% Text title : ashokavana % File name : ashoka.itx % Category : misc % Location : doc\_z\_misc\_misc % Latest update : October 1, 2010 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. The Ashokavadana ..}## \itxtitle{.. ashokavana ..}##\endtitles ## पांशुप्रदानावदानं यो असौ स्वमांसतनुभिर् यजनानि कृत्वा अतप्यच्चिरं करुणाय जगतो हिताय । तस्य श्रमस्य सफलीकरणाय सन्तः साऽवर्जितं शृणुत सांप्रतभाष्यमाणम् ॥ एवं मया श्रुतं एकस्मिन् समये भगवान् श्रावस्त्यां विहरति । इति सूत्रं वक्तव्यम् । अत्र तावद्- भगवत्तथागतवदनाम्भोधरविवरप्रत्युद्गत वचनसरत्सलिलधारासम्पातापनीतरागद्वेष मोहमदमानमायाशाठ्यपङ्कपटलानां शब्दन्यायाऽदितर्कशास्त्रार्थावलोकनौत्पन्न प्रज्ञाप्रदीपप्रोत्सारितकुशास्त्रदर्शनान्ध काराणां संसारतृष्णाछेदिप्रवरसद्धर्मपयःपान शौण्डानां गुरूणां संनिधौ सर्वाववादकश्रेष्ठं (शक्रब्रह्मईशानयमवरुणकुवेरवासवसोम आदित्याऽदिभिर्- A,शक्रब्रह्मईशानयमवरुणकुवेरवसवसोम आदित्याऽदिभिर् ) अप्यप्रतिहतशासनं कन्दर्पदर्पापमर्दनशूरं महाऽऽत्मानं अतिमहर्द्धिकं स्थविरौपगुप्तं आरभ्य काञ्चिद्- एव विबुधजनमनःप्रसादकरीं धर्म्यां कथां समनुस्मरिष्यामः । तत्र तावद्गुरुभिर् अवहितश्रोत्रैर् भवितव्यम् । उपगुप्तौपाख्यानं एवं अनुश्रूयते । यदा भगवान् परिनिर्वाणकालसमये अपलालनागं विनीय कुम्भकारीं चण्डालीं गोपालीं च तेषां मथुरां अनुप्राप्तः । तत्र भगवान् आयुष्मन्तं आनन्दं आमन्त्रयते स्म । अस्यां आनन्द मथुरायां मम वर्षशतपरिनिर्वृतस्य गुप्तो नाम गान्धिको भविष्यति । तस्य पुत्रो भविष्यति उपगौप्तनाम अलक्षणको बुद्धो यो मम वर्षशतपरिनिर्वृतस्य बुद्धकार्यं करिष्यति । तस्य अववादेन बहवो भिक्षवः सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात् करिष्यन्ति । ते अष्टादशहस्तां आयामेन द्वादशहस्तां विस्तरेण चतुरङ्गुलमात्राभिः शलाकाभिऋ गुहां पूरयिष्यन्ति । एषो अग्रो मे आनन्द श्रावकाणां भविष्यति अववादकानां यदुत उपगुप्तो भिक्षुः । पश्यसि त्वं आनन्द दूरतए एव नीलनीलाम्बरराजिम् । एवं भदन्त । एष आनन्द उरुमुण्डो नाम पर्वतः । अत्र वर्षशतपरिनिर्वृतस्य तथागतस्य शाणकवासी नाम भिक्षुर् भविष्यति । सो अत्र उरुमुण्डपर्वते विहारं प्रतिष्ठापयिष्यति । उपगुप्तं च प्रव्राजयिष्यति । मथुरायां आनन्द नटो भटश्च द्वौ भ्रातरौ श्रेष्ठिणौ भविष्यतः । तौ उरुमुण्डपर्वते विहारं प्रतिष्ठापयिष्यतः । तस्य नटभटिका इति संज्ञा भविष्यति । एतदग्रं मे आनन्द भविष्यति शमथानुकूलानां शय्याऽसनानां यदिदं नटभटिकारण्याऽयतनम् । अथ आयुश्मान् आनन्दो भगवन्तं इदं अवोचत् । आश्चर्यं भदन्त यदीदृशं आयुष्मान् उपगुप्तो बहुजनहितं करिष्यति । भगवान् आह । न आनन्द एतर्हि यथा अतीते अप्यध्वनि तेन विनिपतितशरीरेण अप्यत्र एव बहुजनहितं कृतम् । उरुमुण्डपर्वते त्रयः पार्श्वाः । एकत्र प्रदेशे पञ्च प्रत्येकबुद्धशतानि प्रतिवसन्ति । द्वितीये पञ्चर्षिशतानि । तृतीये पञ्चमर्कटशतानि । तत्र यो असौ पञ्चानां मर्कटशतानां यूथपतिः स तं यूथं अपहाय यत्र पार्श्वे पञ्च प्रत्येकबुद्धशतानि प्रतिवसन्ति तत्र गतः । तस्य तान् प्रत्येकबुद्धान् दृष्ट्वा प्रसादो जातः । स तेषां प्रत्येकबुद्धानां शीर्णपर्णानि मूलफलानि च उपनामयति यदा च ते पर्यङ्केण उपविष्टा भवन्ति स वृद्धान्ते प्रणामं कृत्वा यावन् नवान्तं गत्वा पर्यङ्केण उपविशति । यावत् ते प्रत्येकबुद्धाः परिनिर्वृताः । स तेषां शीर्णपर्णानि मूलफलानि च उपनामयति । ते न प्रतिगृह्णन्ति । स तेषां चीवरकर्णिकानि आकर्षयति । पादौ गृह्णाति । यावत् स मर्कटश्चिन्तयति । नियतं एते कालगता भविष्यन्ति । ततः स मर्कटः शोचित्वा परिदेवित्वा च द्वितीयं पार्श्वं गतो यत्र पञ्चर्षिशतानि प्रतिवसन्ति । ते च ऋषयः केचित् कण्टकापाश्रयाः केचिद्- भस्मापाश्रयाः केचिदूर्ध्वहस्ताः केचित् पञ्चाऽतपावस्थिताः । स तेषां तेषां ईर्यापथान् विकोपयितुं आरब्धः । ये कण्टकापाश्रयास्तेषां कण्टकान् उद्धरति । भस्मापाश्रयाणां भस्म विधुनोति । ऊर्ध्वहस्तानां अधो हस्तं पातयति । पञ्चाऽतपावस्थितानां अग्निं अवकिरति । यदा च तैर् ईर्यापथो विकोपितो भवति तदा स तेषां अग्रतः पर्यङ्कं बध्नाति । यावत् तैर् ऋषिभिर् आचार्याय निवेदितम् । तेन अपि च उक्तम् । पर्यङ्केण तावन् निषीदत । यावत् तानि पञ्चर्षिशतानि पर्यङ्केण उपविष्टानि । ते अनाचार्यका अनुपदेशकाः सप्तत्रिंशद्- बोधिपक्षान् धर्मान् आमुखीकृत्य प्रत्येकां बोधिं साक्षात् कृतवन्तः । अथ तेषां प्रत्येकबुद्धानां एतदभवद्। यत् किञ्चिदस्माभिः श्रेयो अवाप्तं तत् सर्वं इमं मर्कटं आगम्य । तैर् यावत् स मर्कटः फलमूलैः परिपालितः । कालगतस्य च तच्छरीरं गन्धकाष्ठैर्- ध्मापितम् । तत् किं मन्यसे आनन्द यो असौ पञ्चानां मर्कटशतानां यूथपतिः स एष उपगुप्तः । तदा अपि तेन विनिपतितशरीरेण अप्यत्र एव उरुमुण्डपर्वते बहुजनहितं कृतम् । अनागते अप्यध्वनि वर्षशतपरिनिर्वृतस्य मम अत्र एव उरुमुण्डपर्वते बहुजनहितं करिष्यति । तच्च यथा एवं तथा उपदर्शयिष्यामः । शाणकवास्य्-उपाख्यानं यदा स्थविरेण शाणकवासिना उरुमुण्डे पर्वते विहारः प्रतिष्ठापितः समन्वाहरति । किं असौ गान्धिक उत्पन्नः । अथ अद्य अपि न उत्पद्यतए इति । पश्यत्युत्पन्नः । स यावत् समन्वाहरति । यो असौ तस्य पुत्र उपगुप्तो नाम्ना अलक्षणको बुद्धो निर्दिष्टो यो मम वर्षशतपरिनिर्वृतस्य बुद्धकार्यं करिष्यति इति किं असावुत्पन्नः । अथ अद्य अपि न उत्पद्यतए इति । पश्यत्यद्य अपि न उत्पद्यते । तेन यावदुपायेन गुप्तो गान्धिको भगवच्छासने अभिप्रसादितः । स यदा अभिप्रसन्नस्तदा स्थविरः संबहुलैर्- भिक्षुभिः सार्धं एकदिवसं तस्य गृहं प्रविष्टः । अपरस्मिन्नहनि आत्मद्वितीयः । अन्यस्मिन्नहनि एकाकी । यावद्गुप्तो गान्धिकः स्थविरं शाणकवासिनं एकाकिनं दृष्ट्वा कथयति । न खल्वार्यस्य कश्चित् पश्चाच्छ्रमणः । स्थविर उवाच । जराधर्माणां कुतो अस्माकं पश्चाच्छ्रमणो bhavati । ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}