% Text title : Tattvabodha % File name : tattvabodha.itx % Category : major\_works, shankarAchArya % Location : doc\_z\_misc\_major\_works % Author : Adi Shankaracharya % Transliterated by : Sunder Hattangadi % Proofread by : Sunder Hattangadi % Translated by : - % Description-comments : Prakarana granths (elementary text) % Latest update : June 19, 2003, September 9, 2019 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Tattva Bodha ..}## \itxtitle{.. tattvabodhaH ..}##\endtitles ## श्रीशङ्करभगवत्पादाचार्यप्रणीतः ##INVOCATION## वासुदेवेन्द्रयोगीन्द्रं नत्वा ज्ञानप्रदं गुरुम् . मुमुक्षूणां हितार्थाय तत्त्वबोधोभिधीयते .. साधनचतुष्टयसम्पन्नाधिकारिणां मोक्षसाधनभूतं तत्त्वविवेकप्रकारं वक्ष्यामः . 1 ##SADHANA CHATUSHTAYA (The four-fold qualifications)## साधनचतुष्टयं किम् ##?## नित्यानित्यवस्तुविवेकः . इहामुत्रार्थफलभोगविरागः . शमादिषट्कसम्पत्तिः . मुमुक्षुत्वं cheti . 1\.1 ##VIVEKA (Discrimination)## नित्यानित्यवस्तुविवेकः कः ##?## नित्यवस्त्वेकं ब्रह्म तद्व्यतिरिक्तं सर्वमनित्यम् . अयमेव नित्यानित्यवस्तुविवेकः . 1\.2 ##VAIRAGYA (Dispassion)## विरागः कः ##?## इहस्वर्गभोगेषु इच्छाराहित्यम् . 1\.3 ##SHATKA SAMPATTI## शमादिसाधनसम्पत्तिः का ##?## शमो दम उपरमस्तितिक्षा श्रद्धा समाधानं च इति . 1\.3\.1 ##SAMA## शमः कः ##?## मनोनिग्रहः . 1\.3\.2 ##DAMA## दमः कः ##?## चक्षुरादिबाह्येन्द्रियनिग्रहः . 1\.3\.3 ##UPARAMA OR UPARATI## उपरमः कः ##?## स्वधर्मानुष्ठानमेव . 1\.3\.4 ##TITIKSHA## तितिक्षा का ##?## शीतोष्णसुखदुःखादिसहिष्णुत्वम् . 1\.3\.5 ##SHRADDHA## श्रद्धा कीदृशी ##?## गुरुवेदान्तवाक्यादिषु विश्वासः श्रद्धा . 1\.3\.6 ##SAMADHANA## समाधानं किम् ##?## चित्तैकाग्रता . 1\.4 ##MUMUKSHUTVAM## मुमुक्षुत्वं किम् ##?## मोक्षो मे भूयाद् इति इच्छा . एतत् साधनचतुष्टयम् . ततस्तत्त्वविवेकस्याधिकारिणो bhavanti . 2 ##TATTVA VIVEKA (Enquiry into Truth)## तत्त्वविवेकः कः ##?## आत्मा सत्यं तदन्यत् सर्वं मिथ्येति . आत्मा कः ##?## स्थूलसूक्ष्मकारणशरीराद्व्यतिरिक्तः पञ्चकोशातीतः सन् अवस्थात्रयसाक्षी सच्चिदानन्दस्वरूपः सन् यस्तिष्ठति स आत्मा . 2\.1 ##THE FIVE SHEATHS (Pancha Kosa)## 2\.2 ##SHARIRA TRAYA (The Three Bodies)## 2\.3 ##AVASTHA TRAYA (The Three States)## 2\.4 ##SATCHIDANANDA SVARUPA (Existence-Knowledge-Bliss)## 3 ##STHULA-SUKSHMA-KARANA SHARIRAS (Sharira-Traya)## 3\.1 ##STHULA SHARIRA## स्थूलशरीरं किम् ##?## पञ्चीकृतपञ्चमहाभूतैः कृतं सत्कर्मजन्यं सुखदुःखादिभोगायतनं शरीरम् अस्ति जायते वर्धते विपरिणमते अपक्षीयते विनश्यतीति षड्विकारवदेतत्स्थूलशरीरम् . 3\.2 ##SUKSHMA SHARIRA## सूक्ष्मशरीरं किम् ##?