% Text title : Vicharadipakah % File name : vichAradIpakaH.itx % Category : major\_works, upadesha % Location : doc\_z\_misc\_major\_works % Transliterated by : Tanvir Chowdhury % Proofread by : Tanvir Chowdhury % Latest update : December 4, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Vicharadipakah ..}## \itxtitle{.. shrIvichAradIpakaH ..}##\endtitles ## (श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितः) श्रीरमापतये नमः । ॥ मङ्गलं ॥ फणीन्द्रभोगामलतल्पशायिने दुरन्तदुर्ज्ञेयविचित्रमायिने । समस्तसत्त्वैकहृदब्जयायिने नमोऽस्तु मेशाय विमोक्षदायिने ॥ 1॥ स्वच्छास्त्रतैलश्च विरागवर्तिक\- श्चेतः सुपात्रश्च गुरूक्तिपावकः । निर्वातहृद्गेहगतः प्रकाशयेत् सर्वेप्सितं वस्तुविचारदीपकः ॥ 2॥ कलौ हि योगो न जपस्तपो व्रतं न चापि यागो न सुरार्चनं तथा । प्रयाति सिद्धिं दुरितप्रभावत\- स्ततो विचारैकपरायणो भवेत् ॥ 3॥ आहारनिद्रादि समं शरीरिषु वैशेष्यमेकं हि नरे विचारणम् । तेनोज्झितः पक्षिपशूपमः स्मृत\- स्तस्माद्विचारैकपरायणो भवेत् ॥ 4॥ विचारहीनस्य वनेऽपि बन्धनं भवेदवश्यं भरतादिवद्यतः । गृहेऽपि मुक्तो जनकादिवद्भवे\- त्ततो विचारैकपरायणो भवेत् ॥ 5॥ पठन्तु शास्त्राणि यजन्तु वाध्वरै\- रटन्तु तीर्थानि तपन्तु तापकैः । विदन्ति नात्मानमृते विचारणं ततो विचारैकपरायणो भवेत् ॥ 6॥ तस्य खरूपं तु समासतः स्फुटं शास्त्रान्तरादत्र विकृष्य यत्नतः । सन्दर्श्यते शिष्यगुरुप्रसङ्गतो युक्त्या कयापीह हि बोध्यते वुधैः ॥ 7॥ दृष्ट्वा जराजन्मविपत्तिसङ्कुलं सर्व जगच्चांवुतरङ्गभङ्गुरम् । भीतः समागम्य जनोज्झितं स्थलं कश्चिन्मुमुक्षुः समचिन्तयत्त्विदम् ॥ 8॥ अहो विचित्राः खलु मोहशक्तयः प्रचोदितो याभिरहं निरन्तरम् । जनुर्जरादुःखनिपीडितोऽपि नो कदापि पश्यामि हितं यदात्मनः ॥ 9॥ बाल्यं मया केलिकलाकलापकै\- र्नीतं च नारीनिरतेन यौवनम् । वृद्धोऽधुना किं नु करोमि साधनं मुक्तेर्वृथा मे खलु जीवितं गतम् ॥ 10॥ निद्राव्यवायाशनतत्परोऽभवं नित्यं विवेकापगतो यथा पशुः । नात्मानमन्तःस्थमपि व्यलोकयं सर्वं वृथा मे खलु जीवितं गतम् ॥ 11॥ भवापहो नैव सतां समागमः कृतः श्रुता नापि कथाघहारिणी । हरेर्न तीर्थानि गतानि वै मया वृथाखिलं मे खलु जीवितं गतम् ॥ 12॥ चतुर्भुजश्चक्रगदायुधः प्रभु\- र्निरञ्जनः सर्वभवार्तिभञ्जनः । स्मृतः कदापीह मया न माधवो वृथाखिलं मे खलु जीवितं गतम् ॥ 13॥ इहाङ्गनातातसुतादिबान्धवैः समागमोऽयं मम किन्निबन्धनः । सदाऽचलो वांवुतरङ्गचञ्चलो हितावहो मे किमुताहितावहः ॥ 14॥ इमे च दारात्मजसेवकादयः समाश्रिता मामथ कर्म वा निजम् । गतिस्तथैषां ननु का भविष्यति मयि प्रयाते परलोकमन्ततः ॥ 15॥ पापैरनेकैस्तु यदर्थमादरा\- द्वित्तं समानीय करोम्यहं व्ययम् । ते बान्धवा वै मम दुःखभागिनः किंवा भविष्यन्ति गतस्य रौरवम् ॥ 16॥ सायं समेत्यैकतरुं विहङ्गमाः प्रातः प्रयान्तीह दिशं निजां निजाम् । त्यक्त्वा यथान्योन्यमगं च तं तथा सर्वे समायान्ति च यान्ति बान्धवाः ॥ 17॥ यथा कपोतोऽन्नकणाभिवाञ्छया शिचं विशन्नेति दुरन्तबन्धनम् । कुटुम्बजाले विषयाशयाविशं तथा विमुच्येय कथं जगत्पते ॥ 18॥ इयं च मुक्तालिलसत्पयोधरा कणन्मणिव्रातनितम्बमण्डला । विभाति रम्या ललनाऽविचारतो विचारदृष्ट्या तु कुमांसपुत्रिका ॥ 19॥ एषा तु बद्ध्वालकदामभिर्दृढं कृष्ट्वा च हावाञ्चितलोलवीक्षणैः । मामङ्गना नर्तयतीह सन्ततं नाद्यापि लज्जे कपितुल्यतां गतः ॥ 20॥ सूनुर्मयायं परिपूज्य देवता लब्धः प्रयत्नेन च वर्द्धितोऽधुना । मामेव मूढः परिशिक्षितः स्त्रिया द्वेष्टीत्यहो भाग्यविपर्ययो हि मे ॥ 21॥ अनेकयत्नैः समुपार्ज्य सर्वतः सदाप्तिरक्षाक्षतिदुःखदं धनम् । व्ययं कुकार्येषु करोम्यहो पदं स्वकं स्वकीयेन करेण हन्यते ॥ 22॥ जले स्थले योऽपि च शैलमस्तके सदैव पुष्णाति जगच्चराचरम् । स मेऽशनं दास्यति विश्वपालको न किं किमर्थं तु गतोऽस्मि दीनताम् ॥ 23॥ लब्ध्वापि देवेप्सितमानुषं वपु\- र्नीतं समस्तं गृहकृत्यकल्पनैः । चिन्तामणिं हस्तगतं विहाय वै क्रीतं मया काचदलं कुबुद्धिना ॥ 24॥ इदं सदाऽभ्यङ्गसुतैलवासितं वराङ्गनालिङ्गनलालितं मुहुः । हितान्नपानौषधिवर्धितं वपुः कृतघ्नमन्ते न समं मयैष्यति ॥ 25॥ मलीमसेऽनात्मनि नाशशालिनि शुचित्वमात्मत्वमवैमि नित्यताम् । अनाद्यविद्यातिमिरावृतेक्षणः किमञ्जनं तस्य भवेन्निवर्तकम् ॥ 26॥ क्षणं क्षणं दीपशिखोपमां दधत् सरन्ध्रकुम्भास्रवदंवुसन्निभम् । प्रयात्यशेषं तु ममायुरुत्तमं न सेक्षणोऽपीह विलोकयाम्यहो ॥ 27॥ गता मदीयाः पितरो यमालयं प्रयान्ति चान्येपि दिनन्दिनं प्रति । अहं तु पश्यन्नपि तानहो शठ\- स्तथापि मन्ये स्थितिमात्मनो ध्रुवाम् ॥ 