वेदान्त-नाम-रत्न-सहस्रम् अनुक्रमणिका

वेदान्त-नाम-रत्न-सहस्रम् अनुक्रमणिका

Reference : vedAntanAmaratnasahasram Author shrIparamashivendrasarasvatIpraNIta Compiled by S. R. Krishnamurthi. Published by Sri Kanchi Kamakoti Sankara Mandir, Secundarabad, 1969. There is a list of 62 sources in the work from which these names have been drawn. अकारादिवर्णानुक्रमेण नाम्नां अनुक्रमणिका । अकरणम् अकर्णः अकर्ता अकलः अकामं रूपम् अकायम् अकारः अकृतः अक्रतुः अखण्डबोधम् । १० अगन्तव्यम् अगन्धम् अगन्धवत् अगुणम् अगृह्यः अगोत्रम् अग्निरसि अग्नेरन्तरः अग्नौ तिष्ठन् अग्र्यम् । २० अग्राह्यम् अघोरा अङ्गुष्ठमात्रः अचक्षुः अचक्षुःश्रोत्रम् अचक्षुष्कम् अचलः अचिन्त्यम् अचिन्त्यरूपम् अचिन्त्यशक्तिः । ३० अचेतयितव्यम् अछायम् अच्युतः अजः अजरम् अजाग्रत् अजातः अज्वलन् अणिमा अणीयान् । ४० अणुभ्योऽणु अणुः अणोरणीयान् अतमः अतमस्कम् अतर्क्यम् अतिच्छन्दाः अतिज्वलन् अतिनमामि अतिनृसिह्यः । ५० अतिभद्रः अतिभीषणः अतिमहान् अतिमृत्युमृत्युः अतिविष्णुः अतिवीरः अतिसर्वतोमुखः अतिसूक्ष्मः अतेजस्कम् अत्ता अत्यहम् । ६० अत्युग्रः अदीर्घम् अदृश्यम् अदृश्यम् अदृष्टः अद्भुतम् अद्भयोन्तरः अद्वयम् अद्वयानन्दविज्ञानघनः अद्वितीयम् । ७० अद्वैतम् अध्वनःपारम् अनणु अनन्तरम् अनन्तः अनन्यः अनपरम् अनपानयितव्यम् अनमामि अनल्पः । ८० अनशनायः अनश्नन् अनहम् अनहङ्कर्तव्यम् अनाकाशम् अनात्म्यम् अनादरः अनादातव्यम् अनादि अनादिनिधनः । ९० अनादिमत् अनानन्दयितव्यम् अनामयम् अनिच्छः अनिन्द्रियम् अनिरुक्तम् अनिर्देश्यम् अनिलयनम् अनीडाख्यः अनुग्रः । १०० अनुच्छित्तिधर्मा अनुज्ञा अनुज्ञात अनुज्ञैकरसः अनुदानयितव्यम् अनुभवात्मा अनुभूतिः अनुमन्ता अनृसिंहः अनेकरूपः । ११० अनेजत् अन्तरतरम् अन्तरात्मा अन्तरिक्षाज्जायान् अन्तरिक्षादन्तरः अन्तरिक्षेतिष्ठन् अन्तर्यामी अन्नादः अन्वेष्टव्यम् अपहतपामा । १२० अपाणिपादम् अपापकाशिनी अपापविद्धम् अपारम् अपिपासः अपूर्वम् अप्रमयम् अप्रमेयः अप्रवति अप्राणयितव्यम् । १३० अप्राणः अप्सुतिष्ठन् अबाध्यस्वरूपः अबाह्यम् अबिद्धव्यम् अभद्रः अभयम् अभयं रूपम् अभातम् अभिन्नरूपः । १४० अभिन्नः अभिविमानः अभीषणः अमतः अमनस्कम् अमनाः अमन्तव्यम् अमरः अमहान् अमात्रः । १५० अमापम् अमुखम् अमूढः अमूर्तः अमृतत्वस्येशानः अमृतमयः अमृतम् अमृतस्य नाभिः अमृतस्य परस्सेतुः अमृताक्षरम् । १६० अमृत्युमृत्युः अमोहः अम्बिकापतिः अयोनिः