## अपञ्चीकृतपञ्चमहाभूतैः कृतं सत्कर्मजन्यं सुखदुःखादिभोगसाधनं पञ्चज्ञानेन्द्रियाणि पञ्चकर्मेन्द्रियाणि पञ्चप्राणादयः मनश्चैकं बुद्धिश्चैका एवं सप्तदशाकलाभिः सह यत्तिष्ठति तत्सूक्ष्मशरीरम् . 3\.2\.1 ##ञाणा INDRIYAS (Organs of Perception)## श्रोत्रं त्वक् चक्षुः रसना घ्राणम् इति पञ्च ज्ञानेन्द्रियाणि . श्रोत्रस्य दिग्देवता . त्वचो वायुः . चक्षुषः सूर्यः . रसनाया वरुणः . घ्राणस्य अश्विनौ . इति ज्ञानेन्द्रियदेवताः . श्रोत्रस्य विषयः शब्दग्रहणम् . त्वचो विषयः स्पर्शग्रहणम् . चक्षुषो विषयः रूपग्रहणम् . रसनाया विषयः रसग्रहणम् . घ्राणस्य विषयः गन्धग्रहणम् iti . 3\.2\.2 ##KARMA INDRIYAS (Organs of Action)## वाक्पाणिपादपायूपस्थानीति पञ्चकर्मेन्द्रियाणि . वाचो देवता वह्निः . हस्तयोरिन्द्रः . पादयोर्विष्णुः . पायोर्मृत्युः . उपस्थस्य प्रजापतिः . इति कर्मेन्द्रियदेवताः . वाचो विषयः भाषणम् . पाण्योर्विषयः वस्तुग्रहणम् . पादयोर्विषयः गमनम् . पायोर्विषयः मलत्यागः . उपस्थस्य विषयः आनन्द इति . 3\.3 ##KARANA SHARIRA## कारणशरीरं किम् ##?## अनिर्वाच्यानाद्यविद्यारूपं शरीरद्वयस्य कारणमात्रं सत्स्वरूपाऽज्ञानं निर्विकल्पकरूपं यदस्ति तत्कारणशरीरम् . 4 ##AVASTHA TRAYA (The Three States)## अवस्थात्रयं किम् ##?## जाग्रत्स्वप्नसुषुप्त्यवस्थाः . 4\.1 ##JAGRAT AVASTHAA (Waking State)## जाग्रदवस्था का ##?## श्रोत्रादिज्ञानेन्द्रियैः शब्दादिविषयैश्च ज्ञायते इति यत् सा जाग्रदावस्था . स्थूल शरीराभिमानी आत्मा vishva ityuchyate . 4\.2 ##SVAPNA AVASTHA (Dream State)## स्वप्नावस्था केति चेत् ##?## जाग्रदवस्थायां यद्दृष्टं यद् श्रुतम् तज्जनितवासनया निद्रासमये यः प्रपञ्चः प्रतीयते सा स्वप्नावस्था . सूक्ष्मशरीराभिमानी आत्मा तैजस इत्युच्यते . 4\.3 ##SUSHUPTI AVASTHA (डीप्-स्लीप् State)## अतः सुषुप्त्यवस्था का ##?## अहं किमपि न जानामि सुखेन मया निद्राऽनुभूयत इति सुषुप्त्यवस्था . कारणशरीराभिमानी आत्मा प्राज्ञ इत्युच्यते . 5 ##PANCHA KOSHAS## पञ्च कोशाः के ##?## अन्नमयः प्राणमयः मनोमयः विज्ञानमयः Anandamayashcheti . 5\.1 ##ANNAMAYA KOSHA (Food Sheath)## अन्नमयः कः ##?## अन्नरसेनैव भूत्वा अन्नरसेनैव वृद्धिं प्राप्य अन्नरूपपृथिव्यां यद्विलीयते तदन्नमयः कोशः स्थूलशरीरम् . 5\.2 ##PRANAMAYA KOSHA (Vital Air Sheath)## प्राणमयः कः ##?## प्राणाद्याः पञ्चवायवः वागादीन्द्रियपञ्चकं प्राणमयः कोशः . 5\.3 ##MANOMAYA KOSHA (Mental Sheath)## मनोमयः कोशः कः ##?## मनश्च ज्ञानेन्द्रियपञ्चकं मिलित्वा यो भवति स मनोमयः कोशः . 5\.4 ##VI~nANAMAYA KOSHA (Intellectual Sheath)## विज्ञानमयः कः ##?## बुद्धिज्ञानेन्द्रियपञ्चकं मिलित्वा यो भवति स विज्ञानमयः कोशः . 5\.5 ##ANANDAMAYA KOSHA (Bliss Sheath)## आनन्दमयः कः ##?## एवमेव कारणशरीरभूताविद्यास्थमलिनसत्त्वं प्रियादिवृत्तिसहितं सत् आनन्दमयः कोशः . एतत्कोशपञ्चकम् . 