28॥ एते च जिह्वेक्षणनासिकादय\- श्चौरास्तु शश्वन्मम देहवासिनः । लुम्पन्ति सर्वात्मधनं प्रमाथिनो नाद्याप्यवेक्षे मम पश्यताज्ञताम् ॥ 29॥ पतङ्गमीनेभमृगालयो लयं प्रयान्ति पञ्चेन्द्रियपञ्चगोचरैः । मया तु तत्पञ्चकमेव सेव्यते गतिर्न जाने मम का भविष्यति ॥ 30॥ यथाऽहितुण्डे पतितोऽपि मेडकः समीहतेऽत्तुं मशकानचेतनः । तथान्तकास्यान्तरितः समन्तत\- स्तथापि काङ्क्षे विषयानहो जडः ॥ 31॥ सितं शिरः सम्पतिता रदावली मुखं वलिव्रातवृतं च चक्षुषी । गतप्रभे मे शिथिलायते वपु\- स्तथापि चेतो युवतिं स्मरत्यहो ॥ 32॥ अधःशिरस्केन दुरन्तसङ्कटे मया यदम्बाजठरे विनिश्चितम् । स्मरामि नाद्यापि तदुद्धताशयो मुरारिमाया हि किलातिदुस्तरा ॥ 33॥ करोमि दुष्कर्म सदा प्रयत्नतः फलं तु वाञ्छामि सुखं सुकर्मणः । करञ्जमारोप्य तु केन भुज्यते फलं रसालस्य बतेयमज्ञता ॥ 34॥ कोऽहं कथं केन कुतः समुद्गतो यास्यामि चेतः क्व शरीरसङ्क्षये । किं मेस्ति चेहागमने प्रयोजनं वासोऽत्र मे स्यात्कति वासराणि वा ॥ 35॥ इत्थं सुधीः शुद्धधिया निरन्तरङ्ग सञ्चिन्तयन्नप्यगमन्न निश्चयम् । खिन्नान्तरङ्गस्तु ततः समित्करो गत्वाभ्युवाचात्मविदांवरं गुरुम् ॥ 36॥ शिष्य उवाच । भवार्णवे जन्मजरातिमिङ्गिले तृषाऽनले मोहविवर्तसङ्कुले । निमज्जतो मे किमु तारकं दृढं वदार्तबन्धो मयि चेदनुग्रहः ॥ 37॥ गुरुरुवाच । संसारदुष्पारमहोदधौ नृणां तुम्बीवदेवोर्ध्वमधश्च मज्जताम् । गोविन्दपादाम्बुरुहैकचिन्तनं पोतं वदन्तीह दृढं विपश्चितः ॥ 38॥ शिष्य उवाच । इहैव सन्त्यज्य गृहं सबान्धवं धनं शरीरं च गतस्य देहिनः । भवेदमुत्रास्य सहायकस्तु कः सुहृद्वदेतद्वद वेदविद्विभो ॥ 39॥ गुरुरुवाच । वधूर्जनित्री जनकः सहोदरः सुतो धनं मित्रममुत्र गच्छता । समेति साकं न सहायकोऽपि को विना स्वधर्मेण नरेण वै क्वचित् ॥ 40॥ शिष्य उवाच । धर्मस्य मार्गा बहवो महर्षिभिः सन्दर्शिता भुक्तिविमुक्तिसिद्धये । कस्तेषु गम्यस्तु मयात्मशुद्धये निःशेषधर्मैकरहस्यविद्गुरो ॥ 41॥ गुरुरुवाच । वाचा च चित्तेन च कर्मणापि यत् सम्पालनं नित्यमवेक्ष्य शास्त्रतः । सत्यस्य तद्धर्ममिहोत्तमं बुधाः प्राहुस्ततस्तं हि समाश्रयाचिरम् ॥ 42॥ शिष्य उवाच । इदं जगच्चित्रचरित्रचित्रितं विनिर्मितं केन कथं कुतस्तथा । मृषाऽमृषा वापि ततो विलक्षणं भवेदथानादि किमादिमन्मुने ॥ 