अरजस्कम् अरसम् अरूपम् अर्चिमत् अलक्षणम् अलिङ्गः । १७० अलेपः अलोहितम् अवक्तव्यम् अवक्रचेताः अवर्णम् अवाक् अवाकी अवायुः अविकल्परूपम् अविकल्पः । १८० अविक्रियः अविकारः अविकारी अविज्ञातः अविद्याकार्यहीनः अविनाशी अविमुक्तः अविमुक्ते प्रतिष्ठितः अविशेषः अविषयम् । १९० अविषयज्ञानः अविष्णुः अविसर्जषितव्यम् अवीरः अव्यक्तम् अव्यक्तात्परः अव्यग्रः अव्यपदेश्यम् अव्यभिचारी अव्ययम् । २०० अव्यवहार्यम् अव्यानषितव्यम् अव्रणम् अशब्दम् अशरीरः अशीर्यः अशुभक्षयकर्ता अश‍ृङ्गम् अशोकः अश्रुतः । २१० अश्रोत्रम् असङ्गम् असत् असत्वम् असमानयितव्यम् असर्वतोमुखः असितः असिद्धम् असुखदुःखः असुप्तः । २२० असुषुप्तः अस्थूलम् अस्नाविरम् अस्नेहम् अस्पर्शम् अस्वप्नः अहम् अह्रस्वम् अक्षय्यः अक्षरः । २३० अक्षरात्परतःपरः आकाशः आकाशात्परः आकाशात्मा आकाशादन्तरः आकाशेतिष्ठन् आततम् आत्मकामम् आत्मज्योतिः आत्मतत्त्वम् आत्मनितिष्ठन् । २४० आत्मनोऽन्तरः आत्मबुद्धि [प्रसादः] प्रकाशः आत्मयोनिः आत्मविद्यातपोमूलम् आत्मस्थः आत्मसंस्थम् आत्मा आत्मेश्वरः आदित्यवर्णः आदित्यादन्तरः । २५० आदित्येतिष्ठन् आदिमध्यान्तविहीनम् आदिः आदेशः आधारम् आनखाग्रेभ्यः प्रविष्टः आनन्दचिद्घनम् आनन्दघनः आनन्दरूपम् आनन्दः । २६० आनन्दामृतरूपः आन्तरः आप्तकामम् आप्ततमः आप्ततमार्थः आप्रणखात् सर्व एव सुवर्णः आयुः आसीनः इदन्द्रः इन्धः । २७० ईट् ईड्यः ईशः ईशनीयः ईशसंस्थः ईशानः ईश्वरग्रासः ईश्वराणां परमो महेश्वरः उकारः उग्रः । २८० उत् उत्कर्ता उत्कृष्टतमः उत्कृष्टः ऊतमपुरुषः उत्प्रवेष्टा उत्स्थापयिता उदुत्कृष्टः उदुद्ग्रासः उदुत्तिर्णविकृतिः । २९० उद्द्रष्टा उदुत्पथवारकः उदुत्पादकः उदुद्भान्तः उद्गीथः उद्गीतम् उपद्रष्टा उपनिषत्पदम् उपलब्धा उपासितव्यम् । ३०० उपसंहर्ता उमापतिः उमासहायः ऊर्ध्वरेतम् ऋतम् ऋषिसङ्घजुष्टम् एकम् एकनेमिः एकरसम् एकर्षिः । ३१० एकलः एकहंसः एकात्मप्रत्ययसारः एको रुद्रः ओङ्कारः ओङ्काराग्रविद्योतः ओतः औपनिषदः कम् कर्ता । ३२० कर्माध्यक्षः करणाधिपाधिपः कलविकरणः कलासर्गकरः कविः कवीनां परमम् कारणम् कालकारः कालः काष्ठा । ३३० कृत्स्नः कृष्णपिङ्गलः केवलः खम् गहने प्रविष्टः गह्वरेष्ठः गिरित्रः गिरिशन्तः गुणी गुणेशः । ३४० गुह्यम् गुहाचरम् गुहायां निहितः गुहाशयम् गुहाहितः गूढमनुप्रविष्टः गृहीता गोपाः गोप्ता ग्रहणम् । ३५० घ्रातुर्घ्रातिः चतुरक्षरः चतुर्थः चतुरर्धमात्रः चतुरात्मा चतुश्षिरः चतुष्पात् चतुस्सप्तात्मा चतूरूपः