽहम् ॥ 94॥ यद्वद्विभो तव हृदि प्रविभाति नाग\- स्तद्वन्ममापि भवदेकपरायणस्य । यद्वत्स्वधर्मनिरतस्त्वमहं तथैव कष्टं शिवस्त्वमशिवस्तु विधिक्षतोऽहम् ॥ 95॥ मूर्त्तिस्तवेव शिव मे विधुरोचितेयं दृष्टिस्तवेव भगवन् विषमा ममापि । शूली विषादहतशक्तिरहं यथा त्वं कष्टं शिवस्त्वमशिवस्तु विधिक्षतोऽहम् ॥ 96॥ कण्ठे विषं वसति मे विषमं तवेव भूतेश्वरः पशुपतिश्च भवानिवाऽहम् । अङ्गं ममापि गुरुरुग्जवलितं तवेव कष्टं शिवस्त्वमशिवस्तु विधिक्षतोऽहम् ॥ 97॥ स्वर्भानुगीर्णमिव पूर्णशशाङ्कबिम्बं बालाङ्गनाङ्गमिव दारुणरुग्विरुग्णम् । श्रीखण्डचन्दनमिवाऽजगरोपगूढं व्यूढं नृपस्य पिशुनैरिव पादमूलम् ॥ 98॥ हालाहलाक्तमिव दुग्धमहाब्धिनीरं तीरं महामकररुद्धमिव द्युसिन्धोः । दारिद्र्यदग्धमिव साधुगृहस्थवृत्तं चित्तं समत्सरमिव श्रुतविश्रुतस्य ॥ 99॥ विद्याविहीनमिव सत्कुलजस्य रूपं निर्दानभोगमिव कापुरुषस्य वित्तम् । मानुष्यमुज्ज्वलकुलश्रुतशीलशुद्धं जातं विपद्विधुरितं मम शोचनीयम् ॥ 100॥ पश्चात्पुरः प्रतिदिशं च विमृश्य पश्य\- न्क्रूरं कृतान्तहतकं फणिपाशपाणिम् । भूमौ पतामि कृपणं प्रलपामि पाद\- पीठे लुठामि शठवत्कठिनोऽसि कस्मात् ॥ 101॥ AH किं न रक्षसि नयत्ययमन्तको मां हेलावलेपसमयः किमयं महेश । मा नाम भूत्करुणया हृदयस्य पीडा व्रीडापि नास्ति शरणागतमुज्झतस्ते ॥ 102॥ अज्ञोऽसि किं किमबलोऽसि किमाकुलोऽसि व्यग्रोऽसि किं किमघृणोसि किमक्षमोऽसि । निद्रालसः किमसि किं मदघूर्णितोऽसि क्रन्दन्तमन्तकभयार्त्तमुपेक्षसे यत् ॥ 103॥ द्वेषः किमेष कृपणे किमुताऽक्षमेयं निस्त्रिंशता किमथवा किमशक्तिरेव । हुङ्कारमात्रकनिराकरणीयगर्वे सर्वेश कालहतके यदियत्युपेक्षा ॥ 104॥ इत्यादि दूढ्य इव निष्ठुरपुष्टभाषी यत्किञ्चन ग्रहगृहीत इवाऽस्तशङ्कः । आर्त्या मुहुर्मुहुरयुक्तमपि ब्रवीमि तत्रापि निष्कृप भिनत्सि न मौनमुद्राम् ॥ 105॥ भीते भवार्तिविधुरे चरणावलग्ने भग्नेप्सिते गतिमपश्यति काञ्चिदन्याम् । कस्मादनागसि मनागसि विश्वसाक्षि\- न्दाक्षिण्यदिग्धहृदयोपि पराङ्मुखस्त्वम् ॥ 106॥ स्वामिन्निसर्गमलिनः कुटिलश्चलोऽह\- मेतादृगेव च रिपुर्मम मृत्युपाशः । भ्रूपल्लवस्तव तथाविध एव तस्य शान्त्यै विषे हि विषमे विषमेव पथ्यम् ॥ 107॥ किं कार्यमेभिरनिशं पुनरुक्तशुक्तै\- रुद्वेगकारिभिरलब्धफलैः प्रलापैः । एवं विदन्नपि मुहुर्मुखरं विरौमि पश्यामि न त्वदितरं हि परं शरण्यम् ॥ 108॥ त्वं चेत्प्रसादसुमुखः प्रणयोक्तिभिः किं त्वं चेदनादरपरः प्रणयोक्तिभिः किम् । भाग्योदये सति वृथैव गुणेषु यत्न\- स्तस्मिन्नसत्यपि वृथैव गुणेषु यत्नः ॥ 109॥ जानन्नपीति विरमामि न यत्प्रलापा\- दार्त्तेर्महेश महिमैष दृशस्तवैव । या रात्रिमेव दिवसं तिमिरं प्रकाश\- मग्निं हिमं गरलमप्यमृतं करोति ॥ 110॥ आर्त्तिः श्रुतैव कृपणात्करुणां तवान्त\- रुत्पादयत्यनिशमग्निशिखां शमीव । जातैव निर्दहति तामियमित्यमुत्र किं ब्रूमहे महदनङ्कुशमीश्वरस्य ॥ 111॥ यन्नाम पामरजनोचितमत्र किञ्चि\- दौचित्यमुक्तमसमञ्जसमभ्यधायि । तत्रापि भर्तुरुचिता रुचिरीश्वराणां चेतश्चमत्कृतिकरी कपिझम्पिकाऽपि(एव)॥ 112॥ चौरैर्गृहीतमपि दष्टमपि द्विजिह्वै\- र्ग्रस्तं ग्रहैरपि निरुद्धमपि द्विषद्भिः । व्याघ्रैरुपद्रुतमपि द्रुतमाक्षिपद्भि\- रन्विष्टमप्यवनिभृत्पुरुषैः सरोषैः ॥ 113॥ भूताऽभिभूतमपि सिन्धुजलेऽपि मग्नं भग्नं रणेऽपि पतितं दवपावकेऽपि । किं भूयसा यमभटैरपि कृष्यमाणं कस्त्रातुमर्हति महेश्वरमन्तरेण ॥ 114॥ तज्ज्ञो बतास्म्यभिलषन् सुखमक्षयं य\- द्दुःखैकधाम वपुरस्थिरमर्थयामि । यद्वा भवाब्धितरणाय पुराणमुग्र\- शीलं पुमांसमुडुपार्धधरं श्रयामि ॥ 115॥ दृङ्मार्गमात्रपतिताः सहसैव यस्य पञ्चत्वमिन्दुरविहव्यभुजोऽप्यवापुः । धीमानहं बत तमेव सदाशिवं य\- द्देवं श्रयामि शरणम्मरणार्त्तिभीरुः ॥ 116॥ स्थाणुः स यत्र विभुरस्य वधूरपर्णा सा यत्र यत्र च तयोस्तनयो विशाखः । प्रज्ञावतामहमहो प्रवरः प्रवेष्टु\- मिच्छामि धाम तदभीष्टफलाप्तये यत् ॥ 117॥ मार्जारशूकरशृगालकरालवक्त्र\- वेतालभूतशतसङ्कुलमीश्वरस्य । भीष्मं निशाचरपिशाचरवैः प्रवेष्टु\- मिच्छामि धाम मतिमानतिमात्रभीरुः ॥ 118॥ कर्णेक्षणादचरणात्त्रिफणात्कृतान्त\- पाशात्त्रसन्धृतसहस्रफणोरगेन्द्रम् । प्राज्ञः सहस्रशिरसं पुरुषं सहस्र\- नेत्रं सहस्रचरणं शरणं श्रयामि ॥ 119॥ त्रस्तः समस्तजनताऽपहृतिप्रगल्भा\- द्दीप्ताऽनलोल्बणदृशः शिव जीवितेशात् । प्राज्ञः समस्तजनतापहृतिप्रगल्भं त्वां जीवितेशमनलोग्रदृशं श्रयामि ॥ 120॥ निर्भर्त्सितक्रतुमृगं समशिश्रियत्त्वां संन्यस्तलाञ्छनमृगः कलया मृगाङ्कः । यत्कामवैरिणमवेत्य सकाम एव त्वामाश्रितोऽस्मि सुधियामधिकस्ततोऽहम् ॥ 121॥ पद्माश्रितः शतधृतिश्चतुराननोऽपि यस्मात्पराभवमवापदवाच्यमेव । त्यक्तः श्रिया गतधृतिर्मृदुमन्दवक्त्रः प्राज्ञस्तमीश्वरमनुग्रहमर्थयेऽहम् ॥ 122॥ आजन्म कर्म विरचय्य फलं यदाप्तं हृत्त्वा क्षणात्तदखिलं चिरकालभोग्यम् । यः स्वीकरोत्यपुनरागमनाय भक्तं सेवे तमीश्वरमहो मतिमत्तमोऽहम् ॥ 123॥ श्मशानैकस्थानव्यसनमनलोत्तालनयनं विषज्ज्योतिर्ज्वालाजटिलकुटिलव्यालवलयम् । विभुं मुण्डश्रेणीविकटमुकुटं भीरुहृदयः श्रयन् भीमं धीमानहमहसनीयः कृतधियाम् ॥ 124॥ अहो तत्त्वज्ञोहं करतलविलीनैकफणिनः समुत्त्रस्यन्कालात्क्रमकवलितैकैकभविनः । महाकालं सर्वावयवसुलभानल्पभुजगं सकृद्विश्वग्रासप्रवणमतिमभ्येमि शरणम् ॥ 125॥ शृङ्गी यत्र स्फटिकशिखरी यत्र शृङ्गी पिनाकः शृङ्गी सोऽपि स्फुरति वृषभो वल्लभो यत्र भर्तुः । तत्र त्रस्तः प्रकृतिसरलः स्वल्पवागप्रगल्भः प्राज्ञः सेवासमयमुचितं स्वामिनः प्रार्थयेऽहम् ॥ 126॥ विश्रान्तिर्न क्वचिदपि विपद्ग्रीष्मभीष्मोष्मतप्ते चित्ते वित्ते गलति फलति प्राक्प्रवृत्ते कुवृत्ते । तेनात्यन्धं सपदि पतितं दीर्घदुःखान्धकूपे मामुद्धर्त्तुं प्रभवति भव त्वां दयाब्धिं विना कः ॥ 127॥ येषामेषा तनुधनलवप्रार्थनाऽनर्थकन्था पन्थानं न प्रदिशति परं स्थानमानन्दि लब्धुम् । तेषामेषामकृपण कृपाभाजनानां जनाना\- माशापाशाकुलितमनसां दृष्टिमिष्टां निधेहि ॥ 128॥ उदञ्चय मुखं मनागभयघोषमुद्घोषय प्रयच्छ विशदां दृशं गतिविहीनमाश्वासय (धृतिविहीनमाश्वासय)| किमन्यदयमागतः कुपितदृष्टिरुत्कन्धरः कृतान्त इति मा स्म भूरविरलावलेपालसः ॥ 129॥ मुहुः किमपरं ब्रुवे भुजगपाशपाणिं पुरः स्फुरन्तमिव रोषणं रविजकिङ्करं पश्यतः । धृतिश्चलति मे गतिः स्खलति मूर्तिरुद्वेल्लति स्थितिर्ज्वलति निर्वृतिर्विगलति स्मृतिर्मीलति ॥ 130॥ दुर्गं यत्सुगमत्वमेति भजते दूरं यदभ्यर्णतां यत्क्रीडोपवनत्वमेति मरुभूर्मित्रायते यद्रिपुः । यस्याः सा भुवि शक्तिरप्रतिहता सार्त्तिस्त्वदाक्रन्दने स्वामिन्मामनुदत्कृपाऽपि नुदतु त्वां मत्समाश्वासने ॥ 131॥ द्वारि श्रीश्च सरस्वती च वसतः स्वामिंस्तवाऽस्तक्रुधौ मां तु श्रीर्भवदङ्घ्रिविष्टरतले नित्यप्ररूढस्थितिम् । यावन्मात्रसरस्वतीपरिचयद्वेषादहासीदतो वह्निं दुर्वहमुद्वहामि हृदये ग्लायन्नुदन्वानिव ॥ 132॥ नाथ प्राथमिकं विवेकरहितं तिर्यग्वदस्तं वय\- स्तारुण्यं विहतं विराधितवधूविस्रम्भणारम्भणैः । स्वामिन्सम्प्रति जर्जरस्य जरसा यावन्न धावन्नयं मृत्युः कर्णमुपैति तावदवशं पादाश्रितं पाहि माम् ॥ 133॥ आसीद्यावदखर्वगर्वकरणग्रामाभिरामाकृति\- स्तावन्मोहतमोहतेन न मया श्वभ्रं पुरः प्रेक्षितम् । अद्याऽकस्मिकपातकातरमतिः कं प्रार्थये कं श्रये किं शक्नोमि करोमि किं कुरु कृपामात्मद्रुहं पाहि माम् ॥ 134॥ जात्यन्धः पथि सङ्कटे प्रविचरन्हस्ताऽवलम्बं विना यातश्चेदवटे निपत्य विपदं तत्राऽपराधोऽस्य कः । धिग्धिङ्मां सति शास्त्रचक्षुषि सति प्रज्ञाप्रदीपे सति स्निग्धे स्वामिनि मार्गदर्शिनि शठः श्वभ्रे पतत्येव यः ॥ 135॥ त्राता यत्र न कश्चिदस्ति विषमे तत्र प्रहर्तुं पथि द्रोग्धारो यदि जाग्रति प्रतिविधिः कस्तत्र शक्यक्रियः । यत्र त्वं करुणार्णवस्त्रिभुवनत्राणप्रवीणः प्रभु\- स्तत्रापि प्रहरन्ति चेत्परिभवः कस्यैष गर्हावहः ॥ 136॥ किं शक्तेन न यस्य पूर्णकरुणापीयूषसिक्तं मनः किं वा तेन कृपावता परहितं कर्तुं समर्थो न यः । शक्तिश्चास्ति कृपा च ते यमभयाद्भीतोऽपि दीनो जनः प्राप्तो निःशरणः पुरः परमतः स्वामी स्वयं ज्ञास्यति ॥ 137॥ भृङ्गारे करपुष्करप्रणयिनि स्वर्निम्नगानिर्झरे सम्पूर्णे करुणारसे परिणतस्फारे तुषारत्विषि । अस्ति स्वादु च शीतलं च सुलभं पीयूषमोषच्छिदे प्राप्तश्च प्रणयी पुरः परमतः स्वामी स्वयं ज्ञास्यति ॥ 138॥ आर्त्तिः शल्यनिभा दुनोति हृदयं नो यावदाविष्कृता सूते लाघवमेव केवलमियं व्यक्ता खलस्याऽग्रतः । तस्मात्सर्वविदः कृपाऽमृतनिधेरावेदिता सा विभो\- र्यद्युक्तं कृतमेव तत्परमतः स्वामी स्वयं ज्ञास्यति ॥ 139॥ लेखाः सन्तु प्रसन्ना बुधसदसि शुचेरागमस्यास्तु लब्धि\- र्मिथ्यादृष्टिश्च माभूदनुपधिरहतो दीर्घकालोऽस्तु भोगः । सभ्याः सर्वेऽनुवृत्तिं विदधतु तदपि न्यायतो नास्ति मुक्तिः सम्यग्दर्शी प्रमाता रचयति न भवानीश्वरश्चेद्विचारम् ॥ 140॥ जानुभ्यामुपसृत्य रुग्णचरणः को मेरुमारोहति श्यामाकामुकबिम्बमम्बरतलादुत्प्लुत्य गृह्णाति कः । को वा बालिशभाषितैः प्रभवति प्राप्तुं प्रसादं प्रभो\- रित्यन्तर्विमृशन्नपीश्वर बलादार्त्यास्मि वाचालितः ॥ 141॥ धत्ते पौण्ड्रकशर्कराऽपि कटुतां कण्ठे चिरं चर्विता वैरस्यं वरनायिकाऽपि कुरुते सक्त्या भृशं सेविता । उद्वेगं गगनापगाऽपि जनयत्यन्तर्मुहुर्मज्जनाद् विश्रद्धां मधुराऽपि पुष्यति कथा दीर्घेति विश्रम्यते ॥ 142॥ इत्थं तत्तदनन्तसन्ततलसच्चिन्ताशतव्यायत\- व्यामोहव्यसनावसन्नमनसा दीनं यदाक्रन्दितम् । तत्कारुण्यनिधे निधेहि हृदये त्वं ह्यन्तरात्माऽखिलं वेत्स्यन्तःस्थमतोऽर्हसि प्रणयिनः क्षन्तुं ममाऽतिक्रमम् ॥ 143॥ इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ \ldq{}दीनाक्रन्दनं\rdq{} नामैकादशं स्तोत्रं सम्पूर्णम् । \section{12\. tamaHshamanaM dvAdashaM stotram} मखैरुपास्योऽपि नयज्ञसेव्यो निरामयोऽपि प्रथितोग्रशूलः । वेदप्रियोऽप्यश्रुतिवल्लभो यः श्रयामि तं देवमचिन्यशक्तिम् ॥ 1॥ स्तुत्यस्त्वमेव स्तुतिकृत्त्वमेव स्तुतिस्त्वमेव त्वदृतेऽस्ति नान्यत् । इयं त्वविद्या यदहं स्तुवे त्वां स्तुत्येति मिथ्या पृथगर्थबुद्धिः ॥ 2॥ स्तौम्येव तत्रापि पुनः पुनस्त्वां नश्यत्यविद्या यदविद्ययैव । रजःप्ररूढं मुकुरे प्रमार्ष्टुं रजो विना न ह्यपरोऽस्त्युपायः ॥ 3॥ विजृम्भमाणे तमसि प्रगल्भे यथा भवासक्तमतिः स्थितोऽहम् । हतेऽपि तस्मिन्नुदितावबोधस्तथा भवासक्तमतिर्भवेयम् ॥ 4॥ जगद्विधेयं ससुरासुरं ते भवान् विधेयो भगवन् कृपायाः । सा दीनताया नमतां विधेया ममाऽस्त्ययत्नोपनतैव सेति ॥ 5॥ जाने न शैथिल्यमुपैष्यवश्यं ममार्तिभङ्गे भगवँस्तथापि । विज्ञप्यसे कर्म ममैव माभून्मयि प्रसादप्रतिघस्तवेति ॥ 6॥ पथ्यं च तथ्यं च भरक्षमं च स्निग्धं च मुग्धं च मनोहरं च । सलीलमुन्मील्य वचः प्रसन्नं प्रपन्नमाश्वासय चन्द्रमौले ॥ 7॥ मधुद्रवार्द्रं विषमाहरामः पिण्डीनिगूढं बडिशं गिलामः । अन्तर्निविष्टोत्कटकण्टकौघं ग्रसामहे पौण्ड्रक(पुण्ड्रक)पिण्डखण्डम् ॥ 8॥ यदा मुखे कामधुरानजस्रं विपाकरूक्षान् विषयान् भजामः । विभो विदन्तोऽपि किमत्र कुर्मो जहाति सक्तिं न मतिर्वराकी ॥ 9॥ मुक्तामया दीर्घगुणाः सुवृत्ता नैर्मल्यभाजो दधतः फलर्द्धिम् । कथं न हारा इव भक्तिमन्तः पदं हृदीशस्य भजन्ति सन्तः ॥ 10॥ गुहाश्रितो धर्मरतिर्गिरीशप्रथां दधानो भवतः प्रसादात् । सत्याहितप्रीतिरहीनभक्तिर्भवानिवाहं भगवन् भवेयम् ॥ 11॥ यमेकमाराध्य महारिसङ्गमा\- दसंशयं भक्तजनः प्रमुच्यते । उपस्थितस्तस्य भवत्प्रसादतः कथं हरेरुग्र महारिसङ्गमः ॥ 12॥ सुदुर्लभोऽयं भवति ग्रहः पुन\- र्मुखेऽप्यसौ सन्निहिता सरस्वती । इदं कुरुक्षेत्रमतीवपावनं किमर्थमर्थिन्युचिते विलम्बसे ॥ 13॥ न कस्य सौभाग्यवती चमत्कृतिं दिशत्यसौ भाग्यवती सरस्वती । विभुं जितक्लेशमपि स्थिराजिनं करोति यत्सम्मुखमस्थिराजिनम् ॥ 14॥ अनुज्झितानुत्तमदानसम्पदः सदाखिलज्ञानविहीनचेतसः । अकालभीतिग्लपितान्करोति यः प्रभुः प्रसन्नः कुपितश्च देहिनः ॥ 15॥ पुरा चिरं यो विदधे वनान्तरे विधुः पदं रूढकुरङ्गसौहृदः । सदा परस्वापहरोऽपि यो रवि\- स्तयोः समत्वं दृशि यस्य भासते ॥ 16॥ कथं विभो तस्य तव प्रवर्ततां सतामसेव्ये पथि पातितात्मसु । दयाविधेयस्य सदाऽस्मदादिषु प्रसादपात्रेषु मनागनादरः ॥ 17॥ विभो भवद्भालविलोचनाऽनल\- प्रसूतधूमैरिव साश्रुलोचनः । सघर्मलेशस्तव दक्षिणेक्षण\- प्ररूढचण्डद्युतिभाभरैरिव ॥ 18॥ घनप्ररोहत्पुलकाङ्कुरो भव\- च्छिखण्डखण्डेन्दुकरोत्करैरिव । सदन्तवीणस्तुहिनौघशीतल\- त्वदुत्तमाङ्गद्युनदीजलैरिव ॥ 19॥ तरङ्गिताङ्गो भवदङ्गदस्फुर\- त्फणीन्द्रफूत्कारसमीरणैरिव । भवेयमानन्दसुधापरिप्लुतः प्रसन्नमालोक्य भवन्तमग्रतः ॥ 20॥ यदेष सेहे परशुक्षतव्यथां प्रभोः प्रियः स्यामिति चन्दनद्रुमः । भुजङ्गमालिङ्गितकन्धरो द्रुवं बिभर्ति साम्यं गिरिजापतेरतः ॥ 21॥ यच्चक्रिरे धृतनखान्तनिपातपीडाः प्रीतिं प्रभोः सुमनसां सुमनस्त्वमेतत् । यत्स्वामिनो न दहनेऽपि निपत्य सेवा\- हेवाकमौज्झदगुरोरपि गौरवं तत् ॥ 22॥ आदौ प्रदर्श्य परमामृजुतामथान्त\- राविश्य मर्मणि न यन्निशितास्तुदन्ति । स्वामिन् शरा इव खलाः कृतिनो वनेषु स त्वत्पदाम्बुजरजःकणजः प्रसादः ॥ 23॥ त्वन्नाम पामरजनैरपि गीयमान\- मानन्दमर्पयति यं हृदि भक्तिभाजाम् । स्वामिन्नमानवयवेष्वखिलेषु नून\- मुद्भिद्यते बहिरसौ पुलकच्छलेन ॥ 24॥ घर्मः प्रकम्पपुलकौ गिरि गद्गदत्व\- मित्यादयोऽन्त्यसमये प्रभवन्त्यवस्थाः । त्वद्दर्शनात्कृतधियां दधताममन्द\- मानन्दमन्तकभयाद्भगवन् परेषाम् ॥ 25॥ अन्त्यक्षणे भव भवच्चरणाब्जसेवा\- हेवाकिनो दधति केचन कण्ठपीठे । भोगीन्द्रभोगमधिगम्य भवद्गणत्व\- मन्ये कृतान्तकरकोटरकोटिकृष्टम् ॥ 26॥ भीताभयार्पणविधौ किल कालनाशं कर्तुं न यः क्षणमपि क्षमते कदापि । श्वेताभयार्पणपरस्य कथं नु काल\- नाशक्षमत्वमभवत्तव तस्य देव ॥ 27॥ भङ्क्तुं न पारयति यः क्वचिदेव देव कामं कृपामृतमृदुस्तव दृष्टिपातः । उद्दामरोषपरुषः किल कामभङ्ग\- मङ्गीचकार कथमेष महेश पूर्वम् ॥ 28॥ किं मेरुमन्दरमुखा गिरयः शिरोभि\- रत्युन्नतैर्दधति गर्वमखर्वमेते । एतत्तुषारकिरणाभरणप्रणाम\- प्रह्वं जगज्जयति मामकमुत्तमाङ्गम् ॥ 29॥ गात्रान्तरातिशयशंसि यदेतदुच्चै\- र्नामोत्तमाङ्गमिति नाथ शिरो बिभर्ति । तद्युज्यते भव भवच्चरणारविन्द\- पीठप्रणामपरमस्य नमस्यमस्य ॥ 30॥ किं श्रीघनोऽप्यसुगतः किमुमाधवोऽपि न त्वं कदाचन जनार्दनतां बिभर्षि । स्वामिन् गजारिरपि किं नगजाप्रियस्त्वं स्वातन्त्र्यमस्ति यदि वा भवतः किमन्यत् ॥ 31॥ अरुणद्युतिग्लपितशीतदीधिति\- प्रकटीकृतालिकमलं विलोक्य मे । भवतः प्रभातमिव भाललोचनं भजते कदा नु विषमं शमं तमः ॥ 32॥ इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ \ldq{}तमःशमनं\rdq{} नामकं द्वादशं स्तोत्रं सम्पूर्णम् । \section{13\. प्रभुप्रसादनं त्रयोदशं स्तोत्रम्} अथ नुतिभिरमन्थराक्षराभिः सुजनमनोमृगवागुराभिराभिः । विभुमभयदमादरादरातिक्षपणपणप्रवणं प्रसादयामः ॥ 1॥ सुरमुकुटविटङ्करत्नरोचिःखचितनखाङ्कुरकेसराभिरामम् । पुरहरचरणारविन्दयुग्मं शिरसि विधत्त किरीटवाञ्च्छया किम् ॥ 2॥ कलयतु भवतामभग्नवृत्तिर्हरहरशङ्करशङ्करेति सूक्तिः । अविरलगलमण्डनप्रतिष्ठां किममलमौक्तिकदामकामनाभिः ॥ 3॥ कलयत मणिकुण्डलेऽवलेपं श्लथयत निर्म्मलमल्लिकाभिलाषम् । हरचरितनुतिक्रमैरजस्रं कुरुत नवश्रवणावतंसलीलाम् ॥ 4॥ इह विहतभवोपतापमापत्प्रशमसमर्थमनर्थनाशहेतुम् । नमति न मतिमानमानवीयप्रमदविधानपरं परं हरं कः ॥ 5॥ त्रिजगति भजति स्थितिं बुधानां धुरि दुरितक्षतिशिक्षितः स एकः । शशिशकलशिखामणिप्रणामप्रणयि बिभर्ती शिरश्चिरस्थिरं यः ॥ 6॥ स जयति जगदीशशक्तिपातस्तव कवितुर्यदसक्तमुक्तिदेवी । रसमसमचमत्कृतिप्रसूतिं वितरति काञ्चनसिद्धिमेति येन ॥ 7॥ इह विदधतु नाम पामराणां प्रणतिकृतामपरे प्रभुप्रतीतिम् । प्रभवति न तु मृत्युभीतिभङ्गे जगति भवन्तमृतेऽमृतेश कश्चित् ॥ 8॥ वियदियति महस्विमण्डले कः श्रितवति कर्तुमनष्टचेष्टमीष्टे । विषमतमतमः प्रबन्धमन्धं जगदगदं घृणिमन्तमन्तरेण ॥ 9॥ शकलितकलितर्ष सप्रकर्ष प्रकटितहर्ष महर्षभाधिरूढ । दिश विशदमदभ्रमभ्रसिन्धुद्रवधवलं भवलङ्घनं प्रसादम् ॥ 10॥ प्रभवति भवति प्रसादरम्यां दिशति दृशं न विभा विभावरीणाम् । सवितरि वितरिष्यति प्रकाशं नहि महिमप्रभवो विभावरीणाम् ॥ 11॥ समुचितसदसद्विचारचर्याचतुरतरः कतरः कलौ मदन्यः । इह परमशिवं भवं विजेतुं परमशिवं भवमेव सेवते यः ॥ 12॥ शमयितुमलमग्निमग्निरेव ग्लयपति हन्त हिमं हिमं विवृद्धम् । जरयति च पयः पयः किमन्यद्धरति भवं भव एव भक्तिभाजाम् ॥ 13॥ वरमजिनजटाभृतः कपालप्रणयिकरस्य नरस्य भैक्ष्यवृत्तिः । स्मरहरचरणारविन्दसेवाविरहवती न तु चक्रवर्तिमूर्तिः ॥ 14॥ मरुभुवि वरमुष्णरश्मिरश्मिप्रकरकदर्थितमूर्तिरेकभेकः । न तु भवदनुरागभागधेयग्लपनविपद्विकलीकृतो मनुष्यः ॥ 15॥ कलिमलपटली मलीमसत्वं नयति मतिं हतदर्प दर्पणाभाम् । इति शितिगल शीतरश्मिप्रसरसितं रसितं तवाऽर्थयामः ॥ 16॥ नुतिमुखरमुखः प्रसादपात्रं भवति ममेति यदैष ते कृतान्तः । अपि कवलितसप्तलोकलोकः प्रभवति नैव तदैष मे कृतान्तः ॥ 17॥ तव रविजपुरान्धकप्रमाथे दृशि विशिखे त्रिशिखे च यः कृतास्थः । परिचरणपरः पुराविरासीत् स जयति दैवतमुत्तमं कृशानुः ॥ 18॥ समजनि जनितस्पृहः स एकस्त्रिजगति चन्द्रकिरीट कृष्णसारः । उपकरणपदं जगाम कृत्तिस्तव चरणास्तरणक्रमेण यस्य ॥ 19॥ जनिरपि जयति विनीतरीतिर्जगति भुजङ्गमपुङ्गवस्य तस्य । मणिकटकमुदस्य यस्य शस्यं भव भवदङ्गदभङ्गिमेति भोगः ॥ 20॥ अलभत भगवन्नबन्ध्यमेकस्त्रिभुवनसीमनि जन्म पुङ्गवेन्द्रः । तव भव shavabhasmarUShitoM.aghriH शिरसि धृतो विनयानतेन येन ॥ 21॥ जनयति जगति स्पृहां न केषां जनिरपि कुञ्जरशेखरस्य तस्य । त्रिभुवनमहितस्य यस्य कृत्तिर्भव भवदम्बरडम्बरं बिभर्ति ॥ 22॥ स जयति जितकाल कालकूटः स्वजनिपवित्रितमुग्धदुग्धसिन्धुः । तव कवलभुवं जवादवाप्तः कलयति यःशितिकण्ठ कण्ठपीठम् ॥ 23॥ परिणतशरदिन्दुसुन्दराभं वदनमनभ्रनभोनिभश्च कण्ठः । इति शुभमुभयं विभोरभिन्नत्रिदशधुनीयमुनाविडम्बि वन्दो ॥ 24॥ हिमहिमकरहारि वारि गाङ्गं कुवलयकान्तिकलिन्दकन्यकाम्भः । इति शुभमुभयं प्रभुप्रसादाद्वपुरिव हारिहरं वरं प्रपद्ये ॥ 25॥ धृतकुटिलकलः किलान्धकारी रुचितमलीमसभोगिभोगयोगः । त्वयि सपदि पराङ्मुखे यथाऽहं त्वमिव महाकलिकालभग्नशक्तिः ॥ 26॥ कवलितविषमक्लमं दधानः सततसमाश्रिततारकारिरूपम् । द्विजपतिमुकुटस्तथैव जातु त्वमिव शिव त्वयि सम्मुखे भवेयम् ॥ 27॥ जय जयद वचो विमुञ्च मुञ्चन्मधु मधुरं जनरञ्जनप्रगल्भम् । हर हर दुरितं ममाऽद्य माद्यद्भव भव भीमदभीमदर्शनस्त्वम् ॥ 28॥ निजवृजिनविजृम्भितं ममैतत्त्रिजगदनुग्रहनित्यदीक्षितस्त्वम् । क्वचिदपि भगवन्नदृष्टपूर्वं प्रथयसि यन्मयि विह्वलेऽवलेपम् ॥ 29॥ प्रणमति विधुरे पुरोऽवलग्ने दधति मयि प्रसभं गदाभियोगम् । किमिति परिजने दयामृतार्द्रां दृशमपकारवतीव नो दधासि ॥ 30॥ स्फुटविकटविकस्वरप्रदीप्तज्वलनमहीनमहीन्द्रहार चक्षुः । बलवदलवदर्पकालकामक्षयकरमाकरमाशु मुञ्च सिद्धेः ॥ 31॥ हिमकरमकरध्वजौ न रूपं कविधिषणौ धिषणौचितीं न तीव्राम् । रणमरुणमरुत्सखौ जिगीषोरनुहरतो हरतोषिणो न तेजः ॥ 32॥ रविकरविकसत्सिताब्जशुभ्रप्रसृमरचामरचारुहासिनी श्रीः । भव न भवनमुज्झति क्षणं यत्सुकृतवतां तव तां प्रणौमि शक्तिम् (भक्तिम्)॥ 33॥ यदभयद भवत्यवस्थितेऽन्तः समहिम नो हि मनो विशोकमासीत् । विशदविशदकर्मकर्दमे तत्सपदि विषादि विषाद केन जातम् ॥ 34॥ नयविनयविशुद्धमन्तरुद्यद्दहनसमानसमाप्तरोषदोषम् । यमनियमनियन्त्रितं मनो मे कुरु सविलासविलासिनीविरक्तम् ॥ 35॥ अवसरसरसालसालघूद्यन्मधुरवधूरवधूतचित्तचिन्तः । स सकलकलधौतधौत मूर्तिस्तव नतिमानतिमात्रचित्रचिद्यः ॥ 36॥ मलमलमलघुं विहन्तुमाप्तुं मुदमुदयं समयं समर्थ्य चान्तः । महमहमहहेश्वरप्रशंसामयमयमाश्रयमाश्रयं सुखानाम् (गुणानाम्)॥ 37॥ गुणिभिर्विबुधैर्हरीन्द्रमुख्यैर्भव संसाररिपोर्द्विषः स्तुतस्य । हितमातनुते तव प्रसादादसुहृत्प्राणहरोऽपि पुण्यभाजाम् ॥ 38॥ अपि नाथ जनार्दनस्य विष्णोरपि वैकुण्ठ इति प्रसिद्धिभाजः । अधिकंसरुषोऽपि चेद्भवत्तो झगितिप्रागभवत्सुदर्शनाप्तिः ॥ 39॥ अपि सर्वजनाऽविरुद्धबुद्धेरपि तीक्ष्णस्य परं जितक्रुधोऽपि । न कथं मम साधुनाऽपि यद्वा जगदीशोऽसि विभुः किमुच्यते ते ॥ 40॥ सुमनःसुलभे तथा न नाके सुमनःसुन्दरसौरभे न चास्थाम् । सुमनःसु च नाश्नुते सुधार्द्रासु मनः सुष्ठु यथा भवत्कथासु ॥ 41॥ श्रीर्देवी जयति यया कटाक्षितानां हस्तस्था सकलसमीहितार्थसिद्धिः । सा यस्मादजनि तमब्धिमर्भकाय प्रादाद्यः कथमिव वर्ण्यते स देवः ॥ 42॥ नार्हत्यमन्दरयमन्दरयत्नलब्धा स्पर्धां सुधा न वसुधाऽनवधिश्च यस्य । सोऽयं नवः शिवनवः शिवतातयेऽस्तु विद्वत्सभाजनसभाजनभाजनं वः ॥ 43॥ इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ \ldq{}प्रभुप्रसादनं\rdq{} नाम त्रयोदशं स्तोत्रं सम्पूर्णम् । \section{14\. hitastotraM chaturdashaM stotram} येन नेत्रकरशेखरस्पृशा हन्ति सन्तमसमन्तरीश्वरः । ऐन्दवं दवथुहारि हारि तद्धाम कामदमदभ्रमस्तु वः ॥ 1॥ भक्तिनिर्भरगभीरभारतीवैभवो भव भवन्नवेषु यः । शुष्कशष्पमिव तस्य भासते वासवासनपरिग्रहग्रहः ॥ 2॥ उल्लसत्पुलकलाञ्छितं वपुर्बाष्पपूरितपुटे विलोचने । गद्गदा हरहरेति भारती सम्भवन्ति भवभक्तिशालिनाम् ॥ 3॥ नीलकण्ठ तरुणेन्दुशेखर त्रयम्बक त्रिनयनेति भक्तितः । गद्गदं निगदतस्तृणोपमं हेमपूर्णमखिलं महीतलम् ॥ 4॥ अन्तकभ्रुकुटिभीतिविह्वलश्वेतसान्त्वनविधौ बभूव यत् । मां प्रति प्रतिपदं कदर्थितं तत्क्व सम्प्रति कृपामृतं तव ॥ 5॥ वह्निशीतकरघर्मरश्मयो लोचनत्रितयवर्तिनस्तव । शीततापतिमिरार्दितस्य मे नाथ चित्रलिखिता इव स्थिताः ॥ 6॥ सम्भ्रमभ्रमदमन्दमन्दरक्षीरनीरधिगभीरया गिरा । त्रातुमर्हसि कृतान्तकिङ्करैर्मामशर्मभिरभिद्रुतं द्रुतम् ॥ 7॥ कालकिङ्करकरान्तरस्फुरद्भोगभोगिपरिणद्धकन्धरम् । अन्तरेण भवदीयहुङ्कृतिं नाथ मोचयितुमुत्सहेत कः ॥ 8॥ उत्कटभ्रुकुटिभीमदर्शनद्वाःस्थहुङ्कृतिखलीकृतात्मभिः । द्वारि यः क्षितिभुजां पराभवः सह्यते द्रविणलेशतृष्णया ॥ 9॥ स त्वदायतनदेहलीतले पुष्पपात्रकरपत्रिकाकरम् । कञ्चिदेव भवदर्चनोत्सुकं चन्द्रशेखर करोति कातरम् ॥ 10॥ अन्तरेण भवदङ्घ्रिसेवनं देव केवलमियं विडम्बना । यन्नृणां कमलिनीदलस्खलन्नीरशीकरचला विभूतयः ॥ 11॥ यत्तु निर्जरतरङ्गिणीतटे सौहृदंहरिणबालकैः समम् । भूभृतां च तृणवद्विलोकनं श्रीरियं भव भवत्प्रसादतः ॥ 12॥ त्वामुपेत्य शरणं महेश्वरं देव निःशरण एव चेदहम् । दोष एष मम जाह्नवीजले तर्षुलो हि शफरः स्वदुष्कृतैः ॥ 13॥ गद्गदोद्गतगिरश्चिरस्थिरप्रेमहेमनिकषोपलोपमम् । शंसतः शिव शिवेति शाम्भवं नाम कामपि दशां प्रशास्ति मे ॥ 14॥ वारि वारितभवार्ति मूर्ध्नि ते भाति भाऽतिधवले हिमत्विषः । तेन ते नतिमिमो दवच्छिदे देहि देहिषु करावलम्बनम् ॥ 15॥ मूढमूढविपदं पदं शुचामन्धमन्धकरिपोऽरिपोथितम् । मोघमोघमितमेतमेनसां मां तमान्तकरतार तारय ॥ 16॥ यं स्वयं स्वरसभैरवै रवैरक्षर क्षपितराक्षसेक्षसे । मारमार भुवि भासते स ते भानुभानुभरभासुरः सुरः ॥ 17॥ बाणबाणकृतपूजनैर्जनैरादरादघटि यैस्तवं स्तवः । वास्तवास्तव त एव तावता बन्दिवन्दितयशोगणा गणाः ॥ 18॥ त्वां सतामरसवासवाऽऽसवाः ज्ञातदुर्गमगमागमाऽऽगमाः । अर्चयन्ति सदिनं दिनन्दिनं गीर्भिरम्बरसदःसदः सदः ॥ 19॥ न मे तथा प्रीतिमनेकपाली करोति नो वा दयिताऽङ्कपाली । यथोक्तिदेवी स विभुः कपाली ययाऽर्च्यते सेवकलोकपाली ॥ 20॥ भवन्तमाराध्य परार्ध्यवैभवं भवं विधाय द्विषतां पराभवम् । भवं च जित्वा जहतः पुनर्भवं भवन्ति मुक्ताः पदमाप्य शाम्भवम् ॥ 21॥ न वंशवृत्तेर्गणयामि तानवं न बन्धुरं कञ्चन नौमि मानवम् । नवं तवानन्दितदेवदानवं न वञ्चितोऽहं रचयन्सदा नवम् ॥ 22॥ धनञ्जयाक्षं सकलार्थसाधनं धनञ्जयाराधितमाधिबाधनम् । धनं विदित्वा विपदां विशोधनं धनन्ति धन्या विभुमृद्धिवर्धनम् ॥ 23॥ कलापिनः प्रावृषि यद्वदम्बुदध्वनिर्घनानन्दविशङ्कलापिनः । कलापिनद्धस्फुटजूटधारिणस्तथाऽमृतं वर्षतु गीः कलापि नः ॥ 24॥ नृजन्म तस्यैव भवानवद्यं भवानवद्यन्दवमीक्षते यम् । त्यजत्यजातोपरमा समानं रमाऽसमानन्दकरी न चैनम् ॥ 25॥ अतः परं जगति किमस्ति नीरसं यदुक्तमप्यसकृदुदीर्यते वचः । सहस्रशश्चिरमपि चर्विता पुनर्नवन्नवं स्रवति रसं शिवस्तुतिः ॥ 26॥ मृत्युं मृत्युञ्जय जय जगद्घस्मरं भस्मभावं कामं कामं नय नयनजोद्धामधामच्छटाभिः । भव्याभ व्याकुलकुलवधूरुत्कयेत्याचरन्तं सत्रासत्राणचण चरितान्यद्भुतानि स्तुमस्त्वाम् ॥ 27॥ यत्तत्सर्गनिसर्गनिर्मितिकरं यद्रावणद्रावण\- व्यापाराऽवसरावसक्तमथ यत्संवर्तसंवर्तकम् । स्वाभासं भवसम्भवस्थितिलयस्फारोचितं रोचितं भासा कारणकारणं दिशतु तद्धामेहितं मे हितम् ॥ 28॥ इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ \ldq{}हितस्तोत्रं\rdq{} नाम चतुर्दशं स्तोत्रं सम्पूर्णम् । \section{15\. करुणाराधनं पञ्चदशं स्तोत्रम्} अधुना तपसेव देवतामभि योगेन सरस्वतीमिव । सुहृदेव समीहितां श्रियं प्रगुणेनेव गुणेन संसदम् ॥ 1॥ प्रतिभामिव काव्यकर्म्मणा वसुना कीर्तिमिवार्थिगामिना । मनसीव शमेन निर्वृतिं सुकृतेनेव परत्र सद्गतिम् ॥ 2॥ करुणां हरिणाङ्कलक्ष्मणः सकलार्थाऽर्पणकल्पवल्लरीम् । विपदन्तकरीमुपासितुं स्तुतिलेशेन मनः प्रवर्तते ॥ 3॥ करुणां भवतो विकासिनीममलैरीश गुणैरलङ्कृताम् । नलिनीमलिनीव भारती भजतीयं मम वल्गुवादिनी ॥ 4॥ उपलक्ष्य तवान्धकारितां मयि धत्ते पदमन्धकारिता । विषमामवलोक्य ते दृशं मम दृष्टिर्विषमत्वमश्नुते ॥ 5॥ तव वीक्ष्य वृषाधरीकृतिं घटते मेऽपि वृषाधरीकृतिः । धृतवक्रकलत्वमीक्ष्य ते प्रथते वक्रकलत्वमेव मे ॥ 6॥ तव वीक्ष्य च भग्नकामतामुदितेयं मम भग्नकामता । करुणामपि ते समीक्ष्य मे करुणा गीर्न कथं प्रवर्तताम् ॥ 7॥ ससुरासुरमानुषं जगद्यदधीनं स भवानपीश्वरः । वशवर्तिपदे ययाऽर्पितो जयतीयं करुणैव तावकी ॥ 8॥ करुणा तव जीवितेश्वरीमतिशेते भगवन्नुमामपि । उमया हृतमर्धमेव यत्सकलस्त्वं पुनरेतया हृतः ॥ 9॥ करुणा तव शस्यते यया जितकामोऽपि भवान् वशीकृतः । इदमन्यदियं यदम्बिकामपि देवीमनयद्विधेयताम् ॥ 10॥ जगदम्बुभुवा भुवाम्भसा सितभासा नभसा नभस्वता । धृतमुष्णरुचात्मना च यत्करुणाया महिमा तवेश सः ॥ 11॥ अहतप्रसरां प्रसादिनीं सहसाऽपोहिततापसम्पदम् । शरणं करुणातरङ्गिणीं प्रतिपद्ये तव देव पावनीम् ॥ 12॥ प्रणयेन चिरं प्रसादिता मदनाशाकुलितेन चेतसा । तरुणी करुणा करोति ते न कथं नाथ हृदि स्थिरं पदम् ॥ 13॥ भुजगा इव चन्दनद्रुमं ग्लपयन्तो विषमा नयन्ति माम् । परिहार्यदशामरातयो मदमानप्रमुखा धृतिच्छिदः ॥ 14॥ करुणामरुणाऽनुजन्मनस्तनुमुच्चैरिव पक्षपातिनीम् । समुपैमि धृताच्युतश्रियं शरणं भूधरपुत्रिकापतेः ॥ 15॥ स्फुरितारुणचारुचक्षुषा वपुषा निर्भरघर्मविप्रुषा । परुषाशयतामुपेयुषा सरुषा यत्प्रहरन्ति योषितः ॥ 16॥ भगवन् दृढबद्धमूलयोर्द्विषतोरेष सहस्रशाखयोः । अविषह्यनिपातपीडयोरनुभावः कुसुमेषुरोषयोः ॥ 17॥ अनयोः करुणैव तावकी नियतं मूलनिकृन्तनक्षमा । यमलाऽर्जुनयोरिवोर्जिता शिशुलीला नरकान्तकारिणः ॥ 18॥ न विधिर्निधिलाभसम्भृतो न विनोदो मृगनाभिसम्भवः । न च शारदचन्द्रचन्द्रिका न कलं कोकिलकण्ठकूजितम् ॥ 19॥ न शिशोरसमञ्जसं वचो न मृगाक्षीपरिरम्भविभ्रमः । मधुरा न कवीन्द्रभारती न च साम्राज्यविभूतिजृम्भितम् ॥ 20॥ न रसायनपानकौतुकं न च शक्रासनवासवासना । परिपूरयितुं क्षमेत ते करुणाया हर षोडशीं कलाम् ॥ 21॥ सुरभिर्न मम स्पृहास्पदं सुरभिर्दक्षिणमारुतोऽपि वा । सुरभिक्षुवितीर्णवाञ्छिता सुरभिर्नो करुणा यथा तव ॥ 22॥ समुदेति यदश्रु शोकजं रुचिरानन्दमयं विभाति तत् । पुलकः प्रथते भयेन यः स चमत्कारकृतः प्रवर्तते ॥ 23॥ क्लमजं दृशि यन्निमीलनं परमार्थानुभवादुदेति तत् । शरणं करुणामुपेयुषां कृतिनां चन्द्रकिरीट तावकीम् ॥ 24॥ भजतः सरलेव भारती नरकङ्कालकृतग्रहस्य मे । करुणा प्रथतामुमापते कलिकालाञ्छितविग्रहस्य ते ॥ 25॥ भगवन् मदिरामदोन्मदप्रमदापाङ्गतरङ्गभङ्गुरम् । जरसा तरसावसादितं वपुरायाति न यावदापदम् ॥ 26॥ कुपितान्तककिङ्करेरितः कुटिलां तद्भ्रुकुटिं विडम्बयन् । न घनाञ्जनपुञ्जसन्निभो भुजगो यावदुपैति कन्धराम् ॥ 27॥ न कुकर्मविपाककल्पिता नरके यावदुदेति वेदना । गदिता शमनानुगामिभिः परुषा गीरिव मर्मभेदिनी ॥ 28॥ यदि तावदियं न गाहते हृदयं ते करुणातरङ्गिणी । बत दुःसहतापसम्पदामितरा का शरणार्थिनां गतिः ॥ 29॥ न समानसमागमां तथा प्रमदाय प्रमदा यतात्मनाम् । शिवदा शिवदास्यकृद्यथा स्वदमानस्वदमाऽनघा मतिः ॥ 30॥ एकः पुरन्दरपुरं दरवेल्लितभ्रूः किंस्विज्जनङ्गमजनं गमयेन्महर्षिः । किं तामसं पदमसम्पदमिन्द्रमन्यो धन्योदया भव दया भवतो न चेत्स्यात् ॥ 31॥ आर्द्रे मनस्युदितमार्तजनोपताप\- सम्पर्कतोऽथ दृशि कन्दलितं शुभायाम् । वाचि क्षणात्कुसुमितं फलितं च कृत्ये कारुण्यबीजमजरं जयतीन्दुमौलेः ॥ 32॥ रोगैरुग्रैरखिलविगलत्सौष्ठवो नष्टचेष्टः पर्यस्ताङ्गोऽशुचिनि शयने भग्नसर्वाभ्युपायः । यावज्जीवं विहितमहितं कर्म कर्तव्यमूढः स्मृत्वा स्मृत्वा दलितहृदयः कातरः कान्दिशीकः ॥ 33॥ तर्षोत्कर्षात्कलुषपरुषैः कर्मभिः शर्महृद्भि\- र्यत्सम्प्राप्तं कथमपि(कृशमपि)भृशं क्लेशयित्वा शरीरम् । रिक्थग्राहैर्द्रविणमखिलं लुण्ठ्यमानं तदग्रे पश्यन्नश्यत्सकलकरणो दह्यमानः शुचान्तः(शुचार्त्तः)॥ 34॥ शोकोद्रेकादविरलगलद्बाष्पपूर्णेक्षणाभिः सत्पत्नीभिश्चकितचकितं(चकितैः)लोचनैरीक्ष्यमाणः । पुत्रैर्मित्रैः सहजसचिवैर्बन्धुभिर्भृत्यवर्गै\- राक्रन्दद्भिः करुणकरुणैः पीड्यमानः प्रलापैः ॥ 35॥ स्वस्थावस्थैर्भृशमशुचिताशङ्किभिर्वेश्मगर्भा\- दन्तर्लीनस्मृतिरपि हठान्निष्ठुरैः कृष्यमाणः । यस्मिन्काले कवलितवपुर्मृत्युनाऽभ्येति भीतिं तत्र त्राता क इव करुणामैश्वरीमन्तरेण ॥ 36॥ वपुःखण्डे खण्डः प्रतिवसति शैलेन्द्रदुहितुः शिखण्डे खण्डेन्दुः स्वयमपि विभुः खण्डपरशुः । तथापि प्रत्यग्रं शरणमुपयातं प्रति विभो\- रखण्डो व्यापारो जगति करुणाया विजयते ॥ 37॥ जय जितामय जय सुधामय जय धृतामृतदीधिते जय हतान्धक जय पुरान्तक जय कृतान्तकसंहृते । जय परापर जय दयापर जय नताऽर्पितसद्गते जय जितस्मर जय महेश्वर जय जय त्रिजगत्पते ॥ 38॥ स्थानाऽस्थाननियन्त्रणाविरहितो निर्हेतुरप्रार्थितः सत्यं सत्त्वहितार्थ एव तरणेरम्भोभृतश्चोद्यमः । तृष्णातापशमक्षमस्तु न रविर्न ध्वान्तशीतान्तकृ\- न्मेघः स त्वखिलार्तिहृद्विजयते माहेश्वरोऽनुग्रहः ॥ 39॥ बहुना किमत्र करुणामुमापतेः सुदशावतारकृतमूर्जितश्रियम् । भजताऽनिरुद्धहृदयेप्सितागमप्रवणां विभूतिमिव कैटभद्विषः ॥ 40॥ इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ \ldq{}करुणाराधनं\rdq{} नामकं पञ्चदशं स्तोत्रं सम्पूर्णम् । \section{16\. upadeshanaM ShoDashaM stotram} वृषलक्ष्मणः प्रणतलोकबन्धवः कलितालिकस्खलितसिद्धसिन्धवः । द्युतिभिर्जयन्ति तुलितोदितेन्दवश्चरणारविन्दमकरन्दबिन्दवः ॥ 1॥ अमलैः फलैरविरलैरलङ्कृता हरिताऽरुणप्रणतशालिशालिनी । प्रतिभाति जीर्णतृणवत्तव स्तवं वसुधा सुधाद्युतिवतंस शंसतःम् ॥ 2॥ तिमिरं चिरन्तनमनन्त सन्ततग्लपितावलोकमवलोकनार्थिनः । सृजताऽमृतं दशसु दिक्षु चक्षुषाकलिकालकल्मषमुषामुषाण मे ॥ 3॥ वहता हतान्धतमसामसादितां द्युतिभिः कलामविकलां कलावतः । दिशता प्रकाशविशदाशमाशयं वपुषा शिवं शिवपुषा पुषाण मे ॥ 4॥ घनघर्मलङ्घितकपोलभित्तयः श्वसितानुबन्धविधुरीकृताधराः । धनिनां पुरः प्रकटयन्ति दुर्गतिं द्युतिहीनदीनवदना धनार्थिनः ॥ 5॥ तदनन्तरं तरलिताक्षरां गिरं चिरसम्भृतप्रमदसादगद्गदाम् । विहितावहेलजगतीपतीक्षितास्त्रपयापयापितमुखाः प्रयुञ्जते ॥ 6॥ अवधीर्यमाणमथ दीर्घमत्सरैरवबोधवन्ध्यहृदयैरनादृतम् । गुणकौशलं शलभजृम्भितोपमं प्रथयन्ति यान्ति च परं पराभवम् ॥ 7॥ इति दीर्घदुर्भरकुटुम्बडम्बरा धनसङ्ग्रहग्रहगृहीतचेतसः । सुधियोऽपि यान्ति निबिडं विडम्बनं वनवासिभिःप्रहसितप्रवृत्तयः ॥ 8॥ कृतिनः पुनर्मृदुमृदङ्गमङ्गल\- स्वनसन्निभध्वनितनिर्झरोर्मिषु । कृतवृत्तयः सुलभशाद्वलावली\- वलितस्थलेषु (ललितस्थलीषु)तुहिनाद्रिसानुषु ॥ 9॥ सुरसिन्धुरोधसि गृहीतकेतकी\- चलिता(दलित)ङ्गुलीकिसलयेन पाणिना । विविधां विधाय विधिना पिनाकिनः करुणार्णवस्य चरणाब्जसत्क्रियाम् ॥ 10॥ हरिणैः कुशाग्रकवलाभिलाषिभि\- र्भरणार्थिभिश्च कलविङ्कशावकैः । अतिथीभवद्भिरहताह्निकक्रियाः फलमूलकल्पितशरीरवृत्तयः ॥ 11॥ दिवसावसानसमये सरन्मरु\- त्परिकीर्णजीर्णतृणपर्णमर्मराः । तनुजाह्नवीसलिलशीकरोत्करैः शिशिराः शिवाय (चिराय)चरिता वनस्थलीः ॥ 12॥ धवलीकृतास्वमलभानुभानुभि\- र्ज्वलितौषधीषु रजनीष्वनन्तरम् । कलकण्ठकण्ठकुहरोद्गतस्वर\- स्वरसार्पितश्रुतिसुखासु शेरते ॥ 13॥ इति बिभ्रतः परिकरं प्रियङ्करं हरपादपङ्कजरजःप्रसादजम् । विहसन्ति मूढमनसां महीभुजां गजकर्णतालतरलाश्रयाः श्रियः ॥ 14॥ दधदुद्धतं हर पुरः पुरन्ध्रिभिः प्रबलं बलं गलदपाङ्गभङ्गिभिः । हृदयं भिनत्ति मम घस्मरः स्मरः शरपातकातरदृशो भृशं कृशम् ॥ 15॥ जनयन्नयं नयनयोरधीरतां भ्रमयन्भ्रुवं भृशमदभ्रसम्भ्रमाम् । श्लथयन्प्रयत्नकृतसङ्गमं शमं हसनीयतां नयति रोष ईश माम् ॥ 16॥ धनलाभसम्भ्रतविलासवासनाव्यथमानमानसमसत्यसङ्गरम् । न विशोभिलोभविवशं स्पृशन्ति मां सुहृदोऽपि कोपितकदर्थितार्थिनम् ॥ 17॥ उचितत्रिवर्गरहितं तिरोहितं घनमोहमूढमनसं हसन्ति माम् । कृतमेधसामधिसदः सदःसदः सदसद्विवेकविकलं कलङ्कितम् ॥ 18॥ इति तर्जयन्ति रिपवः सुदुर्जयाः परिवर्जयन्ति च विशुद्धबुद्धयः । न पुनर्जयन्ति विधुरं यथा तथा कुरु हे महेश दृशमेहि देहि नः ॥ 19॥ क्व महेश्वरस्मरणसम्भवं भव\- भ्रमभीमघर्मशमसम्मुखं सुखम् । विपदां पदं मृदुमृणालिनीदल\- स्खलदम्बुबिन्दुतरलाः क्व सम्पदः ॥ 20॥ क्व शिवेश्वरेति कृतगण्डमण्डली पुलकोद्गमप्रमदमन्थरा गिरः । क्व यथार्थपार्थिवनिरर्थकाऽनृत\- स्तुतिविस्तरैरपथपातपातकम् ॥ 21॥ क्व समाधिबाधितदुराधिसाधिमा भवसम्भवश्रमदमक्षमः शमः । क्व मदः प्रदर्शितसमग्रविग्रहः प्रहसन्मनस्विजनगर्हितस्थितिः ॥ 22॥ इति मामनर्गलममार्गमार्गण\- प्रवणाविवेकविकलीकृताशयम् । करुणानिधान परिबोधय क्षणं क्षणदाविशेषकशिखाशिखामणे ॥ 23॥ प्रमदा मदारुणदृशः कृशोदरास्तनया नयानतसमस्तमस्तकाः । सुहृदो हृदन्तरगतेङ्गितस्पृशः प्रणयार्द्रनिर्भरगिरश्च बन्धवः ॥ 24॥ दधतः प्रसादमधुरां धुरामपि प्रभवोऽमृतद्रवसमानमानसाः । मुखवीक्षणप्रणयिनः प्रतिक्षणं परिचारकाश्च जयजीववादिनः ॥ 25॥ न भयं भयङ्करकृतान्तकिङ्करभ्रुकुटीभवं झटिति हन्तुमीशते । भजतामतः क्षपयदापदं पदं हृदये दयामृतनिधे निधेहि नः ॥ 26॥ हन्ताऽहन्ता प्रथयति मतिह्रासमासञ्जयन्ती मायामायासितसितशमा यामिनी यामिनीव । तस्मादस्मान्रविशशिशिखिप्रेङ्खितोद्दामधाम क्षिप्त्वा चक्षुर्मुदितमुदिताऽवन्ध्यबोधान्विधेहि ॥ 27॥ इति काश्मीरकमहाकविश्रीमजगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ \ldq{}उपदेशनं\rdq{} नामकं षोडशं स्तोत्रं सम्पूर्णम् । \section{17\. bhaktistotraM saptadashaM stotram} मन्दस्पन्दे मनसि रसिकीभावमासाद्य सद्यो हृद्योद्योगा विहर वरदे भारति स्वारतिस्ते । मातर्जातस्पृहमिव महामोहनिद्रावसाने जनीहीमं जनमनलसं शंसितुं शम्भुभक्तिम् ॥ 1॥ द्राक्षा साक्षादमृतलहरी कर्कशात्काष्ठकोषा\- द्भूरिच्छिद्रात्प्रकृतिमधुरा मूर्च्छना वंशगर्भात् । सूक्तिव्याजान्मम च वदनात्कर्णपेया सुधेयं निर्गच्छन्ती जनयति न कं विस्मयस्मेरवक्त्रम् ॥ 2॥ ध्यात्वा देव प्रमयसमयत्रासमासन्नकल्पं स्वल्पं ज्ञात्वा सुलभशलभच्छायसच्छायमायुः । मत्त्वा च त्वा सदयहृदयं भक्तिवाल्लभ्यलभ्यं सभ्यम्मन्यास्तव नवविधौ धौतचित्ता यतन्ते ॥ 3॥ कण्ठे कण्ठीरवरवसदृग्दृक्समुद्गोद्गताश्रो\- र्हेलोन्मीलद्विपुलपुलकोद्भृतभूतेशभक्तेः । यस्योदेति ध्वनिरनिभृतः शर्वशर्वेत्यखर्वं गर्वं बिभ्रद्धसति वसतिं वासवीयां स एकः ॥ 4॥ तन्मानुष्यं प्रभवति सतामुत्तमा यत्र जातिः सैका जातिः प्रसरति यशो यत्र पाण्डित्यहेतु । तत्पाण्डित्यं सरसमधुरा जृम्भते यत्र वाणी वाणी सापि प्रथयति रतिं शाङ्करी यत्र भक्तिः ॥ 5॥ येषां वक्त्रे समदमुदितत्वच्चरित्राः पवित्रा द्वित्रा वित्रासितरविसुतभ्रूविभङ्गप्रसङ्गाः । नोज्जृम्भन्ते मधुकणमुचः सूक्तयो भक्तिसिक्ता धिक्तान्रिक्तान्भुवि भव भवत्पादसेवारसेन ॥ 6॥ नाथ ज्योत्स्ना बहुलरजनौ कार्तिकीयेव कान्ता कान्तारान्तर्मथितपथिकप्रौढतापा प्रपेव । मा मा भैषीरिति यमभये तावकीनेव वाणी भावत्की मे सततममृतस्यन्दिनी भाति भक्तिः ॥ 7॥ येषामन्तः सुकृतसरणिः स्थाणवीया न भक्ति\- र्व्यक्तिं धत्ते रसकृदसकृन्नास्मि तेषु स्मितेषु । लोकः शोकं त्यजति सहसा यत्र तद्भक्तियुक्तं युक्तं मन्ये रुदितमुदितश्लाघमुल्लाघहेतुम् ॥ 8॥ ध्वान्तं शान्तप्रशममहरद्यन्न सद्यः समुद्य\- न्नुद्योतश्रीकलितकमलोल्लासभानुः स भानुः । तद्विध्वस्तप्रमदमदमोद्दीपितोद्दामदोष\- प्लोषं नेतुं प्रभवति भवे शाम्भवी भक्तिरेव ॥ 9॥ ये सन्तोषप्रशमपिशुने क्लेशराशौ निमग्ना भग्नाशाभिर्विषमविषयोपासनावासनाभिः । तेषामेषा भवभयभिदारम्भसम्भावनाभू\- र्भूत्यै भूयस्त्रिजगति गतिः शाम्भवी भक्तिरेव ॥ 10॥ दम्भस्तम्भस्थगितगतयः सावहेलामहेला\- हेलालापभ्रमितमतयः सन्त्यसङ्ख्याः पुमांसः । भार्गीं भक्तिं दधति हृदये निस्तरङ्गामभङ्गां गङ्गातीरे विहितरतयो दुर्लभाः पूरुषास्ते ॥ 11॥ शम्भो दम्भो दहति कुहकारम्भसम्भावनाभिः साभिद्वेषस्त्विषमपकषत्येष रोषप्रदोषः । सावष्टम्भं भ्रमयति बृहन्मामहङ्कारभारः पारं नेतुं प्रभवति भवद्भक्तिरेका भवाब्धेः ॥ 12॥ द्राक्सन्धत्ते युधमधिधनुर्बद्धबाणाभिरामैः सभ्रूभङ्गैर्लटभललनापाङ्गभङ्गैरनङ्गः । दोषप्लोषक्षमशमपथापातमातन्वती मे भीमे भक्तिर्भगवति गतिश्चक्षुषश्चन्द्रिकेव ॥ 13॥ कामः कामं धनुरनुनिशं कौसुमं संवृणोतु व्यालं कालः स्वकरकुहरे भग्नभोगं विधत्ताम् । भार्गी भक्तिः सपदि सकलप्रार्थनाकल्पवल्ली लब्धा दृब्धा जगति कति न क्लेशपाशा हताशाः ॥ 14॥ राज्ञामाज्ञाविहतिविहितानीकिनीनीरसश्रीः स श्रीलेशस्तनुरनुचितप्रार्थनस्तावदास्ताम् । ऐन्द्रं यत्र त्रिभुवनजयप्राज्यसाम्राज्यलक्ष्मी\- लक्ष्मावज्ञास्पदमपि पदं तां स्तुमः शम्भुभक्तिम् ॥ 15॥ कान्तैकान्तव्यसनमनसां वल्कलालङ्कृतानां ज्ञानाम्भोभिः क्षपितरजसां जाह्नवीतीरभाजाम् । गाढोत्सेकप्रकटितजटामण्डलीमण्डनानां नानाकारा भवति कृतिनां मुक्तये भर्गभक्तिः ॥ 16॥ मूर्तिर्धूतिं प्रथयति यथा मञ्जरी जीर्णपर्णा कर्णाभ्यर्णं प्रसरति जरा सत्यतो मृत्युदूती । भोगा भोगा इव विदधतश्चेष्टितं वेष्टयन्ते हन्तेदानीं शरणमपरं नास्ति नः शम्भुभक्तेः ॥ 17॥ यत्र ध्वान्तक्षपणनिपुणं दुर्बलं धाम चान्द्रं सान्द्रं यत्र ग्लपयति तमस्तापनो यन्न तापः । यत्र प्रेङ्खन्न कचति शिखी तेजसाऽन्येन सत्रा तत्रालोकं दिशति विषमे शाम्भवी भक्तिरेका ॥ 18॥ मा भूद्भूयोऽभ्यसनसुलभान्वीक्षिकी नाम विद्या हृद्या दूरे विहरतु विपत्खण्डिनी दण्डनीतिः । क्वापि स्थेम्ना लसतु कलितोल्लाघवार्तापि वार्ता नार्तावर्हं किमपि शरणं शम्भुभक्तिं विनाऽन्यत् ॥ 19॥ संसाराब्धेः प्रथमलहरी पातकापातकामा रामा नाम स्थगयति गतिं मज्जतां सज्जनानाम् । मोहावर्त्तभ्रमसमुदयत्खेदविच्छेदहेतुः सेतुर्दूरीभवति च भृशं शेमुषी शेमुषीयम् ॥ 20॥ तस्मादस्माज्जननमरणक्लेशवेशन्तपङ्का\- च्छङ्कातङ्काकुलितमतयो ये तितीर्षन्ति तेषाम् । आशापाशग्रथितवपुषां क्रन्दतामातुराणां प्राणापाते वितरति करालम्बनं शम्भुभक्तिः ॥ 21॥ एणाक्षीणां स्मरशरशिखाकोटिशौटीर्यभीमाः प्रेमाकृष्टा झगिति कुटिला ये कटाक्षाः पतन्ति । कालेनैते कुलिशनिशितास्तुण्डदण्डा जडानां भिन्दन्त्यन्तर्हृदयमदयं पत्रिणां नारकाणाम् ॥ 22॥ बाहुद्वन्द्वं तुलितविवलद्बालमार्णालनालं सालङ्कारं रणितवलयं वेष्टितं कण्ठपीठे । मोहान्धानां महति पततां यातनातङ्कपङ्के शङ्के पङ्केरुहदलदृशः पाशतामेतदेति ॥ 23॥ यत्साकूतं मुकुलितदृशः केतकामोदहृद्यं सद्यः स्विद्यद्वदनममृतस्यन्दि पीतं नताङ्ग्याः । रागान्धानां निरयनिलये तद्दुरापावसाने जाने भूयः पतनशपथाक्रोशकोषत्वमेति ॥ 24॥ रागोद्रेकात्कनककलशाकारमालम्बि हारं सारङ्गाक्ष्याः पृथुकुचयुगं गाढमालिङ्गितं यत् । तन्मूढानां नरककलिले मज्जतामन्तकाले नाले लग्नस्थिरतरगुरुग्रावभावं बिभर्ति ॥ 25॥ किं भूयोभिर्वचनरचनाडम्बरैर्दीर्घशोका लोका युक्तं शृणुत सुतरां पश्चिमं वाक्यमेतत् । दुःखोदर्कं प्रमुखसुखदं सङ्गमुत्सृज्य साङ्गं गाङ्गं लब्ध्वा सलिलममलं शम्भुभक्तिं भजध्वम् ॥ 26॥ त्रैलोक्यं लम्भयन्तस्तृणगणगणनां रोहिणीकान्तलेखा\- रेखालङ्कारभक्तिप्रमुदितमनसो निर्मलं धाम लब्धुम् । धन्याः संन्यासिनोऽन्तः कलिमलपटलं भूरि भिन्दन्त्यमन्दा मन्दाकिन्याः पयोभिः शशिमुकुटजटावैजयन्तीदुकूलैः ॥ 27॥ एवं देव प्रभेव स्मरहर सकलद्वीपदीपस्य भर्त्तु\- र्भासामासादयन्ती विषमतमतमःखण्डने चण्डिमानम् । कारागारानुकारे परिभवति भवे बद्धमोहान्धकारे\- भावत्की भक्तिरेका शरणमशरणत्राणविश्राणिनी नः ॥ 28॥ ये विश्वस्थितिसर्गसंहृतिकृतो देवास्त्रयस्तेऽपि यं सेवन्ते मुखवीक्षणप्रणयिनो दृक्पातमात्रार्थिनः । यस्याः स प्रभुरप्रमेयमहिमा क्रीडाशकुन्तायते तां भक्तिं भुवनत्रयाद्भुतमहामाहात्म्यशक्तिं स्तुमः ॥ 29॥ गावस्तावद्दुहाना रसमसमसुधासोदरास्वादबन्धुं भक्तिर्भर्गेनिसर्गक्लमशमनचमत्कारभोगैकभूमिः । तृप्तिः स्वात्मावभासादनुपमपरमानन्दनिःस्यन्दसंवि\- द्विश्रान्त्येकान्तहेतोरितिसपदि विपत्किङ्करी किङ्करोतु ॥ 30॥ इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ \ldq{}भक्तिस्तोत्रं\rdq{} नाम सप्तदशं स्तोत्रं सम्पूर्णम् । \section{18\. siddhistotraM aShTAdashaM stotram} जयति जितविकारः कॢप्तलोकोपकारः कृतविपदपकारः शान्तमोहान्धकारः । अतुलपुरुषकारः प्राप्तविश्वाधिकारः स्मररचितनिकारः पार्वतीचाटुकारः ॥ 1॥ अतनुमतनुतामुं प्राणिनां पूर्णशक्ति\- स्तनुभुवनगणं यः शर्मदः कर्मभुक्त्यै । दिशमदिशदशङ्कां शास्त्ररूपां च मुक्त्यै स भवतु भवदोषप्लोषकृद्वो महेशः ॥ 2॥ अनलसहितवृत्तौ सत्कलाभासशुद्धे बुधवरमुखपद्मे भारती निर्मलोर्मिः । वरद परमतापक्लेशजित्त्वत्प्रसादात् प्रभवति भवदीये मूर्धनि स्वर्धुनीव ॥ 3॥ भव भवमरुचारश्रान्तसन्तापतान्ति\- प्रशमनघनवर्षावारिवाहं तवाहम् । नमदमरकिरीटप्रोतरत्नांशुपूर\- स्फुरदुरुसुरचापं पादपीठं प्रपद्ये ॥ 4॥ करकलितकपोला बालशैवालशय्या\- तललुलितमृणालीपेलवम्लानमूर्तिः । चिरविरहविनिद्रा रुद्रदृक्पातपात्रं दिशि दिशि निशि पश्यत्यङ्गनानङ्गभीरुः ॥ 5॥ हरचरणसरोजद्वन्द्वभक्तिप्रसादा\- दुपरि करिवराणां सञ्चरन्तः सहेलम् । घनमदभरनिर्यन्निर्भरामोदलोभ\- स्खलदलिकुलगीतं स्फीतमाकर्णयन्ति ॥ 6॥ चरणकमलयुग्मं देव निर्दम्भभक्ति\- ग्रहपुलकितदेहस्तावकं यो ननाम । अधिवसति स सेवानम्रसामन्तमौलि\- स्खलितबकुलमालालालितं पादपीठम् ॥ 7॥ शशिशकलशिखण्ड त्वत्प्रसादेन धन्याः सितकरधवलाभ्यां चामराभ्यां विभान्ति । उभयत इव वक्त्रं भाविरुद्रत्वलाभ\- प्रकटनपिशुनाभ्यां स्वर्णदीनिर्झराभ्याम् ॥ 8॥ क्षितिधरपतिपुत्रीवल्लभ त्वत्प्रसादा\- द्दधति जगति धन्या मूर्ध्नि धौतातपत्रम् । घटयितुमधिकत्वं स्वात्मनोऽपि त्वयैत\- त्सकलमिव वितीर्णं मण्डलं शीतरश्मेः ॥ 9॥ अयि हृदय दयार्द्रः स्वर्धुनीनीरधारी त्वयि विहरति हस्तन्यस्तपीयूषकुम्भः । यदि हिमकरलेखाशेखरः कोऽपरस्ते भवदवविनिवृत्तौ शंस शीतोपचारः ॥ 10॥ सुरवरनुतधैर्या वैरिदुर्वारवीर्या जगति विविधशास्त्रप्रस्तुताचार्यचर्याः । दधति भुवनतन्त्रं कोटिशो रुद्रवर्याः कृतसततसपर्या ये पुरा शङ्करस्य ॥ 11॥ गिरि गिरिवरकन्याकान्त शान्तप्रथायां करचरणगणेऽपि क्षामतामश्नुवाने । गलगलदवकाशे वापि कीनाशपाशे भव भवति विना त्वां प्राणिनां त्राणकृत्कः ॥ 12॥ शयशयननिविष्टं वक्त्रमापाण्डुगण्डं मतिमतिविरहेण ग्लानिभाजं वहन्ती । तनुतनुलतिकार्तिं मानिनी व्याहरन्ती हर हरति न धैर्यं त्वत्समाधौ बुधानाम् ॥ 13॥ दलदलघुविवेकं व्यक्तशोकातिरेकं विश विशदमनन्त स्वान्तमन्तः प्रशान्तम् । भव भव भवदाहध्वंसवर्षाम्बुवाहः कलिकलितरुजानां सप्रजानां प्रजानाम् ॥ 14॥ दहदहतममोघं पाप्मनां दीर्घमोघं रुचिरुचिरममन्दं सुन्दरानन्दकन्दम् । दिश दिशदुपदेशं नाशितक्लेशलेशं मधुमधुरमुदारं वाक्यपीयूषसारम् ॥ 15॥ सरति सरतिरन्तर्घस्मरो मारवीर\- श्चलति च लतिकेव स्फीतभीतिर्मनीषा । तमहितमहिमानं नाथ निक्षिप्य चक्षुः शमय शमयमेति प्रीतिमान्येन लोकः ॥ 16॥ जघनजघनशोभा स्पर्धमाना सभृङ्गं कमलकमलकान्तक्रान्तभासा मुखेन । मुदितमुदितरागा सेवते देव रामा मदनमदनवीनैस्त्वत्प्रपन्नं विलासैः ॥ 17॥ जनितजनितरङ्गं जृम्भयन्ती भवाब्धिं कलितकलितमिस्रा नाथ कादम्बिनीव । हरति हर तितिक्षोन्माथिनी मोहमूर्च्छा महितमहितवृद्धिः शुद्धबोधप्रकाशम् ॥ 18॥ भजति भज तिरश्चीं दृष्टिमिष्टप्रसादां कृतसुकृतसुमेधःप्रैधिताभीष्टसिद्धिम् । तिरयति रयमीश व्यापदां दुःसहानां शमनशमनदक्षं त्वां विना नाथ कोऽन्यः ॥ 19॥ समरसमरजोभिः स्वान्तमन्तर्वहद्भि\- र्हितविहितवियोगं मोहमाहन्तुकामैः । भवविभवविमुक्तैर्योगिभिर्योऽभ्युपेत\- स्तमहतमहनीयश्लाघमीशं प्रपद्ये ॥ 20॥ अकलितमहिमानं ध्वस्तमिथ्याभिमानं दददमृतसमानं बोधमाभासमानम् । प्रकटितलघिमानं दुर्वहं वर्धमानं भवभवमवभानं भिन्द्धि मे बाधमानम् ॥ 21॥ किमिव मणिभिः किं वा मन्त्रैः किमौषधिसङ्ग्रहै\- रिह बहुविधैः किं वा कार्यं परैरपि भेषजैः । अमृतमपि न प्रायः पापोपतापशमक्षमं व्रजत शरणं तस्मादेकं हरं करुणापरम् ॥ 22॥ इह हि गिरिषु प्रालेयाद्रिर्महःसु विभावसु\- र्गुरुषु जननी मन्त्रेष्वेकाक्षरं परमं पदम् । सखिषु सुकृतं वैरिष्वंहो नदीषु नभोनदी प्रभुषु च परः स्वामी देवः शशाङ्कशिखामणिः ॥ 23॥ न यावदवहीयते धृतिधुरा जराविप्लवै\- र्न जीर्यति सरस्वती न च विशीर्यते शेमुषी । न चामयभुजङ्गमैरवशमङ्गमालिङ्ग्यते भजध्वमजरं विभुं भवजयाय तावद्बुधाः ॥ 24॥ अराणि करुणं मुहुर्मुहुरकारि चाटु प्रभो\- रभावि भवभावनामुदितचेतसान्तर्मुहुः । अलोठि मुकुटं मुहुश्चरणपीठिकाविष्टरे किमन्यदखिलं जितं करतले कृताः सिद्धयः ॥ 25॥ इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ \ldq{}सिद्धिस्तोत्रं\rdq{} नामाष्टादशं स्तोत्रं सम्पूर्णम् । \section{19\. भगवद्रूपवर्णनं एकोनविंशं स्तोत्रम्} यत्ते परं वरद रूपमतीतमेव मार्गं गिरां तदिह कः क्षमते गृणातुम् । अग्राहि यत्तु नतलोकमनुग्रहीतुं बालेन्दुलक्ष्म भवता तदिदं गृणामि ॥ 1॥ आस्तां परं यदपरं तदपि स्वकीयं दिव्यं वपुर्नहि महेश विमर्शयोग्यम् । यत्किञ्चिदेव तु विकल्पविकल्प्यमान\- मानन्दधाम तदपीह भवार्तिभाजाम् (भवार्द्दितानाम्)॥ 2॥ मूर्त्तिर्ध्रुवं तव शिवामृतवर्तिरेना\- मासाद्य यत्कतिचिदश्रुलवाः पतन्ति । नश्यत्यघौघपटलं तिमिरं व्यपैति रागः प्रशाम्यति दृशः प्रथते प्रसादः ॥ 3॥ सत्यं महार्घगुणरत्न निधानमेत\- दालम्बनं तव वपुर्विपदर्दितानाम् । नो चेन्नखांशुभरकेसरितं किमत्र पादाभिधं युगपदुद्गतमब्जयुग्मम् ॥ 4॥ पादद्वयं तव भव प्रणतिप्रकर्ष\- हर्षाश्रुबिन्दुभरदन्तुरिताङ्गुलीकम् । नीहारशीकरपरिष्कृतपत्रपङ्क्ति\- पङ्केरुहद्वितयकान्ति भजन्ति धन्याः ॥ 5॥ भस्मोज्ज्वलं त्रिदशशेखरपद्मराग\- दीप्रप्रभारुणितमङ्घ्रिसरोजयुग्मम् । वन्दामहे घुसृणरेणुपरागगर्भ\- कर्पूरपांसुभिरिवच्छुरितं स्मरारेः ॥ 6॥ जङ्घालतायुगलमाश्रितगुल्फमूल\- भोगीन्द्रभोगसुभगाभिनवालवालम् । शम्भोरभीष्टफलदं भवतापतान्ति\- शान्तिक्षमं शमयितुं विपदं श्रयामि ॥ 7॥ वन्दे युगान्तसमयोषितसप्तलोकं लोकोत्तरं जठरमीश्वरभैरवस्य । यत्रैति नाभिकुहरं जगदादिसर्ग\- निर्यज्जनौघनवनिर्गममार्गभङ्गिम् ॥ 8॥ सिन्दूरिताऽमरमतङ्गजकुम्भशोभि सन्ध्याभिताम्रशरदम्बुधरानुकारि । वन्दे फणीन्द्रफणरत्नरुचारुणाभं भस्मौघभास्वरमुरः पुर(स्मर)शासनस्य ॥ 9॥ स्वामिन्नमी तव भुजा भुजगाधिराज\- भोगोपगूढवपुषो हृदयं मदीयम् । आनन्दयन्ति बत भीमभवोपताप\- निर्वापणेन विटपा इव चन्दनस्य ॥ 10॥ मध्यस्थितेरुभयपार्श्वगता चकास्ति हस्तस्य मेरुपरिमर्शविनाकृतेयम् । अव्याहतग्रहवशाहितयोगसिद्धि\- र्नक्षत्रपङ्क्तिरिव देव तवाऽक्षमाला ॥ 11॥ त्वं कालभैरववपुर्ज्वलिताऽनलाश्रि लोलाङ्गुलीवलनमण्डलितं दधानः । संहाररात्रिषु निनर्तिषुरीश शूलं बालार्कचुम्बितनवाम्बुदभङ्गिमेषि ॥ 12॥ शाणोपलोत्कषणशुद्धनवेन्द्रनील\- नीलद्युतिर्जयति ते शितिकण्ठ कण्ठः । यस्मिन्घनाञ्जनरुचिर्भुजगः कलिन्द\- कन्याहृदान्तरितकालियभङ्गिमेति ॥ 13॥ कण्ठो वहन्नपि विषं विषमं तवैषः सद्यः श्रियं सृजति यद्वचसाश्रितेषु । स्वामिन्नतस्त्रिभुवनप्रथितप्रतिष्ठं श्रीकण्ठ इत्युचितमेव तवाभिधानम् ॥ 14॥ अन्तर्विमृश्य गरलेन गले सलील\- मालिङ्गितं विमलमाननमिन्दुमौलेः । हृष्यामि हन्त मुहुरम्बुरुहभ्रमाप्त\- रोलम्बडम्बरविडम्बनपण्डितेन ॥ 15॥ यद्वद्विषं सदमृतं शिरसि प्रसिद्ध\- मम्भस्तवेश विशदं सुमनःस्रवन्त्याः । मन्ये तथैव भगवन् भवतो गलस्थं सम्पद्यतेऽमृतमिदं नतसान्त्वनेषु ॥ 16॥ तद्युक्तमीश वदनाद्भवतः सुधाच्छ\- कान्तेर्यदग्निरपतद्वपुषि स्मरस्य । यो लङ्घनं त्रिभुवनैकगुरोर्विधित्सु\- रुल्का न किं पतति चन्द्रमसोऽपि तस्य ॥ 17॥ दिष्ट्या विरुद्धजनता दमयन्त्यपीयं दृष्टिस्तवेश्वर बिभर्त्यनलाश्रितत्वम् । दिष्ट्या वनैकरतिरप्यवनैकसक्ति\- रेकस्त्वमद्भुतनिधे भगवन्नमस्ते ॥ 18॥ धन्यस्य यस्य वपुषि ग्लपिते तपोभिः स्वामिन् पतन्ति विषमाणि तवेक्षणानि । मुष्णन्ति मुग्धमृगशावदृशां न धैर्य\- सर्वस्वमस्य विषमाणि विलोचनानि ॥ 19॥ सत्येव दृग्विलसिते करुणामृतौघ\- शीते जरामरणहारिणि तावकीने । नाथ व्यधायि विबुधैरबुधैर्मुधैव दुग्धोदधिप्रमथनेऽनवधिः प्रयासः ॥ 20॥ श्वेतेऽमृतं यदसृजद्रविजे च वह्नि\- मेकैव दृक्तव तयोः स निजः प्रभावः । इक्षौ सुधा विषमुषाणफले च सार्धं यद्वर्धते किमपराध्यति तत्र वृष्टिः ॥ 21॥ नूनं पयोधिमथनावसरे परेश पीतं त्वया तदमृतं न तु कालकूटम् । अद्यापि यद्वसति ते वचनक्रमे च दृग्विभ्रमे च तरुणे करुणारसे च ॥ 22॥ सत्यं प्रसादसमये चपलत्वमेति धत्तेऽधिकं च कुटिलत्वमियं तव भ्रूः । एतां विना पुनरनर्गलकालपाश\- पाते परास्ति न गतिर्भयविह्वलानाम् ॥ 23॥ आपूरितः सुरसरित्पयसाऽमृताय जूटः प्रतप्ततपनीयपिशङ्गकान्तिः । स्वामिन्नसौ तव नवातपताम्रवेला\- शैलोपगूढ इव दुग्धनिधिर्न कस्य ॥ 24॥ स्वामिन्सुधावदवदातरुचिस्तवेय\- माभाति हन्त मुकुटे नृकपालमाला । जूटान्तरालविलसत्सुरसिन्धुतीर\- लीलाविहाररसिकेव मरालमाला ॥ 25॥ ब्रह्मादिभिस्तव जगद्गुरुभिः शिरांसि यान्यर्पितानि परमेश्वर पादपीठे । तान्येव मूर्धनि यदाभरणीकरोषि स प्रौढिमा जयति कोऽपि कृतज्ञतायाः ॥ 26॥ निर्वाणमेति न जलैरपि यत्र वह्नि\- र्यत्रैष नो पचति तानि महाशिखोऽपि । मान्द्यं न विन्दति तमीरमणः कृशोऽपि ताभ्यामसौ विजयते शितिकण्ठ जूटः ॥ 27॥ भालस्थले हुतवहं वहतो जलं च चन्द्रं च मूर्ध्नि विकटं च कपालखण्डम् । एकत्र मुण्डमपरत्र सुधाघटं च हस्ते चकास्ति भवतोऽद्भुत एष वेषः ॥ 28॥ दाने नदीनमुपकल्पयतः सहर्ष\- माक्रम्य गामनुपमां गतिमास्थितस्य । नागेन्द्रसम्भृतमहाकटकस्य कस्य शस्यं विना त्वदिह राजशिरोमणित्वम् ॥ 29॥ कण्ठे विषं विषभृतोऽपि विभूषणानि गात्रेषु मूर्धनि विषं विबुधस्रवन्त्याः । इत्थं विषैकवसतेरपि ते चकास्ति कर्णामृतं सुकृतिनाममृतेशनाम ॥ 30॥ क्षतविभवविशेषाः प्राणमात्रावशेषा विपदमनुभवामः कर्मपाको हि वामः । तदिह भुजगहारः कॢप्तमोहापहारः स भवति गतिरेकः कृत्तशोकातिरेकः ॥ 31॥ इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ \ldq{}भगवद्रूपवर्णनं\rdq{} नामैकोनविंशं स्तोत्रं सम्पूर्णम् । \section{20\. hasitastotraM viMshaM stotram} यत्सौभगेन घनमोघममोघमेघ\- सङ्घातसम्भवमवन्ध्यमधः करोति । तच्छाम्भवं भवमरुभ्रमखेदभेद\- दक्षं विलासहसितं नुतिभिर्भजामः ॥ 1॥ यद्वाङ्मयं सकलवाङ्मनसातिवृत्त\- सीमानमीश महिमानममानमेयम् । अस्मादृशं कृशदृशं भृशमामृशन्त\- मन्तर्विमृष्य भवतो भगवन्नुदेति ॥ 2॥ येनोपमन्युमपमन्युमनन्यभाज\- माजन्मतृष्णजमजस्रमज श्रमार्तम् । आनन्दयः स्वयमदीननदीनदान\- भास्वन्महाफललसत्कुसुमोपमेन ॥ 3॥ येनापि तापविपदं प्रथमं जहर्थ नाथ प्रसादसुभगेन भगीरथस्य । मूर्ध्ना धृतत्रिदशसिन्धुमहाप्रवाह\- निर्वापणेन पुनरस्य पितामहानाम् ॥ 4॥ उत्प्रासनाय शमनस्य मनस्यनल्प\- दर्पोद्गमप्रशमविक्लवविक्रमस्य । आश्वासनाय च समं समभावि येन कीनाशपाशविवशस्य नरेश्वरस्य ॥ 5॥ भावत्कभक्तिभरसम्भृतभूरिभूति\- सम्भाररूढगुरुगर्वगलद्विवेकम् । मोहान्धमन्धकमुपाहितसाहसिक्य\- हेवाकमाकलयतो भवतो यदासीत् ॥ 6॥ लङ्केशकम्पितकुबेरगिरिप्ररूढ\- संरम्भभीरुगिरिजापरिरम्भभाजः । यत्ते रुषामवसरेऽप्युदितानवद्य\- हृद्यप्रसादसुमुखस्य समुज्जगाम ॥ 7॥ पूजार्थमम्बुजसहस्रमुपाहितं य\- देकं ततो हृतवतस्तव कैतवेन । विष्णुं विलोक्य निजलोचनमुत्खनन्त\- मन्तः प्रसन्नमनसो यदमन्दमासीत् ॥ 8॥ दृष्ट्वा वधूजनमनुत्तमरूपसम्प\- त्सन्दर्शनोद्भवमनोभवभग्नवृत्तम् । आषाढपाणिषु रुषा मुनिषु प्रहर्त्तु\- मभ्युद्यतेषु तव यद्भृशमुद्बभूव ॥ 9॥ अभ्यर्णवर्तिकरगोचरकालकूट\- कूटप्रभानिचयमेचकितेऽधरोष्ठे । यत्पूर्वपर्वतशिखाश्रितशीतरश्मि\- रश्मिच्छटाच्छविविडम्बि पुराविरासीत् ॥ 10॥ यत्कर्णतालवलनानिलधूतकुम्भ\- सिन्दूररेणुकणकूणितलोचनस्य । बालस्य नागवदनस्य मनस्यभीष्टां दृष्टैव नाट्यघटनां तव सम्बभूव ॥ 11॥ शैलादिवादितमृदङ्गलयानुयात\- नृत्तप्रवृत्तगुहवाहविलोकनेन । स्वामिन् महाप्रलयभैरवरूपिणो य\- दाविर्बभूव तव ताण्डवडम्बरेषु ॥ 12॥ व्योम प्रचण्डभुजदण्डविघट्यमान\- तारावलीविरहबन्धुरितान्धकारम् । स्वामिन् युगान्तसमयाभिनयेषु येन सम्भाव्यते पुनरपि प्रचुरप्रकाशम् ॥ 13॥ दिक्चक्रवालमुखरीकरणप्रगल्भ\- प्रावृट्पयोधरगभीररवानुकारि । स्वामिन् कठोरहृदयस्य भयं विधातुं भीरोश्च दातुमभयं युगपत्क्षमं यत् ॥ 14॥ यत्कालकूटकवलीकरणप्ररूढ\- नीलिम्नि कण्ठपुलिने विमलं निलीनम् । नीरन्ध्रनीरभरमेदुरमेघखण्ड\- लग्नेन्दुमण्डलविडम्बनमातनोति ॥ 15॥ ध्यायन्त्यनन्यहृदया हृदयाधिनाथ\- मद्य क्षपामगमयं सखि कल्पकल्पाम् । प्राणेशसङ्गमनिमित्तमथ प्रभाते निद्रा सखीव मम सम्मुखमाजगाम ॥ 16॥ तस्मिन्क्षणे नयनवर्त्मनि जीवितेशः शंसन् दृशा मधुरयैव मनःप्रसादम् । चक्रे पदं मम तमोमुकुलीकृतायाः स्वैरं समेत्य सवितेव सरोरुहिण्याः ॥ 17॥ अस्मत्कृते सितमयूखमुखि त्वयै\- तत्किं प्रस्तुतं मुनिभिरप्यतिदुष्करं यत् । उद्यानचङ्क्रमणकेलिषु खिद्यते या सा ते कथं कथय कष्टसहाऽङ्गयष्टिः ॥ 18॥ मूर्तिः क्व बालकदलीदलकोमलेयं तीव्रं तपः क्व मनसोऽपि न गोचरं यत् । क्वेषद्विकासि कुसुमं सुमनोलतायाः क्वोन्मत्तकुञ्जरकठोरकरोपमर्दः ॥ 19॥ एतेन कर्कशकुशग्रहणं करेण सोढं कथं प्रथमपल्लवकोमलेन । पादौ कथं कमलगर्भनिभौ शिलाश्रि\- श्रेणीषु तीर्थगमनक्लममन्वभूताम् ॥ 20॥ हारोपि भार इव यत्र कुचद्वयं त\- त्सेहे कथं कुलिशकर्कशवल्कलोल्काम् । एतत्कथं मृदुमृणाललताभिजातं पञ्चाग्नितापविपदः पदमङ्गमासीत् ॥ 21॥ इत्यादिभिर्दशनचन्द्रिकयानुविद्धै\- रन्तर्बहिश्च तिमिरप्रसरं हरद्भिः । आश्वासयन्निव निवर्तिततीव्रखेदं गर्भीकृतस्मितसुधामधुरैर्वचोभिः ॥ 22॥ यावत्त्रपापरवशं क्षितिमीक्षमाणं मुक्ताफलोपमसमुद्गतघर्मलेशम् । किञ्चित्करेण मुखमुन्नमयन्नियेष पीयूषवर्षमिव वर्षितुमेष भूयः ॥ 23॥ तावत्प्रबोधितवता कृकवाकुनादै\- र्दुर्वेधसा सखि तदाचरितं शठेन । यत्रैष एव शरणं मम जीवितेशो\- यद्वाऽपरो हरति योऽखिलजन्तुवर्गम् ॥ 24॥ इत्यादि तीव्रविरहज्वरया जयायै यत्स्वप्नवृत्तमुदितं गिरिराजपुत्र्या । तच्छृण्वतो वनलतान्तरितस्य यत्ते जातं प्रमोदभरनिर्भरमानसस्य ॥ 25॥ सञ्जीवनौषधमिदं हरहुङ्कृताग्नि\- ज्वालावलीढवपुषः कुसुमायुधस्य । बाले सुधारसमये समये किमर्थ\- मायास्यते त्रिभुवनाभरणं शरीरम् ॥ 26॥ कल्पद्रुमैर्निधिभिरोषधिकामधेनु\- चिन्तामणिप्रभृतिभिश्च परिष्कृतस्य । किं दुर्लभं तव पितुर्भुवनातिशायि\- श्रीधाम्नि धामनि यदर्थयसे तपोभिः ॥ 27॥ त्वं जीवितादपि गुरोरधिका स ताव\- दुत्पादयेत्तव न मन्युमधीतनीतिः । सम्भाव्यते तव च नान्यकृतो निकारः कुर्वीत केसरिसटाहठकर्षणं कः ॥ 28॥ श्रद्धानुबन्धविहितव्रतहोमदान\- स्वाध्यायतीर्थगमनादिनिबन्धनानि । धन्यस्य कस्य फलितानि तुषारहार\- गौराणि गौरि सुकृतानि पुराकृतानि ॥ 29॥ दुर्वारदुर्गतिनिकारकदर्थ्यमान\- मालोक्य लोकमखिलं विपुलाशयेन । सद्यःकृतं कनकवर्षणमिन्दुकान्त\- वर्ष्मत्विषा परमकारुणिकेन केन ॥ 30॥ गायन्ति कस्य विषदं विषमोग्रकाल\- संरुद्धशक्तिशरणागतरक्षणोत्थम् । द्वन्द्वानि नन्दनसदामपदानमिन्दु\- धौतासु कौमुदमहोत्सवयामिनीषु ॥ 31॥ केनेश्वरेण महता वहतात्रिनेत्र\- सञ्जातकान्ति वपुरद्भुतभूतिभूषम् । उद्दामकामशितमार्गणदौर्मनस्य\- वैरस्यमिद्धमहसा सहसा निरस्तम् ॥ 32॥ धन्याः कमस्खलितपौरुषभग्नभूरि\- दर्पान्धकन्दलितलोकविषादमुच्चैः । हेलावलीढविषमश्रमवीर्यवह्नि\- भस्मीकृताहितपुरं कवयः स्तुवन्ति ॥ 33॥ कः स्वर्धुनीसवनवह्निनिषेवणादि\- धौतां दधत्तनुमनुज्झितभैक्षवृत्तिः । कालं द्विजेन्द्रमुकुटः परिशुद्धधर्म\- चर्यारतः क्षपितवानजिनावृताङ्गः ॥ 34॥ उद्धूलितश्चितिरजोभिरखण्डमुण्ड\- मालाकरालशिखरः सुचिरं चचार । भीष्मश्मशानवसनव्यसनः कपाल\- खट्वाङ्गपाणिरतितीव्रमपि व्रतं कः ॥ 35॥ मन्ये भवान्तरशतोपचितस्य पुण्य\- पृथ्वीरुहः फलमलभ्यमभाग्यभाजाम् । यस्या दृगञ्चलविलोकनमात्रमेव सम्भावनं तु वचसा वचसामभूमिः ॥ 36॥ सा त्वं महार्घगुणरत्नसमुद्रवेला\- लावण्यसिन्धुरकलङ्ककुलप्रसूतिः । सौभाग्यभाग्यविभवादिभवाऽभिमान\- भूमानमानयसि यं तपसा प्रसादम् ॥ 37॥ इत्थं विदग्धरसदिग्धकथाक्रमेण देव्या समं समभिभाषणलोलुभस्य । यद्व्याजवर्णितरुणस्य तवाऽवहित्थ\- संरुद्धमप्यतिभरेण समुद्बभूव ॥ 38॥ रूपं प्रदर्श्य विदधद्गिरि सानुकम्पं दिव्यं धृतामृतरसं गिरिसानुकम्पम् । येन व्यधा मुखमखण्डसितांशुकान्तं देव्या वपुश्च पुलकोच्छ्वसितांशुकान्तम् ॥ 39॥ स्वामिन्नुदारघनसारतुषारहार\- कह्लारशारदनिशारमणोपमेन । तापं तमश्च विषमं जहि मे सहेल\- मुल्लासितेन हसितेन सितेन तेन ॥ 40॥ सहस्रचरणं रविं नयनपङ्कजान्तःस्थितं सहस्रनयनं हरिं चरणपङ्कजान्तःस्थितम् । विमृश्य धृतविस्मयां भगवतीमवेक्ष्योद्गतं प्रभोरभिमताप्तये हसितमस्तु शर्वस्य मे ॥ 41॥ इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ \ldq{}हसितस्तोत्रं\rdq{} नामकं विंशं स्तोत्रं सम्पूर्णम् । \section{21\. अर्धनारीश्वरस्तोत्रं एकविंशं स्तोत्रम्} वन्देमह्यमलमयूखमौलिरत्नं देवस्य प्रकटितसर्वमङ्गलाख्यम् । अन्योन्यं सदृशमहीनकङ्कणाङ्कं देहार्धद्वितयमुमार्धरुद्धमूर्तेः ॥ 1॥ तद्वन्दे गिरिपतिपुत्रिकार्धमिश्रं श्रैकण्ठं वपुरपुनर्भवाय यत्र । वक्त्रेन्दोर्घटयति खण्डितस्य देव्या साधर्म्यं मुकुटगतो मृगाङ्कखण्डः ॥ 2॥ एकत्र स्फटिकशिलामलं यदर्धे प्रत्यग्रद्रुतकनकोज्ज्वलं परत्र । बालार्कद्युतिभरपिञ्जरैकभाग\- प्रालेयक्षितिधरशृङ्गभङ्गिमेति ॥ 3॥ यत्रैकं चकितकुरङ्गभङ्गि चक्षुः प्रोन्मीलत्कुचकलशोपशोभि वक्षः । मध्यं च क्रशिमसमेतमुत्तमाङ्गं भृङ्गालीरुचिकचसञ्चयाञ्चितं च ॥ 4॥ साभोगं घननिबिडं नितम्बबिम्बं पादोपि स्फुटमणिनूपुराभिरामः । आलोक्य क्षणमिति नन्दिनोप्यकस्मा\- दाश्चर्यं परमुदभूदभूतपूर्वम् ॥ 5॥ यत्रार्धं घटयति भूरिभूतिशुभ्रं चन्द्रांशुच्छुरितकुबेरशैलशोभाम् । अर्धं च प्रणिहितकुङ्कुमाङ्गराग\- म्पर्यस्तारुणरुचिकाञ्चनाद्रिमुद्राम् ॥ 6॥ यत्कान्तिं दधदपि काञ्चनाभिरामां प्रोन्मीलद्भुजगशुभाङ्गदोपगूढम् । विभ्राणं मुकुटमुपोढचारुचन्द्रं सन्धत्ते सपदि परस्परोपमानम् ॥ 7॥ आश्चर्यं तव दयिते हितं विधातुं प्रागल्भ्यं किमपि भवोपतापभाजाम् । अन्योन्यं गतमिति वाक्यमेकवक्त्र\- प्रोद्भिन्नं घटयति यत्र सामरस्यम् ॥ 8॥ प्रत्यङ्गं घनपरिरम्भतः प्रकम्पं वामार्धं भुजगभयादिवैति यत्र । यत्रापि स्फुटपुलकं चकास्ति शीत\- स्वःसिन्धुस्नपिततयेव दक्षिणार्धम् ॥ 9॥ एकत्र स्फुरति भुजङ्गभोगभङ्गि\- र्नीलेन्दीवरदलमालिका परत्र । एकत्र प्रथयति भस्मनोऽङ्गरागः शुभ्रत्वं मलयजरञ्जनं परत्र ॥ 10॥ एकत्राऽर्पयति विषं गलस्य कार्ष्ण्यं कस्तूरीकृतमपि पुण्ड्रकं परत्र । एकत्र द्युतिरमलाऽस्थिमालिकाना\- मन्यत्र प्रसरति मौक्तिकावलीनाम् ॥ 11॥ एकत्र स्रुतरुधिरा करीन्द्रकृत्तिः कौसुम्भं वसनमनश्वरं परत्र । इत्यादीन्यपि हि परस्परं विरुद्धा\- न्येकत्वं दधति विचित्रधाम्नि यत्र ॥ 12॥ दन्तानां सितिमनि कज्जलप्रयुक्ते\- मालिन्येऽप्यलिकविलोचनस्य यत्र । रक्तत्वे करचरणाधरस्य चान्यो नाऽन्योन्यं समजनि नूतनो विशेषः ॥ 13॥ कण्ठस्य भ्रमरनिभा विभार्धभागं मुक्त्वा किं स्थितिमकरोच्छिरोरुहार्धे । अर्धं वा कनकसदृग्रुचिः कचानां सन्त्यज्य न्यविशत किं गलैकदेशे ॥ 14॥ सौवर्णः करकमले यथैव वामे सव्येऽपि ध्रुवमभवत्तथैव कुम्भः । क्रीडैकप्रसृतमतिर्विभुर्बिभर्ति स्वाच्छन्द्यादुरसि तमेव नूनमेनम् ॥ 15॥ यत्रासीज्जगदखिलं युगावसाने पूर्णत्वं यदुचितमत्र मध्यभागे । संरम्भाद्गलितमदस्तदेव नूनं विश्रान्तं घनकठिने नितम्बबिम्बे ॥ 16॥ इत्यादीन्प्रविदधुरेव यत्र ताव\- त्सङ्कल्पान्प्रथमसमागमे गणेन्द्राः । यावत्स प्रणतिविधौ पदारविन्दं भृङ्गीशः परिहरति स्म नाऽम्बिकायाः ॥ 17॥ किमयं शिवः किमु शिवाऽथ शिवा\- विति यत्र वन्दनविधौ भवति । अविभाव्यमेव वचनं विदुषा\- मविभाव्यमेव वचनं विदुषाम् ॥ 18॥ एकः स्तनः समुचितोन्नतिरेकमक्षि लक्ष्याञ्जनं तनुरपि क्रशिमान्वितेति । लिङ्गैस्त्रिभिर्व्यवसिते सविभक्तिकेऽपि यत्राऽव्ययत्वमविखण्डितमेव भाति ॥ 19॥ यत्र ध्रुवं हृदय एव यदैक्यमासी\- द्वाक्काययोरपि पुनः पतितं तदेव । यस्मात्सतां हृदि यदेव तदेव वाचि यच्चैव वाचि करणेऽप्युचितं तदेव ॥ 20॥ कान्ते शिवे त्वयि विरूढमिदं मनश्च मूर्तिश्च मे हृदयसम्मददायिनीति । अन्योन्यमभ्यभिहितं वितनोति यत्र साधारणस्मितमनोरमतां मुखस्य ॥ 21॥ उद्यन्निरुत्तरपरस्परसामरस्य\- सम्भावनव्यसनिनोरनवद्यहृद्यम् । अद्वैतमुत्तमचमत्कृतिसाधनं त\- द्युष्माकमस्तु शिवयोः शिवयोजनाय ॥ 22॥ लक्ष्याण्यलक्ष्याण्यपरत्र यत्र विलक्षणान्येव हि लक्षणानि । साहित्यमत्यद्भुतमीशयोस्तन्न कस्य रोमाञ्चमुदञ्चयेत ॥ 23॥ जूटाहेर्मुकुटेन्द्रनीलरुचिभिः श्यामं दधत्यूर्ध्वगं भागं वह्निशिखापिशङ्गमधरं मध्ये सुधाच्छच्छविः । धत्ते शक्रधनुःश्रियं प्रतिमिता यत्रेन्दुलेखानृजु\- र्युष्माकं स पयोधरो भगवतोर्हर्षामृतं वर्षतु ॥ 24॥ इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ \ldq{}अर्धनारीश्वरस्तोत्रं\rdq{} नामैकविंशं स्तोत्रं सम्पूर्णम् । \section{22\. कादिपदबन्धस्तोत्रं द्वाविंशं स्तोत्रम्} काव्यकौशलकलासु कोविदैः कीर्तितः कविकुलैः कुतूहलात् । कौमुदीकुमुदकान्तकीर्तिभिः कामितः कुशलकार्यकारिभिः ॥ 1॥ केरलीकचकलिन्दकन्यकाकूलकालियकडारकन्धरः । किल्बिषक्षपणकारणक्रतुक्लान्तिकृत्करटिकृत्तिकर्पटः ॥ 2॥ केकिकेतनकृशानुकौशिकैः किन्नरैः कविकुबेरकेशवैः । कालकूटकवलक्रियाक्रमे क्रन्दितः कलुषकर्षणक्षमः ॥ 3॥ कर्णकीलितकपालकुण्डलः कुण्ठितक्रकचकल्पकल्मषः । कालकामकदनः कुमुद्वतीकान्तकर्बुरकपर्दकन्दरः ॥ 4॥ कापिशायनकषायकामिनीकेलिकूजितकलेन कौतुकात् । क्रीडितः क्वणितकीचकक्वणत्कोकिलाकलकलेन कानने ॥ 5॥ कुन्दकुड्मलकदम्बकेतकीकाञ्चनारकलिकाकदम्बकैः । कर्णिकारकरबीरकोरकैः कैरवैः कुवलयैः कुशेशयैः ॥ 6॥ किंशुकैः कपिकपोलकान्तिभिः केसरैः कमलकोषकोमलैः । कोविदारकुटजैः कणेरकैः केवलैः कचितकीर्णकुन्तलः ॥ 7॥ कृष्णकुण्डलिकठोरकञ्चुकैः कॢप्तकुब्जकमनीयकङ्कणः । क्रोधकृत्तकरिकुम्भकोटरक्रूरकेसरिकिशोरकण्टकः ॥ 8॥ कान्तया कनककाञ्चिकिङ्किणीकान्तया कलितकण्ठकन्दलः । कोपयन्कपटतः किरीटिनं क्रीडया कृतकिरातकैतवः ॥ 9॥ काककङ्ककुररैः कलङ्किते कश्मले कठिनकृत्यकारिते । काङ्क्षितः क्षतकलेवरैः कटुं कर्षयन्करुणया कदर्थनाम् ॥ 10॥ कोपकर्कशकृतान्तकिङ्करक्लेशकातरकृपाकृतौ कृती । कल्पतां कलिकलङ्ककन्दलीकन्दकर्त्तनकुठारकर्मणे ॥ 11॥ कल्लोलिनीकुटिलकैरविणीकुटुम्ब\- कङ्कालकल्पितकरालकिरीटकोटिः । कात्यायनीकरकरम्बितकीर्यमाण\- कर्पूरकुङ्कुमकणः करुणां करोतु ॥ 12॥ इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ \ldq{}कादिपदबन्धस्तोत्रं\rdq{} नामकं द्वाविंशं स्तोत्रं सम्पूर्णम् । \section{23\. शृङ्खलाबन्धस्तोत्रं त्रयोविंशं स्तोत्रम्} जगति विबोधितविधुरं विधुरञ्जितचारुशेखरं गिरिशम् । गिरि शंसामि ससाध्वससाध्वसमानन्ददानपरम् ॥ 1॥ न परं शरणं प्रभवति भवति कृतावज्ञमानसे महताम् । महतां भजति हि सहसा सहसा तव भारती मधुरा ॥ 2॥ मधुरागारुणनयना नयनाशविधौ पटीयसी प्रमदा । प्रमदार्पणार्थमुदिते मुदिते त्वयि सा तृणं भजताम् ॥ 3॥ भजतां सरसाममलां मम लाञ्छितशेखरेन्दुना करुणाम् । करुणां गिरं नवतया बत याऽर्पयति तव श्रयताम् ॥ 4॥ श्रयतां नवनविधौ तव धौतवती गीरघं रतिं चतुरम् । चतुरन्तमहीपतिता पतिता हेयत्व एव यत्र सताम् ॥ 5॥ त्रसतां न कदा भवता भवतापहृता विभो शुभाकृतिना । कृतिनामुपकारचितं रचितं शुभमेव भाविहितम् ॥ 6॥ विहितं मयि चारु चिरं रुचिरं न गते विवेकलयम् । कलयन्नमलविभासितभासित रुचिमेहि मे विपाकमलम् ॥ 7॥ कमलं रविरपराजित राजितविकसद्वपुर्यथा कुरुते । कुरु तेन पथा मा भव मा भव विमुखो दृशं दिश मे ॥ 8॥ दिशमेष विचारहितां रहितां विषयोरगैरहं न लभे । नलभेकवदतिविलपन् विलपन्नगवद्वृतः सदा तमसा ॥ 9॥ तमसावुज्झितकलहं कलहंसगिरोमया सदा सहितम् । सहितं गीरुदितरसा तरसा श्रयतां विभुं सदयम् ॥ 10॥ सदयं यदुदारमते रमते कुर्वंस्तदेव देव जनः । वज नः करुणापरतां परतां मा गा नमो भवते ॥ 11॥ भव तेजःप्रसरसितं रसितं श्रुत्वाऽमृतोपमं भवतः । भवतस्त्रासं सकलं सकलङ्कमतिः कदा विमुञ्चामि ॥ 12॥ मुञ्चामितभास दृशं सदृशं शशिनः प्रदर्श्य वदनम् । वद नन्दयितुं जगतीं जगतीशः कोस्तु नामान्यः ॥ 13॥ नामान्यः सुमतिरयं तिरयन्ति यशांसि तस्य वा विपदम् । विपदं न विलासमये समये वपुरस्य यात्ययातवयः ॥ 14॥ तव यः स्तुतिषु सदा हर दाहरजः क्लेशपाशमयम् । शमयन्तीष्वस्तमनास्तमनाहतभाग्यमेव देव नमे ॥ 15॥ वनमेव शरणमधुना मधुनाशिनुत प्रसादनाय तव । यतवति हृदये शकलितकलितमसो मे नमेरुचितम् ॥ 16॥ रुचितं नोरगसदनं सदनन्तमहर्द्धि नन्दनं न वनम् । नवनं धृतदीप्रगुणं प्रगुणं तव कर्तुमेव देव रमे ॥ 17॥ वरमेनोहरममलं मम लङ्घितविघ्न देहि नाम हितम् । महितं पदमपि मा नय मानय विधुरं दृशामलया ॥ 18॥ मलयानिलमिव सुरभिं सुरभिं कुसुमैरिवावदातवनम् । तव नन्दितहृदनामय नाम यमत्रासहृत्कलये ॥ 19॥ कलयेन्दोरभिभूषित भूषितमुकुटैः सुरैर्नतेश न कैः । शनकैरघशमनाशय नाशय विपदं पदं नय मा ॥ 20॥ न यमाहितभयशमने शमनेकविधं प्रसाददक्षमते । क्षमते मुनिभिरुपासित पासितरां चेन्न मामदयम् ॥ 21॥ मदयञ्जितविप्रकृतीः प्रकृतीर्वसुधाधिपो महीवलयम् । बलयन्त्रितरिपुरक्षति रक्षति तव यः प्रसादमितः ॥ 22॥ दमितस्तेन हि शमनः शमनस्तरुचापि तेन जातमुदा । तमुदाराहितचरितं चरितं शुभवर्त्मना स्तुवन्त्यमलम् ॥ 23॥ त्यमलङ्कृतभूभवनं भव नन्दितलोकमीश भावपुषा । वपुषा नौम्यभयस्तव यस्तव नुतिषु प्रियासु कृती ॥ 24॥ सुकृती तव भववारणवारणहरिणेन्द्र सिद्धिभाजनताम् । जनतां नयदमलसितं लसितं वपुरर्चये नवैरसकृत् ॥ 25॥ रसकृद्योऽप्रतिघस्मरघस्मर भवतः स्तवः सदैव सताम् । वसतां दिवि भयहृदयं हृदयं कुरुते घनोत्कलिकम् ॥ 26॥ कलिकम्पनमघशरणं शरणं चरणद्वयं भजेऽविकलम् । विकलङ्कमतिरहं तव हन्त वरद्विरदराजगतिम् ॥ 27॥ इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टकृते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ \ldq{}शृङ्खलाबन्धस्तोत्रं\rdq{} नामकं स्तोत्रं सम्पूर्णम् । \section{24\. द्विपदयमकं चतुर्विंशं स्तोत्रम्} वचसि सरस्वति मे विभवं प्रकटय जातरसारम् । नुतिभिरुपस्तुहि देवि भयं सकलसुरान्तरसारम् ॥ 1॥ अविरलभस्मरजोधवलं विहितमहाशमलाभम् । भज भगवत्यगजाधवलं श्रमशमनं विमलाभम् ॥ 2॥ दातुमनुत्तमहावपुषं यः प्रबभूव नदीनम् । नाथमनुत्तमहावपुषं तं भज देवि न दीनम् ॥ 3॥ भक्तिरसस्तव देव सतां जयति महामृतहृद्यः । चरणतले भवतो वसतां कलिमलपल्वलहृद्यः ॥ 4॥ नयनमुदीर्य तमो हर मे निहतमहाविषमेषु । येन पुनर्हतमोह रमे वैरिषु नो विषमेषु ॥ 5॥ त्वयि वरदे रुचिरप्रमदाः प्रचलितचामरहस्ताः । सदसि भजन्ति जनं प्रमदा रमयति सोऽपि रहस्ताः ॥ 6॥ हिमकरकिरणसमूहसितं सुरसरिदम्बुविडम्बि । वह भगवन् वदने हसितं मा भवतात्र विडम्बि ॥ 7॥ उपमितमन्मथचापलतां भ्रुवमवधूय सहेलम् । रविजदृशां घनचापलतां विघटय ता न सहेऽलम् ॥ 8॥ रविसुतवर्त्म मम स्मरतः श्रुतयमकिङ्करवाणि । दलति विभो हृदयं दरतः पुरहर किं करवाणि ॥ 9॥ प्रथयति यस्तव हन्त महं नुतिवचसा रुचिरेण । शुभशतसिद्धिसहं तमहं शिरसि वहाम्यचिरेण ॥ 10॥ भवभयभञ्जनभङ्गिविधौ भक्तिमतां प्रभवन्तम् । विहितहितं विधुरेऽपि विधौ भजत जगत्प्रभवं तम् ॥ 11॥ मदनमहीरुहदवदहनं शिरसि धृतामृतभासम् । भजत दुरन्तविषादहनं प्रणतसमर्पितभासम् ॥ 12॥ वितर नदीरमणं शमनं शकलय खण्डय कामम् । प्रथय धनञ्जयभयशमनं रचय पुरं हतकामम् ॥ 13॥ इति सदयेन यदाचरितं भुवनहिताय हरेण । भजत तदस्य महाचरितं नुतिवचसार्तिहरेण ॥ 14॥ गतिरशुभं हर का तरतां भवति विनाश भवन्तम् । इति चतुरं हर कातरतां रचय च मां शुभवन्तम् ॥ 15॥ वरद भवन्तमृते धरते भुवनमिदं सकलं कः । इति नतिमिन्दुकलाधर ते भजति न कः सकलङ्कः ॥ 16॥ इयमखिलेतरजातिमतां जयति जनिः प्रथमा नः । सेव्यभुवं विभुरेति मतां यत्र हृदि प्रथमानः ॥ 17॥ तुभ्यमयं शितिनाल सतां वरद करोमि नमोऽहम् । शमय महेश ममालसतां येन भजामि न मोहम् ॥ 18॥ भजसि यया किल कामदया नतजनमीश समस्तम् । सा मम ते हतकाम दया गमयतु वैशसमस्तम् ॥ 19॥ येन शुचं हतलोभ जनस्त्यजति सुधामधुरेण । तेन विभो वचसा भज नः प्रकटितधामधुरेण ॥ 20॥ मदयसि येन जनं सकलं मधुरगिरा वदनेन । मयि वचनं परिहासकलं प्रतिदिश तावदनेन ॥ 21॥ येन सतां विपदानयनं दुरितमदभ्रमहारि । दिश विशदं मयि तन्नयनं मदनमदभ्रमहारि ॥ 22॥ जगदखिलं यदि नन्दयसे तिमिरमुषा रसितेन । इममपि किं न जनं दयसे तेन तुषारसितेन ॥ 23॥ दुरितहृतौ विषसाद करः क्वापि न ते रमणीयः । अपि स भयं विषसादकरः शमयतु घोरमणीयः ॥ 24॥ भयहरणे महिताभ यतः प्रथयसि जातरसत्वम् । मामपि पाहि महाभयतः पुरहर कातरसत्त्वम् ॥ 25॥ भजामि मायाशबरं वरं वरं दिशन्तमन्तं कुनयं नयन्नयम् । विजित्य कृत्यप्रभवं भवं भवं विखण्डितक्लेशपरम्परं परम् ॥ 26॥ मलक्षयमलक्षयं भव भवत्प्रसादादहं शिवस्तव शिव स्तवः प्रविहितस्ततोऽयं मया । समुद्धर समुद्धर व्यसनसङ्कटादर्कजः समक्षमसमक्षमः स्पृशति चेन्न जिह्वेषि किम् ॥ 27॥ सन्त्यन्याः कृतिनामनामयगिरः का नाम नामन्थरा न ज्ञानां हृदि वास्तवास्तव मुदं के वा स्तवास्तन्वते । वागेषा त्वतिसाध्वसाध्वपतिता यत्साध्वसाध्वभ्यधा\- त्तन्मन्ये महिमानमानयति ते स्थेमानमानन्दकृत् ॥ 28॥ इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वर्स्य स्तुतिकुसुमाञ्जलौ \ldq{}द्विपदयमकं\rdq{} नाम चतुर्विंशं स्तोत्रं सम्पूर्णम् । \section{25\. रुचिरञ्जनाख्यं पञ्चविंशं स्तोत्रम्} किल यस्य कल्पितमहोदयया\- हृदयं समाश्रितमहो दयया । विभवं यतश्च परमाप दिवः प्रभुरेष पातु परमापदि वः ॥ 1॥ तव सेवकस्य परमेश मनः कुरुते न हन्तुमपि मे शमनः । भगवन्नतो वपुरनीरसदृ\- क्तव नौमि सिद्धधुनिनीरसदृक् ॥ 2॥ स्रगिवाऽर्प्यते कलितसारसना त्वयि गीर्यया जयति सा रसना । त्वयि यन्महेश वरदेऽवहितं हृदयं तदेव वरदेव हितम् ॥ 3॥ तव दृक्सुधाकरकलोपमिता\- पतिता विपत्तदनुलोपमिता । भगवन् दृशैव कमला भवतः सहसाऽङ्कमेति शमला भवतः ॥ 4॥ कुरु नाथ चेतसि वचो दयिता तव गीरहं न तव चोदयिता । अथवा महेश पृथुकामतया न किमारटन्ति पृथुका मतया ॥ 5॥ विषयैर्मुखे वरद कामधुरै\- र्विवशीकृतं घटितकामधुरैः । भज मां महेश्वर मुदा रहितं दिश भाषितामृतमुदारहितम् ॥ 6॥ विजितं मया जगदमोहतया न रुषा क्षतो मम दमो हतया । तृणवत्सुरक्षितिधरोऽपि तया विहितो महेश हृदि रोपितया ॥ 7॥ मरुतायतेव मलयाचलतः क्षपिता धृतिः कमलया चलतः । तदिमां प्रसादनपरां करुणां शृणु मे गिरं कुरु परां करुणाम् ॥ 8॥ भवतः प्रसादमधुरामहतां दृशमीयुषां शमधुरा महताम् । धृतिमेत्यपास्य च रमा लसतां सुलभत्वमेति चरमालसताम् ॥ 9॥ समरे विकीर्णगजराजघटे बत तस्य शक्तिरजरा जघटे । तव येन सेवनविधौ तरसा मतिरर्पिताऽन्यभविधौतरसा ॥ 10॥ विषयान्प्रति प्रयतमानमदः सुजनो मनः प्रयतमानमदः । तव शासनेन वशमानयते शरणं ततो नवशमानयते ॥ 11॥ रविजं रजोभिरिव मेचकितं हृदयं विभाव्य शिव मे चकितम् । वचनं जितामृतरसं भ्रमतः पथि सङ्कटे वितर सम्भ्रमतः ॥ 12॥ त्वयि चक्षुरीश कलितापकृति क्षिपति क्षणं शकलितापकृति । परशक्तिरिद्धवपुरङ्गमिता जनता यया तव पुरं गमिता ॥ 13॥ रविजस्य वर्ष्म सहसा रचितं भवताग्निसादसहसारचितम् । वपुराप ते मदनघस्मरतां न तथापि भीमदनघस्मरताम् ॥ 14॥ करुणा क्षतानवधिकोपचया\- धिगता मया त्वदधिकोपचया । शशिना यथाकुलतरं गलता द्युसरिन्निरर्गलतरङ्गलता ॥ 15॥ गरुडेन यद्विषमपक्षतिना कवलीकृतं विषमपक्षतिना । स तव प्रसादमहिमा न परः प्रभुरानतं प्रति हि मानपरः ॥ 16॥ पदमाप्तुमार्तिशमनं गहनं प्रभुमर्थये भृशमनङ्गहनम् । वसनं यथार्त्तिहरणं सहिमे समये तथैव शरणं स हि मे ॥ 17॥ सुरसुन्दरीषु रमणीयतमा स्ववपुर्गुणेन रमणी यतमा । तव भक्तमक्षतरसाजर सा भजते समेत्य तरसा जरसा ॥ 18॥ त्वयि गीर्मया निजगदे बत या निखिलं जयामि जगदेव तया । मुदितस्य भक्तिसुधया भवतः सभयस्य किं वसुधया भवतः ॥ 19॥ शिरसि स्रजेव विधुरोचितया हृदि मद्गिरात्र विधुरोचितया । क्रियतां पदं शिव धिया सहतेऽ\- विपदं सदानवधि या सहते ॥ 20॥ विभुमाश्रये विगलदङ्गलतः प्रमये बिभेमि यदमङ्गलतः । स विमुच्य पाशमशमं गलतः कुरुते हि मे भयशमं गलतः ॥ 21॥ चरणौ यथा मुरजितः क्षमया\- धिगतौ भरं धरितुमक्षमया । नमतां तथैव कृतरक्ष मया भवतो धिया समुचितक्षमया ॥ 22॥ तिमिरं रवेरिव विभामुदितां दृशमाप्य ते जहति या मुदिताम् । भगवन् रसाद्गिरमिमामुदिता\- मुपकर्णयन्मयि दिशाऽमुदिताम् ॥ 23॥ करुणा सुरैः प्रतिपदानत या भवतः स्तुता सदपदानतया । किमु मां भियाप्तमपदानतया भजसे निरस्तविपदा न तया ॥ 24॥ तव दृग्जयत्यलसतां लसतां मदनस्य या व्यतनुताऽतनुताम् । कुशलाय सा किल सतां लसतां निबिडं शमप्यतनुता तनुताम् ॥ 25॥ यया भजन्ते भुवि मानवा हितां विभूतिमन्ते च विमानवाहिताम् । यमं च याऽधाद्दलशो भयानकं तया दृशा पास्युरुशोभया न कम् ॥ 26॥ परमया रमया रहितस्य मे न रुचिरं रुचिरङ्गमिमं व्यधात् । हर मयाऽरमयाचि भवानतः कुरु चिरं रुचिरञ्जनमेहि मे ॥ 27॥ इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टकृते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ \ldq{}रुचिरञ्जनाख्यं\rdq{} पञ्चविंशं स्तोत्रं सम्पूर्णम् । \section{26\. पादादियमकस्तोत्रं षड्विंशं स्तोत्रम्} हन्तापहन्तापदुपद्रवाणां यस्याऽक्षयस्याक्षणिकः प्रसादः । सन्तापसन्तापहरा प्रपेव कान्तारकान्ता रसना च यस्य ॥ 1॥ तादृङ्मता दृङ्महतां समन्ता\- दालोकदा लोकहिता च यस्य । तं सन्ततं सन्तमसार्त्तलोक\- पालं कृपालङ्कृतमीशमीडे ॥ 2॥ हृद्यः सुहृद्यः सुकृतोर्जिताना\- मन्यूनमन्यूनपि यः पृणाति । योऽनामयो नामगृहीतिमात्रा\- दस्तापदस्तापमपाकरोति ॥ 3॥ चेतः प्रचेतःप्रमुखा यदेक\- तानन्ततानन्तगुणा वहन्ति । योगीति यो गीतिषु गीयमानः सिद्धैः प्रसिद्धैः प्रभुरभ्युपेतः ॥ 4॥ मान्योऽधमान्योऽधरयत्युदग्र\- रंहोभिरंहोभिरपास्तवृत्तान् । नामापि नामापिदधाति वीता\- लोकस्य लोकस्य तमांसि यस्य ॥ 5॥ भूतिर्विभूतिर्विपुला दिशश्च वासो निवासो निलयः पितॄणाम् । हीनैरहीनैरपि यस्य भूषाऽ\- राला कराला कलिका च मौलौ ॥ 6॥ यः खेऽलयः खेलति यः शिखाभिः सत्यं हसत्यंहतिहारिणीभिः । भानां शुभानां शुचिरीश्वरो य\- स्तानक्षतानक्षिषु यो बिभर्ति ॥ 7॥ सङ्ख्येष्वसङ्ख्येष्वपि यो भटानां वैरस्य वैरस्यभुवो निदानम् । निन्दावनिं दावहुताशवन्तं रोषं खरोषं खलु यः प्रमार्ष्टि ॥ 8॥ यज्ञे नयज्ञेन वृतो न पूर्वं दक्षेण दक्षेण शुभे विधौ यः । तस्याऽऽनतस्याऽनघमुज्झिताव\- सादं प्रसादं प्रददौ दयाब्धिः ॥ 9॥ नीतावनीतावचलैरलभ्यः साध्यैरसाध्यैरपि यस्तपोभिः । सेवालसे बालमुनौ किलोप\- मन्यावमन्यावकरोत्प्रसादः ॥ 