तिरुप्पावै श्लोकाः अवतारिकासहिताः

तिरुप्पावै श्लोकाः अवतारिकासहिताः

SHRI ANDAL's TIRUPPAVAI Sanskrit Slokas Author: S. N. Ramadesikan. (Siromani) P R E F A C E TIRUPPAVAI which consists of 30 songs is a small lyric, an expression of intense love for the Lord, by Shri Andal, one of the ten Vaishnavite saints of South India. Though it, has been translated into English, the need for a translation in Sanskrit, the language of the philosophy and religion of India, was felt very much, since such translation will make the non-Tamil knowing people understand the exquisite sweetness of the lyric and derive pleasure and profit by a daily chanting of it as the Tamil-knowing Shri Vaishnavas do. This versified translation of Tiruppavai first appeared in l942, in a monthly Journal called ``Desika Shri Sukti Samrakshani᳚ published in Madras, together with an introduction in sixteen Sanskrit verses containing a short account of the origin of Tiruppavai and the life of Shri Andal. The merit of this small work is borne out by the foreword and introductions by such eminent persons as Dr. B. Ramakrishna Rao-who is a poet himself both in Sanskrit and Telugu, who has translated Shri Jagannatha Pandita 's five laharis in Telugu poems, who is a Navabhasha Pandita and who has dived deep in the Visishtadvaita literature, Shri V. V. Giri-a born-leader, whose head and heart are noted for clarity and compassion, Shri M.Patanjali Sastriar-a great scholar in Sanskrit, the President of the Central Sanskrit Board, and retired Chief Justice of the Supreme Court of India, and Tarkarnava Pandita Ratna Shri Uttamur T. Viraraghavacharya whose profound scholarship in the Sastras has been recognised by the Central Government through the Presidential award in 1959, and under whom I studied the Nyaya Sastras. I expresss my sincere thanks to all of them. I shall certainly deem my labour of love fully recompensed if the large circle of people for whose benefit this lyric has been prepared, read it and imbibe the spirit of Shri Andal. S.N. SRIRAMADESIKAN. 25, Burkit Road, T. Nagar, Madras. 29-5-196l. Shri M. PATANJALI SASTRI, Chairman, Central Sanskrit Board, Krishna Vihar, Luz, Mylapore, Madras, May 23, 1961. The rendering in Sanskrit verse of the inspired outpourings of Shri Andal in the celebrated Tamil lyric Tiruppavai is a venturesome undertaking, but Pandit Shrirama Desikan has carried it through with notable success. Using the Sragdhara and Sardoola Vikriditam metres, the longest known to Sanskrit prosody, the Pandit has becn able to compress each pasuram of the poem within the framework of a single sloka, but not without squeezing out in the process some of the ideas here and