चन्द्रतारकादन्तरः । ३६० चन्द्रतारकेतिष्ठन् चक्षुः चक्षुपश्चक्षुः चक्षुषितिष्ठन् चक्षुषोऽन्तरः चक्षुषोद्रष्टा चक्षुषःसाक्षी चित् चिदानन्दम् चिदेकरसः । ३७० चिद्घनः चिद्रूपः चिन्त्यम् चिन्मयः चिन्मात्रः चेतनमात्रः चेतनानां चेतनः चेतसा वेदितव्यः चेता चैतन्यम् । ३८० छन्दसामृषभः जनिता जवनः जातवेदः जानन् जालवान् जिघ्रन् ज्ञः ज्ञानम् ज्ञेयम् । ३९० ज्यायान् ज्येथः ज्येष्ठः ज्योतिर्मयः ज्योतिषाञ्ज्योतिः ज्योतिः ज्वलन् तत् ततमम् तत्त्वम् । ४०० तत्पुरुषः तपः तमसः परः तमसःपारम् तमसस्साक्षी तमसि तिष्ठन् तमसो द्रष्टा तमसोऽन्तरः तारकम् तारम् । ४१० तुरीयतुरीयम् तुरीयम् तुर्योङ्काराग्रविद्योतम् तेजः तेजसि तिष्ठन् तेजसोऽन्तरः तेजोमयः त्रयाणञ्जनकः त्रिकालात्प्रः त्रिगुणाधारः । ४२० त्रिणेत्रः त्रिलोचनः त्रिवृतम् त्वचितिष्ठन् त्वचोऽन्तरः दहरः दिग्भ्योऽन्तरः दिवः परः दिवितिष्ठन् दिवो ज्यायान् । ४३० दिवोऽन्तरः दिव्यः दिक्षु तिष्ठन् दीपोपमः दुर्दर्शः दृष्तेर्द्रष्टा देवता देवतानां पर्मओ दैवतः देवः देवानामुद्भवः । ४४० देवनांप्रभवः द्यावापृथिवी जनयन् द्यौः द्रष्टव्यः द्रष्टा द्रष्टुर्दृष्टिः धर्मः धर्मावहः धर्म्यम् धाम । ४५० ध्येयः ध्रुवम् न प्रज्ञम् न प्रज्ञानघनम् न बहिःप्रज्ञम् नमामि न सूक्ष्मप्रज्ञम् न स्थूलप्रज्ञम् नाकः नादान्तः । ४६० नान्तःप्रज्ञम् नाप्रज्ञम् नामरूपयोर्निर्वहिता नारायणः नाल्पः नाविकल्पः नित्यपूतः नित्यः नित्यानन्तसदेकरसम् नित्यानां नित्यः । ४७० नित्यानित्यः निदिध्यासितव्यः निधानम् नियन्ता निरञ्जनः निरपेक्षः निरवद्यः निरस्ताविद्यातमोमोहः निराख्यातः निरिन्द्रियम् । ४८० निर्गुणः निर्वाणम् निर्विकल्पः निश्चलम् निषकलम् निष्क्रियः निःस्पृहः निहितार्थः नीलकण्ठः नृसिंहः । ४९० नेदिष्ठम् नोभयतःप्रज्ञम् पतीनां पतिः पदनीयम् पदम् पर आत्मा परः पुरुषः परम् परमात्मा परम आनन्दः । ५०० परमा गतिः परमात्मरूपम् परमा सम्पत् परमेश्वरः परमेष्ठी परमोऽक्षरः परमो लोकः परमंपदम् परमं ब्रह्म परमं व्योम । ५१० परमं सामयम् परमं सुखम् परा गतिः परात्परः परादेवता परामृतम् परायणम् परावरः परिपूर्णः परिभवासहः । ५२० परिभूः परोवरीयान् परंज्योतिः परंधाम परंपदम् परं ब्रह्म परं श‍ृङ्गम् पवित्रम् पश्यन् पक्षपातविनिर्मुक्तम् । ५३० पापनुत् पापेनानन्वागतम् पुच्छम् पुण्येनानन्वागतम् पुत्रात्प्रेयः पुराणः पुरातनः पुरिशयः पुरुरूपः पुरुषसंज्ञः । ५४० पुरुषः पुरुषाणां कर्ता पुष्करम् पूर्णम् पूर्णानन्दैकबोधः