गर्भरक्षणस्तोत्रम्

गर्भरक्षणस्तोत्रम्

एह्यहि भगवन् ब्रह्मन् प्रजाकर्तः प्रजापते । प्रगृह्णीष्व बलिं सैमं सापत्यं रक्ष गर्भिणीम् ॥ १॥ अश्विनौ देवदेवेशौ प्रगृह्णीधन् बलिं त्विमम् । सापत्यं गर्भिणीं सैमं स रक्षतां पूजयानया ॥ २॥ रुद्रेशा एकादश प्रोक्ताः प्रगृह्णन्तु बलिं त्विमम् । यक्षागमप्रीतये वृत्तं नित्यं रक्षन्तु गर्भिणीम् ॥ ३॥ आदित्या द्वादश प्रोक्ताः प्रगृह्णीध्वं बलिं त्विमाम् । अस्माकं तेजसां वृद्ध्यै नित्यं रक्षतु गर्भिणीम् ॥ ४॥ विनायक गणाध्यक्ष शिवपुत्र महाबल । प्रगृह्णीष्व बलिं सैमं सापत्यं रक्ष गर्भिणीम् ॥ ५ ॥ स्कन्द षण्मुख देवेश पुत्रप्रीतिविवर्धन । प्रगृह्णीष्व बलिं सैमं सापत्यं रक्ष गर्भिणीम् ॥ ६॥ प्रभासः प्रभवश्यामः प्रत्यासौ मारुतोऽनलः । ध्रुवाधर धराशैव वसवेष्टौ प्रकीर्तितः । प्रगृह्णीष्व बलिं सैमं नित्यं रक्षतु गर्भिणीम् ॥ ७॥ पितृदेवि पितृश्रेष्ठे बहुपुत्रि महाबले । बुधश्रेष्ठे निशावासे निवृत्ते शौनकप्रिये । प्रगृह्णीष्व बलिं सैमं सापत्यं रक्ष गर्भिणीम् ॥ ८॥ रक्ष रक्ष महादेव भक्तानुग्रहकारक । पक्षिवाहन गोविन्द सापत्यं रक्ष गर्भिणीम् ॥ ९॥ इति गर्भरक्षणस्तोत्रं सम्पूर्णम् । Encoded by Sunder Hattangadi Proofread bu Sunder Hattangadi, PSA Easwaran
% Text title            : garbha rakshA stotram
% File name             : garbharakshAstotra.itx
% itxtitle              : garbharakShAstotraM garbharakShaNastotraM cha
% engtitle              : garbha rakShaNa stotram
% Category              : raksha, misc, stotra
% Location              : doc_z_misc_misc
% Sublocation           : misc
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : Hinduism/religion/traditional
% Transliterated by     : Sunder Hattangadi, shubhasuman
% Proofread by          : Sunder Hattangadi, PSA Easwaran
% Indexextra            : (meanings, Audio, Audio)
% Latest update         : February 9, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org