संस्कृत पाठ अनुभव

संस्कृत पाठ अनुभव

By Raghavendra C Swamy (csr at wipro.com) प्रियः संस्कृतप्रियाः, च । मू । कृष्णशास्त्री महोदयस्य अमेरिका प्रवास विषयं श्रुत्वा हर्षितोऽस्मि। अहं भारते संस्कृत संभाषण शिबिरं गतवान् । अद्यापि तस्य स्मरणः मे आनन्दं ददाति । Dear Sanskrit lovers, I am very happy to hear about Sri . cha . mU . Krishnashastry's America trip. I had attended Sanskrit Speaking camp in India . Even today that memory makes me happy. तस्मिन् समये अहं दशम कक्ष्यां पठामि स्म । शिबिरः दशदिवस पर्यन्तं आसीत् । प्रातः काले वयं छात्राः संस्कृत शालां गच्छावः स्म । संस्कृतज्ञान विना प्रथमदिवसात् एव वयं संस्कृत संभाषणं आरभेत् । ``मम नाम राघवेन्द्रः । भवतः नाम किं ? '' इत्यादि सरल वाक्यान् वदावः स्म । नन्तरे, यदि मार्गमध्ये मित्रं मिलावः स्म तदा ``कति वादनं ? '', ``भो मित्र ! अष्टवादनः अभवत् । शीघ्रं गन्तव्यं, धावयतु '', इति अस्माकं वार्तालापः अभवत् । वयं प्रतिदिनं संस्कृत गीताभ्यासं च कृतवन्तः । During that time, I was studying in 10th class . The camp was for ten days . In the early morning, we students used to attend the Sanskrit class. Without the knowledge of Sanskrit, we started speaking in Sanskrit from day one ! We used to speak simple sentences in Sanskrit like ``My name is Raghavendra . What is your name ? '' Later, if we meet a friend on the way we used to converse in Sanskrit like ``What is the time ? '' ``Heh friend ! It is eight O' clock . Camp's time, let us run ''. Also, we used to practice a Sanskrit song everyday. मध्याह्न समये महिलाः देवालय प्रांगणे, उद्यानवने च शिबिरं कुर्वन्ति स्म । बहवः मातरः गृहकार्यं कृत्वा उत्साहेन शिबिरस्य प्रति धावयन्ति स्म । तत्र ते भोजनविधानं, गृहसमाचारान्च वार्तालापं कर्तुं आरभेत् ! ``अध्य अहं चपातिं कृतवति । भवत्याः गृहे किं विशेषः ? '' इति एका पृच्छति । कापि ``वयं आदित्यवासरे जोग जलपातं दृष्टुं गच्छामः '' इति अवदति स्म । संस्कृतमाध्यमेन ते अस्माकं संस्कृतिपरिचिताः च अभवन् । During the afternoons, ladies used to have the camp in the temple halls and parks . Many ladies used to run towards the camp after finishing their household work . They started discussing about food preparation and household topics in Sanskrit ! One used to ask ``I made chapatis today. What is special in your house ? '' Someone else will say, ``We are going to Jog falls on Sunday ''. Also they learnt about our culture through the media of Sanskrit. सायंकाले च कार्यकर्ताः तुंगानद्याः तीरे संस्कृते सांस्कृतिक कार्यक्रमान् आयोजयन्ति स्म । कोऽपि कथां वदतुं 'प्रयत्नं' करोति, अन्यः कश्चन् तस्मिन् दिवसस्य विशेषं वक्तुं इच्छति - सर्वं संस्कृते एव ! वयं सर्वे कृष्णमूर्ती महोदयेन तथा जनार्दन महोदयेन (अन्यः शिक्षकः) सह संस्कृते एव सरल वार्तालोपं कर्तुं आरभेत् । In the evening, volunteers used to organize the cultural program in Sanskrit on the banks of Tunga river . Somebody 'tries' to narrate a story, somebody else wants to tell that day's special events - all in Sanskrit ! We all started having simple conversation with Sri . Krishnamurthy and Sri . Janardhan (another teacher) in Sanskrit itself ! शिबिरस्य समारोप