पूतः पूर्व्यम् पृथिव्या अन्तरः पृथिव्या ज्यायान् पृथिव्यां तिष्ठन् । ५५० प्रकाशः प्रकाशेभ्यः प्रकाशः प्रचोदयिता प्रज्ञः प्रज्ञानघनः प्रज्ञात्मा प्रज्ञानम् प्रणवः प्रतिबोधविदितम् प्रतिष्ठा । ५६० प्रत्यक् प्रत्यगात्मा प्रत्यगेकरसः प्रधानक्षेत्रज्ञपतिः प्रध्यायितव्यः प्रपञ्चोपशमः प्रभुः प्रशान्तम् प्रसृतम् प्राजापत्यम् । ५७० प्राज्ञः प्राणशरीरः प्राणशरीरनेता प्राणः प्राणस्यद्रष्टा प्राणस्य प्राणः प्राणस्य साक्षी प्राणादन्तरः प्राणे तिष्ठन् प्रादेशमात्रः । ५८० प्रेरिता प्रोतः फलमुक्तिप्रदायी बलप्रमथनः बलविकरणः बलम् बहुधाचिन्त्यमानः बहुधा विकुर्वन् बुद्धः बुद्धेर्द्रष्टा । ५९० बुद्धेस्साक्षी बृहत् ब्रह्म ब्रह्मणोऽधिपतिः ब्रह्मतत्त्वम् ब्रह्मपरम् ब्रह्मपुरम् ब्रह्मभावम् ब्रह्मयोनिः ब्रह्मलोकः । ६०० ब्रह्मादिवन्दितः ब्रह्माधिपतिः भगवान् भगेशः भद्रः भवः भवोद्भवः भाः भान् भामनीः । ६१० भारूपः भावग्राह्यः भावाभावकरः भीषणः भुवनस्य नाभिः भुवनस्य गोप्ता भुवनेशः भूतपालः भूतभव्यस्येशानः भूतम् । ६२० भूतयोनिः भूतात्मा भूताधिपतिः भुतेभूतेव्यवस्थितः भूमा मतेर्मन्ता मदामदः मध्येस्थाता मन आदि साक्षी मन आद्यविता । ६३० मनसाऽभिक्लृप्तः मनसि तिष्ठन् मनसो जवीयः मनसो द्रष्टा मनसोऽन्तरः मनसो मनः मनसः साक्षी मनीषी मनोन्मनः मनोमयः । ६४० मन्तव्यः मन्ता मन्तुर्मतिः मन्वानः महत्पदम् महतःपरः महतो महीयान् महद्भयम् महद्भूतम् महद्यशः । ६५० महर्षिः महः महाग्रासः महाचित् महाचैतन्यः महाज्ञेयः महात्मा महादेवः महान् महान् प्रभुः । ६६० महानन्दः महाप्रभुः महामायम् महाविभूतिः महासत् महिमा महेश्वरः मानम् मायी मीदुष्टमः । ६७० मुक्तम् मृत्युमृत्युः मोदनीयम् यज्ञोपवीतम् यक्षम् योगिध्येयम् योनिः रसः रसयन् रसयितू रसयतिः । ६८० रातिर्दातुः परायणम् रुक्मवर्णः रुद्रः रेतसि तिष्ठन् रेतस्ऽन्तरः लोकः लोकपालः लोकाधिपतिः लोकेभ्योज्यायान् लोकेशः । ६९० वक्ता वक्तुर्वक्तिः वदन् वरदः वरिष्ठम् वरेण्यः वशी वसुदानः वसुरण्यः वागवत् । ७०० वाचोद्रष्टा वाचस्साक्षी वाचाऽनभ्युदितम् वाचितिष्ठन् वाचोऽन्तरः वाचो वाक् वामदेवः वामनः वामनीः वायुरम् । ७१० वायोरन्तरः वायौतिष्ठन् वालाग्रमात्रः वासुदेवः विजरः विजानतामविज्ञातम् विजानन् विजिज्ञासितव्यः विजिघत्सः विज्ञाता । ७२० विज्ञातुर्विज्ञातिः विज्ञातेर्विज्ञाता विज्ञानम् विज्ञानघनः विज्ञानादन्तरः विज्ञानात् परम् विज्ञाने तिष्ठन् विज्ञेयः वित्तात् प्रेयः