there in the poem (e.g. pasurams 28 and 29). Such instances are, however, few, and, on the whole, the stanzas written in elegant and flowing Sanskrit keep commendably close to the original. The Avatarika (also in verse) gives a brief account of Shri Andal and her manobhava in composing the poem. I congratulate the Pandit on his fine performance. -M. PATANJALI SASTRI. Tarkarnava Pandita Ratna Shri Uttamaur T. Viraraghavacharya, (Holder of the President's Award in Sanskrit) 25, Nathamuni Street, T. Nagar, MADRAS-7. I have gone through Pandit Shri Rama Desikan's Sanskrit, Tiruppavai verses. The well known Tamil Divya Prabandha named Tiruppavai by the Great Andal Devi has been rendered into Sanskrit by Shri Rama Desikan, who has studied under me the whole Nyaya Siromani Course when I was the Senior Nyaya Professor in the Tirupati Venkateswara Sanskrit College. He passed his Nyaya, Siromani Examination in 1942. He has diligently studied the Nyya Sastra for four years and got some awards during his studentship. He possesses the teaching capacity in Nyaya and other subjects like Sahitya. He has studied Vedanta and written some articles in Sanskrit and Tamil. He has translated into Tamil some Sanskrit works also. His ability to speak fluently and to write verses in Sanskrit will be appreciated by every Sanskrit lover. This Sanskrit translation of the ``Thiruppavai Prabandha᳚ will clearly show his profound knowledge in Sahitya. His knowledge in Nyaya Sastra, his character, and his endeavour to study the Nyaya works critically and to analyse the facts stated in them are to be appreciated. He deserves all encouragement. -T. Viraraghavacharya FOREWORD BY Dr. B. Ramakrishna Rao, (Governor of Uttar Pradesh ) I am exceedingly happy to introduce this translation into Sanskrit of the exquisite poem ``Thiruppavai᳚ by Shri S.N. Shrirama Desikachari of Madras. ``Thiruppavai᳚ is a famous devotional poem composed by Andal, otherwise known as Godadevi, who was the foster-daughter of Shri Vishnuchittar or Perialwar, who is one of the famous twelve Shrivaishnava Saints called Alwars in the South. The Alwars and the Nayanmars have been famous Vaishnavaite and Shaivite saints in the South who were responsible for propagating the bhakti cult, which has made the people intensely devotional in their lives. The large number of temples in the South and the millions of people who are devoted to worship in the temples, their maintenance, construction, improvement etc., is an eloquent testimony to the background of the Bhakti Cult, which is popular throughout India, but particularly so in the South. Andal is supposed to have been found by her foster-father in a Tulasi-garden