10॥ नायं विनाऽयं विदधाति लोकः कर्मण्यकर्मण्यतयाभियोगम् । सत्त्वानसत्त्वानपि नेतुमास्था\- मर्थः समर्थः स यतोऽभ्युदेति ॥ 11॥ धर्मेण धर्मेण निजोचितेन कामेन कामेन वृताभयेन । कालेन काले नतिमागतेन वातेन वा तेन सुखावहेन ॥ 12॥ जीवेन जीवेन तदर्पितेन काव्येन काव्येन मनोहरेण । मित्रेण मित्रेण तमोवृतानां सौम्येन सौम्येन च सेव्यते यः ॥ 13॥ लोकान् सलोकान् सदयोऽसृजद्यो धाता विधाता विभुरीप्सितानाम् । देवः पदे वः परमे नियोक्ता कामं सकामं सफलीकरोतु ॥ 14॥ तं वन्दितं वन्दिभिरर्चयन्ते सन्तो लसन्तो ललितैर्वचोभिः । तस्याऽजितस्याजिषु नौति लीला\- मुत्तालमुत्तालरवेण लोकः ॥ 15॥ धीरस्य धीरस्यति तस्यतीक्ष्णा\- बन्धानुबन्धानुगतां प्रवृत्तिम् । दानं ददानं दयितेव रागा\- दानन्ददा नन्दयते च तं श्रीः ॥ 16॥ सम्पन्नसम्पन्नवसिद्धिहेतुं धुर्यामधुर्याममरेन्द्रमुख्याः । भासा शुभा सा शुचिरीशभक्ति\- र्यस्याऽभयस्याभरणत्वमेति ॥ 17॥ शङ्का भृशं का भृतकप्रियश्चे\- दासन्नदासं न जहाति शम्भुः । नाराधनाराधयितुश्च मिथ्या किं चित्त किञ्चित्तरलत्वमेषि ॥ 18॥ सानन्द सा नन्दनभूस्तृणं ते कल्याण कल्याणगिरिः क्व गण्यः । सा तेजसा ते जडतामुदस्त\- कम्पाऽनुकम्पा नुदतीन्दुमौलेः ॥ 19॥ जम्बालजं बालरवेरिवाभा\- .अदीनं नदीनं नवचन्द्रिकेव । साशङ्क सा शङ्करभक्तिरुच्चै\- रक्षामरक्षा मदयिष्यति त्वाम् ॥ 20॥ नो भोगिनो भोगिभिरर्चितो यः सातङ्क सातं कलयञ्जहाति । स त्वाऽलसत्वालयदैन्यहारी पास्यत्यपासत्यशुभं च शम्भुः ॥ 21॥ दोषप्रदोषप्रसृतापि सक्ता सेवारसे वारविलासिनीव । या निर्भया निर्भररागिणी त्वा\- मायाति मायातिमिरेऽभिसर्त्तुम् ॥ 22॥ भावानुभावानुगमेन रूढा बाला नवालानगता वशेव । साऽनेहसा नेह विहास्यति त्वां कण्ठोपकण्ठोपगतैव वाणी ॥ 23॥ दिव्या यदि व्यायतकान्तयस्ते गौरीश गौरी शशिनः कला च । विघ्नन्ति विघ्नं तिमिराभिधानं तेनाऽहतेनाऽहमुपद्रुतः किम् ॥ 24॥ मुद्योगमुद्योगभृतो भजन्ते शंसन्ति शं सन्ति च निर्विकल्पाः । भक्ता विभक्ता विपदस्त्वदीयाः कस्मादकस्मादहमेव मग्नः ॥ 25॥ वाचां तवाचान्तशुचां शुभाना मोघा न मोघा नमतां कदाचित् । तैरुद्धतैरुद्धर मामनाथं लीनं कुलीनं कुदशान्धकारे ॥ 26॥ कल्पान्तकल्पान्तकभीतियुक्तं रक्षामि रक्षामिह योऽर्हतीति । यस्ते नयस्तेन दिश प्रसन्ना\- मत्राऽसमत्रासहरां दृशं मे ॥ 27॥ कन्दर्प कं दर्पमुपैषि यात\- मस्तं समस्तं सहसा बलं ते । भीरो गभीरो गलितः किमुच्चै\- रक्षोभरक्षो भगवत्प्रसादः ॥ 28॥ विद्यामविद्यामपि तां यया त्वा\- माराध्यमाराध्य सुखी भवामि । मायापि मा यापितभीरुपैतु याता न या तानवमर्चितुं त्वाम् ॥ 29॥ रामाभिरामाभिमता धृतार्धे भोगोपभोगोपगतेन केन । कस्यान्तकस्यान्तकरी च लक्ष्मी\- धामानि धामानि बिभर्ति दृष्टिः ॥ 30॥ कः स्तम्भकः स्तम्भनिभस्य जिष्णोः कस्तापकस्तापकृतः स्मरस्य । कारानुकारानुभवे भवेऽस्मिन् को जीवको जीवभृतां विना त्वाम् ॥ 31॥ या शंसया शंसति शम्भुभक्तिं चेष्टासु चेष्टासु रतिं स्मरस्य । तामक्षतामक्षयपुण्यकोषा\- दन्यो वदन्यो वहते तनुं कः ॥ 32॥ याहन्तया हन्त नृपेऽप्यवज्ञा\- मानञ्ज मानं जनयन्त्यभङ्गम् । हा निःसहा निःसरणेऽपि भक्त्या सा वागसावागमदन्तिकं ते ॥ 33॥ देवं यदेवं यमकैर्महेशं तुष्टाव तुष्टावसरोचितं गीः । शस्यो यशस्योऽयमुपस्थितोऽस्मा\- देनोभिदे नोऽभिमतः प्रसादः ॥ 34॥ तरलतरलताग्रस्पर्द्धिनी चञ्चलत्वं रुचिररुचिरमन्दानन्ददा मुञ्चति श्रीः । चरति च रतिकान्तध्वंसिशंसारतानां मधुरमधुरसार्द्रा भारती वक्त्रपद्मे ॥ 35॥ इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ \ldq{}पादादियमकस्तोत्रं\rdq{} नाम षड्विंशं स्तोत्रं सम्पूर्णम् । \section{27\. पादमध्ययमकाख्यं सप्तविंशं स्तोत्रम्} जयति संयति सङ्गतपाण्डव\- प्रहरणाहरणाहितकैतवः । तरुणदारुणदाशवपुर्धृत\- स्थिरयशा रयशालिशरो हरः ॥ 1॥ भुवनपावनपादमधर्षितं मघवताऽघवतामपि सस्पृहम् । मुनिजनीनिजनीतिपरीक्षणे धवलकेवलकेलिकृतं स्तुमः ॥ 2॥ स्थिरमगारमगात्मजया श्रितं स्मरविकारविकासपराङ्मुखम् । भुजगराजगराग्निशिखावली\- विषमवेषमवेपथुदायिनम् ॥ 3॥ शमिषु कामिषु कारुणिकेषु वा वरमघोरमघोपशमक्षमम् । घनविपन्नविपन्निधने सदा परमधीरमधीशमुपास्महे ॥ 4॥ श्रुतनयास्तनयास्तनुमध्यमा युवतयो बत योगिमनोहृतः । यदघनामघनामयवैशसं तदमृतेशमृते शमयन्ति किम् ॥ 5॥ न हरिणा हरिणाङ्कशिखामणे न विधिना विधिनाऽपि सपर्यता । तव पुरा वपुराममृशे वयं क्व नु भवानुभवावृतचेतसः ॥ 6॥ चतुरगास्तुरगा नगजा गजाः स्थिरमुदारमुदात्तबलं बलम् । प्रभवता भवता विहिते हिते प्रतिदिशन्ति दिशं कमलामलाम् ॥ 7॥ द्विजसमाजसमाधिकदर्थन\- प्रवणरावणराज्यहृतौ कृती । चरणयो रणयोग्यबलोऽभव\- न्नवनतो वनतो भरताग्रजः ॥ 8॥ शुभरतो भरतोऽप्यभवद्द्विषद्\- गरिमहारिमहाः समवाप्य यम् । दिश तमीश तमीपतिशेखर स्थिरमनुग्रमनुग्रहमेहि मे ॥ 9॥ भृशमनीशमनीतिपथस्थितं मदवशादवशाक्षमुपप्लुतम् । अहरहर्हर हर्षयते न किं हितवती तव तीव्रशुचं रुचिः ॥ 10॥ कुशलपेशलपेलवदृग्वमन् रसनया सनयार्त्तिहृतामृतम् । मदनसादन सान्त्वय सम्पदा\- मपदमापदमाश्रितमेहि माम् ॥ 11॥ कथमनाथमनागसमन्तिके मदनमर्दन मर्षयसे न माम् । भुवनभावन भाति विना त्वया जगति कोऽगतिकोद्धरणक्षमः ॥ 12॥ यदि कृपापर पापरतस्य मे न कुरुषे परुषे पदमाशये । हिततमा कतमा कलुषात्मनो मम हराऽमहरा घटते गतिः ॥ 13॥ स्थिरविभा रविभातिरिवोन्मदं मदमयं दमयन्त्यसमन्तमः । तव दया वद यात्युदयं न चेद् भवतमी बत मीलति मे कथम् ॥ 14॥ रजनिराजनिराकरणक्षमः क्षतनिशातनिशातिमिरोत्करः । कृतविभातविभाभरभास्वरो दिनकरो न करोत्युदयं यदा ॥ 15॥ दिवि यदा वियदाभरणं कृपा\- परमते रमते न सुधाकरः । न शुचिराशु चिरापतितं यदा स्थिरमपारमपाकुरुते तमः ॥ 16॥ तनुकृशानुकृशां ग्रसते यदा मिहिरजाहिरजातघृणस्तनुम् । शिव तदा बत दास्यति मे धृतिं त्वदितरः कतरः करुणापरः ॥ 17॥ निधनसाधनसान्द्रलसद्विषा\- नलकरालकरात्तमहोरगः । नियमनाय मनाङ्मम सस्पृहे भवति धावति धाम यमः कथम् ॥ 18॥ पलितमीलितमीश मम स्मर\- श्चतुरमातुरमारचयन्वपुः । घनबलेऽनवलेपपरे त्वयि प्रभविता भवितापकरः कथम् ॥ 19॥ किमधुना मधुनापि युतो वहन् रतिमभीतिमभीष्टतमामपि । श्रितमवन्तमवन्ध्यबलं विभुं जयति मां यतिमानहरः स्मरः ॥ 20॥ विषमरोषमरोः पथि पातय\- न्मतिमनीतिमनीक्षितसत्पथाम् । भृशमयं शमयन्नियमं कथं तव पुरो वपुरोषति मे मदः ॥ 21॥ मम निकामनिकारकृतो वृथा वपुरवापुरवार्यरुषोऽरयः । न हि तदाहितदाहमदन्त्यमी तव हितावहिता हि नतेषु धीः ॥ 22॥ यदि विभा दिवि भाति न तावकी यदि न मे दिनमेति भवन्मयम् । वद महादमहारि तमः कथं विषमदोषमदो विनिवर्तते ॥ 23॥ कमलिनी मलिनीक्रियते यया विहतसन्ततसन्तमसापि या । स्मरचिता रचितापि च यत्र तां वितर कातरकामदुघां दृशम् ॥ 24॥ तुहिनवाहिनवानिलजे मनः सहसि रंहसि रञ्जयति प्रिया । न रसिकोरसि कोष्णकुचा तथा तव गुणानुगुणा नुतिगीर्यथा ॥ 25॥ अयमसौ यमसौष्ठवहृत्पुरः परुषपौरुषपौष्टिकचेष्टितः । विधुरबन्धुरवन्ध्यपरिग्रहः स्फुरति मे रतिमेत्य महेश्वरः ॥ 26॥ अनिधनेन धनेन मनस्विना\- मनुगुणेन गुणेन गरीयसा । अभिजनेन जनेन सुदुष्कृतै\- रशबलेन बलेन च वर्धते ॥ 27॥ अभिनवेन नवेन शिवस्य यः स्तुतिमुदारमुदारभतेऽमुना । अवहितस्य हि तस्य तनोति शं विभवदो भवदोषहरो हरः ॥ 28॥ स सकलासु कलासु विचक्षणः स मतिमानतिमानसमुन्नतः । न शशिखण्डशिखण्डमृते स्तुतिं सुकृतवान् कृतवानपरस्य यः ॥ 29॥ रविरहो विरहोद्धरणाद्दि\- शन्धृतिमुदेति मुदे रथपक्षिणाम् । यदविषादविषाभिभवं जग\- त्कृतमसन्तमसं स्तुतिभिः प्रभोः ॥ 30॥ विनयशोभिः यशोभिरतं मनः परहितारहिता विमला मतिः । विपुलमङ्गलमङ्गमिति प्रभोः प्रतिफलन्ति फलं स्तुतिवीरुधः ॥ 31॥ जितसुधारसुधारसभारती\- विभवसम्भवसम्भृतकीर्तयः । कविबुधा विबुधाधिपवन्दितं सुकृतिनः कृतिनः स्तुवते शिवम् ॥ 32॥ न महतामहतामलसंविदां मदयिता दयिताधिगमस्तथा । मधुरसाधुरसार्द्रपदा यथा सयमका यमकामरिपुस्तुतिः ॥ 33॥ का नाम नामरवधूरवधूतकान्ता कान्ता न का नरजनी रजनीपतिश्रीः । श्रीमन्तमन्तकरिपुं करिपुङ्गवान्त\- हेतुं स्तुवन्तमविरामविरावमेति ॥ 34॥ इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ \ldq{}पादमध्ययमकाख्यं\rdq{} सप्तविंशं स्तोत्रं सम्पूर्णम् । \section{28\. पादान्तयमकस्तोत्रं अष्टाविंशं स्तोत्रम्} अन्तश्चेतसि निर्वृतिर्न गमिता नाशं कया शङ्कया नैषा पुष्यति तेन संहृतगतिः शोभारती भारती । भक्तिः किं तु विजृम्भते मम यथैवाभा स्वतो भास्वतो यादृक्तादृगतः किमप्यभिदधे सम्प्रत्यहं प्रत्यहम् ॥ 1॥ वक्त्रं बिभ्रददभ्रदीर्घदहनज्वालं भयं लम्भ\- यन्नुद्ग्रीवं घटयन्करे विदधतं व्यालं घनं लङ्घनम् । प्रत्यासीदति मृत्युरित्युपचितस्फारोचितां रोचितां श्रुत्वा मां न कथं विभुर्गिरमिमां चित्रायतां त्रायताम् ॥ 2॥ मन्ये तां स्पृहणीयगौरवगुणामायामिनीं यामिनीं तत्सेवारसमादधत्तव सुधा संवादिनं वा दिनम् । यत्रोपान्तगतं वचोभिरुचितैरानन्दिनं नन्दिनं कुर्वद्भिश्चरितं सुचारु जगतामीशस्य ते शस्यते ॥ 3॥ तस्योदेति सदःसदां विदलितग्लानिर्भरो निर्भरो वाचां वक्त्रसरोरुहे परिणमत्पाकोऽमलः कोमलः । लक्ष्मीस्तं न जहाति किं च विभवैराभासिताभासिता येन त्वं हृदयाम्बुजे भवभयात्त्रातोषितस्तोषितः ॥ 4॥ सेव्यन्ते भगवन्नपास्य(अवाप्य)कलितोल्लासं मदं समदम् (पदं सम्पदं) बिभ्राणास्तरुणीजनेन मधुरव्याहारिणा हारिणा । वीज्यन्ते दिवि चन्द्ररश्मिरुचितैः किञ्चाऽमरैश्चामरै\- राबाल्याद्विदधे त्वदेकविषया यैः शेमुषी शेमुषी ॥ 5॥ तूर्णं चूर्णयितुं वपुर्यमभटो झम्पारयं पारय\- न्नुच्चण्डभ्रुकुटीकरालितमुखो यत्रासकृत्त्रासकृत् । तां भूमिं परिहर्तुमीश्वर भवत्सेवाधनं बाधनं दुःखानामधिगम्य हन्मि कुमतिप्रादुष्कृतं दुष्कृतम् ॥ 6॥ मुञ्चद्भिर्यमकिङ्करैः कृतमहाजृम्भैरवं भैरवं यावद्दर्शितमाननं न घुसृणक्षोदारुणं दारुणम् । तावत्सत्त्वरमेहि देहि महसां धामेदृशं मे दृशं या दूरीकुरुते निरन्तरसुधासन्दोहदं दोहदम् ॥ 7॥ यावद्दुःसहवह्निहेतिविहितस्फीतापदं तापदं जन्तूनां भगवन् भजामि नरकं नाहं सदाहं सदा । तावन्मुञ्च वचो यथा मरुपथे बाधावतां धावतां भीष्मग्रीष्मकदर्थ्यमानवपुषां सञ्जीवनं जीवनम् ॥ 8॥ न्यस्तं येन मनस्त्वयीदमहतोत्साहं तयाऽहन्तया गाढोद्वेगविधायिनी घटयते सायासतां या सताम् । तं भोगैरुपसेवते सुमनसामानन्दने नन्दने दिव्यस्त्रीजनता विलासविकसच्छोभा सुरं भासुरम् ॥ 9॥ यस्या हन्ति धृतिं विवेकविहितह्रासा विलासाविला मुग्धा दृङ्मदिरामदेन विगलद्वाचारुणा चारुणा । रामा काममहास्त्रमर्पयति मे सा हन्त मोहं तमो येनाऽज्ञानमयं मनस्युपरमत्तापप्रथे पप्रथे ॥ 10॥ लज्जेऽहं भज दूरमेव रभसादेवं धुता बन्धुता\- सम्मूढेन मया यया विधृतवानेतामहन्तामहम् । किं किं श्रीमदमोहितेन विभवस्थेनाऽहितं नाहितं येनैतां न भजे पुनर्मयि वरं बाधे हितं धेहि तम् ॥ 11॥ आनीता चरणान्तिकप्रणयितां कामेन का मेनका कार्यं किं घनभोगसम्भृतविधौ सारम्भया रम्भया । कान्ता मे परमेश्वरे हतविपत्सम्भावना भावना चित्ते कापि रतिर्ययाहितहितव्रातायते तायते ॥ 12॥ धत्ते यस्य जटा कपालपटलं भव्या कुलं व्याकुलं हंसानामिव रुन्धतीं भगवतीं गङ्गां तरङ्गान्तरम् । तस्याधाय महेशितुर्नुतिगिरां नव्याकृतिं व्याकृतिं भक्त्या निश्चलया नृजन्म सकलं सम्मानयामानया ॥ 13॥ कञ्चिच्छ्रीर्वसतेः करोतु विकसच्छोभा जनं भाजनं कञ्चिद्वन्दिजनः प्रशंसतु मुदं प्रीत्या गतस्त्यागतः । मन्येऽहं तु समग्रशोकशमनं संन्यासमन्यासमं यस्मिन्मृत्युजितं भजामि मनसा वाचेष्टया चेष्टया ॥ 14॥ रूपं यद्भवतो दधत्परिकरं भौजङ्गं जङ्गमं सेवन्ते यदपि श्रिया कृतधियः स्वस्था वरं स्थावरम् । प्राज्यं ज्योतिरिव प्रसह्य तमसां वैकर्तनं कर्तनं लब्ध्वा तत्प्रतिभा कथं न जनितस्वाभा सतां भासताम् ॥ 15॥ स्तोतुं वाञ्छसि संश्रितं मरकतश्यामं गलं मङ्गलं लब्धुं मानस तत्परं भगवतः सेवासु किं वासुकिम् । भक्तिश्चेद्भवति स्थितिं मदमरुद्वेगाहते गाहते तद्बध्नासि धृतिं त्वमप्यहिपतिप्रावारसेवारसे ॥ 16॥ दृष्ट्वा यन्मघवा विहाय गतवानैरावणं रावणं पश्यन्पाण्डुतया भयादनुकृतश्यामाधवं माध्वम् । सर्वोऽयं भवतः प्रसादमहिमा हन्ता नवं तानवं सेवा कस्य न सिद्धये हतवृथासङ्कल्प ते कल्पते ॥ 17॥ तं हत्वा सबलं निशाचरपतिं लङ्कालयं कालय\- न्नार्तिं नाकसदामुपेत्य विभवं वैभीषणं भीषणम् । वैदेहीमनघां लभेत स कथं रामो हि तां मोहितां त्वद्भक्तिं यदि न व्यधास्यतनुतो भ्राजिष्णुना जिष्णुना ॥ 18॥ लोकं शोकहरं परं प्रति भृशं सन्देहिनां देहिनां माया मोहतमोविमोहितदृशामायासदा या सदा । तां हन्तुं मम किं करोषि विहितज्ञानोदयां नो दयां यस्या दास्यमपीह नार्हति घनस्फारा सुधारा सुधा ॥ 19॥ दोषाणां सहसा विधातुमुदयं नो साम्प्रतं साम्प्रतं स्वालोकक्षपणं करोतु तिमिरं तन्मादृशां मा दृशाम् । ख्यातः पौष्ण इव प्रसह्य कमलोल्लासादयं सादय\- न्नार्तिं न प्रकटीकरोति बत कामाशां करः शाङ्करः ॥ 20॥ शीतस्निग्धं परिमलसुखं घानसारं न सारं नापि प्रेम्णा कलितललितोद्दामहेलामहेला । तस्माज्जित्वा भवमनुदितस्तम्भजेयं भजेयं भूयो भूयो हर परहितारम्भवन्तं भवन्तम् ॥ 21॥ दृष्टिः स्त्रीणां मम निवसतो हानिशान्ते निशान्ते चित्तं रुन्धे शिशुमिव मृगं वागुरा भङ्गुराभम् । तत्सम्पर्कादहमिव सहे देव मानाऽवमाना\- वार्त्तः प्राप्तः शरणमधुना त्वामुदारं मुदारम् ॥ 22॥ प्राज्यं राज्यं नृपतिमकरीरत्ननिर्यत्ननिर्य\- द्रश्मिस्रोतःस्नपितचरणं क्रान्तसामन्तसाम् । सभ्रूभङ्गं मुनिजनमनःक्षोभिरामाऽभिरामा वक्त्रं बिभ्रत्युपचितरतिर्घस्मरेण स्मरेण ॥ 23॥ द्वारि क्षोभः क्षितिधरगुहाभोगजानां गजानां का वा सङ्ख्या प्रकटितविपद्बाधनानां धनानाम् । इत्थं लक्ष्मीः कथमिव भजेद्धामहीनं महीनं स्याच्चेन्नैकस्तव कृतरिपुक्षिप्रसादः प्रसादः ॥ 24॥ भीमां पङ्क्तिं पुरुषशिरसां मस्तकेऽशस्तकेश\- प्रोतां धत्से विबुधसरितो यां तरङ्गान्तरङ्गाम् । सैव श्रेयः प्रथयति यथा देव राजीव राजी त्वत्सम्पर्काद्घटयति न किं मङ्गलाभङ्गलाभम् ॥ 25॥ कृत्वा शय्यामुपान्ते विरचितकलिकादामशेषामशेषां सम्पत्तिं मानयन्तः कुसुमबलगलद्बालतानां लतानाम् । सेव्यन्ते हन्त वृन्दैरविरतरतयः सुन्दरीणां दरीणा\- मन्तस्त्वद्भक्तिभाजः सितकरकिरणैरुत्तमायां तमायाम् ॥ 26॥ हन्ताऽहन्तावृतानां मह इव रजनी भासमानं समानं ज्ञानं ज्ञानन्दकारि ग्लपयति विलसद्बोधनाशा धनाशा । वाचा वाचालभावं तव विहितवतां वास्तवेन स्तवेन श्रेयः श्रेयस्करस्त्वं भव भवसि विपद्भाजनानां जनानाम् ॥ 27॥ इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ \ldq{}पादान्तयमकस्तोत्रं\rdq{} नामाष्टाविंशं स्तोत्रं सम्पूर्णम् । \section{29\. एकान्तरयमकस्तोत्रं एकोनत्रिंशं स्तोत्रम्} उदारवर्णैरथ सङ्गतैरहं मुदाभिधावद्भिरुपोढलक्षणैः । पदैरमन्दध्वनिभिर्महेश्वरं प्रभुं प्रपद्ये तुरगोत्तमैरिव ॥ 1॥ शिवेन देव्या जगृहे करोहित\- स्त्रसन्यदा कुङ्कुमपङ्करोहितः । तदास्य योऽर्काग्निनिशाकरोहितः स्तवः स वः स्यादभयङ्करो हितः ॥ 2॥ अनञ्जनं नेत्रविकासकारणं निरङ्कुशं कर्णकरेणुवारणम् । अचन्द्रिकं चित्तचकोरपारणं क्रियाद्व ईशार्चनमार्तिदारणम् ॥ 3॥ सुखाकरोति क्लमहृन्न माधव\- स्तथामरौ वोपवनेऽपि माधवः । यथा शरीरार्धनिरुद्धमाधवः प्रशस्यमानो भगवानुमाध्वः ॥ 4॥ दिनान्तरात्र्यागमयोरिवाथवा सुरस्रवन्तीयमुनौघयोरिव । उमारमाकामुकयोः समागमः सिताऽसितस्तापमघं च हन्तु वः ॥ 5॥ उमाख्यमासाद्य महानियोऽगतः प्रियं निधिं सौख्यमहानि यो गतः । करोतु युष्माकमहानि योगतः शुभान्यसाविद्धमहा नियोगतः ॥ 6॥ द्विजाधिपाधिष्ठितशेखरं महा\- भुजं गविन्यस्तभरं समुद्वहन् । वपुः सदाभङ्गदयासमाश्रितं तनोतु वः सम्पदमच्युतः शिवः ॥ 7॥ अघद्रुमध्वंसमहाकरेणवः सुधासिताः पावककल्करेणवः । वसन्ति यस्मिन्नभयङ्करेऽणवः करोतु शं तेन हरः करेण वः ॥ 8॥ धृतिस्त्वदीयेन सुदर्शनेन मे भवत्यभेदस्तु हरे किमुच्यते । परस्परं शङ्करकृष्णयोरिदं वचः सुखायैकमुखोत्थमस्तु वः ॥ 9॥ न जन्म यस्याद्रिनिवास दारुणः स ते ज्वलत्यक्ष्णि शिखी सदारुणः । यमं न किं तेन शिरःसदाऽरुण\- स्त्वदाश्रितं किं ग्रसतां स दारुणः ॥ 10॥ सदा नगोपाहितबन्धुरस्थितिं स्तुवे पिनाकेन समेधितश्रियम् । महर्द्धिकं सोपशमे कृतादरं हरं हरिं वा तरसा रसादहम् ॥ 11॥ मनो भृशं भ्राम्यति बालिशं भवे जहाति भक्तिं च दिवानिशं भवे । अतः परं नाम किमस्य शं भवे\- न्निवेदयेत्स्वं यदि कर्म शम्भवे ॥ 12॥ समुद्रजन्मानमुपादधत्करे सितद्युतिं वक्त्रनिवेशनोचितम् । रतः सदास्कन्दकदर्थनाहतौ हरो हरिर्वा दुरितं धुनोति वः ॥ 13॥ जिगीषवः क्लेशपरम्पराभवं वनेषु भिक्षाधृतकर्परा भवम् । असोढवन्तः कुनृपात्पराभवं भजन्ति सन्तः स्तुतितत्परा भवम् ॥ 14॥ कदा दधानो घनशान्तिशोभिनीं शुभाम्बरालङ्करणोचितां तनुम् । भजाम्यहं दृष्टिनिवेशनौचितीं शशीव तिग्मांशुरिवाऽच्युतस्य ते ॥ 15॥ किमाम्रवन्या सृमरालवालया प्रियाकबर्या किमरालबालया । सरःश्रिया किं समरालबालया धृतेशभक्तिर्ह्यमराऽलवाऽलया ॥ 16॥ कदाऽनवद्यामतिनिर्मलामहं महानदीनां सलिलैः प्रसादिभिः । वहामि हंसैरुपशोभिताम्बरां प्रभुप्रसादाच्छरदं यथा तनुम् ॥ 17॥ प्रभुं प्रपत्तुं स्थलमेहि मालयं महीधरं मानस वा हिमालयम् । रसातले वौपयिकाहिमालयं श्रयन्तमन्वेषय याहि मा लयम् ॥ 18॥ निधाय चक्षुर्दहतो मनोभवं न कामहानिं प्रवितन्वतो दृशा । अनष्टमूर्तेर्दधतोऽष्टमूर्तितां जयन्ति शम्भोर्विविधा विभूतयः ॥ 19॥ समाश्रितस्त्वां करुणापराऽज यः क्वचिन्न तस्यास्ति रणे पराजयः । परे तमारब्धपरस्पराजयः श्रयन्ति नाथं धृतचापराजयः ॥ 20॥ ध्रुवं स कृष्णस्तमधश्चकार य\- श्चिराय पक्षद्वयकल्पितस्थितिम् । द्विजाधिराजं विनतार्तिहारिणं बिभर्ति यो मूर्ध्नि स तु त्वमीश्वरः ॥ 21॥ विभुं विरिञ्चोऽपि न वेद नाम यं नतस्य दुःखं घनवेदनामयम् । निहन्ति तस्यापि भवेदनामयं शुचं भजेन्नाप्यनिवेदनामयम् ॥ 22॥ समुद्रजालिङ्गितकण्ठपीठं सदैव सत्याहितसक्तिमच्युतम् । अनन्यगा यस्य नवोक्तिमौक्तिकै\- रलङ्करोति प्रचुरा सरस्वती ॥ 23॥ अभीष्टदायी यमधामहोदयाद्\- ध्वनिर्यया श्वेतनृपे महोदया । धृतिं दिशन्ती नमतामहो दया क्व सा तवास्मास्वधुना महोदया ॥ 24॥ अयमहं पुरुषोत्तममच्युतं बलिजितं कृतसत्यपरिग्रहम् । अचलितश्रियमाश्रितनन्दकं धृतसुदर्शनमीश्वरमाश्रये ॥ 25॥ वितन्वती भक्तिमतां समानतां बिभर्ति या कल्पलतासमानताम् । कथं दधन्मूर्तिमिमां समान्तां तव स्तुतिं वच्मि शतं समा न ताम् ॥ 26॥ इह परशुचितोर्जिताकृति\- द्विजपतिशेखरतां बिभर्ति यः । त्रिजगति गिरिशं सतां हितं प्रणमतरामतनुं तमच्युतम् ॥ 27॥ यमं ययारब्धमहामहाऽनयः क्षयं दृशा यस्य स शर्महाऽनयः । ददासि चेत्तामुदितो महानयः क्षताश्च विघ्नाः कृतकामहानयः ॥ 28॥ अनलसम्भृतकान्ति दधत्सदा रुचिरमारचितास्पदमीक्षणम् । सुमतये विधुरोपकृतिप्रियो भवतु वो भगवान् भगवानिव ॥ 29॥ न जातु तज्ज्ञाः कृतिनोऽवहन्त या\- मधोगतौ कारणमेव हन्त या । त्वयि प्रसन्ने सुमतावहन्तया न यामि दुःखं नरकावहं तया ॥ 30॥ प्रियां मुखे यो धृतपञ्चमस्वरां गिरं वहन्तीममृतस्य सोदराम् । विशेषविश्रान्तरुचिर्बिभर्ति मां वपुष्यसौ पुष्यतु वः शिवोऽच्युतः ॥ 31॥ नुतिर्मयेयं भजतां हिताय ते कृताऽनया शर्म सतां हि तायते । मनस्यपि ग्लानिरपोहिता यते धृता यदेषा श्रुतिसंहितायते ॥ 32॥ अमेयमहिमा हिमाद्रितनया\- नयात्तहृदयो दयोर्जितमतिः । विभुर्भवरुजं रुजन्नविकलं कलङ्करहितं हितं दिशतु वः ॥ 33॥ उदारकरुणोऽरुणोर्जितमहा महाहिवलयो लयोज्झितवपुः । अघौघशमनो मनोधृतमुदा\- मुदात्तविभवो भवो भवतु वः ॥ 34॥ एकः पादोदकमधिशिरः श्लाघ्यमन्यस्य धत्ते चक्रे पूजां नयनकमलेनाऽपरस्य द्वितीयः । इत्यन्योन्यं प्रकृतिमहतामन्तरज्ञौ गुणानां हर्षोत्कर्षं कमपि कुरुतां कामकंसद्विषौ वः ॥ 35॥ यस्मिन्नद्रिसमुद्रजावहनयोरुत्सृज्य नैसर्गिकं वैरं केसरिकुञ्जरप्रवरयोः सौहार्दहृद्या स्थितिः । यस्मिन्नप्यहिराजपन्नगभुजौ निर्व्याजमैत्रीयुजौ निष्प्रत्यूहमसौ महापुरुषयोः सन्धिर्निबध्नातु वः ॥ 36॥ इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ \ldq{}एकान्तरयमकस्तोत्रं\rdq{} नामैकोनत्रिंशं स्तोत्रं सम्पूर्णम् । \section{30\. mahAyamakastotraM triMshaM stotram} शारदीमिव नदीं प्रसादिनी\- मुच्चकैरवसरोजराजिताम् । स्तोतुमेष मम मूर्तिमैश्वरी\- मुच्चकैरवसरोऽजराजिताम् ॥ 1॥ रोहिणीरमणखण्डमण्डनं नन्दिनन्दिनमनं दिनं दिनम् । नौमि बिभ्रतमुपोढकालिका\- सङ्गमं गलमसङ्गमङ्गलम् ॥ 2॥ नौमि भक्तजनकण्ठनिःसर\- न्नादरञ्जितमकालकामदम् । कालकामदमनादरं जित\- क्लेशमीशममृतांशुशेखरम् ॥ 3॥ भ्राम्यतु द्रविणतृष्णया भृशं मानसं सदिनमानसंसदि । त्वत्स्तवामृतमृते तु दुस्तरे बन्धुरध्वनि न बन्धुरध्वनि ॥ 4॥ साधु नाथ नुतिरीप्सया मया या मयार्चित कृतात्र साधुना । सा धुनातु विपदं भवामया\- यामयापनलसद्रसाऽधुना ॥ 5॥ न मेऽभिभूतस्य पिता न माता न वा सनाभिर्धनवासनाभिः । अरिस्तु रुन्धे सुहृदा वियुक्तं समाधिना मानसमाधिनामा ॥ 6॥ दर्पकान्तक विराजमानया\- .अदर्पकान्तकविराजमानया । त्वत्प्रसादविधिलब्धया धिया साधवो दधति वैबुधीं धुरम् ॥ 7॥ येन शीतकरखण्डशेखर त्वत्प्रसादवशतः करोत्करः । कोऽपि तामरसभासनोऽर्जितः कोपिताऽमरसभासनोर्जित ॥ 8॥ रविरलङ्कुरुते नवरञ्जनं स किल यत्तव दक्षिणमीक्षणम् । इममपास्य तमः सहजं शनै\- रविरलं कुरु तेन वरं जनम् ॥ 9॥ महतामतामसमहावपुषं तव भक्तिमर्थितवतां भगवन् । महतामतामसमहावपुषं प्रथयन्ति कीर्तिमिह सिद्धगणाः ॥ 10॥ अध्यास्यते शमजुषा भवतः प्रसादा\- दामोदराजितरुचारु चिरं जनेन । दामोदराजितरुचा रुचिरञ्जनेन कीर्णं तृणेन मृदुना वनमार्तवेन ॥ 11॥ तव सवहरिणं घ्नती महर्षिं यमकृत चापलता नवासमाधिम् । पुनरपि दृगलम्भयत्तवैनं यमकृतचापलतानवा समाधिम् ॥ 12॥ सभाजनेऽनल्परतेर्नृपस्य त्वद्भक्तिभाजः प्रसभाजनेन । सभाजनेन प्रगुणेन पूर्णा विभाति निःश्रेयसभाजनेन ॥ 13॥ अनन्तराऽयन्त्रितवाग्भवस्त्वां गृणाति यो नित्यमनन्तरायम् । अनन्तरायं स्वयमेत्य लक्ष्मी\- र्निषेवते तं समनन्तरायम् ॥ 14॥ सहो मयाद्यैरपि यस्य दुर्धरं यमः स धर्तुं हृदि दुःसहो मया । सहोमयाऽभ्येत्य भज प्रसन्नया दृशा कृतानङ्गभुजांसहोमया ॥ 15॥ कले वरं दातुमुदीरितेऽस्ति या सुधा सुवाक्ये तव निष्कले वरम् । कलेव रङ्क्वङ्कतनोरसौ कदा ममेदमाप्याययते कलेवरम् ॥ 16॥ सदानवारिद्विरदा वरूथिनी हरेरिव ध्वस्तसहिंसदानवा । सदा नवाराद्धशिवा शिवाप्तये न कस्य गीर्भक्तिविकासदा नवा ॥ 17॥ घनैरहन्ताकृतलङ्घनैरहं महारिभिर्निर्मलशर्महारिभिः । निराकृतौजा धृतहानिराकृतौ न तेऽवलेपावसरो नतेऽबले ॥ 18॥ मनस्यदोषेऽप्यतिदौर्मनस्यदो महारयः पन्नगभीमहार यः । तमन्तकम्पैकनिमित्तमन्तकं नयाशु भङ्गं हतदुर्नयाशुभम् ॥ 19॥ न वारबाणा न हया नवारवा न दन्तिनः सद्मनि वा नदन्ति नः । क्षतापदाज्ञा तु विपक्षतापदा जितो भवः साधु हि पूजितो भवः ॥ 20॥ जलाशया यान्ति मृगा जलाशया मरावलङ्घ्ये घ्नति पामरा बलम् । परं हसन्तो जितकोपरंहसं जना भवेऽप्युज्झितपूजना भवे ॥ 21॥ अमन्दरागाश्रितमन्दरागा\- स्ते देवजाताविह देव जाताः । ये सिद्धसाध्यार्चित सिद्धसाध्या रता नवं तेनुरतानवं ते ॥ 22॥ सदय मोदय मोदयमोक्षदं कृशमदः शमदः शमदः कुरु । न हि तता हितताऽऽहिततायनैः कृतनुते तनु ते तनुते शुभम् ॥ 23॥ रसमये समयेऽसमयेहया धनमहीनमहीनमहीष्वपि । कृतमुदात्तमुदात्तमुदाहृतं तदिदमापदमाप दमापहम् ॥ 24॥ मदनवादनवादनवासना\- यतनयातनया तनयाऽम्बुधेः । अकृत वै कृतवैकृतवैशसा सकमला कमला कमलाघवम् ॥ 25॥ कमलयाऽमलया मलयाद्रिव\- त्त्रसदयासदया सदयाप्यया । प्रवरधीवर धीवर धीरया कलयमाऽलयमालयमापदाम् ॥ 26॥ वितरणाभरणा भरणाभय\- क्षममना मम नाम मनागपि । शुभवने भवने भव नेप्सित\- प्रद रमाऽदरमादरमादधे ॥ 27॥ अनयतो नयतो न यतो धृति\- प्रद यमादयमादयमाश्रितः । त्रसति शंसति शंसति शं च यो धृतमुदं तमुदन्तमुदञ्चय ॥ 28॥ शुभवता भवता भवतारिणा शकलिताऽकलिता कलितापभूः । हर कृतान्तकृतान्तकृतान्त नो किममता ममता मम तादृशी ॥ 29॥ विशदशोभयशोभय शोभय त्रिजगदक्षमदक्षमदक्षम । स्वपदमानय मानय मा नय\- क्षतसमक्षयमक्षयमक्षय ॥ 30॥ घनाऽघनाशनैः शनैर्नवैर्नवैरिहाऽरिहा । भवान्भवाऽन्वहं वहन्नहीनहीनदानदाः ॥ 31॥ दयोदयोर्जितोऽर्जितो मयोमयोचितश्चितः । यतेय ते हितेहिते रवैरवैरधीरधीः ॥ 32॥ तवात्तबाधने धने गदं गदन्ति केऽन्तिके । मयाऽऽमयाविना विना विभो विभोजना जनाः ॥ 33॥ स्तवास्तवाऽऽहिता हिता न केन केवलं बलम् । शुभाऽऽशु भारती रतीशनाशनाऽऽपदापदा ॥ 34॥ नतानतानवानवारितारितापदं पदम् । हराहरामि तेऽमिते शमे शमेवमेव मे ॥ 35॥ पराऽपराधबान्धवाः सवासवाः सुरासुराः । सदा सदानमानमाश्रयं श्रयन्ति यन्ति यम् ॥ 36॥ स मा समाहितं हितं बताऽवतादमन्दमम् । कलङ्कलङ्घने घने ह्यबाह्यवासनः स नः ॥ 37॥ अलं घना अलङ्घनास्तपस्यतस्तपस्यतः । तनुर्हि मेऽतनुर्हिमेऽङ्गतानवं गता नवम् ॥ 38॥ मलमलक्षवलक्षबलस्मर\- स्मरणकारणकार कदङ्कदम् । हर हरस्व भजस्व भजन् दिशं दिश विभासविभासदृशं दृशम् ॥ 39॥ भवसम्भवसंहतमोहतमो\- दमनेदमनेकमशङ्कमशम् । सविकासविकारचित्तं रचितं हर मे हर मेदुरितं दुरितम् ॥ 40॥ कृपणं भगवन् बहुशोऽभिहितं बहुशोभि हितं दिश मे वचनम् । दिशमेव च नन्दितमानस तां दितमान सतां न पतामि यतः ॥ 41॥ मन्यामहे गतिमृते त्वयि भक्तिमन्या\- मन्यायगां तव दृशैव तमःशमन्या । मन्याभिधाभृति नतिं सहते धमन्या\- मन्याभिधेषु नहि धीरभिमानिमन्या ॥ 42॥ माऽनारतं निजपरैरुपभुज्यमाना मानातिवृत्तविभवाऽन्वहमेधमाना । मा नाथ भूद्भवतु धीरभिनन्द्यमाना मानाऽलसैः सुहृदरातिषु मे समाना ॥ 43॥ दोषारयस्तरलयन्ति महामदोषा दोषा धृतिं हरति मोहमयप्रदोषा । दोषाकराङ्कवपुरेष्यति मां कदोषा दोषात्तकण्ठमनिरुद्धमिवोन्मदोषा ॥ 44॥ का रामणीयककृतेन्दुकरानुकारा\- कारा विना तव कृपां प्रथितोपकारा । कारागृहेऽत्र भवनामनि मोचिका रा\- काराजखण्डशिखर क्षपितान्धकारा ॥ 45॥ काशान्तचित्तधृतमुक्तिपथाऽवकाशा\- काशान्तवर्तिरविवत् प्रचुरप्रकाशा । काशावकीर्णखिलतुल्यकृतान्तकाशा का शाम्भवीं दृशमृते भृतसेवकाशा ॥ 46॥ कां तापतान्तिमुपयान्ति शुचौ न कान्ताः कान्तावलम्बितकराः स्खलितांशुकान्ताः । कान्ता हठाद्वनचरैर्मृदितालकान्ताः कान्तारगास्त्वदनुरक्तनृपारिकान्ताः ॥ 47॥ मायाऽर्करश्मिपटलीं मरुक्षमाया\- मायासमर्पयति मे दुरितक्रमा या । मायाः पदं तव कृपाऽत्र महातमाया\- मायात्युषेव हि कदा कलितोत्तमाऽयाः ॥ 48॥ रामादिसेव्यभवभक्तिभृतोऽभिरामा\- रामाश्रितौषधिरिव क्षतदुस्तरामा । रामा सतीव कृतसाधुविपद्विरामा रा मान्यमुज्झति न सद्म न चाऽस्थिरा मा ॥ 49॥ वारान्निधेरिव सुधा तव दुर्निवारा वाराणसीव दृगघक्षयकृद्ध्रुवारा । वाराङ्गनेव पृतनेव च साश्ववारा वारानुवारमुदयत्युरुकूर्चवारा ॥ 50॥ भद्राभिधे गज इवेशमकॢप्तभद्रा भद्रासनेऽर्चितवतः कृतभालभद्रा । भद्रा सिता तिथिरिवेप्सितदा विभद्रा भद्रा तनुर्गुणविडम्बितरामभद्रा ॥ 51॥ नाऽगाधमाप तव हृन्मम धीरनागा नागालयं सुरपुरीव सकाञ्चनागा । नाऽगात् परत्र च सृजन्त्यकदर्थना गा नागाश्रितेन्द्रदिगिवोन्नतनन्दनागा ॥ 52॥ सारासहाऽपि मम धीस्त्वयि मन्दसारा साराधना विहितमोहतमोऽभिसारा । सारावकोकिलवचःसमसूक्तिसारा सारावलीव गुरुतापकृतापसारा ॥ 53॥ सामात्यभूपसदसीक्षितसूक्तिसामा सामाजिकाहितनुतिः कृतसेर्ष्यसामा । सामान्यवर्त्म न ययाश्रयमोजसा मा सा मान्यता त्वयि विभो मुचदञ्जसा मा ॥ 54॥ धारा गिरेरिव तरीव सकर्णधारा\- धाराऽर्पणी तव दृगूषरवर्षधारा । धारापुरीव सुखदा दुरितासिधारा धारा परार्तिहरणे हतषड्विधारा ॥ 55॥ कालायसोपमरुचिर्गलभूः सुकाला कालाग्निवद्दृगपि ते क्षणदग्धकाला । काला यथोक्तिरमृदुः क्षतसेवकाला का लाभकृन्मम विनाऽऽभिरनन्तकाला ॥ 56॥ मुक्तार्पितस्वपदपूर्णकृपाऽविमुक्ता मुक्तार्चनादिरतिनाऽऽर्किभयाद्विमुक्ता । मुक्तावलीव विमला त्वयि गीरमुक्ता मुक्तान्यमार्गगमनेन मयेयमुक्ता ॥ 57॥ कल्पाह्ववल्लिरिव धौतविपद्विकल्पा कल्पाञ्चिता कृतनुतिर्भवतीन्दुकल्पा । कल्पाख्यसूत्रविदुरागमदृष्टकल्पाऽऽ\- कल्पाक्षयाऽस्तु मम गीरमृतानुकल्पा ॥ 58॥ सहसाऽर्क इवाऽस्मि कृतः सहसा\- .असहसारभृदात्मभुवा सहसा । स ह सायकमस्यति या सहसा सहसाध्वसमेत्यपि दुःसहसा ॥ 59॥ जनयाऽशुचमार्तमभाजनया\- जनयाचनरञ्जनवेजनया । जनयामलखिन्नमखञ्जनया\- .अजनयाऽमृतमात्मनियोजनया ॥ 60॥ शमनाय शुचां त्वमुमेश मनाक् शमनार्तिकरः कृतभीशम ना । शमनामय देहि विपाशमना\- शमनाथजनप्रथिताशमनाः ॥ 61॥ मधुनाशिनाऽर्चित समं मधुना मधुनामपुष्पजनुषा मधुना । मधुनाऽलसामिव वधूमधुना\- मधुनाप्लुतां त्वयि गिरं मधुना ॥ 62॥ वसु धान्यमुज्झितुमपीवसु धा\- व सुधासितच्छवियशोवसुधा । वसुधातृवन्द्य यदसावसुधा वसुधाम दृक्तव नवेव सुधा ॥ 63॥ समयासिषुः क्व न विकासमयाः समयापतिं जगति यं समया । समया भवन्ति च विलासमयाः स मया गिराऽर्च्यत सुधासमया ॥ 64॥ कलिकालताम्यदमृतोत्कलिका कलिकातरे हृदि नवोत्कलिका । कलिका स्रजीव जितशाकलिका\- .अकलि कान्तिभृच्च मुकुटे कलिका ॥ 65॥ कलयाऽऽश्रितं विरुजमेकलया कलया विधोर्दलितपाकलया । कलया गिरा च सकलाऽकल या कलया विना विहितशोकलया ॥ 66॥ परमारकाऽन्तककृतोपरमा\- .अपरमानतं तव दृशाऽऽप रमा । परमार्थसद्गुणपरम्पर मा परमार्त्तमुज्झ करुणापर मा ॥ 67॥ कलकलकलकलकण्ठवदस्मा\- नव नवनवनवरोचितवाचः । भव भव भवभवभीतिभिदस्य\- न्मदमदमदमदनाऽन्तक दूरम् ॥ 68॥ अविकलकल कलकलकलकण्ठं दिश नवनवनवनवन वरवचः । सविभव भव भव भवभवभयभि\- द्धर मदमदमदमदमदयमिमम् ॥ 69॥ देव्यां भ्रमद्भ्रुवि जयाविजयार्चितायां सक्ता तवाऽस्तविजया विजयाय दृष्टिः । वृष्ट्येव भूर्दिविजया विजयाख्यया ते मूर्त्त्या त्रसद्रविजयाऽऽवि जयाह्वया च ॥ 70॥ हरमुपेत रसादमलं घनं दमलङ्घनं तनुत मा कृतिनः । तनुतमाकृति नः श्रयताऽऽदृतं श्रयतादृतं भवत इत्युदितम् ॥ 71॥ शमितसङ्गमसज्जनतापदं शमितसङ्गमसज्जनतापदम् । नमतकाममहीनविभासितं नमत काममहीनविभासितम् ॥ 72॥ कलितमोहनमारवराजितं स्मर हरं शिखिचन्द्रकलाञ्छितम् । कलितमोहनमारवराजितं स्मरहरं शिखिचन्द्रकलाञ्छितम् ॥ 73॥ असौ हृदन्तर्हितमोहरोधने सदा यते रक्ष यशो भियो जय । असौहृदं तर्हि तमोहरो धने सदायतेरक्षयशोभि योजय ॥ 74॥ सकलशं सकपालमलङ्कृत\- प्रमदमस्थिरसं मदनाशनम् । भवमदभ्रमहानिधने हितं शमनमज्जनमानमताऽलयम् ॥ 75॥ सकलशंसकपालमलं कृत\- प्रमदमस्थिरसम्मदनाशनम् । भवमदभ्रमहानिधनेहितं शमनमज्जनमानमतालयम् ॥ 76॥ तनुशङ्करवैरसमाऽयतया\- .अतनु शङ्कर वै रस माऽयतया । तनु शं करवै रसमायतया\- .अतनुशं कर वैरसमायतया ॥ 77॥ प्रकाशकलितापदं शकलितापदं शंसता\- मसारसमये हितं रसमयेहितं शङ्करम् । हृदि स्मरत रङ्गितं स्मरतरङ्गितं शान्ततां नयन्तमसमानसन्तमसमानसं चान्तकम् ॥ 78॥ इयं विचित्रताविराजिता मया मनोहरा जितामया मनो हराऽऽहिता नुतिर्धिनोतु ते । त्वयि प्रसन्नमानसेऽसमस्तमोहराशये समस्तमोहराशये करोमि न स्पृहां पुनः ॥ 79॥ कान्ता कान्तारमध्ये सरिदिव सकुलक्ष्माधरायां धरायां याता या तारतम्यं क्व न विमलमतिप्रेक्षणेन क्षणेन । साभासा भारतीयं तनुरिव तरणेरन्धकारेऽन्धकारेः स्तुत्या स्तुत्या बुधानां मदयतु हृदयं ग्लानितान्तं नितान्तम् ॥ 80॥ वर्षावर्षायमाणा सहृदयशिखिनां संहितानां हितानां दात्री दात्री तृणानामिव लवनपटुर्दुष्कृतानां कृतानाम् । कल्या कल्याणदाने नुतिरियमशुभं तर्जयन्ती जयन्ती विश्वं विश्वम्भरान्तं प्रसरतु सुरभीनन्दनस्यन्दनस्य ॥ 81॥ इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ \ldq{}महायमकस्तोत्रं\rdq{} नामकं त्रिंशं स्तोत्रं सम्पूर्णम् । \section{31\. नतोपदेशस्तोत्रं एकत्रिंशं स्तोत्रम्} मनः समाधौ परमान्तरङ्गं विधाय निःस्पन्दमनुत्तरङ्गम् । बुधा विधातुं भवभीतिभङ्गं विभुं भजध्वं गिरिजाभुजङ्गम् ॥ 1॥ पाश्यावशेनेव महाविहङ्गं वल्गाबलेनेव महातुरङ्गम् । निरुध्य योगेन मनःप्लवङ्गं विभुं भजध्वं गिरिजाभुजङ्गम् ॥ 2॥ मन्त्रौषधादिक्रियया भुजङ्गं यथा यथा वागुरया कुरङ्गम् । मनस्तथाऽऽयम्य धियाऽस्तसङ्गं विभुं भजध्वं गिरिजाभुजङ्गम् ॥ 3॥ भित्त्वाऽलिकं सभ्रुकुटीविभङ्गं यस्याऽग्निरुद्यन्रभसादनङ्गम् । ददाह तं मोहतमःपतङ्गं विभुं भजध्वं गिरिजाभुजङ्गम् ॥ 4॥ वहन्तमुद्दामभुजङ्गमङ्गं जटाभरं निर्भरनाकगङ्गम् । विलोचनं चाग्निशिखापिशङ्गं विभुं भजध्वं गिरिजाभुजङ्गम् ॥ 5॥ भवबन्धबद्धविधुरोद्धरणं फणिमण्डलज्वलदलङ्करणम् । व्रजत क्षमाधरदरीशरणं शरणं तुषारकिरणाभरणम् ॥ 6॥ कृतघस्मरस्मरनिराकरणं कटुकालकूटकवलीकरणम् । व्रजत प्रपन्नजनताशरणं शरणं तुषारकिरणाभरणम् ॥ 7॥ मरुमेदिनीरचितसञ्चरणं त्रिदशेन्द्रशेखरसरच्चरणम् । व्रजत त्रिदुःखहरणस्मरणं शरणं तुषारकिरणाभरणम् ॥ 8॥ प्रणतं जनं जितजरामरणं रचयन्तमाप्तभवनिस्तरणम् । व्रजताऽऽहितत्रिपुरसंहरणं शरणं तुषारकिरणाभरणम् ॥ 9॥ अवधूतमोहतिमिरावरणं करिकृत्तिकल्पितपरावरणम् । व्रजत प्रकल्पितपुरेशरणं शरणं तुषारकिरणाभरणम् ॥ 10॥ तरुणतमालमलीमसनालं ज्वलनशिखापटलोज्ज्वलभालम् । शिरसि लसत्परमेष्ठिकपालं श्रयत विभुं हतकल्मषजालम् ॥ 11॥ नरमुखकल्पितशेखरमालं नतजनजम्भितमोहतमालम् । नयनशिखाशतशातितकालं श्रयत विभुं हतकिल्विषजालम् ॥ 12॥ विषमविषाग्निशिखाविकरालं फणिपतिहारमतीवविशालम् । गलभुवि बिभ्रतमुग्रसिरालं श्रयत विभुं हतकल्मषजालम् ॥ 13॥ विदलयितुं यमृते भवतालं त्रिभुवनसीमनि कश्चन नाऽलम् । तममलमानसवासमरालं श्रयत विभुं हतकिल्बिषजालम् ॥ 14॥ कमलपरागपिशङ्गजटालं जलधिसमर्पणतर्पितबालम् । भवभटभङ्गमहाकरवालं श्रयत विभुं हतकल्मषजालम् ॥ 15॥ अतिघस्मरभस्मरजोधवलं नतलोकसमर्पितबोधबलम् । ध्वजधामविराजिमहाधवलं भजत प्रभुमद्रिसुताधवलम् ॥ 16॥ प्रभया परिभूतदलद्गवलं गलमङ्गदरत्नशिखाशबलम् । दधतं विषकॢप्तमहाकवलं भजत प्रभुमद्रिसुताधवलम् ॥ 17॥ शिखरं द्युनदीलहरीतरलं गलमूलमुपोढमहागरलम् । दधतं हृदयं च सुधासरलं भजत प्रभुमद्रिसुताधवलम् ॥ 18॥ अपनीतकुकर्मकलङ्कमलं नतलोकवितीर्णमहाकमलम् । ददतं शुभसिद्धिविपाकमलं भजत प्रभुमद्रिसुताधवलम् ॥ 19॥ ददतं वचनं घनहासकलं नमतां दलयन्तमघं सकलम् । भजतां च दिशन्तमभीष्टफलं भजत प्रभुमद्रिसुताधवलम् ॥ 20॥ अविरतनतिपरसुरवरशिखर\- प्रणिहितमणिगणमसृणितचरणम् । सितकरकरभरधवलितमुकुटं प्रणमत पुरहरमशरणशरणम् ॥ 21॥ भवभवपरिभवधुतविधुरधिया\- मधिगतशमदमनियमितमनसाम् । अभिमतवितरणपरिणतकरुणं प्रणमत पुरहरमशरणशरणम् ॥ 22॥ तनुतृणगणनिभमनसिजशमन\- प्रशमनपरिचितहुतवहमहितम् । परहितकृतमतिमतिमृदुहृदयं प्रणमत पुरहरमशरणशरणम् ॥ 23॥ दिनकरहिमकरहुतवहनयनं पदकरकचभरधृतसितकिरणम् । विघटितनतजनघनतमतमसं प्रणमत पुरहरमशरणशरणम् ॥ 24॥ अविरलजलभरसुरसरिदुदय\- त्सरसिजभरनिभधृतनरशिरसम् । भवदवहुतवहविदलनजलदं प्रणमत पुरहरमशरणशरणम् ॥ 25॥ जहत कल्पितकलुषलोचनतिमिरभञ्जनमञ्जनं त्यजत दुःस्थितहृदयनन्दनमलयचन्दनरञ्जनम् । भजत निर्जितविषमवैभवभवमहार्णवमज्जनं क्षितिधराधिप दुहितृवल्लभचरणपङ्कजपूजनम् ॥ 26॥ (क्षितिधरापतिपुत्रिकापतिपादपङ्कजपूजनम्)॥ 26॥ सकलकलिमलपटलपन्नगनिगडखण्डनपण्डितं विशदशशधरशकलशोभितमुकुटमण्डनमण्डितम् । हृदयमीहितुमभयमुन्मदमदनदुर्नृपदण्डितं भजतदुस्तरदुरितवारिधितर(वर)तरण्डमखण्डितम् ॥ 27॥ जितसुधाकरगिरिसुताकरसरसिजादरलालितं नतपुरन्दररुचिरशेखरकुसुमकेसररञ्जितम् । द्रुहिणमाधवकुमुदबान्धवकमलिनीधवसेवितं वितर मूर्धनि चरणपङ्कजममृतशीकरशीतलम् ॥ 28॥ अवटमज्जनजनिततर्जनवृजिनभञ्जनसाधनं कृतनमज्जनहृदयरञ्जनचिरनिरञ्जनपूजनम् । त्रिपुरमारणदुरितदारणदरनिवारणकारणं वितर मूर्धनि चरणपङ्कजममृतशीकरशीतलम् ॥ 29॥ इदमकृत्रिमरसमसम्भृतबहुविधौषधसाधनं स्तुतिरसायनमयमुपायनमनुगृहाण गृहाण मे । वरमुदाहर वरमुदा हर परमदाहरुजाहरं वितर मूर्धनि चरणपङ्कजममृतशीकरशीतलम् ॥ 30॥ इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ \ldq{}नतोपदेशस्तोत्रं\rdq{} नामैकत्रिंशं स्तोत्रं सम्पूर्णम् । \section{32\. शरणागतोद्धरणं द्वात्रिंशं स्तोत्रम्} भवमरुभ्रमविषमसम्भ्रमसमुदितक्लमविक्लवं कुलिशकर्कशहृदयदुर्जनकृतपराभवविप्लवम् । अतिभयङ्कररविजकिङ्करविकृतहुङ्कृतिकातरं चतुरमुद्धर हर जगद्धरमशरणं शरणागतम् ॥ 1॥ कृतनिकेतनमकरकेतनदलितचेतनवेतनं ललितलोचनवरवधूजनवचनतर्जनभाजनम् । गुणलवोद्गतगुरुमदज्वरजनिततीव्ररुजातुरं चतुरमुद्धर हर जगद्धरमशरणं शरणागतम् ॥ 2॥ प्रमुखपेशलविषमवैशसविषयपाशवशीकृतं प्रकृतिदुर्ग्रहगुरुपरिग्रहनिबिडपीडितविग्रहम् । ज्वलदनर्गलभवदवानलकवलिताकुलचेतसं चतुरमुद्धर हर जगद्धरमशरणं शरणागतम् ॥ 3॥ पवनवेल्लितकमलिनीदलतलचलज्जलचञ्चलं विभवयौवनसुतसुखादिकमितिविवेकविसंस्थुलम् । बलवदिन्द्रियकपटतस्करहठविलुण्ठनविह्वलं चतुरमुद्धर हर जगद्धरमशरणं शरणागतम् ॥ 4॥ समदनन्दनमदनमर्दन दुरिततर्दनलोलुभं भुवनभावन परमपावन सुदृढभावनमानतम् । शशिकलाञ्छितमुकुटलाञ्छित विफलवाञ्छितमाकुलं चतुरमुद्धर हर जगद्धरमशरणं शरणागतम् ॥ 5॥ जगदनुग्रहमहितविग्रह कृतपरिग्रहसद्ग्रहं त्रिपुरशासन शबलवासनमसदुपासनलालसम् । घनचमत्कृतिकृतनमस्कृतिमुचितसत्कृतिसस्पृहं चतुरमुद्धर हर जगद्धरमशरणं शरणागतम् ॥ 6॥ वरद नन्दय विपदमर्दय किमिति निर्दयतेदृशी कृतनिवेदनमतुलवेदनमुदितखेदनवापदम् । दिश यशोधन हृदयशोधनविमलबोधनदीं दृशं चतुरमुद्धर हर जगद्धरमशरणं शरणागतम् ॥ 7॥ अभयमर्पय कपटमल्पय शिरसि कल्पय मे पदं मुखमुदञ्चय वचनमञ्चय वरद वञ्चय मा नतम् । भृशमविश्रमकृतपरिश्रमशतमतिश्रमनिःसहं चतुरमुद्धर हर जगद्धरमशरणं शरणागतम् ॥ 8॥ इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ \ldq{}शरणागतोद्धरणं\rdq{} नामकं द्वात्रिंशं स्तोत्रं सम्पूर्णम् । \section{33\. कर्णपूरस्तोत्रं त्रयस्त्रिंशं स्तोत्रम्} काञ्चीकाञ्चनकिङ्किणीकलकलः शिञ्जानमञ्जीरजो झाङ्कारः सकलाङ्गभूषणमणिश्रेणीझणाडम्बरः । वाग्देव्याः प्रचलस्ख (प्रचलोच्छलत्)लद्भुजलताक्षेपक्वणत्कङ्कण\- क्वाणश्चङ्कमणक्रमे विजयते चन्द्रार्धमौलेः स्तवः ॥ 1॥ स्वामिन् वाङ्मयदेवता भगवती स्वेच्छाविहारक्रिया\- क्रीडाकाननमाननं भव भवद्भक्तस्य नूनं व्यधात् । नोचेन्नूतननूतनः प्रतिदिनं हृद्यः समुद्यन्क्रमा\- दस्मिन्नुज्ज्वलवर्णकोमलपदन्यासः कथं लक्ष्यते ॥ 2॥ स्वैरं कैरविणीकुटुम्बकलिकालङ्कार सारस्वत\- स्फारस्वारसिकप्रसादविशदस्वाधीनवाग्देवताः । धन्याः सत्कवयस्तव स्तवनिभात्त्वद्भक्तिभाजां विप\- त्तापाऽपाकृतये दिशन्ति शिशिरस्निग्धाः सुधाविप्रुषः ॥ 3॥ यस्य त्वन्नमनैः शिरोदशशती सौन्दर्यसन्दर्शनै\- श्चारित्रश्रवणोत्सवैश्च भवतश्चक्षुःसहस्रद्वयम् । साफल्यं रसनासहस्रयुगलं त्वत्कीर्तनैश्चाश्नुते त्रैलोक्याद्भुतमूर्तये भगवते शेषाय तस्मै नमः ॥ 4॥ राकेन्दोरपि माधवादपि सतां सङ्गादपि स्वामिनः सम्मानादपि कामिनीकुचयुगाभोगोपभोगादपि । शम्भो शर्व शशाङ्कशेखर शिव श्रीकण्ठ विश्वेश्वर त्रायस्वेति सतां हरन्ति हृदयं सान्द्रामृतार्द्रा गिरः ॥ 5॥ श्यामाकामुकमाधवादिविरसं नासीरकस्तूरिका\- काश्मीरादिनिरादरं मलयजालेपावलेपावहम् । कुर्वन्ति प्रविधूतनूतनवधूगाढाङ्गसङ्गस्पृहं चेतः कस्य न शाम्भवस्तवसुधासिक्ताः सतां सूक्तयः ॥ 6॥ यस्यैताः स्तवसूक्तयस्तव मुखे खेलन्ति हेलाजित\- ज्वालाजालजटालकालरसनासंरम्भसम्भावनाः । वल्गन्त्यस्य पुरः पुरन्दरपुरीकान्ताकटाक्षच्छटा\- बाणश्रेणिशरव्यदिव्यवपुषः स्वर्वन्दिवृन्दोक्तयः ॥ 7॥ हर्षोत्कर्षविवर्द्धिनीः परिणतक्षौद्रद्रवस्पर्धिनी\- र्धन्यानां मधुरास्तव स्तवगिरः कर्णे चिरं कुर्वताम् । मान्द्यं विन्दति नन्दनेन्दुवदनासन्दिग्धमुग्धाधर\- प्रोन्मीलन्मधुबिन्दुसुन्दरसुधासन्दोहदो दोहदः ॥ 8॥ सद्विद्याभ्यसनः सभानिवसनः सौधासनाध्यासनः शुद्धान्नग्रसनः सुधौतवसनः सत्साध्वसध्वंसनः । सह्लादोल्लसनः प्रसन्नहसनः सम्पन्नसद्वासनः सत्काव्यव्यसनः सुधार्द्ररसनः शम्भोः कृतोपासनः ॥ 9॥ राकाकान्तरुचः क्षताखिलशुचः पीयूषधारामुचः स्वान्तक्लान्तिहृतश्चमत्कृतिकृतः सङ्गीतभङ्गीभृतः । शम्भोरम्बुदनादविह्वलवलद्बालाङ्गनालिङ्गन\- ह्लादस्वादसुखस्पृहामिह जहत्त्यन्तर्मृशन्तः स्तुतीः ॥ 10॥ सारासारविदः सतां भयभिदः प्रह्वोपतापच्छिदः कारुण्यार्द्रहृदः प्रसन्नसुहृदः स्फारीभवत्संविदः । त्राताशेषविशः प्रकाशितदिशः कीर्त्या महीनिर्विशः कर्षन्तीश निशः प्रसक्तसुदृशस्त्वत्पादपीठस्पृशः ॥ 11॥ दुर्धर्षर्द्धिपुषः सहर्षवपुषस्तर्षप्रकर्षप्लुषः सर्वोत्कर्षजुषः क्षणक्षतरुषः कल्याणपूर्णायुषः । उत्सर्पत्सहसः समिद्धमहसः क्षिप्तोर्जितानेहस\- श्चित्तान्तप्रहसः सुखाप्तरहसस्त्वद्ध्यानधौतांहसः ॥ 12॥ कालं बालकुरङ्गकेतनकृतोत्तंसप्रशंसामृत\- स्यन्दास्वादविनोदनैर्यदनयन्निःस्पन्दमन्दं मनः । तस्यान्यत्र कविक्रमे कमलिनीकिञ्जल्कपानोत्सव\- व्यग्रस्येव मधुव्रतस्य कुसुमेऽन्यस्मिन्कथं स्याद्रतिः ॥ 13॥ खट्वाङ्गे मुकुटे करे श्रवणयोः प्रायेण यो भूषणं ब्रह्मोपेन्द्रपुरःसरामरशिरःश्रेणिं बिभर्ति प्रभुः । तत्पादाम्बुजभक्तिभावितमतिर्धन्यः शिरोभूषण\- ख्यातिं निश्चितमश्नुते त्रिभुवनप्रष्ठप्रतिष्ठाजुषाम् ॥ 14॥ रोहन्मोहमहीरुहोरुपरशुर्दुर्वारमारज्वर\- प्लोषोल्लाघभिषग्विषौघविषमक्लेशोग्रशापावधिः । ताम्यल्लोचनचक्रवाकमिथुनब्रध्नोदयश्चन्द्रिका\- पूरश्चित्तचकोरकस्य जयति श्रीकण्ठपूजाविधिः ॥ 15॥ अर्चां वीक्ष्य विचित्रचारुरचनां चन्द्रार्धचूडामणे\- र्व्यक्तिं भक्तिचमत्कृतिः कृतधियो यस्यैति चित्ते मुहुः । तस्मिन्सस्पृहमर्पिताः सचकिताः साचीकृताः सस्मिताः साकूताश्च पतन्ति पक्ष्मलदृशां प्रेमामृतार्द्रा दृशः ॥ 16॥ स्वामिन् सौमनसं निबध्य वपुषि स्रग्दाम दृग्दामभि\- र्भस्मीभावितमन्मथस्य भवतो भिन्दन्ति भक्तिस्पृशः । दोलान्दोलनविह्वलेन्दुवदनादोःकन्दलीचन्दन\- स्यन्दानन्दनिमीलितार्धनयनास्तापव्यथां मान्मथीम् ॥ 17॥ स्वामिन् यस्तव पादपङ्कजयुगं भक्त्याऽभ्यषिञ्चन्मुहुः पूजान्तेषु नमन्नमन्दमुदितानन्दाश्रुलेशोत्करैः । तस्याङ्घ्री ललिताक्षिपक्ष्मपटलप्रान्तस्रुतार्णःकण\- श्रेणीभिः स्नपयन्त्यनङ्गविगलन्मानाः कुरङ्गीदृशः ॥ 18॥ त्वामक्षामशुभानुभावविभवं भालाग्निकीलावली\- संरम्भादभियोक्तुमक्षमतया साक्षादुपेक्ष्य स्मरः । नूनं हन्ति निरन्तरं भव भवत्सेवैकहेवाकिनं कर्णाभ्यर्णवलत्कटाक्षविशिखश्रेणीभिरेणीदृशाम् ॥ 19॥ आदौ भक्तिवयस्यया परिचयान्नीतोन्मुखत्वं शनै\- रारूढा विषमेषुवर्त्मसु चिरं भ्रान्ताऽथ तान्तेः पदम् । दूतीकृत्य नवानवद्यवचसं देवीं पुरो भारती\- मेषा त्वामुपगन्तुमिच्छति पतिं प्रोद्दामकामा मतिः ॥ 20॥ धूमोद्गारगभीरघस्मरवपुर्निर्भर्त्सितार्कप्रभं स्फूर्जत्फूत्कृतकर्बुरीकृतसितश्रीकान्तदेहद्युति । ग्रासीकर्त्तुमुदग्रविग्रहगलद्वह्निस्फुलिङ्गं विषं को जग्राह करेऽमरेश्वरनुतस्त्वामन्तरेणाऽपरः ॥ 21॥ क्रोधोद्भ्रान्तकृतान्तकिङ्करकरद्रोणीमुखप्रेङ्खित\- व्यालालिङ्गितकन्धरः प्रकटयन्नाक्रन्ददीनां गिरम् । चक्षुर्दिक्षु विदिक्षु च क्षतधृतिर्निक्षिप्य रक्षाक्षमं काङ्क्षन्कं शरणं वृणोति मरणे त्वामन्तरेणातुरः ॥ 22॥ वर्षन्ती भवदोषपोषपरुषप्लोषप्रमोषक्षमं पीयूषं विशदांशु(डशनांशु)भिर्दश दिशत्काशप्रकाशा दिशः । कर्षन्ती विषमं तमः प्रमथितालोकस्य लोकस्य गी\- श्चान्द्री मूर्ध्नि कलेव देव भवतो वक्त्रे विधत्तां पदम् ॥ 23॥ यत्पर्याप्तकृपाविपाकविकसन्माधुर्यधुर्यं तव स्वान्तं भीमभवोपतापविपदि स्फीताऽवहेलं मयि । स्वामिन्नेष विधिर्ममैव विधुरो दूराध्वखिन्नो जन\- स्तीराद्रत्ननिधेर्व्यपैति विफलः स्वैरेव दुष्कर्मभिः ॥ 24॥ यत्सौन्दर्यसमुद्रसान्द्रलहरीहेलाचलच्चामर\- व्यग्राङ्गाङ्गुलिबालमालववधूदृक्पातपात्रं वपुः । सेवासन्निधिशंसिसम्भ्रमनमत्सामन्तमौलिस्थली\- लीढाङ्घ्रिद्वयमुद्वहन्ति कृतिनः सौभाग्यभाग्यास्पदम् ॥ 25॥ यच्च प्रेङ्खदखर्वगर्वघटितभ्रूभङ्गभीमाकृति\- क्ष्माभृत्पाशमुखावलोकनघनप्रोल्लङ्घनाभीरुभिः । उन्मीलन्मृदुशाद्वले तरुतले स्वर्ल्लोककल्लोलिनी\- कूले मूलफलाशनैः शमसुधास्वादार्थिभिः स्थीयते ॥ 26॥ यच्चाऽस्मिन्भवडम्बरे परिणमन्मन्दानिलान्दोलन\- व्यालोलन्नलिनीदलाञ्चलचलप्रालेयलेशोपमे । दुष्कालव्यसनावसन्नजनतासन्तापनिर्वापण\- व्यापारैकसुकर्मनिर्मलफलारम्भैः सुखं जीव्यते ॥ 27॥ निःशङ्कं विकलङ्कमङ्कविकसल्लक्ष्मीकटाक्षेक्षितं यन्मानुष्यमुपेत्य नित्यमुदिता नन्दन्ति दन्तिव्रजैः । यच्चान्ते पुरुहूतवारवनितागीतामृताकर्णन\- प्रोन्मीलत्पुलकावकीर्णवपुषः स्वर्मध्यमध्यासते ॥ 28॥ सोऽयं सर्वजगत्प्रभोरशरणत्राणैकहेवाकिनः कारुण्यामृतसागरस्य गिरिजाभर्तुः परोऽनुग्रहः । कस्तं न स्तुतिभिर्विमर्शरसिकः प्रौढार्पितप्रीतिभिः प्राप्तुं शर्मदकर्मनिर्मलफलं नन्दत्यमन्दादरः ॥ 29॥ दृष्टिः पीयूषवृष्टिर्मधुरमधुरसस्यन्दिनी देव वाणी पाणी त्वत्पादपीठीपरिमलनरजोराजिमैत्रीपवित्रौ । चेतः स्वच्छन्दचर्यापरिणतकरुणारामविश्रामधाम त्वामक्षामप्रसादामृतजलधिमहो भेजुषामेष पाकः ॥ 30॥ तस्यैकस्याङ्घ्रिपीठं स्फुटमुकुटमणिप्रौढरोचिःप्रतानैः क्षोणीपालाः शिरोभिः करपुटघटितैरञ्जसा रञ्जयन्ति । धत्ते धन्यः स चैकः सितरुचिरुचिरच्छत्रशुभ्रोत्तरीयां लक्ष्मीमुद्दामरामाकरकमलचलच्चामरोदारहाराम् ॥ 31॥ तं वाणीभिर्गृणन्ति श्रवणपुटसुधास्यन्दिनीभिर्मुनीन्द्रा गीतैर्गायन्ति विद्याधरवरवनितास्तस्य चित्रं चरित्रम् । विद्वद्गोष्ठीषु तस्य प्रसरति कृतिनो दानदाक्षिण्यवार्ता कीर्तिर्जागर्ति तस्य प्रवरकविवचोभङ्गिसन्मङ्गलेषु ॥ 32॥ किं वाऽन्यन्नैष पश्यत्यलमनलशिखापिङ्गजिह्वास्फुलिङ्ग\- स्फूर्जद्दंष्ट्राकरालं भ्रुकुटिकुटिलितं भीषणं कालवक्त्रम् । स्वामिन्मन्दानिलान्दोलितललितलतानृत्तकान्ते वनान्ते शान्तेर्ष्यस्त्वामविद्याजडजगदगदङ्कारमाराधयेद्यः ॥ 33॥ आकर्णाकृष्टचापः प्रहरति निभृतं निर्निमित्तापकारी नारीनेत्रान्ततिर्यग्विवलनविशिखश्रेणिभिः पुष्पचापः । फूत्कारस्फारफालः स्फुरदुरुगरलज्वालजिह्वाजटालः कालव्यालः करालः कवलयति वपुर्हन्तुकामः क्व यामः ॥ 34॥ तस्मादस्माकमाकस्मिकविकसदसत्कर्मपाकोपताप\- व्यापत्तापातुराणामविरलकरुणासिन्धुरापन्नबन्धुः । भक्तिश्रद्धाप्रबन्धानमदमरशिरःश्रेणिमाणिक्यमाला\- ज्वालालीढाङ्घ्रिपीठः शरणमशरणत्राणशीलस्त्वमेकः ॥ 35॥ या निःशेषौषधीनां जनिरजनि पुनर्न क्वचित्कम्पसम्प\- त्सम्पर्को यत्र यत्र स्थितिरुपरि परिभ्रंशभाजां जनानाम् । एषा शेषाहिपीठप्रकटितवसतिः सम्पदां भूतधात्री पात्रीकुर्वत्यजस्रं जनमनघमघः प्रक्रमस्ते नमस्ते ॥ 36॥ संसारेऽस्मिन्नसारे परमिह कुशलं कर्म धर्मप्रधानं धर्मः शर्मप्रदोऽपि प्रभवति सुधियां सिद्धये शुद्धिहेतोः । शुद्धौ बद्धस्पृहाणां न भवति कृतिनां यद्विनाऽऽपद्विनाश\- स्त्रैलोक्याप्यायकं तज्जलमपि भगवन् विभ्रमस्ते नमस्ते ॥ 37॥ यं मुक्त्वा जीवयन्तं जगदगदमदः सन्ततं सन्तमन्त\- र्जन्तूनां शीतभीतिप्रकटितविपदामस्ति न स्वस्तिहेतुः । गीर्वाणानां हविर्भिर्ग्लपयति विपदं यज्वनामप्यनल्पैः सङ्कल्पैः कल्पितैर्यः स भवति विभवः पावकस्ते नमस्ते ॥ 38॥ अन्तः सन्तिष्ठमानः स्थगयति जगतां पञ्चतां पञ्चधा यः सन्धाय स्थायिभावं प्रसरति सततं यत्र तेजस्विचक्रम् । यत्र स्थैर्यं बिभर्ति त्रिभुवनभवनं बिभ्रदाधारभूतां भूतानां मूर्तिमेष प्रथयति विभुतां मारुतस्ते नमस्ते ॥ 39॥ यत्र ब्रह्माण्डपिण्डः प्रसरति सरलालाबुतुम्बीविडम्बी स्थैर्यं झाङ्कारि वारि प्रथयति तदपि स्कन्धबन्धेषु यस्य । सोऽपि स्फारेण भर्तुं प्रभवति पवनो यस्य नोद्देशलेशं धाम्नामाधारभूतं भव भवति वपुस्तन्नभस्ते नमस्ते ॥ 40॥ धातुश्चातुर्यभाजो जनजननविधौ या मुखेभ्यश्चतुर्भ्यः साकं नाकस्थितानामजनिषत कृतप्रीतयः स्फीतभासाम् । तासामासां श्रुतीनां जनयति नियतं कर्मभिः शर्मकृद्भिः साफल्यं यः स यज्वा वपुरधृतविपत्सङ्गमस्ते नमस्ते ॥ 41॥ प्रेङ्खद्भिर्यन्मयूखैर्विदधति धवले निर्जराः प्राणयात्रां प्रोद्दामानन्दधाम प्रथयति बहुले पारणं यः पितॄणाम् । कुर्वन्नुर्वन्तरिक्षं प्रशमिततिमिरं यः समस्तौषधीनां पीनां पुष्णाति भातिं तनुरतनुरसौ चन्द्रमास्ते नमस्ते ॥ 42॥ प्रातः प्राभञ्जनेऽस्मिन्पथि पथिकमिव ध्वान्तकान्तारताम्य\- ल्लोकालोकार्पणार्थं प्रमुदितमुदितं यं समर्चन्ति सन्तः । सायं ध्यायन्ति सन्ध्याविधिमधि सुधियो बाधिताधिं समाधिं साधिम्नाऽधिष्ठितायं त्वमिह स मिहिरः सद्गभस्ते नमस्ते ॥ 43॥ दिग्देशाकारकालैरकलितविभवं यन्महद्बीजभूतं भूतग्रामस्य यस्य त्रिभुवनविषयं वस्तुजातं विवर्त्तः । यस्मिन्हेम्नीव नानाभरणपरिकरो लीयते विश्वमन्ते तद्भिन्नेष्वप्यभिन्नं भव भवसि परं ब्रह्म तस्मै नमस्ते ॥ 44॥ इत्थं मत्सूक्तयस्ते शशधरशिखर स्फारसारस्वतौघ\- प्रोन्मीलद्वक्त्रशुक्तिस्खलदमलमिलन्मौक्तिकव्यक्तिभाजः । तीव्रापत्तापताम्यत्सहृदयहृदयक्लान्तिशान्तिप्रगल्भा\- दर्भाग्रस्पर्द्धिबुद्धिग्रथितदृढगुणाः कर्णपूरीभवन्तु ॥ 45॥ इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ \ldq{}कर्णपूरस्तोत्रं\rdq{} नामकं त्रयस्त्रिंशं स्तोत्रं सम्पूर्णम् । \section{34\. अग्र्यवर्णस्तोत्रं चतुस्त्रिंशं स्तोत्रम्} सर्पत्कन्दर्पदर्पज्वरभरहरणव्यग्रवर्चःप्रपञ्च\- प्रत्यग्रब्रध्नचन्द्रज्वलदनलवलत्पक्ष्मलत्र्यक्षवक्त्रः । शर्वस्तर्षप्रकर्षश्रमशमनमनस्तर्पणस्वर्णवर्ष\- स्वस्थं तन्वन्सहर्षं जनमनघमघः कल्पयत्वक्षयं वः ॥ 1॥ यद्वद्वन्द्यं प्रसन्नं लसदसमरसस्पन्दसन्दर्भगर्भं मङ्गल्यं नर्मनद्धं तव वचनमदः शस्यमस्यत्कलङ्कम् । तद्वद्भर्गस्य वर्यं शशधरशकलं द्यत्ववद्यं कपर्द\- न्यस्तं वक्त्रं प्रशस्तं प्रबलतमतमःखण्डनं मण्डनं वः ॥ 2॥ षट्चक्रस्थः षडध्वप्रसरसरभसः सर्गबन्धप्रगल्भः प्रत्यग्रप्रह्वनव्यस्तवपठनपरब्रह्मसच्चक्रशक्रः । दक्षक्रत्वन्तकत्वं दधदधममदध्वंसलक्ष्यप्रशंसः संसर्गध्वस्तपङ्को गणगणमचलं कल्पयन्हन्त्वशं वः ॥ 3॥ वक्षःसद्मस्थपद्मं करकमलतलप्रज्वलच्छङ्खचक्रं कंसघ्नं सर्पतल्पं खगवरवहनं नन्दयत्यर्धगं यः । धर्मं बध्नन्ध्वजस्थं करगतकलशं वर्ष्म यश्च व्रतस्थं शंसन्तं संस्मरन्तं नतमनवरतं सोऽव्ययःस्यत्वघं वः ॥ 4॥ संरक्षन्भक्तवर्गं यमभटभयतः सभ्यमभ्यर्णलभ्यं धन्यम्मन्यं वदन्यं प्रणयपरवशं पर्षदग्र्यव्यवस्थम् । वर्षत्वच्छिन्नचञ्चद्गरगवलगलः कस्थरङ्गत्तरङ्ग\- स्वर्गङ्गः शश्वदङ्कस्थलगतनगजस्त्र्यम्बकः सम्पदं वः ॥ 5॥ अम्भःकम्प्रं कटप्रं सबहलगरलं पन्नगं कण्ठलग्नं ग्रथ्नन्मह्यम्नभस्वत्खरकरदहनस्वर्क्षपत्यम्बरत्वम् । स्कन्धस्थं चर्म भर्मप्रभमलकचयं चन्दनत्वं प्रपन्नं प्रत्यङ्गं भस्म सप्तच्छददलधवलं स्यत्वजः कल्मषं वः ॥ 6॥ सद्यः सन्यस्तगर्वग्रहमहतमहस्त्यक्तसङ्गप्रसङ्गं सत्त्वस्थं लब्धतत्त्वं मलशबलगलत्सर्वसम्बन्धबन्धम् । यत्सम्पर्कप्रयत्नक्षममलयदयं तथ्यपथ्यप्रसक्तं यच्छत्वच्छं मनस्तत्स्मरहरचरणद्वन्द्वनम्रस्य शं वः ॥ 7॥ सत्यं नश्यत्यवश्यं घनमघपटलं यत्पदस्पर्शबद्ध\- श्रद्धस्य स्पष्टकष्टप्रशमनमनसः कस्य न व्यक्तकल्कम् । तस्य व्यस्यत्वशं वः सितकरशरणं मस्तकं ध्वस्तकम्पं सम्पत्सम्पर्करम्यप्रभमभयकरस्यर्षभस्यन्दनस्य ॥ 8॥ अत्यन्तस्वच्छमन्तःकरणमशरणप्रत्तरक्षं समक्षं व्यञ्जन्भञ्जन्नजस्रं नयनतवदनस्तम्भसंरम्भदम्भम् । सर्वज्ञः सत्त्वसङ्घक्लमकरणचणं जन्मकर्मप्रबन्धं मथ्नन्नत्यर्थमर्थं क्षतसकलमलं वर्धयत्वव्ययं वः ॥ 9॥ गल्वर्कप्रस्थपस्त्यं धरमथमलयं मन्दरं सह्यमन्त\- र्नन्दद्गन्धर्वयक्षं सकनककटकं कल्पतर्वन्तरङ्गम् । भद्रं सङ्क्रन्दनस्य प्रहसनसदनं नन्दनं स्वर्गरङ्गं गच्छन्स्वच्छन्दचर्यः परबलदलनस्तर्पयत्वन्वहं वः ॥ 10॥ पद्मस्थं पद्महस्तं गजवरवदनं नन्दनं स्कन्दसंज्ञं पर्जन्यं हंसमब्जं दशशतनयनं हव्यभक्षं सदण्डम् । रक्षःप्रख्यं जलस्थप्रथमथ पवनं मर्त्यपत्त्रं मखघ्नं सम्पश्यत्यत्यजन्तं चरणतलमलं यः स कर्षत्वघं वः ॥ 11॥ अव्यक्तं यः समग्रं जगदगनगरं व्यञ्जयत्यब्जजः स\- न्यः संरक्षत्यनन्तः स्मरयमदमनः संहरत्यक्रमं यः । स त्रयक्षस्तन्त्रमन्त्रप्रणयनसफलग्रन्थकर्मण्यखर्व\- ज्ञत्वः सद्गम्यवर्त्मप्रकटनपरमः स्पर्शयत्वद्वयं वः ॥ 12॥ द्रष्टव्यं सम्यगर्थप्रवचनपरमं शर्मदं पद्यबद्धं प्रष्ठप्रज्ञप्रशस्यं नमदमरवरः शङ्करः सङ्करघ्नः । वर्षन्तं भग्नघर्मं प्रमदमयपयः सत्यसङ्कल्पजल्प\- श्रव्यं भव्यं वसव्यं नवमवगमयत्वग्र्यवर्णस्तवं वः ॥ 13॥ इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ \ldq{}अग्र्यवर्णस्तोत्रं\rdq{} नामकं चतुस्त्रिंशं स्तोत्रं सम्पूर्णम् । \section{35\. ईश्वरप्रशंसास्तोत्रं पञ्चत्रिंशं स्तोत्रम्} अनाथानां नाथो गतिरगतिकानां व्यसनिनां विनेता भीतानां शरणमधृतीनां भरवशः । सुहृद्बन्धुः स्वामी शरणमुपकारी वरगुरुः पिता माता भ्राता त्रिजगति जयत्यन्तकरिपुः ॥ 1॥ उदारैर्मन्दारैरचितशिखरं चन्द्रशिखरं समभ्यर्च्य प्रेम्णा विपुलपुलकालङ्कृततनुः । कदा गन्धाबन्धप्रमदमुदितोद्दाममधुप\- स्फुरद्गुञ्जागर्भैर्विभुमभिभजेयं नुतिपदैः ॥ 2॥ इतो द्वन्द्वक्लेशा विषयमृगतृष्णास्थितिरितो जरामृत्युव्याधिप्रतिभयमितः सर्वसुलभम् । महामोहैर्घोरैरुपहतमितो बोधलसितं कथं कुर्यादार्यः कृतमतिरपि स्वात्मनि हितम् ॥ 3॥ अशेषक्लेशौघग्लपनपरिपन्थी प्रकटय\- न्नयं विघ्नव्रातः प्रबलविपदापादनविधिम् । विवेकाख्यं चक्षुस्तिरयति सतां येन सहसा भवश्वभ्रे पातः प्रतिपदमदभ्रः प्रभवति ॥ 4॥ भवद्भक्तिं तस्य व्युपशमसमर्थामथ दृशः प्रसादं तन्वानां घनमहसमासाद्य सुधियः । प्रकाशात्मानं त्वामतिविमलया हंसमुदितं दृशा साक्षात्कृत्य प्रतिजहति मोहान्धतमसम् ॥ 5॥ अनित्ये नित्याशामशुचिनि शुचित्वव्यसनिता\- मनात्मन्यात्मास्थामथ महति दुःखे सुखमतिम् । चतुर्धा दुर्भेद्यामविरतमविद्यां परिणतां हताशेषस्वाभामभिदधति मूलं भवतरोः ॥ 6॥ नरास्तत्त्वालोके नियतमनया दूषितदृशो विवेकप्रध्वंसाद्विदधति भवे कन्दुकगतिम् । उपासाभिर्लब्ध्वा भवभयभिदं निर्मलधियः समाधिं साधिम्ना दधति न पुनर्जन्मविपदम् ॥ 7॥ चकाशे नाकाशे रविरविरलैरंशुपटलै\- रमन्दाभैरिन्दुस्तिमिरमहरन्नापि किरणैः । न चान्यन्नक्षत्रग्रहदहनरत्नौषधितडि\- त्प्रदीपादिज्योतिः क्वचिदपि पुरा नाथ ददृशे ॥ 8॥ तमोभूतं विश्वं किमपि गहनं धाम तदभू\- दथ स्वेच्छाशक्तिप्रकटितमहावैभवभरम् । विभज्यात्मानं क्ष्मावनपवनवह्नीन्दुतपन\- स्वखैरंशैरीश त्रिजगदसृजत्कस्त्वदपरः ॥ 9॥ अनादौ संसारे विदधति रजोबाधितधियः शुभं वा घोरं वा शबलमथ वा कृत्यमणवः । ततस्तद्भोगार्थं तरुणकरुणापूर्णहृदयो विधत्से यत्तेषां तनुभुवननिर्माणमखिलम् ॥ 10॥ तदेतत्सङ्कल्पप्रकटितसमस्तत्रिजगतः प्रभोर्लीलामात्रं भुवनमहनीयस्य भवतः । तवैकस्य स्वामिन्यदिह सहजे सर्वविषये क्रियाज्ञाने नित्ये करणनिरपेक्षे प्रभवतः ॥ 11॥ प्रसिद्धोऽयं पन्था न भवति विचित्रा विरचना विना यत्कर्तारं स च न भवति ज्ञानरहितः । अतोऽवश्यं कर्ता त्रिजगति विचित्रे ज्ञ उचितः स च त्वं त्वय्यन्ये किमिव विवदन्ते हतधियः ॥ 12॥ अथैवं चेद्ब्रूयुः किमयमपरप्रेरितमतिः स्वतन्त्रो वा देवस्त्रिभुवनविधाने प्रयतते । अमुष्याद्ये पक्षे नहि परविधेयस्य विभुता परस्मिन्पक्षे वा फलमपि किमुद्दिश्य यतते ॥ 13॥ अथास्येयं वाञ्छा प्रभवति न कर्मक्षयमृते नृणां मुक्तिः सोऽपि क्वचन न विना भोगमुचितः । विनाधारं भोगो न भवति वपुर्नापि भुवनं ततोऽर्हं जन्तूनां तनुभुवननिष्पादनमिति ॥ 14॥ इदं युक्तं सान्द्रामृतमधुरयाऽन्तः करुणया प्रयुक्तस्याऽजस्रं परहितविधानव्यसनिनः । दयालुश्चेल्लोकं सृजति सकलं किं न सुखिनं कुतो वाऽऽधिव्याधिक्षत इह जनोऽनेन जनितः ॥ 15॥ अथोपादानं यद्भवति परमाण्वादि जगत\- स्तथा कर्माऽनेहःप्रभृति सहकार्येतदुभयम् । विना सृष्टौ नैष प्रभवति यदीशः किममुना तदेवाऽस्तु व्यक्तं तनुभुवननिर्माणनिपुणम् ॥ 16॥ इतीत्थं मुग्धानामिह मतिविमोहाय कुधियः कुतर्कप्रागल्भीमुखरितमुखा मूढमनसः । अधिष्ठातारं त्वां वरद जडवर्गस्य सदयं न जानन्ति स्वामिन् परमपुरुषं चेतनममी ॥ 17॥ यथोपादानं मृत्तदनु सहकारीह लगुडो जलं चक्रं सूत्रं वरद जडवर्गोऽयमखिलः । न यत्नं कौलालं प्रभवति विना कुम्भघटने तथाधिष्ठातारं न भवति विना त्वां भवविधिः ॥ 18॥ अविज्ञायैवाऽज्ञः परुषविषमं कर्म कुरुते विपाके तस्यासौ निपतति भवक्लेशकलिले । अतो ज्ञानालोकः प्रकटितसमस्तार्थगहनो महामोहध्वान्तव्यवहितदृशोऽवश्यमुचितः ॥ 19॥ उपायस्तत्प्राप्तौ भवति न विना शास्त्रमपरो न शास्त्रं तत्वामिन्निह यदुपदिष्टं न भवता । विविञ्चन्तः सन्तो हितमहितमेते विदधते हिते सक्तिं मुञ्चन्त्यहितमिति नार्हन्ति पतनम् ॥ 20॥ भवान्धर्मं साक्षादकृत सहजज्ञानमहसा तमोध्वंसं पुंसामथ तदुपदेशेन विदधे । प्रमाणं चोक्तिस्ते नहि घनघृणानिघ्नमनसो जगद्भर्त्तुर्युक्तं वितथमभिधातुं भगवतः ॥ 21॥ तदेतत्कारुण्यं घनतमतमःपङ्कपटली\- विलीनोऽयं लोकस्तव वरद सम्भाव्य सहजम् । दधच्छ्रद्धाबन्धं त्वदुदितमनुष्ठातुमसकृत् प्रवृत्तो दुष्पारं हर तरति संसारजलधिम् ॥ 22॥ इत्येवं भगवन्नबन्ध्यमहिमा निर्माय निर्मानुषं विश्वं विश्वसितं वितत्य तदनु स्फीतैर्विभूतिक्रमैः । संहृत्याथ निजे महिम्नि निखिलं तत्कन्दुकान्दोलन\- क्लेशावेशविरामसम्भृतसुखं कैवल्यमाकाङ्क्षसि ॥ 23॥ इत्थं किं बहुना त्वदङ्घ्रिकमलद्वन्द्वप्रसादादिदं भूयान्मे भवभीतिभञ्जन विभो भक्तानुकम्पापर । यत्त्वत्पादसरोजपूजनविधौ भक्तिर्विरोगं वपु\- र्यावज्जीवमथ त्वदेकमनसो मुक्तिस्तवैवाग्रतः ॥ 24॥ एवं देव तव स्तुतिप्रवचनप्राप्तप्रसादस्य मे भूयो जन्म भविष्यतीति भगवन् मन्ये खपुष्पोपमम् । स्याच्चेत्प्राक्तनकर्मशेषजनितं तन्नाथ किं भूयसा भूयासं भवदीयपादकमलस्तुत्या पुनर्निर्वृतः ॥ 