विदितम् । ७३० विदितादन्यत् विदिताविदितात्परः विद्युत्पुरुषः विद्युमत् विधर्ता विधरणः विधाता विधृतिः विप्रः विपश्चित् । ७४० विभुः विमुक्तः विमृत्युः विरजम् विरूपाक्षम् विविक्तरूपः विशदः विशोकः विश्वम् विश्वकर्मा । ७५० विश्वकृत् विश्वतश्चक्षुः विश्वतः परमः विश्वतस्पात् विश्वतो बाहुः विश्वतो मुखः विश्वतोहस्तः विश्वधाम विश्वभुक् विश्वयोनिः । ७६० विश्वरूपः विश्ववित् विश्वशम्भुः विश्वस्य परिवेष्टिता विश्वस्य स्रष्टा विश्वस्यायतनम् विश्वात्मा विश्वाधिकः विश्वाधिपः विश्वाक्षः । ७७० विष्णुः वीरः वृषभः वृक्षकालाकृतिभिः परः वेदगुह्योपनिषत्सु गूढम् वेदपुरुषः वेदवित् वेदान्तकृत् वेदितव्यः वेदैर्वेद्यः । ७८० वैद्युतम् वैश्वानरः व्यापकः व्याप्तः व्याप्ततमः व्यापी व्योमनि प्रतिष्ठितः व्रीहेरणीयान् शन्तमा शंभुः । ७९० शयानः शर्वः शान्तम् शान्त आत्मा शाश्वतः शाश्वतीशान्तिः शाश्वतं सुखम् शिवः शिवङ्करः शिवरूपम् । ८०० शिवा तनू शुक्रम् शुक्लम् शुद्धम् शुभ्रम् शून्यम् शूरः श‍ृङ्गः श‍ृङ्गार्धम् श‍ृण्वन् । ८१० शोकान्तरम् श्रुतेः श्रोता श्रेयः श्रेष्ठः श्रोतव्यः श्रोतुः श्रुतिः श्रोत्रस्य द्रष्टा श्रोत्रस्य श्रोत्रम् श्रोत्रस्य साक्षी श्रोत्रादनतरः । ८२० श्रोत्रे तिष्ःत्ःअन् षोडशकलः षोडशान्तः सकृद्विभातः सच्चिदानन्दघनम् सच्चिदानन्दपूर्णात्मा सच्चिदानन्दमात्रः सच्चिदानन्दरूपः सत् सत्यकामः सत्यम् । ८३० सत्यसङ्कल्पः सत्यस्य सत्यम् सत्यस्वरूपः सत्येन लभ्यः सत्त्वस्य प्रवर्तकः सदसत् सदसद्विहीनम् सदसस्पतिः सदानन्दचिन्मात्रः सदानन्दम् । ८४० स्दाशिवः सदोज्वलः सद्घनः सद्योजातः स्नातनः सन्धाता सन्निहितम् सन्मात्रः सप्तात्मा सबाह्याभ्यन्तरः । ८५० समः समस्तसाक्षी समाधिः सर्वः सर्वकर्मा सर्वकामः सर्वगः सर्वगतः सर्वगन्धः सर्वग्रासः । ८६० सर्वजगद्धितम् सर्वज्ञः सर्वतः पाणिपादम् सर्वतत्त्वैर्विशुद्धः सर्वतोऽक्षिशिरोमुखम् सर्वतोमुखः सर्वतः श्रुतिमत् सर्वदा द्वैतरहितः सर्वदेववेदयोनिः सर्वद्रष्टा । ८७० सर्वप्रेमास्पदः सर्वभूतगुहाशयः सर्वभूतदमनः सर्वभूताधिवासः सर्वभूतानामीश्वरः सर्वभूतान्तरात्मा सर्वभूतस्थः सर्वभूतेषु गूढः सर्वमभ्यात्तः सर्वरसः । ८८० सर्ववित् सर्वविद्यानामीशानः सर्वव्यापी सर्वसाक्षी सर्वसंस्थः सर्वसंहारसमर्थः सर्वस्मादन्यः सर्वस्मात्पुरतः सुविभातम् सर्वस्मात्प्रियतमः सर्वस्मात्प्रेयः । ८९० सर्वस्माद्विलक्षणः सर्वस्याधिपतिः सर्वस्येशानः सर्वस्य कर्ता सर्वस्य द्रष्टा सर्वस्य पुरतः