which he had reared for making mAlAs for the worship of Vatapatra Shayi, the deity at Shri Villiputtur near Tenkasi. Shri Vishnuchittar brought up Andal like his own daughter, and reared in that devotional atmosphere, she grew up into beautiful womanhood coupled with a sense of devotion, which only reminds us of the great woman-saint, of Rajasthan, Mirabai. Vishnuchittar used to offer tulasi and flower garlands to the Deit every evening for worship. Young Andal used to adorn herself with the flower garlands daily lefore they were taken to the temple for offering without the knowledge of her father. She set to put them on and delight herself by looking into the glass and admiring her own beauty. She was once detected by her father with the garlands on her and looking into the glass. Vishnuchittar was naturally upset and did not take those garlands for offering. The Lord Vatapatrashayi appeared in the dream of Vishnuchittar that night, and was cross with him that flower garlands were not offered to Him as usual. Vishnachittar with folded hands excused himself by pointing out that they were not offered because they had been polluted by being worn by his daughter. The reply of the lord was that it was that very garland which he loved and that if only garlands worn by Andal were offered he would accept them and not otherwise. This miraculous dream resulted in the recognition by Vishnuchittar of Andal's greatness as a devotee and saintliness. It is believed that ultimately Andal who insisted on getting married only to the Lord Himself, became identified with Ranganatha, the Deity at Shrirangam. The temples of Shri Vatapatra-shayi and Andal are situated in Shri Villiputtur and the custom of sending flower garlands worn by Andal to the Deity of Vatapatrashayi temple, still continues to this day. This legend is one of the many which are characteristic of the bhakti cult and the particular form of upasana which is followed by devotees belonging to the Shrivaishnava Sampradaya of Shri Ramanuja. This book ``Thiruppavai᳚ is a collection of thirty devotional songs said to have been composed by Andal. The songs celebrate the festival of Dhanurmasa, which is held every year in the month of Margashirsha, which has been declared by Shri Krishna to be a favourite with him in the Geetha. Masanan Margashirashomi is what Shri Krishna says and this month is devoted to early rising and worship of the Lord in a form which is peculiar to Shrivaishnavas. Men and women, particularly women, are anxious to rise very early, have their ablutions and bath and engage themselves in a vrata which seems to have been performed by the Gopis in order to win the affection of Lord