25॥ इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ \ldq{}ईश्वरप्रशंसास्तोत्रं\rdq{} नामकं पञ्चत्रिंशं स्तोत्रं सम्पूर्णम् । \section{36\. स्तुतिफलप्राप्तिस्तोत्रं षट्त्रिंशं स्तोत्रम्} ते नाथ जन्म सकलं न कलङ्कयन्ति न द्रोहकर्मरसिकानपि शङ्कयन्ति । तान्सस्पृहं मृगदृशः प्रविलोकयन्ति ये त्वत्पदाब्जरजसाऽलिकमङ्कयन्ति ॥ 1॥ ते विद्विषामभिमतं हृदि मोघयन्ति ज्ञानामृतं च कृपणेषु समर्पयन्ति । तेषां वचः क्षितिभुजोऽपि न लङ्घयन्ति ये त्वां स्तवोक्तिकुसुमर्द्धिभिरर्चयन्ति ॥ 2॥ ते जन्मनः फलमनल्पमुदञ्चयन्ति क्लेशापदः स्वमपरं च विमोचयन्ति । तान्वैरिणः सहभुवोऽपि न वञ्चयन्ति ये त्वामनाथजनबान्धवमर्चयन्ति ॥ 3॥ ते धर्ममिन्दुकरसुन्दरमर्जयन्ति गीर्भिर्विदग्धहृदयान्यपि रञ्जयन्ति । तानन्तकभ्रुकुटयोऽपि न तर्जयन्ति ये त्वां भवामयहरं हर पूजयन्ति ॥ 4॥ ते त्वत्स्तुतिं हृदयधाम्नि कवाटयन्ति दुःखद्रुमं च दृढमापदि पाटयन्ति । भावं तवैव भुवि बालमिवाटयन्ति ये वाङ्नटीमभिमुखं तव नाटयन्ति ॥ 5॥ ते कर्मरज्जुनिगडं ह्यतिखण्डयन्ति सूक्तैः श्रुतीर्बुधजनस्य च मण्डयन्ति । त्वद्भक्तिमप्यधिभवाब्धि तरण्डयन्ति ये त्वन्मनः स्तुतिधनस्य करण्डयन्ति ॥ 6॥ पापानि तेऽश्मशकलानि व चूर्णयन्ति गीर्भिर्ब्रुवः सुमनसामपि घूर्णयन्ति । लोके निजानि च यशांस्युपकर्णयन्ति ये धीमतां नुतिकथास्तव वर्णयन्ति ॥ 7॥ ते मारकानपि न संयति घातयन्ति कारुण्यतः कृतरुषोपि न यातयन्ति । लोकस्य शोकमभयेन च शातयन्ति ये शेखरं चरणयोस्तव पातयन्ति ॥ 8॥ ते पापपाश(कर्मबन्ध)मधिकं हृदि कर्तयन्ति भोगस्पृहां च विषयेषु निवर्तयन्ति । सूक्तैः सचेतनमनांस्यपि नर्तयन्ति ये चन्द्रचूडचरितं तव कीर्तयन्ति ॥ 9॥ ते जान्मिकानि दुरितान्यवसादयन्ति सूक्तानि निर्मलमतीननुवादयन्ति । गीतानि वैणिकनटानपि नादयन्ति ये भक्तितस्तव नुतीः प्रतिपादयन्ति ॥ 10॥ ते सत्सु कर्मसु रिपूनपि चोदयन्ति गीर्भिः सतां च हृदयानि विनोदयन्ति । तेषां शुचः क्वचन चेतसि नोदयन्ति ये तावकानि चरितान्यनुमोदयन्ति ॥ 11॥ ते विग्रहोग्रमनसोपि न खेदयन्ति मोहं दृढार्गलनिभं हृदि भेदयन्ति । स्वं कौशलं मृदुमतीनपि वेदयन्ति सूक्तानि ये तव निजानि निवेदयन्ति ॥ 12॥ ते भेजुषां भवति भक्तिममन्दयन्ति वाग्वीरुधस्त्वयि रतिं हृदि कन्दयन्ति । त्वामन्यदर्शनगतानपि वन्दयन्ति ये वाग्भरेण हृदयं तव नन्दयन्ति ॥ 13॥ ते भुक्तिमुक्तिसफलर्द्धि विवर्द्धयन्ति सत्कर्म शर्म शमिताधि च साधयन्ति । ये त्वां नवैरभिनवैरभिराधयन्ति यानिक्षुसारमधुरान् सुधियो धयन्ति ॥ 14॥ ते सङ्गरे गुरुरुषोऽपि न योधयन्ति ज्ञानामृतेन हृदयं च विशोधयन्ति । रोषोद्भवं हृदि रिपोरपि रोधयन्ति ये त्वां निजा नुतिकथाः प्रतिबोधयन्ति ॥ 15॥ ते दुर्मदान्बुधसदस्यवमानयन्ति प्रौढान्प्रणम्य विनयेन च मानयन्ति । तान्भूतयः स्वयमनन्यसमानयन्ति ये वासरांस्तव नवैः सशमा नयन्ति ॥ 16॥ ते निर्भये नतिमतः पथि यापयन्ति नोत्कम्पदानपि रिपूनुपतापयन्ति । क्लेशापदं पशुसमानपि हापयन्ति ये त्वां प्रसाद्य दृशमीश्वर दापयन्ति ॥ 17॥ ते दुर्मदं शमनमुग्रमदर्पयन्ति गर्धं च साधुसदनादपसर्पयन्ति । दानादिनार्थिनिवहानपि तर्पयन्ति ये तावके मुकुटमङ्घ्रितलेऽर्पयन्ति ॥ 18॥ ते सद्गृहेषु गुरुमापदमल्पयन्ति स्वं चाशयं शिशयिषोस्तव तल्पयन्ति । आर्तिस्पृशामुपकृतीरपि कल्पयन्ति ये बालकानपि नवं तव जल्पयन्ति ॥ 19॥ ते सापराधमनसोऽपि न कोपयन्ति तापं ह्विया विपुलमापदि गोपयन्ति । त्वद्धाम चामलमतीनधिरोपयन्ति ये नार्चनं तव कदाचन लोपयन्ति ॥ 20॥ ते शक्तिमप्रतिहतां भुवि जृम्भयन्ति प्रीतिं परां कृतमतीनुपलम्भयन्ति । वंशत्रयीमपि निजामभिशोभयन्ति ये त्वां निजासु नुतिसूक्तिषु लोभयन्ति ॥ 21॥ ते मग्नमार्त्तजनमापदि तारयन्ति बुद्ध्या विमृश्य सदसच्च विचारयन्ति । अज्ञानमानतिमतां च निवारयन्ति त्वद्भक्तिमिन्दुधर ये हृदि धारयन्ति ॥ 22॥ ते विद्विषः स्थिररुषोऽप्यनुकूलयन्ति मोहं महीरुहमिव प्रविमूलयन्ति । आज्ञां च मूर्ध्नि महतामवचूलयन्ति ये भालमङ्घ्रिरजसा तव धूलयन्ति ॥ 23॥ ते पङ्कमङ्कगतमात्मनि धावयन्ति दिङ्मण्डलं च परितः परिपावयन्ति । क्लेशान् क्षणात्तृणगणानिव लावयन्ति ये त्वां प्रकाशवपुषं हृदि भावयन्ति ॥ 24॥ ते पीवरीं विपदमोकसि कर्शयन्ति स्वं कौशलं सुमनसश्च विमर्शयन्ति । प्रीतिं सतां च हृदयेषु निवेशयन्ति ये त्वत्स्तुतीर्विबुधसद्मसु दर्शयन्ति ॥ 25॥ ते निर्मलं सुकृतमात्मनि पोषयन्ति दुष्कर्मकर्दममलं हृदि शोषयन्ति । क्रूरान् विरोधबिधुरानपि तोषयन्ति ये नाम ते शिवशिवेत्यभिघोषयन्ति ॥ 26॥ ते विश्वमेव चरितैरभिभूषयन्ति क्रुद्धान् विरुद्धहृदयाँश्च न दूषयन्ति । नात्युद्भटान्यमभटानपि रोषयन्ति रागेण ये शिव मनस्तव तोषयन्ति ॥ 27॥ ते त्वां कृपाम्बुतृषिते हृदि वर्षयन्ति स्वान्तौकसोऽघभुजगानपि कर्षयन्ति । कम्पं विधाय च यमं भ्रुवि धर्षयन्ति ये त्वां निजइ(नवै)र्नुतिपदैर्हर हर्षयन्ति ॥ 28॥ ते मौनमुद्रि तगिरोऽप्युपहासयन्ति गीर्भिर्मुखानि सुधियामधिवासयन्ति । विश्वं यशोभिरमलैरभिभासयन्ति ये मानसं तव नवैः प्रविकासयन्ति ॥ 29॥ ते चित्तभित्तिमसतामपि चित्रयन्ति रोषोद्धतानरिजनानपि मित्रयन्ति । सूक्तामृतैश्च भुवमेव पवित्रयन्ति वाङ्नावि ये तव चरित्रमरित्रयन्ति ॥ 30॥ चेतांसि ते सुकृतिनामुपबृंहयन्ति बाह्यान्तरानसुहृदश्च निबर्हयन्ति । नात्मानमानतमरीनपि गर्हयन्ति ये त्वां नवस्तवविभूतिभिरर्हयन्ति ॥ 31॥ आत्मानं ते कलुषकलिले मग्नमुच्चालयन्ति ज्ञानाम्भोभिर्मलमलिकुलश्यामलं क्षालयन्ति । स्मृत्वा च त्वां प्रमदरभसादंसमास्फालयन्ति त्वद्भक्त्या ये सकलमलसं चित्तमुत्तालयन्ति ॥ 32॥ ते रामाणां मनसि मदनं सुप्तमुन्निद्रयन्ति श्लाघां लब्धुं सदसि च सतां चित्तमुन्मुद्रयन्ति । तानुद्वृत्ताः कुटिलमतयो न क्वचिच्छिद्रयन्ति त्वच्चित्तं ये वरद करुणाक्रन्दितैरार्द्रयन्ति ॥ 33॥ ते सभ्यानां सदसि नयनान्यश्रु विस्रावयन्ति क्रोधोत्कर्षं गुरुमुरुरुषां दूरमुत्प्रावयन्ति । चेतः सूक्तैर्मणिमिव सतामैन्दवं द्रावयन्ति स्वामिन्ये त्वामभिनवनवव्याहृतीः श्रावयन्ति ॥ 34॥ तेषां सूक्तीरमलमतयः पूगवच्चर्वयन्ति क्रूराणां ते मदमभिमुखं प्रेङ्खितं खर्वयन्ति । तान्विद्वांसस्तव नवसुधास्वादनायाह्वयन्ति त्वत्पादाग्रे मुदितमनसो ये शिरः प्रह्वयन्ति ॥ 35॥ ते दुर्वृत्तानपि न कृपया पेशलाः क्लेशयन्ति ग्लानिं ज्ञानां व्यसनजनितामाशये नाशयन्ति । तृष्णार्त्तानप्यमृतमधुराः स्वा गिरः प्राशयन्ति त्वामन्तर्ये शकलितकलिक्लेशमावेशयन्ति ॥ 36॥ ते रागादीन्मनसि मिलितानाशु विश्लेषयन्ति क्रोधान्धानप्यतनुविनया न क्वचिद्द्वेषयन्ति । मोहध्वान्तं घनमधिमतिव्योम निःशेषयन्ति त्वत्पार्श्वं ये गिरमभिमतप्राप्तये प्रेषयन्ति ॥ 37॥ ते निर्वेदं मनसि शमिनामह्नु तं ह्रासयन्ति त्रस्तानस्तङ्गमितविपदः शश्वदाश्वासयन्ति । त्वद्भावैकप्रवणभणितैरन्तकं त्रासयन्ति स्तुत्या ये त्वां नतजनहृतत्रासमुल्लासयन्ति ॥ 38॥ ते तज्ज्ञानां परिषदि गुणानात्मनः शंसयन्ति स्वान्ते चान्तर्यमभुजगजं साध्वसं ध्वंसयन्ति । क्लेशान्पाशानिव च निबिडानाशु विस्रंसयन्ति प्रौढानां ये तव नुतिमधिश्रोत्रमुत्तंसयन्ति ॥ 39॥ ते त्वद्भक्तिव्यसनमनघं कर्म निर्वाहयन्ति त्वत्सेवासु स्थिरमविरतं चित्तमुत्साहयन्ति । स्वं चाघौघं यममदनवत्त्वद्दृशा दाहयन्ति त्वां विज्ञप्तिं स्वयमवहितं येऽन्वहं ग्राहयन्ति ॥ 40॥ ते तक्षाणं तरुमिव गुरुं त्वामघं तक्षयन्ति प्राप्तुं तृप्तिं शुभफलभरं निर्भरं भक्षयन्ति । प्रत्यासन्नां श्रियमपि धिया तीक्ष्णया लक्षयन्ति त्वद्भक्तान्ये श्रुतिमिव नुतिं तावकीं शिक्षयन्ति ॥ 41॥ इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ \ldq{}स्तुतिफलप्राप्तिस्तोत्रं\rdq{} नामकं षट्त्रिंशं स्तोत्रं सम्पूर्णम् । \section{37\. स्तुतिप्रशंसास्तोत्रं सप्तत्रिंशं स्तोत्रम्} इह हि स्वात्ममहेश्वरपरिभावनशुद्धसंविदः सुधियः । कमलदलानि जलैरिव बहिरावरणैर्न लिप्यन्ते ॥ 1॥ कविमुखकमलोपवने कृतवसतिर्जयति सूक्तिकल्पलता । या फलति भुक्तिमुक्ती शिवभक्तिसुधारसासेकैः ॥ 2॥ जय जय हर रक्ष भयादेवं देवं शिवं शिवं लब्धुम् । यः स्तौति तस्य सफलः सारः सारस्वतः स्वतः स्फारः ॥ 3॥ शिव शिव शङ्कर शङ्कर भवगतिरिति यः प्रलापमुखरमुखः । तस्य हि सफला दिवसाः शिवसायुज्यं च हस्तगतम् ॥ 4॥ इह खलु पशुपतिनुतिभिः कतिपयमपि यः कृतार्थयति कालम् । सकलकलिकलुषमुक्तो जीवन्मुक्तः स किं बहुना ॥ 5॥ उपचितकुशलश्रेणिः परमपदारोहणैकनिश्रेणिः । जयति महामृतवेणिर्विबुधजनाह्लादिनी नुतिः शम्भोः ॥ 6॥ किमियं सद्गुरुदृष्टिर्ह्लादैकमयी नु किं जगत्सृष्टिः । किं वा निरभ्रवृष्टिः श्रवणामृतवर्षिणी नुतिः शम्भोः ॥ 7॥ अक्षयसुखोपभुक्तिः परमशिवावाप्तये नवा युक्तिः । यदि वा जीवन्मुक्तिः श्रवणामृतवर्षिणी नुतिः शम्भोः ॥ 8॥ क्षेत्रं तदिह पवित्रं तत्तीर्थं पावनं तदायतनम् । तदिह तपोवनमनघं यत्र नुतिः शाम्भवी श्रुतिं विशति ॥ 9॥ सा क्रीडा सा गोष्ठी सा विश्रान्तिः स भूमिकालाभः । साऽखिलदुःखनिवृत्तिर्यत्र नुतिः शाम्भवी श्रुतिं विशति ॥ 10॥ तद्ध्यानं स समाधिः स महायागस्तदर्चनं सकलम् । सा खलु परमा दीक्षा यत्र नुतिः शाम्भवी श्रुतिं विशति ॥ 11॥ यदि पारिजातकुसुमस्तवकस्तव कर्णयोरलङ्करणम् । भवितुं भवति न सुलभः श्रुतिपथमेता नय स्तुतीः शम्भोः ॥ 12॥ अभिलषसि यदि निरोद्धुं पवनादपि दुर्ग्रहं मनोहरिणम् । तदिमा गृहाण निभृतं दृढगुणगुणगुम्फिताः स्तुतीः शम्भोः ॥ 13॥ यदमृतमम्बुधिमन्थनसमुत्थितं तस्य कः स्विदास्वादः । इति यदि हृदि तव कौतुकमाकर्णय तत्स्तुतीरिमाः शम्भोः ॥ 14॥ विषयोपभोगरहितः सहजो ह्लादः सतां मतो मोक्षः । तमपि यदीच्छसि वेदितुमवहितहृदयः शृणु स्तुतीः शम्भोः ॥ 15॥ अशुचि शुचामायतनं मलकलिलमिदं कलेवरं सत्यम् । भगवदुपासनसाधनमिति भवति न कस्य कमनीयम् ॥ 16॥ यदि मनुषे यमनियमप्राणायामादि दुर्घटं कर्त्तुम् । तदिमं सुगममुपायं श्रय परमपदाप्तये नुतिं शम्भोः ॥ 17॥ सिद्धं सम्यगभीष्टं सत्यगिरामाशिषः सतां फलिताः । लब्धं सुकृतस्य फलं निर्व्यूढेयं यतः स्तुतिः शम्भोः ॥ 18॥ मम सारः संसारः सकलमिदं मर्त्यजन्म मम सफलम् । मम सदृशोऽस्ति न कश्चन यदहं स्तोता शिवस्य संवृत्तः ॥ 19॥ प्रणमामि प्रणमामि स्तौमि स्तौमि प्रभुं जगन्नाथम् । ध्यायामि ध्यायामि च यामि च विमलं परं धाम ॥ 20॥ इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ \ldq{}स्तुतिप्रशंसा\rdq{} नामकं सप्तत्रिंशं स्तोत्रं सम्पूर्णम् । \section{38\. पुण्यपरिणामस्तोत्रं अष्टात्रिंशं स्तोत्रम्} सहस्रशीर्षा पुरुषः पुनातु वः सहस्रचक्षुर्भगवान् सहस्रपात् । गलेऽङ्घ्रिमूले नयने च निश्चला\- स्त्रयोऽप्यमी यं पुरुषा उपासते ॥ 1॥ (उपासते यं पुरुषास्त्रयोऽप्यमी)॥ 1॥ सरस्वतीवेन्दुकलोद्गता करैः सरस्वतीव श्रवणामृतैः स्वरैः । सरस्वतीवोर्मिभिरीश्वरस्तवैः सरस्वती वर्षतु वः सुधामियम् ॥ 2॥ विमर्शशून्येन मया निरर्थकः खलेन कालः सकलोऽतिवाहितः । इदं त्वसारादतिसारमुद्धृतं धृतं यदीशस्तुतिवेतनं मनः ॥ 3॥ न हृद्यतामेति परस्य दुर्मुखः शिशुः स्रवत्पीनसदिग्धनासिकः । पितुः स्वकीयस्य तु जीविताधिक\- स्तथोपहास्योऽपि ममाऽयमुद्यमः ॥ 4॥ अवैमि भाग्योपचयः स पुष्कलः सशक्तिपातः खलु पारमेश्वरः । स वा महार्हो महतामनुग्रहो यदीश्वराराधनसाधनं मनः ॥ 5॥ अहो कृतार्थोऽस्मि मनोभिरामया गिरा गुणालङ्कृतयेह रामया । तनुः स्थिरेयं ध्रियते निरामया भवे च यद्भक्तिरभङ्गुरा मया ॥ 6॥ न विद्यया प्रीतिरनर्घमानया तथा श्रिया वाऽन्वहमेधमानया । शिवस्तवैकव्रतयाऽसमानया (ममानया) यथा गिरा सान्द्रसुधासमानया ॥ 7॥ पुरः स्फुरन्तं विमृशन्महेश्वरं विलीनवेद्यान्तरवेदनो दशाम् । नवस्तवोल्लेखविधौ स्पृशामि यां ममान्तरात्मा विभुरेव वेत्ति ताम् ॥ 8॥ मनुष्यता पूरुषताऽग्र्यवर्णता मनीषिता सत्कविता शिवैकता । इयं मम क्षेमपरम्परा विभोः स्तुतिप्रसङ्गेन गता कृतार्थताम् ॥ 9॥ ध्रुवं नवानां रसगर्भनिर्भर\- ध्वनिर्घनानामनघेयमावलिः । पृथुप्रभावं शशिखण्डमण्डितं प्रहर्षिणं नीलगलं करिष्यति ॥ 10॥ यदि ह्ययोग्याश्चरणान्तिके वयं तथापि नः प्राङ्गणसीमसेविनाम् । चमत्करिष्यन्ति गिरः प्रभोरिमा जनङ्गमानामिव गीतरीतयः ॥ 11॥ परोपकारैरिव राजसेवनं दरिद्रगार्हस्थ्यमिवार्थितर्पणैः । इदं बहुक्लेशमपीश्वरस्तवै\- रवैमि वर्ष्म स्पृहणीयमात्मनः ॥ 12॥ (वपुर्बहुक्लेशमपीदमीश्वरस्तवै\- रवैमि स्पृहणीयमात्मनः)॥ 12॥ सहस्रपत्रैरिव पल्वलोदकं शिरः फणीन्द्रस्य मणिव्रजैरिव । सदोषमप्येतदवैमि मानुषं मनोरमं जन्म महेश्वरस्तवैः ॥ 13॥ मृगेन्द्रशावा इव कन्दरोदरा\- त्करीन्द्रकुम्भादिव मौक्तिकोत्कराः । विनिःसरन्तः कवितुर्मुखादमी मनोज्ञतां बिभ्रति कस्य न स्तवाः ॥ 14॥ मरालमाला सरसीव निर्मले कुचस्थले हारलतेव सुभ्रुवाम् । इयं भवत्वाभरणं महेश्वर\- स्तवावली वक्त्रसरोरुहे सताम् ॥ 15॥ इमां घनश्रेणिमिवोन्मुखः शिखी चकोरकः कार्तिकचन्द्रिकामिव । रथाङ्गनामा तरणेरिव त्विषं स्तवावलीं वीक्ष्य न कः प्रमोदते ॥ 16॥ मधुव्रतः सौमनसीमिव स्रजं सितच्छदः पङ्कजकर्णिकामिव । पिको विकोषामिव चूतमञ्जरी\- मिमां न कश्चर्वयति स्तवावलीम् ॥ 17॥ मनस्विनीनामिव साचि वीक्षितं स्तनन्धयानामिव मुग्धजल्पितम् । अवश्यमासां मधु सूक्तिवीरुधां मनीषिणां मानसमार्द्रयिष्यति ॥ 18॥ इयं मधुश्रीरिव केलिकाननं सरोवरं प्रावृडिवातपक्षतम् । स्तवावली काव्यकुतूहलं सता\- मकालजीर्णं तरुणीकरिष्यति ॥ 19॥ विमत्सराणां सदसद्विवेकिनां महात्मनां मूर्ध्नि धृतोऽयमञ्जलिः । विलोकयन्तु प्रभुगौरवादिमां प्रसादबुद्ध्या मयि वा स्तवावलीम् ॥ 20॥ स्तवावलीढौकनकार्पणच्छला\- दलभ्यमभ्यर्णचरैः सुरैरपि । प्रभोः पदस्पर्शमशङ्कमीप्सतो विकत्थनत्वेपि न मे विडम्बना ॥ 21॥ कलिमलमषीकल्माषोऽयं मनोमुकुरः पुरः स्फुरितमपि न व्यक्तं वस्तु ग्रहीतुमभवत्क्षमः । सपदि विशदैः शब्दब्रह्मोर्मिभिर्विमलीकृते करबदरवत्पश्यामोऽस्मिन् समस्तमिदं जगत् ॥ 22॥ आनन्दिनि स्तुवति नन्दिनि गूढमर्थं देवश्चमत्कृतिकृताङ्गुलिभङ्गभङ्गिः । अङ्गस्थितां भगवतीमधिरूढहासा\- मासामवश्यमवबोधयति स्तुतीनाम् ॥ 23॥ मन्ये मनोवचनकर्मभिरद्भुतानि यान्यूर्जितानि सुकृतानि पुराकृतानि । एतानि तानि शिवभक्तिपवित्रितानि कर्णामृतानि फलितानि सुभाषितानि ॥ 24॥ एते प्रभोः प्रमथभर्त्तुरभीष्टमष्टा\- त्रिंशत्स्तवा विमृशतां विदुषां दिशन्तु । तेनैव दृक्षु धृतघर्मकरामृतांशु\- सप्तार्चिषामिव कलाः सकलार्थलाभम् ॥ 25॥ अयमिह किङ्करेण रचितश्चरणाम्बुजयोः \ldq{}स्तुतिकुसुमाञ्जलि\rdq{}र्भगवतस्तरुणेन्दुभृतः । अविरलभक्तिसिक्तनवसूक्तिलताऽवचितः कलयतु सौरभेण सुकृतां स्पृहयालु मनः ॥ 26॥ अयि प्रमथनायक त्रिजगतामधिष्ठायक प्रसन्नमुख षण्मुख त्रिदशवन्द्य नन्दीश्वर । निवेदयत भक्तितश्चरणकिङ्करेणाऽर्पितं पुरः पुररिपोरिमं विकचवाक्यपुष्पाञ्जलिम् ॥ 27॥ इति परिषदि सिंहस्यन्दनस्कन्दनन्दि\- प्रभृतिभिरभिराद्धैर्वन्द्यमावेद्यमानम् । स्तुतिकुसुमसमूहं प्राभृतीकृत्य शम्भो\- र्यदमलमुपलब्धं शर्म तेनेदमस्तु ॥ 28॥ भुवि भुवि कुविकल्पः स्वल्पतामेतु जेतुं धुरि धुरि दुरितौघं वर्द्धतां शुद्धबोधः । पथि पथि मथितोग्रव्यापदापन्नतापा नरि नरि परिपूर्णा जृम्भतां शम्भुभक्तिः ॥ 29॥ इति शुभं भगवच्चरितस्तुति\- व्यतिकरेण यदर्जितमूर्जितम् । भवतु तेन मनस्यनपायिनी सुकृतिनां शिवभक्तिचमत्कृतिः ॥ 30॥ इति काश्मीरकमहाकविश्रीमज्जगद्धरभट्टविरचिते भगवतो महेश्वरस्य स्तुतिकुसुमाञ्जलौ \ldq{}पुण्यपरिणामस्तोत्रं\rdq{} नामष्टात्रिंशं स्तोत्रं सम्पूर्णम् । \section{39\. granthakarturvaMshavarNanam} पुरा पुरारेः पदधूलिधूसरः सरस्वतीस्वैरविहारभूरभूत् । विशालवंशश्रुतवृत्तविश्रुतो विपश्चितां \ldq{}गौरधरः\rdq{} किलाऽग्रणीः ॥ 1॥ भ्रमादनिर्माय पुरातनः कवि\- र्यमग्रिमश्लोकमवश्यमग्रतः । विमृश्य पङ्क्तेरुपरि द्विजन्मनां न्यवीविशत्काकपदाङ्कितं पुनः ॥ 2॥ अनन्तसिद्धान्तपथान्तगामिनः समस्तशास्त्रार्णवपारदृश्वनः । ऋजुर्यजुर्वेदपदार्थवर्णना व्यनक्ति यस्याऽद्भुतविश्रुतं श्रुतम् ॥ 3॥ सुतोऽभवद्रत्नधरः शिरोमणि\- र्मनीषिणामस्य गुणौघसागरः । यमाश्रिताह्वास्त सरस्वती हरे\- रुरःस्थलं \ldq{}रत्नधरं\rdq{} श्रितां श्रियम् ॥ 4॥ उदारसत्त्वं विपुलं सुनिर्मलं प्ररूढमर्यादमगाधमाशयम् । प्रविश्य यस्य स्ववशा सरस्वती पदं बबन्ध स्थिरमम्बुधेरिव ॥ 5॥ कपोलदोलायितकर्णभूषणं तरङ्गितभ्रूयुगभङ्गुरालिकम् । सचेतसामर्धनिमीलितेक्षणं क्षणं वितन्वन्ति मुखं यदुक्तयः ॥ 6॥ अथाऽस्य धीमानुदपादि वादिनां वितीर्णमुद्रो वदनेष्वनेकशः । उदारसंस्कारसुसारभारती\- पवित्रवक्त्राम्बुरुहो \ldq{}जगद्धरः\rdq{} || 7|| अपि स्थवीयःस्वकृतस्थिरस्थितिः कुशाग्रतीक्ष्णामधिरुह्य यन्मतिम् । अहो बत स्वैरविहारलीलया पदं न्यधादस्खलितं सरस्वती ॥ 8॥ निर्मत्सरः सहृदयः श्रुतपारदृश्वा विश्वातिशायिविनयः प्रियवाक् सुशीलः । किं वाऽपरं कविगिरां सदसद्विचार\- चातुर्यधुर्यधिषणः शरणं य एकः ॥ 9॥ तेनादृतेन शिशुनैव निवेद्यमान\- मानन्दकन्दलितभक्तिकुतूहलेन । एतं मृगाङ्ककलिकाकलितावतंस\- शंसारसायनरसं रसयन्तु सन्तः ॥ 10॥ गृह्णन्तु कञ्चन विशेषमशेषमस्मा\- दस्माकमात्तवचनाः(नात्)क्वचनाऽन्तरज्ञाः । चिन्वन्ति पल्वलजलात्कुशला विशाल\- शेवालजालकलिलात्कमलौघमेव ॥ 11॥ यद्यप्यासामनलसरसस्फारसारं न किञ्चि\- द्वाचामन्तर्विरचितचमत्कारमस्त्यर्थतत्त्वम् । तत्राऽप्येतास्त्रिभुवनगुरुस्तोत्रमैत्रीपवित्राः कर्णाभ्यर्णाभरणसरणिं नेतुमर्हन्ति सन्तः ॥ 12॥ प्रेमाणं मणिकर्णिकां प्रति बुधा मन्दीकुरुध्वं मतिं मुक्तादामनि माकृत स्पृशत मा ताम्बूलहेवाकिताम् । भूषार्थं प्रभवन्ति कर्णपुलिने कण्ठे मुखाम्भोरुहे देवस्य स्मरशासनस्य यदिमाः स्तोत्रावलीसूक्तयः ॥ 13॥ निक्षिप्तं शतसप्तकेन सहितं पादायुतार्धं मया निर्हिंसे गुणिनि द्विजेन्द्रमुकुटे धर्मैकधाम्नीश्वरे । प्रायेण क्लिशितस्य दीनवचसः क्ष्माक्षिप्तमूर्ध्नोऽपि मे पादं नैकमयं प्रयच्छति विधौ वक्रे करोम्यत्र किम् ॥ 14॥ कारङ्कारमकारि वारितशमैरक्षैररक्षैरिदं निघ्नं विघ्नितशम्भुसेवनसुखाभोगोपभोगं मनः । किन्तु क्वापि कदापि काऽपि पतिता सा साधुदृष्टिर्यतः प्राप्तः सूक्तिवपुर्जितोर्जितसुधास्वादः प्रसादः प्रभोः ॥ 15॥ यत्सत्यं सदसद्विवेकविकलग्रामीणकग्रामणी\- मिथ्यास्तोत्रपरा पराभवभुवं नीतासि भीतास्यतः । मातः कातरतां विमुञ्च यदसौ सौभाग्यभाग्यावधिः सञ्जातो जगदेकनाथनुतिभिर्वाग्देवि ते विभ्रमः ॥ 16॥ इति श्रीमज्जगद्धरभट्टकविवंशावलीविवरणं सम्पूर्णम् । ॥ इति काश्मीरकमहाकवि श्रीमज्जगद्धरभट्टविरचितः स्तुतिकुसुमाञ्जलिः सम्पूर्णा ॥ ##Notes Stutikusumāñjaliḥ ##stutikusumA~NjaliH## is a composition by Kāśmīra Mahākavi ##kAshmIra mahAkavi## Jagaddhara Bhaṭṭa ##jagaddharabhaTTa## who belongs to the lineage of Ratnadhara ##ratnadhara## (father)and Gauradhara ##gauradhara## (grandfather).## ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}