43॥ गुरुरुवाच । यः सर्वगः सर्वविदक्षरः प्रभु\- र्मयाधिपस्तन्तुरिवोर्णनाभितः । तस्मादनिर्वाच्यमिदं प्रजायते वेगात्मना चेदमनाद्युदाहृतम् ॥ 44॥ (वेगशब्दोऽत्र प्रवाहवाचकः, प्रवाहजवयोरपीत्यमरः, अमरकोशः) शिष्य उवाच । स्वकीयमुद्दिश्य किलेतरस्य वा प्रयोजनं किन्तु विनाप्रयोजनम् । विनिर्मिमीते जगदेतदीश्वरो वदैतदज्ञानतमोनभोमणे ॥ 45॥ गुरुरुवाच । सदाप्तकामस्य तु नात्महेतवे न चेतरस्यापि न चाप्यहेतुका । जगत्क्रिया क्रीडनमेव केवलं विभोर्वदतींह तु वेदवादिनः ॥ 46॥ शिष्य उवाच । निशाकरेन्द्रार्कयमानलानिला घराघराधारनदीनदीश्वराः । भयेन कस्याखिलशक्तिधारिणः सदैव भीता नियतिं त्यजन्ति नो ॥ 47॥ गुरुरुवाच । यमीश्वराणां परमं महेश्वरं तथोद्यतं वज्रमपि श्रुतिर्जगौ । भयेन तस्याखिलमेव कम्पते यथेह राज्ञोऽनुचरादिकं जगत् ॥ 48॥ जडानि कर्माणि पृथक् पृथग्जनैः कृतानि चित्राणि सदा समन्ततः । विबुद्ध्य कालेन तु कोऽखिलार्थवित् फलं दयालुर्भगवन् प्रयच्छति ॥ 49॥ गुरुरुवाच । येनेश्यते सर्वमिहान्तरात्मना लोकेश्वरा यस्य निदेशकारिणः । तेनाखिलं कर्मफलं प्रसूयते वर्षांवुना सस्यमिवाविरोधतः ॥ 50॥ शिष्य उवाच । दिवाकरो दाहकरो निशाकर\- स्तडिद्गणश्चोडुगणस्तथानिशम् । विभाति कस्यामितदीप्तिदीपितो ब्रवीतु मे संशयशैलदेवराट् ॥ 51॥ न यत्र सूर्यो न निशाकरस्तथा न चापि विद्युज्ज्वलनः प्रकाशते । श्रुतौ स्वयञ्ज्योतिरुदीरितश्च यो विभाति तस्याखिलमेव तेजसा ॥ 52॥ शिष्य उवाच । सदेवनागासुरसिद्धमानवं जगत्समग्रं प्रलये लयोन्मुखम् । विलीयते कस्य तनावनाशिनो जगत्पतेर्ब्रूहि विपश्चिताम्पते ॥ 53॥ गुरुरुवाच । यस्योदरेऽनन्ततनोर्महात्मनो ब्रह्माण्डलक्षाणि परिस्फुरन्त्यलम् । खद्योतका भान्ति यथा nabhoM.agaNe तस्मिन्निदं याति लयं लयेऽखिलम् ॥ 54॥ शिष्य उवाच । इहास्ति देवः खलु कस्तु पूज्यतां गतः कथं तस्य भवेच्च पूजनम् । सुपूजितेनापि च तेन किं फलं भवेदिहामुत्र वदाशु मे विभो ॥ 55॥ गुरुरुवाच । यः सर्वगोऽव्यक्तवपुः स्वसंस्थिति\- र्यन्मूर्तयो ब्रह्ममहेशमाधवाः । सर्वेश्वरं वेदवचांसि यं जगु\- र्देवाधिदेवं तमवेहि सन्मते ॥ 56॥ गुरुरुवाच । न पुष्पमालाभिरसौ न चन्दनै\- र्न धूपदीपादिनिवेदनैरपि । प्रयाति तोषं तु manoM.avujArpaNAt ततोऽचिरं मोक्षफलं प्रयच्छति ॥ 57॥ शिष्य उवाच । स्थलं निवासस्य गुरो क्व विद्यते सदैव देवस्य कथं च गम्यते । कथं भवेत्तस्य च दर्शनं द्रुतं ब्रवीतु मे तत्त्वदृशां मणिर्भवान् ॥ 58॥ गुरुरुवाच । तस्य स्थलं भूमिगतं न चाम्बरे पातालगं वापि सदा हृदम्बुजे । जानीहि तद्वासमुपेत्य चेतसा पश्यन्ति तं दिव्यदृशस्तु योगिनः ॥ 59॥ शिष्य उवाच । अहं शरीरं किमुतेन्द्रियाणि वा मनोऽथवा प्राणगणोऽथवा मतिः । अथो किमेषां तु समुच्चयोऽस्मि किं ततः पृथग्वात्मविदां शिरोमणे ॥ 60॥ गुरुरुवाच । शरीरमेतन्न तथेन्द्रियाण्यपि मनोऽपि नो प्राणगणोऽपि नो मतिः । न चापि धीमन्नसि तत्समुच्चय\- स्ततोऽन्यमात्मानमवेहि साक्षिणम् ॥ 61॥ शिष्य उवाच । विचेष्टते केन मनः प्रचोदितं करोति केनासुगणो गमागमौ । वपुस्तथेदं ननु केन नीयते हृदि प्रविष्टेन गुरुर्ब्रवीतु मे ॥ 62॥ गुरुरुवाच । कर्णस्य कर्णं मनसो मनःश्रुति\- र्वाचं च वाचो यमसोरसुं जगौ । तेनानिशं यन्त्रमिवान्तरात्मना सम्प्रेरितं सर्वमिदं प्रवर्तते ॥ 63॥ शिष्य उवाच । कर्तृत्वभोक्तृत्वमुखं किमात्मनः किं धर्मजालं मनसोऽथवा मतेः । किंवेन्द्रियाणां किमुतासुगं भवे\- देतद्दयालो वद मे विनिश्चितम् ॥ 64॥ गुरुरुवाच । कर्त्ता तु नात्मा न मनो न शेमुषी नैवेन्द्रियाणीह न चासवस्तथा । नाहङ्कृतिर्नापि वपुर्विवेकिनः कर्त्तारमेषां तु समुच्चयं विदुः ॥ 65॥ शिष्य उवाच । निबद्ध्यतेऽयं किल केन हेतुना तथैव केनेह जनो विमुच्यते । बन्धश्च मोक्षश्च किमात्मकः स्मृतः कृपार्द्रदृष्टे वद मे समासतः ॥ 66॥ गुरुरुवाच । निबद्ध्यतेऽयं विषयानुरागतो विरागतस्तेषु विमुच्यते द्रुतम् । स्वभावतः संस्खलनं हि बन्धनं पुनः स्थितिस्तत्र विमुक्तिरुच्यते ॥ 67॥ शिष्य उवाच । जीवो विभुर्वाणुरुतापि मध्यमो नानाऽथवैकः किमु मध्यसङ्ख्यकः । नित्योऽथवा किं प्रलये विनश्यति सर्वं तदेतत्कृपया वदाशु मे ॥ 68॥ गुरुरुवाच । नाणुः समस्तावयवानुगो यतो नो मध्यमोऽयं परिणामवर्जनात् । आकाशवत्सर्वगतो हि गीयते तस्मात्त्वमेनं विभुमेव निश्चिनु ॥ 69॥ शिष्य उवाच । रविर्यथैको निखिलाक्षिभासक\- स्तथाऽयमात्माखिलदेहदीपकः । उपाधिभेदाच्च भवेद्व्यवस्थितिः प्रमाणहीना तु तृतीयकल्पना ॥ 70॥ गुरुरुवाच । समस्तवस्त्वेकविनाशसाक्षिणो भवेद्विनाशो न कदापि केनचित् । लये भवेच्चेद्वद कस्तदाश्रय\- स्ततस्त्विमं नित्यमवेहि देहिनम् ॥ 71॥ शिष्य उवाच । स्वरूपमीशस्य तु किं विनिश्चितं तथास्य जीवस्य च किं वपुर्भवेत् । कियत्तयोरस्ति तथैव चान्तरं ब्रवीतु मे तत्त्वविदां वरो भवान् ॥ 72॥ गुरुरुवाच । मायायुतं ब्रह्म महेश्वरं वुधा जीवं समेतं च वदन्त्यविद्यया । नैवान्तरं किञ्चिदुपाधिमन्तरा सम्यग्विचारेण तयोऽस्तु लभ्यते ॥ 73॥ शिष्य उवाच । कथं महाम्भोधितरङ्गतुल्ययो\- र्विरुद्धधर्मास्पदयोः परस्परम् । भवेदिहैक्यं परमेशजीवयो\- र्वदैतदात्मानुभवाद्भवार्तिहन् ॥ 74॥ गुरुरुवाच । यथाब्धिता चापि तरङ्गता तयो\- र्विहाय नीरैक्यमिहोपलक्ष्यते । अपास्य जीवेश्वरभावमीक्ष्यते तथा चिदानन्दमयं विचक्षणैः ॥ 75॥ शिष्य उवाच । बहूनुपायानवदन्निहर्षयो vishuddhayeM.ataHkaraNasya निश्चितान् । भवेत्तु तेषामचिरं विशोधको महामते कस्तमुपादिशाशु मे ॥ 76॥ गुरुरुवाच । न तीर्थयात्राभिरिदं न चाध्वरै\- स्तपोभिरुग्रैर्न जपैर्व्रतैरपि । तथा विशुद्ध्यत्यचिरं यथा हरे\- रनन्यचेतःस्मरणेन नित्यशः ॥ 77॥ शिष्य उवाच । अनेकशास्त्राणि पुरर्षिपुङ्गवैः कृतानि सर्वाणि च युक्तिमन्ति वै । प्रमाणता तेषु तु कस्य सम्भवे \- दशेषशास्त्रार्थविचारसारवित् ॥ 78॥ गुरुरुवाच । यद्यद्धि वेदानुगतं सयुक्तिकं तत्तत्तु बालोक्तमपीह गृह्यते । तद्बाह्यमप्यम्बुजजन्मनोदितं प्रामाण्यमायाति वचो न कर्हिचित् ॥ 79॥ शिष्य उवाच । उपासनाज्ञानमुतापि कर्म वा भवेद्दृढं किन्नु विमोक्षसाधनम् । अथो किमेतानि समुच्चितानि वा किमन्यदप्यस्ति तदाप्तिकारणम् ॥ 80॥ गुरुरुवाच । नोपासना नैव च कर्म कारणं मोक्षस्य नैवापि समुच्चयस्तयोः । ज्ञानं वदन्तीह तु तस्य साधनं नान्योऽस्ति पन्था भवरोगशान्तये ॥ 81॥ शिष्य उवाच । उपासनायाश्च तथैव कर्मणो भवेद्विबोधस्य च किन्नु साधनम् । स्वरूपमेषां च किमस्ति निश्चितं पृथक् पृथग्ब्रूहि विभो समासतः ॥ 82॥ गुरुरुवाच । श्रद्धा मनःस्थैर्यमुपासनस्य वै स्वास्तिक्यवित्ताधिकतादिकर्मणः । ज्ञानस्य वैराग्यविवेचनादिकं विज्ञा वदन्तीह तु साधनं पृथक् ॥ 83॥ गुरुरुवाच । दानाग्निहोत्रादि तु कर्मणस्तथो\- पास्तेश्च चेतोर्पणमिष्टवस्तुनि । ब्रह्मात्मनोरैक्यविनिश्चयं बुधाः प्राहुर्विबोधस्य च लक्षणं पृथक् ॥ 84॥ शिष्य उवाच । कस्येह वृक्षस्य फले सुखासुखे शाखाश्च कास्तस्य मता महामते । बीजं च मूलं च पदानि कानि किं सङ्क्षेपतो ब्रूहि पृथक पृथग्गुरो ॥ 85॥ गुरुरुवाच । योऽनेकजन्मार्जितवासनापदः सङ्कल्पमूलोऽनुभवैकबीजकः । धर्मेतरोत्तुङ्गलतोपशोभितः कर्मद्रुमस्तस्य फले सुखासुखे ॥ 86॥ शिष्य उवाच । कथं नु निर्मूलनमस्य चाचिरं भवेद्गुरो कर्मतरोरशेषतः । निरूढपादस्य च भीतिदायिनो दयानिधे तद्वद मे विनिश्चितम् ॥ 87॥ गुरुरुवाच । वैराग्यमेवास्य दृढं दृढाशयाः शस्त्रं वदन्तीह विवेकसंशितम् । तेनैनमुन्मूलय बोधवीर्यतो नान्यत्तु तत्साधनमस्ति वै क्वचित् ॥ 88॥ शिष्य उवाच । सुखाय लोको यतते निरन्तरं सुखं च दुःखेन सदैव मिश्रितम् । अमिश्रितं यन्नु तदाप्यते कथं तदर्थिनं मे वद वेदविद्गुरो ॥ 89॥ गुरुरुवाच । यस्यैतदानन्दमहोदधेर्लवं सर्वं भवेन्निर्वृतमाश्रितं जगत् । यत्र स्थितो वेत्ति न दुःखमण्वपि तत्प्राप्यतेऽकामहतात्मवेदिना ॥ 90॥ शिष्य उवाच । तथैव दुःखापगमाय जन्तवः सदा यतन्ते स तु नैव सिद्ध्यति । पदं नु किञ्चाखिलदुःखवर्जितं भवेद्भवांस्तत्कृपया ब्रवीतु मे ॥ 91॥ गुरुरुवाच । महेन्द्रलोकं भुवनं स्वयम्भुवो रमेशधामापि नगं पिनाकिनः । प्रयातु पातालमपि प्रमुच्यते न दुःखलेशात्तु विनात्मसंस्थितिम् ॥ 92॥ शिष्य उवाच । ज्ञानोदयानन्तरमस्य देहिनः कर्त्तव्यमस्तीह न किञ्चनापि वा । चेदस्ति किं तत्कृपया ब्रवीतु मे सम्यग्भवानागमगोऽप्यगोचरः ॥ 93॥ गुरुरुवाच । ज्ञानामृतातृसमतेर्विवेकिनो नैवास्ति किञ्चित्करणीयतां गतम् । यद्यस्ति तद्वृत्तिनिरोधनं सदा नान्यत्कदापीति वदन्ति सूरयः ॥ 94॥ शिष्य उवाच । इमा ध्वजाग्राग्निशिखातडित्प्रभा नदीरयाश्वत्थदलालिचञ्चलाः । कथं निरुद्धा ननु चित्तवृत्तयो भवन्ति तन्मे वद योगिनां पते ॥ 95॥ गुरुरुवाच । यथा प्रमत्ता वनदन्तिनः क्वचित् प्रयत्युपायेन विना न निग्रहम् । तथैव योगेन विना न वृत्तयो निरोधनं यान्ति ततस्तमभ्यसेत् ॥ 96॥ शिष्य उवाच । किं लक्षणं तस्य वदन्ति योगिनो योगस्य चाङ्गानि कियन्ति सन्ति वै । निर्विघ्नमायाति कथं च सिद्धतां योगीन्द्र मे ब्रूहि समासतः स्फुटम् ॥ 97॥ गुरुरुवाच । सन्त्यज्य सङ्कल्पविकल्पजालकं यत्र स्थितिं याति मनोऽतरात्मनि । योगं तमष्टाङ्गमवेहि स ध्रुवं वैराग्यतोऽभ्यासबलाच्च सिद्ध्यति ॥ 98॥ शिष्य उवाच । किं पौरुषेणाभिमतं स्वकर्मणा पूर्वार्जितेनोत जनैरवाप्यते । वस्त्वेतयोः किञ्च बलिष्ठमुच्यते सर्वार्थविद्ब्रूहि यदेव निश्चितम् ॥ 99॥ गुरुरुवाच । नैकेन पुंसा तनयः क्वचिद्यथा नैवैकया वाङ्गनयापि जन्यते । संयोगमेवात्र तथैव कारणं विद्धि त्वमाद्यं च बलिष्ठमेतयोः ॥ 