5\.6 ##PANCHAKOSHATITA## मदीयं शरीरं मदीयाः प्राणाः मदीयं मनश्च मदीया बुद्धिर्मदीयं अज्ञानमिति स्वेनैव ज्ञायते तद्यथा मदीयत्वेन ज्ञातं कटककुण्डल गृहादिकं स्वस्माद्भिन्नं तथा पञ्चकोशादिकं स्वस्माद्भिन्नम् मदीयत्वेन ज्ञातमात्मा न भवति .. 6 ##ATMAN## आत्मा तर्हि कः ##?## सच्चिदानन्दस्वरूपः . सत्किम् ##?## कालत्रयेऽपि तिष्ठतीति सत् . चित्किम् ##?## ज्ञानस्वरूपः . आनन्दः कः ##?## सुखस्वरूपः . एवं सच्चिदानन्दस्वरूपं स्वात्मानं विजानीयात् . 7 ##JAGAT (The Universe)## atha चतुर्विंशतितत्त्वोत्पत्तिप्रकारं वक्ष्यामः . ब्रह्माश्रया सत्त्वरजस्तमोगुणात्मिका माया अस्ति . 7\.1 ##BRAHMAN## 7\.2 ##MAYA## 7\.3 ##CREATION## 7\.3\.1 ##EVOLUTION OF THE FIVE ELEMENTS## ततः आकाशः सम्भूतः . आकाशाद् वायुः . वायोस्तेजः . तेजस आपः . अभ्धयः पृथिवी . 7\.3\.2 ##EVOLUTION OF THE SATTVA ASPECT## 7\.3\.2\.1 ##ORGANS OF PERCEPTION## एतेषां पञ्चतत्त्वानां मध्ये आकाशस्य सात्विकांशात् श्रोत्रेन्द्रियं सम्भूतम् . वायोः सात्विकांशात् त्वगिन्द्रियं सम्भूतम् . अग्नेः सात्विकांशात् चक्षुरिन्द्रियं सम्भूतम् . जलस्य सात्विकांशात् रसनेन्द्रियं सम्भूतम् . पृथिव्याः सात्विकांशात् घ्राणेन्द्रियं सम्भूतम् . 7\.3\.2\.2 ##ANTAHKARANA (Mind)## एतेषां पञ्चतत्त्वानां समष्टिसात्विकांशात् मनोबुद्ध्यहङ्कार चित्तान्तःकरणानि सम्भूतानि . सङ्कल्पविकल्पात्मकं मनः . निश्चयात्मिका बुद्धिः . अहंकर्ता अहंकारः . चिन्तनकर्तृ चित्तम् . मनसो देवता चन्द्रमाः . बुद्धे ब्रह्मा . अहंकारस्य रुद्रः . चित्तस्य वासुदेवः . 7\.3\.3 ##EVOLUTION OF THE RAJAS ASPECT## एतेषां पञ्चतत्त्वानां मध्ये आकाशस्य राजसांशात् वागिन्द्रियं सम्भूतम् . वायोः राजसांशात् पाणीन्द्रियं सम्भूतम् . वन्हेः राजसांशात् पादेन्द्रियं सम्भूतम् . जलस्य राजसांशात् उपस्थेन्द्रियं सम्भूतम् . पृथिव्या राजसांशात् गुदेन्द्रियं सम्भूतम् . एतेषां समष्टिराजसांशात् पञ्चप्राणाः सम्भूताः . 7\.3\.4 ##EVOLUTION OF THE TAMASIC ASPECT## एतेषां पञ्चतत्त्वानां तामसांशात् पञ्चीकृतपञ्चतत्त्वानि भवन्ति . पञ्चीकरणं कथम् इति चेत् . एतेषां पञ्चमहाभूतानां तामसांशस्वरूपम् एकमेकं भूतं द्विधा विभज्य एकमेकमर्धं पृथक् तूष्णीं व्यवस्थाप्य अपरमपरमर्धं चतुर्धां विभज्य स्वार्धमन्येषु अर्धेषु स्वभागचतुष्टयसंयोजनं कार्यम् . तदा पञ्चीकरणं भवति . एतेभ्यः पञ्चीकृतपञ्चमहाभूतेभ्यः स्थूलशरीरं भवति . एवं पिण्डब्रह्माण्डयोरैक्यं सम्भूतम् . 8 ##ISHVARA AND THE ADHISHTHANA DEVATAS## 9 ##JIVA AND ISHVARA## स्थूलशरीराभिमानि जीवनामकं ब्रह्मप्रतिबिम्बं भवति . स एव जीवः प्रकृत्या स्वस्मात् ईश्वरं भिन्नत्वेन जानाति . अविद्योपाधिः सन् आत्मा जीव इत्युच्यते . मायोपाधिः सन् ईश्वर इत्युच्यते . एवं उपाधिभेदात् जीवेश्वरभेददृष्टिः यावत्पर्यन्तं तिष्ठति तावत्पर्यन्तं जन्ममरणादिरूपसंसारो न निवर्तते . तस्मात्कारणान्न जीवेश्वरयोर्भेदबुद्धिः स्वीकार्या . 