समारंभः कर्नाटक संघे (रंगमन्दिरः) अभवत् । संस्कृते यत् ज्ञानसंग्रहः अस्ति, तस्य संक्षिप्तं परिचयं कृष्णमूर्ती महोदयः दत्तवान् । नन्तरे बालकाः सरल नाटकान् अभिनयेत् । बहवः किञ्चित् दैनन्दिन सन्निवेशान् संस्कृते प्रदर्शयेत् । केचन् चतुराः हास्य प्रसंगान् च संस्कृते दत्तवन्तः ! शिबिरस्य उपाहार नियोजकः च तस्य अनुभवं संस्कृते अवदत् - ``अधुना अहं अपि संस्कृतं जानामि । दोसा अस्ति वा ? अलं, अलं, चट्नि अस्ति वा ? अध्य को विशेषः ? '' !! The valedictory function of the camp was held at Karnatakha Sangh (auditorium). Sri . Krishnamurthy explained briefly the ocean of knowledge contained in Sanskrit . After that the kids enacted simple dramas . Many exhibited some incidents of daily life in Sanskrit . Some intelligent persons also gave comic episodes in Sanskrit . The snacks co-ordinator for the camp also explained his experience at the camp - ``Today I also know Sanskrit . Is dosa there ? Enough, Enough, is chatni there ? What is today's special ? ''!! शिबिरात् पश्चात् वयं संस्कृते आसक्तवन्तः अभवन् । एतद् भाषा सामान्य जनानां भाषा अवश्यं भवति इति अस्माकं अभिमतः अभवत् । वयं तु संस्कृत ज्नानभंडारस्य खननं आरभेत् (सुभाषित संग्रहः, वेद मन्त्राः, भगवद्गीता पठणं, वेदगणितं इत्यादि)। After attending the camp we became very much interested in Sanskrit . We felt that this language will definitely become the language of common men. We started digging the treasury of Sanskrit knowledge (SubhAshitas, Vedic prayers, Bhagavadgita study, Vedic mathematics etc). अद्य शिवमोग्ग नगरे बहवः संस्कृते वार्तालापं कर्तुं समर्थाः सन्ति । विशेषतः मत्तूरु ग्रामे (शिवमोग्ग जिल्ला) अषीति प्रतिशतं जनाः संस्कृते एव संभाषणं कुर्वन्ति ! हिन्दु सेवा प्रतिष्ठानस्य प्रयत्नेन संस्कृत भारतस्य प्रतिग्रामं गतः । अमेरिका देशे च एतद् कार्यक्रमेण ``देव भाषा '' मनुकुल भाषा भवतु इति मे आशा । एतन्मार्गे वयं सर्वे कार्यं कुर्वामः । Today in Shimoga city lot of people have capacity to converse in Sanskrit. Especially in Mattor village (Shimoga District) 80% of people converse in Sanskrit ! With the efforts of Hindu Seva Pratistana, Sanskrit has reached every village in India . I hope with this program in America the ``language of gods '' will become the language of entire humanity. Let us all work in this direction. पठत संस्कृतं वदत संस्कृतं गृहे गृहे च पुनरपि । let us learn Sanskrit, let us speak Sanskrit in each and every house, again and again. -- Raghavendra . csr at wipro.com कृपया दोषान् क्षम्यतु । Please pardon the mistakes.
% Text title            : sa.nskRita pATha anubhava
% File name             : sanclass.itx
% itxtitle              : sa.nskRitapAThaH anubhavaH
% engtitle              : Sanskrit Class
% Category              : article, misc
% Location              : doc_z_misc_misc
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Raghavendra C Swamy csr at wipro.com
% Proofread by          : Raghavendra C Swamy csr at wipro.com
% Indexextra            : (Report on a Sanskrit Class)
% Latest update         : August 28, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org