Krishna. In this poem which is recited one on every day during this month by Shrivaishnava devotees, Andal exhorts the Gopis and other women to rise early, do their duties and join in the worship of the Lord and win His affection. The poems are exquisite in their sweet Tamil and can compare with the best of devotional songs in any literature. The homely sentiments expressed in the Pashurams or stanzas and the beautiful language in which they are expressed constitute a true representation of what is called anuragabhakti or devotion in the relationship of divine love. This lovely poem has been translated into Telugu and English and probably into other languages. An attempt has been made by Shriramadesikachari to clothe it in simple Sanskrit, which is very faithful to the original Tamil composition. The author is a well-known Sanskrit Pandit, who has been serving the cause of Sanskrit learning for some yoars. He is a fluent, speaker in Sanskrit and has to his credit some compositions both in Telugu which is his mother-tongue and also in Sanskrit. He has translated many Sanskrit dramas like Mudrarakshasam, Avimarakam, Malathi-Madhavam etc., into Tamil. He has also published many articles in Tamil on Sanskrit writers and Sanskrit literature. As the Secretary of the South Indian Sanskrit Pandits Association for six years, he conducted many conferences and public meetings and organized free Sanskrit, classes for its propagation. I am glad that, Tiruppavai has been translated by him into Sanskrit. I gladly introduce this beautiful poem to readers outside Tamilnad and I do hope that it will rouse interest among lovers of Sanskrit in other languages of the South like Tamil, which has an inexhaustible store of great literature. B. Ramakrishna Rao Governor's Camp,UTTAR PRADESH. April 24, 1961 Shri V. V. GIRI. Governor of Kerala Kerala Governor's Camp, MADRAS. 19th April, 196l. I am very happy to receive a presentation of the Sanskrit version of the poems written by Andal (Tiruppavai) and these thirty poems are a very valuble contribution to Tamil Literature. Shri Sreerama Desikan's rendering of these poem into Sanskrit will help the whole of India to know the significance and the spirit underlying these poems and he has done a distinct service to that great Andal in getting these circulated throughout India in Sanskrit. Shri Sreerama Desikan is a Sanskrit scholar of very great eminence and he is a Nyaya, Siromani of the Madras University. He is a gentleman of character, integrity, ability and knowledge. I wish him every success in his trying to render his humble service to the country. V. V. Giri. श्रीरस्तु श्रीनिवासपरब्रह्मणे नमः । श्रीगोदादेवीविरचित तिरुप्पावै - पद्यानां संस्कृतश्लोकाः अवतारिका वैकुण्ठे रमया साकं कदाचिज्जगतीपतिः । संसारसागरे मग्नान् जनान् स्मृत्वा व्यचिन्तयत् ॥ १॥ अहो मोहवशादेते सागरान्तर्निमज्जिताः । यया कयाऽपि विधयाप्युद्धरिष्यामि तान् ध्रुवम् ॥ २॥ एवं सञ्चिन्त्य भगवान् वैष्णवाग्रेसरान् बहून् । ससर्ज नौसमानांस्तान् आल्वार्-शब्दाभिधान् गुरून् ॥ ३॥ एतेष्वन्यतमः सत्त्वशीलाद्यैस्समलङ्कृतः । विष्णुचित्ताभिधो विष्णुकुलदीप इवोत्थितः ॥ ४॥ आसीद्भगवतो धन्विपुरेशस्य पदाम्बुजे । कुर्वन् हि तुलसीपत्रमञ्जर्याद्यैः समर्चनाम् ॥ ५॥ तुलसीभूमिखननवेळायां पेटिकागता । एकदा बालिका लब्धा विष्णुभक्त्तशिखामणेः ॥ ६॥ दिने दिने स्वच्छपक्षकलेव शशिनः शुभा । ववृधे यौवनं चापि तस्याः प्रादुरभूद्वयः ॥ ७॥ सर्वदा भगवन्तं तं रङ्गनाथाह्वयं प्रभुम् । स्वस्य भर्तारमाचिन्त्य तद्व्यग्रा समभूत्सदा ॥ ८॥ अनावृष्टिरभूद्वृन्दावने कृष्णापचारतः । पूर्वमेतत्समालोच्य कर्तुं कात्यायनीव्रतम् ॥ ९॥ ऐहन्त हन्त ता गोप्यः साध्यं त्रिंशद्दिनैः शुभम् । प्रार्थयन्ते स्म तं कृष्णं व्रतोपकरणं प्रति ॥ १०॥ अङ्गीकृत्य तदीयां तां प्रार्थनां सफलां व्यधात् । कृष्णः कमलपत्राक्षो भक्तानामभयप्रदः ॥ ११॥ ततस्ताः सङ्गताः स्वासु नियमं पर्यकल्पयन् । या पूर्वं प्रातरुत्तिष्ठेत्प्रबोधयतु सापराः ॥ १२॥ इत्थं विधाय नियमं तथैव प्रातरुत्थिताः । यमुनायां सुखं स्नात्वा चक्रिरे व्रतमुत्तमम् ॥ १३॥ पूर्णिमायां मार्गशीर्षमासि पुण्यदिने शुभे । आख्यायिकामिमां कृत्स्नां स्मरन्ती मनसा सती ॥ १४॥ गोपिकाभिः कृतं सर्वं कार्यजातं त्वमन्यत । स्वेनैव क्रियमाणं सा गोदा सर्वाङ्गसुन्दरी ॥ १५॥ मत्वा तथैव सा गोदा प्रोवाचेमां कथां स्मृताम् । त्रिंशता रसपूर्णाभिः दिव्यैर्द्रमिडसूक्तिभिः ॥ १६॥ अथ तिरुप्पावै श्लोकाः । या स्वयं भट्टनाथस्य सीतेव मिथिलेशितुः । लब्धाऽभिवर्धिता चैव तां गोदां स्मर हे मनः ॥ गोपिकास्वन्यतमा उषस्युत्थाय व्रतानुष्ठानकालं वर्णयन्ती अन्याः प्रबोधयति - मार्गळित्तिङ्गळ् - इति । मासोऽयं मार्गशीर्षो दिनमपि सुदिनं चन्द्रसम्पूरितत्वात् तस्मादुत्थाय गोप्यः शुभतरवपुषः स्नातुकामाः प्रयात । यः सर्वान् शत्रुवर्गान् तृणमिव मनुते तस्य गोपस्य पुत्रः कृष्णः पद्मायताक्षो दिशति च करणान्यस्मदभ्यर्थितानि ॥ १॥ व्रतापेक्षितनियमानाह काचिद्गोपिका - वैयत्तु वाळ्वीर्काळ् - इति हे भूलोकमवाप्य नः श‍ृणुत सद्गोप्यो लसन्त्यो भृशं वाक्यं मङ्गलदायकं व्रतपरं तत्रोपयुक्तान् विधीन् । नास्माभिर्विमुखीभिरर्थिनिवहे भाव्यं प्रसूनाञ्जने धार्ये नैव कुपुस्तकादिपठनं त्याज्यं ह्यकृत्यं तथा ॥ २॥ व्रतानुष्ठानस्य फलं ब्रूते - ओङ्गि उलगलन्द - इति । पादाक्रान्तसमस्तलोकविभवं स्तुत्वा प्रभुं श्रीधरं स्नानं चेत्क्रियते व्रताय सकलो लोको विबाधो भृशम् । गावोऽभीष्टपयःप्रदाः किल मही सस्यैः समृद्धा भवेत् देवो वर्षति मासि मासि च जनाः नित्यश्रियं प्राप्नुयुः ॥ ३॥ गोप्यः वर्षकर्तारं पर्जन्यदेवं प्रार्थयन्ते - आळि मळैक्कण्णा - इति । हे पर्जन्य समुद्रमेत्य सलिलं पीत्वा समृद्धं ततो भूत्वा नीलतनुर्यथाऽऽदिपुरुषः श्रीचक्रपाणेः करे । शङ्खध्मानसमानगर्जनयुतस्त्वं वर्ष वारां चयं स्नात्वा तत्र समाप्य सुव्रतमिदं तुष्टा भवामो वयम् ॥ ४॥ भगवन्नामस्मरणस्य दुरितनिवर्तकत्वमाह - मायनै मन्नु - इति । यं मायाविनमामनन्ति विवुधाः यं माथुरं जानते यं प्राहुर्यमुनाविहारकुशलं दामोदरं केशवम् । तं देवं मनसा स्मरेम वचसा सङ्कीर्तयामो यदि ह्यग्नौ तूलमिवाखिलं कृतमघं नश्येद्भविष्यच्च नः ॥ ५॥ काचिद्गोपिका अपरामुद्बोधयति - पुळ्ळुं सिलम्पिन काण् - इति । बाले त्वं न श‍ृणोषि किं खगरुतान्याह्वानशङ्खध्वनिः नैव श्रोत्रपथं गतोऽस्ति गरुडाधीशालयाज्जागृहि । ध्यानावस्थिततद्गतेन मनसा सङ्कीर्तयद्भिर्हरिं शब्दानुच्चरितान् महाजनगणैः श्रुत्वापि नोद्बुध्यसे ॥ ६॥ अन्यां काञ्चिदुत्थापयति - कीचु कीचु - इति । भ्रान्ते खञ्जनसङ्गजातनिनदान् त्वं कीचुकीचीत्यमून् गोप्यः सुन्दरकेशपाशभरिता माङ्गल्यमालावृताः । यन्मथ्नन्ति दधीह तेन जनितान् शब्दांश्च यत्केशवं ब्रूमस्तद्भवती न किं निशमयत्युत्तिष्ठ बाले शुभे ॥ ७॥ एका अपरां प्रबोधयति - कीळ्वानम् - इति । दृष्ट्रवा प्राच्यां प्रकाशं तदनु यदुवरैर्मुच्यमाना महिष्यः धावन्त्येकत्र तुष्टाः तृणचरणधिया नैव वर्तामहेऽत्र । इत्येवं बद्धकोपाः ज्वलदनलसमाः स्थापयित्वैव गोपीः प्राप्ताः स्मस्त्वां हि नेतुं बकमुखशमनं कृष्णमुच्चेः स्तुवन्त्यः ॥ ८॥ गोपिकास्वन्यतमा अपरां गोपिकां उद्बोधयति - तूमणि माटत्तु - इति । पर्यङ्के बहुरत्नदीपभरिते धूपैस्तथा व्यापृते निद्रासि ह्यबले कवाटयुगलं त्वं क्षिप्रमुद्घाटय । मूका किं बधिरालसा तव सुता स्वापाभिचारं गता किं वा कीर्तय मायिनं हरिमिमां क्षिप्रं त्वमुत्थापय ॥ ९॥ गोपिकामेकां अपरा प्रबोधयति - नोट्रु स्वर्गम् - इति । अस्माकं पटहप्रदेन तुलसीयुङ्मौलिना शार्ङ्गिणा ध्वस्तो रावणसोदरः स विजितो निद्रापरीक्षाविधौ । चिह्नं स्वीयपराजयस्य महतीं निद्रामदात्किं नु ते येन त्वं स्वपिषीदृशं बहुविधं सम्बोध्यमाना मुहुः ॥ १०॥ गाढनिद्रासुखमनुभवन्तीं अन्यां गोपीं उत्थापयति - कट्रुक्करवै - इति । सम्पन्नस्य च शत्रुनाशनविधौ दीक्षाजुषः पुत्रिके वल्मीकाग्रफणाधरप्रविलसन्मध्ये मयूरीनिभे । सख्यस्ते समुपागता जलधरच्छायं भजन्त्यो हरिं नोत्तिष्ठस्यपि मूकभावसहिता किं मन्यसे निद्रया ॥ ११॥ अन्यां काञ्चित् गोपिकां उत्थापयति - कनैत्तिळम् - इति । बद्धैर्वत्सपरायणैः सुमहिषीवृन्दैः पयः क्षारणा- दासिक्त्ताङ्गणभुमिसद्गृहपतेर्गोपेश्वरस्य स्वसः । गेहद्वारसमागतैर्हिमजलासिक्तस्वशीर्षैः सखी- वृन्दैः संस्तुतरावणारिविभवं श्रुत्वापि नोद्बुध्यसे ॥ १२॥ एकां गोपिकां प्रबोधयति - पुऌन् वाय् - इति । विष्णुं घोरबकास्यदारकममुं रक्षःशिरश्छेदिनं गायन्त्यः प्रतिपेदिरे व्रतभुवं सर्वाश्च गोपाङ्गनाः । शुक्रः प्रादुरभूद्बृहस्पतिरगादस्तं द्विजाश्चोत्थिताः बाले त्वीदृशकाल एव शयिता स्नानं ह्यकृत्वा शुभे ॥ १३॥ प्रभातलक्षणं वर्णयन्ती काञ्चिद्गोपिकामुद्बोधयति - उङ्गळ् पुळक्कडै - इति । गेहारामगवापिकाजलगतं रक्तोत्पलं पुष्पितं भ्रान्ते सङ्कुचिताऽभवत्कुमुदिनी ध्मायन्ति शङ्खं जनाः । श्वः प्रातः प्रथमोत्थिता ननु सखीरुद्बोधयिष्येऽह मि- त्युक्तिः किं तव नैव लज्जयति तत्प्रोत्थाय कृष्णं भज ॥ १४॥ अपरां गोपिकामुत्थापयति - एल्ले इळङ्किळिये - इति । अद्यापि स्वपिषीह बालशुकिसख्यद्य प्रबुद्धास्म्यहं जानेऽहं तव वाक्यकौशलमहं यूयं तथा द्रक्ष्यथ । किं सर्वाः समुपागमन् ? ननु तथा सङ्ख्याय जानीहि तत् त्वं तं मायिनमुग्रशत्रुशमनं कृष्णं सखायं स्मर ॥ १५॥ एतावता सर्वाः उद्बुध्य सम्प्रति नन्दगोपस्य गृहद्वारमागतवत्यः प्रथमं दौवारिकं याचन्ते - नायकनाय् निन्ड्र - इति । श्रीमद्गोपजनेशितुर्गृहपरित्रातस्तथोच्चध्वज- प्रालम्बोज्ज्वलतोरणप्रगुणितद्वारस्थ दौवारिक । कृष्णः प्रागवदद्व्रतोपकरणं दास्यामि युष्मभ्यमि- त्याप्ताः सेवितुमेव तं मणिमयं तस्मात्कवाटं नुद ॥ १६॥ नन्दादीनुद्बोधयन्ति - अम्बरमे तण्णीरे - इति । स्वामिन् दानपरायण प्रभुवर प्रोत्तिष्ठ नन्दप्रभो स्वामिन्युत्तमवंशजे शुभगुणे निद्रं यशोदे त्यज । व्याप्य व्योम पदत्रयेण तु जगन्मातः प्रबुध्यस्व हे विष्णो त्वं बलभद्र कृष्णसहितश्चोत्तिष्ठ कृष्णप्रिय ॥ १७॥ पुरुषकारभूतां नीलामुद्बोधयन्ति - उन्दु मदकळिट्ट्रन् - इति । नीले वासितचारुकेशनिचये हे नन्दगोपस्नुषे कूजन्त्यत्र च कुक्कुटा अपि कुहूकण्ठा लतामण्टपे । अस्मत्कीर्तितकृष्णनामविभवं भक्त्या स्वयं श‍ृण्वती भूषाशिञ्जितमञ्जुपाणिकमलेनोद्घाटयस्वार्गलम् ॥ १८॥ नीलादेवीं पुरस्कृत्य कृष्णपरमात्मानमुत्थापयन्ति - कुत्तु विळक्केरिय - इति । पर्यङ्के बहुदीपराजिलसिते कान्ताकुचाग्रस्थली- विन्यस्तात्मभुजान्तराल भगवन् वाचं न दत्से हि नः । देवि त्वं न किलेच्छसि स्वशयनात्कान्तं कदाप्युत्थितं त्वं चेन्न क्षणविप्रयोगसहना तत्त्वं न तन्नो दया ॥ १९॥ श्रियःपतिं कृष्णपरमात्मानं गोपिकाः प्रबोधयन्ति - मुप्पत्तुमूवर् - इति । त्रिंशत्कोटिदिवौकसामपि पुरो गत्वा तदार्तिच्छिदा- कारिन्नाश्रितवत्सलारिशमनोत्तिष्ठ स्वयं निर्मल । नीले विद्रुमरक्तवर्णवदने कुम्भस्तनि त्वं हि नः कृष्णं चान्यदपेक्षितं च करणं दत्वा व्रतं कारय ॥ २०॥ कृष्णपरमात्मानं गोपिकाः प्रबोधयन्ति - एट्ट्र कलङ्गळ् - इति । आपूर्य प्रसृतान् घटान् बहुपयोधारा बहिर्मुञ्चतः स्वामी धेनुगणस्य योऽतिमहतो गोपस्य तस्यात्मज । दीनास्त्यक्तपराक्रमारिसदृशास्त्वत्पादपद्मान्तिकं प्राप्ताः स्मः श्रितपालनोद्यत जगद्दीप प्रबुध्यस्व भो ॥ २१॥ एतावता भगवन्तमुत्थाप्य सम्प्रति तत्कटाक्षान् प्रार्थयन्ते -आङ्गण् मा ञालत्तु-इति । नष्टाहङ्कृतिशत्रुसङ्घवदिहागत्य स्थितानामुपर्य- स्माकं न पतेयुरब्ज रुचयः किं ते कटाक्षाः शनैः । अक्षिभ्यामुदितार्कचन्द्रसदृशत्विङ्भ्यां मनाक् चेद्भवा- नस्मान् पश्यति नष्टपापनिचयाः स्याम प्रहृष्टा वयम् ॥ २२॥ गोपाङ्गनाः कृष्णपरमात्माने स्वागमनं निवेदयन्ति - मारिमलै मुळैञ्चिल् - इति । क्षोणीभृद्वरकन्दरोदरशयः सिंहः प्रबुद्धो यथा दृष्ट्वोग्रं परिधूय केसरचयं चाञ्चेद्गभीरां गतिम् । आगत्यैवमधिष्ठितः सुविहितं सिंहासनं यत्कृते प्राप्ताः कार्यमिदं विचिन्त्य करुणामस्मासु सन्दर्शय ॥ २३॥ भगवतः कृष्णस्य दृष्टिदोषपरिहाराय व्रजस्त्रियः मङ्गलानि प्रार्थयन्ते -अन्ड्रु इव्वुलगमळन्दाय् - इति । लङ्काधीशदशाननादिशमन त्वद्विक्रमो वर्धतां वत्साख्यारिविनाशिनस्तव जगन्मातुः प्रथेतां पदे । तं गोवर्धनपर्वतं कृतवतश्छत्रं गुणास्ते जय- न्त्वेतं त्वां शरणं गता वयमहो लब्धुं व्रतस्योचितम् ॥ २४॥ वल्लव्यः स्वागमनकारणं कृष्णाय निवेदयन्ति - ओरुत्ति मगनाय् - इति । कस्याश्चिज्जठराद्भवन्निशि तदैवासीः परस्याः सुतः तस्यैवं परनाशिनो व्यरचयत्कंसोऽप्रियं ते बहु । तत्सर्वं त्वयि निष्फलत्वमगमत्तस्मिन् भवत्यर्थितां प्राप्ताः स्मः पटहादिकं बहुविधं दत्वा व्रतं कारय ॥ २५॥ गोपिकाः नन्दात्मजात् व्रतसाधनानि प्रार्थयन्ते - माले मणिवण्णा - इति । शङ्खान् शुक्लतमान् निनादभरितान् दीपान् बहून् सुन्दरान् किञ्चात्यद्भुतनादवादिपटहान् वेदप्रवक्तॄन् जनान् । अत्युच्चध्वजमावितानमखिलं चान्यद्धरे श्रीपते देहि त्वं वटपत्रतल्प जलदश्याम प्रभो सादरम् ॥ २६॥ गोपस्त्रियः व्रतमनुष्ठाय तज्जनितं हर्षमाविष्कुर्वन्ति - कूडारै वेल्लुम् सीर् - इति । हे शत्रुञ्जय गोपते प्रिय विभो स्तुत्वा वयं त्वां मुहुः प्रप्येमान् पटहान् बहून् बहुमतिं लप्स्यामहे चोत्तमाम् । वस्त्राण्यङ्गदकर्णपत्रकटकान् धृत्वा ततः सङ्गताः स्वाद्वन्नं घृतदुग्धपूरभरितं भोक्ष्यामहे च त्वया ॥ २७॥ परिसमाप्तव्रता गोपिकाः भगवति अपराधक्षमां याचन्ते - करवैकळ् पिन् चेन्ड्रु - इति । गोवृत्त्यैव हि जीवतामहरहः गोपालकानां कुले येन प्रादुरभूस्त्वमेतदुचितं पुण्यं समृद्धं हि नः । अस्माभिः प्रिय कृष्ण गोपतनयेत्याहूयमानोऽसकृत् मन्युं मा कुरु चास्मदिष्टमखिलं सद्यः प्रयच्छ प्रभो ॥ २८॥ एतावता ऐहिकसुखानि सम्प्रार्थ्य सम्प्रति स्वाभिलषितमामुष्मिकसुखं याचन्ते - छिट्रञ्चिरुकाले - इति । कृष्ण प्रातरिहागतैस्तव जनैरावेद्यमानं श‍ृणु प्राग्दत्तैरिह वाद्यचामरमुखैर्न स्याम तुष्टाः प्रभो । किन्त्वल्पान् सहजानपोह्य विषयान् सांसारिकान् सर्वदा कैङ्कर्यं करवाम तेऽङ्घ्रिकमले कुर्या दयां नस्तथा ॥ २९॥ तिरुप्पावै ग्रन्थपठनस्य फलं ब्रूते - वङ्गक्कडल् कडैन्द माधवनै- इति । गोप्यश्चन्द्रसमानचारुवदनाः संस्तुत्य दामोदरं प्राप्ता यत्पटहादिकं कृतिमिमां गोदाख्यदेव्या कृताम् । त्रिंशद्द्राविडपद्यगुम्भनमयीं ये वा पठन्त्यादरात् पद्माकान्तदयामवाप्य भुवि ते नित्यं सुखं प्राप्नुयुः ॥ ३०॥ इति तिरुप्पावै श्लोकाः समाप्ताः । सम्प्रदायविदामत्र वक्तव्यं बहु शिष्यते । विशिष्टभावविस्पष्टज्ञानहेतुरियं कृतिः ॥ श्रीवीरराघवार्याणां उत्तमूर्चक्रवर्तिनाम् । सर्वशास्त्रप्रवीणानामन्तेवासी ह्ययं जनः ॥ वरदार्यगुरोः सूनुः वात्स्यः श्रीरामदेशिकः । व्यतानीत् श्लोकरूपेण गोदादेव्याः कृतिं शुभाम् ॥ श्रीगोदादेव्यै नमः । Encoded by B Sreenivas bsmAchu at yahoo dot com Proofread by B Sreenivas, PSA Easwaran psawaswaran
% Text title            : tiruppAvai
% File name             : tiruppAvai.itx
% itxtitle              : tiruppAvai sa.nskRitAnuvAda avatArikAsahita (andAlavirachitam)
% engtitle              : tiruppAvai
% Category              : major_works
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Author                : Shri Andal (Sanskit translation by S. N. Sriramadesikan)
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : B Sreenivas bsmaachu at yahoo.com
% Proofread by          : B Sreenivas bsmaachu at yahoo.com
% Description-comments  : Sanskit translation by S. N. Sriramadesikan, Shiromani
% Indexextra            : (Scan)
% Latest update         : January 13, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org