10 ##TAT TWAMASI (That Thou Art)## nanu साहंकारस्य किंचिज्ज्ञस्य जीवस्य निरहंकारस्य सर्वज्ञस्य ईश्वरस्य तत्त्वमसीति महावाक्यात् कथमभेदबुद्धिः स्यादुभयोः विरुद्धधर्माक्रान्तत्वात् . इति चेन्न . स्थूलसूक्ष्मशरीराभिमानी त्वंपदवाच्यार्थः . उपाधिविनिर्मुक्तं समाधिदशासम्पन्नं शुद्धं चैतन्यं त्वंपदलक्ष्यार्थः . एवं सर्वज्ञत्वादिविशिष्ट ईश्वरः तत्पदवाच्यार्थः . उपाधिशून्यं शुद्धचैतन्यं तत्पदलक्ष्यार्थः . एवं च जीवेश्वरयो चैतन्यरूपेणाऽभेदे बाधकाभावः . 11 ##JIVANMUKTA## एवं च वेदान्तवाक्यैः सद्गुरूपदेशेन च सर्वेष्वपि भूतेषु येषां ब्रह्मबुद्धिरुत्पन्ना ते जीवन्मुक्ताः इत्यर्थः . ननु जीवन्मुक्तः कः ##?## यथा देहोऽहं पुरुषोऽहं ब्राह्मणोऽहं शूद्रोऽहमस्मीति दृढनिश्चयस्तथा नाहं ब्राह्मणः न शूद्रः न पुरुषः किन्तु असंगः सच्चिदानन्द स्वरूपः प्रकाशरूपः सर्वान्तर्यामी चिदाकाशरूपोऽस्मीति दृढनिश्चय रूपोऽपरोक्षज्ञानवान् जीवन्मुक्तः .. 11\.1 ##ASANGA (Unattached)## 11\.2 ##SATCHIDANANDA (Existence-Knowledge-Bliss)## 11\.3 ##SARVANTARYAMI (The Indweller of All)## 11\.4 ##CHIDAKASARUPA (Formless Consciousness)## 11\.5 ##APAROKSHA ञाणा## 11\.6 ##FREEDOM FROM BONDAGE## ब्रह्मैवाहमस्मीत्यपरोक्षज्ञानेन निखिलकर्मबन्धविनिर्मुक्तः स्यात् . कर्माणि कतिविधानि सन्तीति चेत् आगामिसञ्चितप्रारब्धभेदेन त्रिविधानि सन्ति . ज्ञानोत्पत्त्यनन्तरं ज्ञानिदेहकृतं पुण्यपापरूपं कर्म यदस्ति तदागामीत्यभिधीयते . सञ्चितं कर्म किम् ##?## अनन्तकोटिजन्मनां बीजभूतं सत् यत्कर्मजातं पूर्वार्जितं तिष्ठति तत् सञ्चितं ज्ञेयम् . प्रारब्धं कर्म किमिति चेत् . इदं शरीरमुत्पाद्य इह लोके एवं सुखदुःखादिप्रदं यत्कर्म तत्प्रारब्धं भोगेन नष्टं भवति प्रारब्धकर्मणां भोगादेव क्षय इति . 12 ##KARMA## 13 ##FREEDOM FROM BONDAGE## सञ्चितं कर्म ब्रह्मैवाहमिति निश्चयात्मकज्ञानेन नश्यति . आगामि कर्म अपि ज्ञानेन नश्यति किंच आगामि कर्मणां नलिनीदलगतजलवत् ज्ञानिनां सम्बन्धो नास्ति . किंच ये ज्ञानिनं स्तुवन्ति भजन्ति अर्चयन्ति तान्प्रति ज्ञानिकृतं आगामि पुण्यं गच्छति . ये ज्ञानिनं निन्दन्ति द्विषन्ति दुःखप्रदानं कुर्वन्ति तान्प्रति ज्ञानिकृतं सर्वमागामि क्रियमाणं यदवाच्यं कर्म पापात्मकं तद्गच्छति . सुहृदः पुण्यकृतं दुर्हृदः पापकृत्यं गृह्णन्ति । तथा चात्मवित्संसारं तीर्त्वा ब्रह्मानन्दमिहैव प्राप्नोति . तरति शोकमात्मवित् इति श्रुतेः . तनुं त्यजतु वा काश्यां श्वपचस्य गृहेऽथ वा . ज्ञानसम्प्राप्तिसमये मुक्ताऽसौ विगताशयः . इति स्मृतेश्च . इति श्रीशङ्करभगवत्पादाचार्यप्रणीतः तत्त्वबोधप्रकरणं समाप्तम् . ## Encoded and proofread by Sunder Hattangadi \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}