100॥ शिष्य उवाच । सर्वत्रगं वेदवचोभिरुच्यते ब्रह्मोपलादौ तु कथं न लक्ष्यते । अस्मच्छरीरेषु यथैतदञ्जसा सर्वज्ञ मे ब्रूहि विबोधवृद्धये ॥ 101॥ गुरुरुवाच । सामान्यतः सर्वगतापि भानुभा यद्वद्विशेषेण विभाति दर्पणे । ब्रह्मापि सर्वत्रगतं मतौ स्फुटं तद्वद्विभातीत्यनुभूयते बुधैः ॥ 102॥ शिष्य उवाच । परिव्रजन्नेव जनो विमुच्यते गृहेपि तिष्ठन्किमु वा दयोदधे । तयोश्च किं तत्र विमोक्षकारणं वदैतदाम्नायवचोऽनुरोधतः ॥ 103॥ गुरुरुवाच । विशेषतो न्यस्तगृहो विमुच्यते क्वचिद्गृहस्थोऽपि च पूर्वयत्नतः । न चेह कश्चिन्नियमोऽस्ति पक्षिणोऽ\- भवन्मृगाश्चापि यतो विवेकिनः ॥ 104॥ गुरुरुवाच । शवोपमं देहमिमं विलोकय\- न्नटेदिमां यस्तु धरां गतस्पृहः । असक्तचेताः समदर्शनः क्षमी शुचिर्दयालुः स विमुच्यते यतिः ॥ 105॥ गुरुरुवाच । यथाप्तितुष्टोऽनृतरागवर्जितः स्वधर्मनिष्ठोऽतिथिपूजकः शुचिः । जितेन्द्रियो वृद्धजनानुगः क्षमी विचारशीलश्च गृहेपि मुच्यते ॥ 106॥ शिष्य उवाच । शमं गतो मेऽखिलसंशयज्वरो भवन्मुखाम्भोजवचोमृतद्रवैः । वनेऽथवा किं सदने विहारिणा मया कथं स्थेयमिहाधुना गुरो ॥ 107॥ गुरुरुवाच । शरीरतः कर्म समारचन् बहि\- र्गतान्तरासक्तिरमित्रमित्रयोः । समः सतां सेतुमलङ्घयँस्तत\- स्तपोवने वा सदने रमस्व भोः ॥ 108॥ गुरुरुवाच । मनोभ्रमं विश्वमिदं चराचरं विलोकयन्नात्मरतिर्गतैषणः । विनिर्ममो मानमदादिवर्जित\- स्तपोवने वा सदने रमस्व भोः ॥ 109॥ गुरुरुवाच । अहं हरिः सर्वमिदं च तन्मयं ततोऽन्यदासीन्न भविष्यति क्वचित् । इमं दृढं निश्चयमन्तरास्थित\- स्तपोवने वा सदने रमस्व भोः ॥ 110॥ ततः समभ्यर्च्य गुरुं मुहुर्मुहुः प्रणम्य चैवामुदिताशयोऽगमत् । सुखेप्सुरेकान्तनिकेतनं ततो जगाम सन्त्यक्ततनुः परं पदम् ॥ 111॥ इमं मुमुक्षुः सुमुमुक्षुमोक्षदं विचारयेद्यस्तु विचारदीपकम् । समाहितः सोऽस्तसमस्तसंशयः पुनर्भवं याति न याति तत्पदम् ॥ 112॥ विचारदीपकः सोऽयं मनोविष्ण्वालयेऽर्पितः । ब्रह्मानन्दाभिधानेन यतिना हरितुष्टये ॥ 113॥ श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितः श्रीविचारदीपकःं सम्पूर्णः । हरिः OM ॥ ## Encoded and proofread by Tanvir Chowdhury \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}