सुविभातम् सर्वस्य प्रभुः सर्वस्य योनिः सर्वस्य लोकस्य वशी सर्वस्य वशी । ९०० सर्वस्य शरणम् सर्वस्य साक्षी सर्वाजीवः सर्वात्मकः सर्वात्मा सर्वाधिष्ठानसन्मात्रः सर्वाननशिरोग्रीवः सर्वानुग्राहकः सर्वानुभूः सर्वान्तरः । ९१० सर्वेद्रियगुणाभासम् सर्वेन्द्रियविवर्जितम् सर्वेभ्यः पाप्मभ्यः उदितः सर्वेभ्यो भूतेभ्योऽन्तरः सर्वेश्वरः सर्वैश्वर्यसम्पन्नः सर्वेषां भूतानामधिपतिः सर्वेषां भूतानां राजा सर्वेषु भूतीषु तिष्ठिन् सलिलः । ९२० सविता सवितुर्वरेण्यः सहस्रपात् सहस्राक्षः सहस्रशीर्षा सङ्कल्पाध्यवसायाभिमानलिङ्ग संमक्षः संयद्वामः संयोगनिमित्तहेतुः संसारमोक्षस्थितिबन्धहेतुः ९३० साक्षी साम साङ्ख्ययोगाधिगम्यः सिद्धम् सिंहः सुकृतम् सुखम् सुखरूपः सुनिर्मलाशान्तिः सुवर्दृक् । ९४० सुविभातम् सुविस्पष्टः सुसूक्ष्मम सूक्ष्मम् सूक्ष्मातिसूक्ष्मः सूत्रम् सूर्यस्य वर्चोदाः सेतुः सोमः सोमलोकः । ९५० सौम्यम् स्पृशन् स्पृष्तत्रयव्यतीतः स्थिरः स्थिरः सृष्टिः स्वः स्वचित्तस्यः स्वतत्वम् स्वतन्त्रः स्वप्रकाशः । ९६० स्वमहिमस्थः स्वे महिम्नि प्रतिष्ठितः स्वयञ्ज्योतिः स्वयंभूः स्वयमीशवरः स्वराट् स्वर्गः स्वर्गो लोकः स्वात्मयन्धहरः स्वात्मस्थम् हरः । ९७० हरिः हिततमः हिरण्यकेशः हिरण्मयः हिरण्यपतिः हिरण्यबाहुः हिरण्यश्मश्रुः हेतुदृष्टान्तवर्जितम् हंसः हृदयम् । ९८० हृदिस्थः हृदये सन्निविष्टः क्षेत्रज्ञः Encoded by Sunder Hattangadi
% Text title            : vedAntanAmaratnasahasramlist
% File name             : vedAntanAmaratnasahasramlist.itx
% itxtitle              : vedAntanAmaratnasahasram anukramaNikA
% engtitle              : Index of names from the Vedanta-nama-ratna-sahasram
% Category              : sahasranAmAvalI, major_works
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Author                : paramashivendrasarasvatIpraNIta
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion  these names have been drawn.  Compiled by S. R. Krishnamurthi. Published by  Sri Kanchi Kamakoti Sankara Mandir, Secundarabad, 1969.
% Transliterated by     : Sunder Hattangadi
% Description-comments  : There is a list of 62 sources in the work from which
% Indexextra            : (Scan)
% Latest update         : July 4, 2008
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org