% Text title : Upadesha Panchadashi % File name : upadeshapanchadashI.itx % Category : major\_works, upadesha, advice, panchadashI % Location : doc\_z\_misc\_major\_works % Author : Satyanarayan Sharma % Transliterated by : Sumedh Sathaye % Proofread by : Sumedh Sathaye, NA % Latest update : September 10, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Upadesha Panchadashi ..}## \itxtitle{.. upadeshapa~nchadashI ..}##\endtitles ## aho लोका यूयं किमिह वितथे विश्वविषये वृथा सत्त्वं मत्त्वा सततमनुरक्ता हतधियः । पिता माता भ्राता तनयतनयाद्याः परिजनाः क्व याता विश्लेषोऽपि न मनसि येषामनुमितः ॥ 1॥ यदुत्पन्नं वित्तं कृतविविधयत्नैरविहितैः समुत्सृज्य प्राणानपि वदत तद्वः किमभवत् । शरीरं स्वाद्वन्नैर्यदिह परिपुष्टं प्रतिदिनं तदेतत्सम्भाव्यं कृमिशमलभस्माख्यमधुना ॥ 2॥ गता बालावस्था गतमपि च तारुण्यमचिरात् समायातं हन्त स्थविरवय आगन्तुकमृति । तथाप्यन्तश्चेतस्यहह नहि युष्माकमधुना महाकालव्यालग्रसनभयमायाति किमिति ॥ 3॥ दुरन्तप्रत्याशावधिमिह किमेकोऽपि गतवान् विना रागाभावं विषयरसलुब्धः कथमपि । समालोच्यैतद्भोस्त्यजत विषयाशां क्षणिकतां तनोर्ज्ञात्वा शम्भुं शरणमुपयात द्रुततरम् ॥ 4॥ उपास्तिर्युष्माभिः किमिह निरपेक्षस्य क्रियते कलत्रादेर्मूढा मुहुरनुभवद्भिः परिभवान् । अरेभक्तापेक्षं कृपणजनबन्धुं सकरुणं शिवं शान्ताकारं शरणमुपयात द्रुततरम् ॥ 5॥ धनं मे धान्यं मे शयनमशनं मे परिजनः कुलं मे कौलं मे कृपमिति लपन्तं बहुविधम् । अकस्मादायातोऽनवहितजनं कालपुरुषः शरीरादाकर्षत्यकरुणतरस्त्रस्तहृदयम् ॥ 6॥ प्रभातादारभ्य प्रतिदिवसमस्वस्थहृदयै\- र्भवद्भिश्चिन्त्यन्ते धरणिधनधामानि पशवः । प्रियाः पुत्रा मित्राण्यनवरतमास्वापसमयं कदाचित्स्वप्नेऽपि स्मृतिविषयतां नैति भगवान् ॥ 7॥ य एते दृश्यन्ते सकलविषयास्तेऽप्यविषयाः भविष्यन्ति प्राणोत्क्रमणसमये पूरुषदृशः । गृहित्वा पाथेयं सुकृतिकुकृती याति पुरुषो महत्यां यात्रायां तत इह निषेव्यासुभकृतिः ॥ 8॥ प्रवृत्तिः सर्वेषां भवति सुखसिद्ध्यै तनुभृतां समालोच्यं सूक्ष्मं नियतमनसा किं सुखमिति । प्रसन्नत्वं सत्त्वं प्रभवमनपायं हि मनसः सुखं दोषापन्नं तदितरसुखं वेद्यमसुखम् ॥ 9॥ यदुप्तत्तौ दुःखं भवति खलु गुप्तौ यत इदं यतोऽपायेऽप्येतद्वदत कथमेत्सुखमहो । लभन्ते यद्युक्ता निरतिशयितं स्वात्मनि सुखं तदेवाहुस्तज्ज्ञाः सुखमिति समाधाननिपुणाः ॥ 10॥ बहून् क्लेशान् भुक्त्वा मनुजजनुरासाद्य तपसा व्यतीतेऽसङ्ख्यातेऽधमपशुपतत्रादिजनुषि । पुनः पातुं मातुस्स्तनमिह भवन्तो नरमृगाः प्रवृत्ता दुर्वृत्ताः कथयत किमेतद्व्यवसितम् ॥ 11॥ य एते मन्यन्ते मनुजमिह कर्त्तारमबुधा\- स्तएते सम्भ्रान्ता वितथमतवादाय निपुणाः । दरिद्रं विद्वांसं श्रमकलितनानोद्यमपरं निरुद्योगं मूर्खं धनिनमलसं पश्यत भुवि ॥ 12॥ भवन्तश्चिन्ताभिर्व्यथितहृदयाम्लानवदना कुतो भाव्यं भाव्यं किमु च किमु भाव्यं न भवति । कृतायां चिन्तायां वदत फलमाप्यं किमथवा समाधाय स्वान्तं कृतफलरसं सम्पिवत भोः ॥ 13॥ स्थितिः पुण्यस्थानेऽमृतमशनमाशासुवसनं कृतिस्तीर्थस्नानं पशुपतिपदाम्भोरुहरुचिः । गतिः स्वात्मायत्ता मतिरखिलवृत्त्या विरहिता भवन्त्यानन्दाय प्रचुरतपसां शुद्धमनसाम् ॥ 14॥ जगन्मिथ्या मिथ्या श्रुतिशिखरसिद्धान्तवचनात् तथा सत्यः सत्यः शिव इति च निर्णीय निपुणम् । शिवं सत्यानन्दं भजत करुणापूर्णहृदयं समापन्ने मृत्यौ शरणमिह कश्चिन्न भविता ॥ 15॥ एषा पञ्चदशीनाम्नी कृतिर्वैराग्यवर्द्धिनी । हृद्या हृदय आधेया सादरं श्रवणादिभिः ॥ 16॥ ज्ञानस्योवाच वैराग्यं परां काष्ठां पतञ्जलिः । वच्म्यहं तत्परं ज्ञानं तदेव परमागतिः ॥ 17॥ इति श्रीमिथिलादेशान्तरगतोद्यानग्रामवास्तव्येन मैथिलेन महात्मना झोपाह्व श्रीसत्यनारायणशर्म्मणा विरचितोपदेशपञ्चदश्याः समाप्ता ॥ ## Encoded and proofread by Sumedh Sathaye \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}