आदित्याष्टकम्

आदित्याष्टकम्

उदयाद्रिमस्तकमहामणिं लसत्- कमलाकरैकसुहृदं महौजसम् । गदपङ्कशोषणमघौघनाशनं शरणं गतोऽस्मि रविमंशुमालिनम् ॥ १॥ तिमिरापहारनिरतं निरामयं निजरागरञ्जितजगत्त्रयं विभुम् । गदपङ्कशोषणमघौघनाशनं शरणं गतोऽस्मि रविमंशुमालिनम् ॥ २॥ दिनरात्रिभेदकरमद्भुतं परं सुरवृन्दसंस्तुतचरित्रमव्ययम् । गदपङ्कशोषणमघौघनाशनं शरणं गतोऽस्मि रविमंशुमालिनम् ॥ ३॥ श्रुतिसारपारमजरामयं परं रमणीयविग्रहमुदग्ररोचिषम् । गदपङ्कशोषणमघौघनाशनं शरणं गतोऽस्मि रविमंशुमालिनम् ॥ ४॥ शुकपक्षतुण्डसदृशाश्वमण्डलं अचलावरोहपरिगीतसाहसम् । गदपङ्कशोषणमघौघनाशनं शरणं गतोऽस्मि रविमंशुमालिनम् ॥ ५॥ श्रुतितत्त्वगम्यमखिलाक्षिगोचरं जगदेकदीपमुदयास्तरागिणम् । गदपङ्कशोषणमघौघनाशनं शरणं गतोऽस्मि रविमंशुमालिनम् ॥ ६॥ श्रितभक्तवत्सलमशेषकल्मष- क्षयहेतुमक्षयफलप्रदायिनम् । गदपङ्कशोषणमघौघनाशनं शरणं गतोऽस्मि रविमंशुमालिनम् ॥ ७॥ अहमन्वहं सतुरगक्षताटवी शतकोटिहालकमहामहीधनम् । गदपङ्कशोषणमघौघनाशनं शरणं गतोऽस्मि रविमंशुमालिनम् ॥ ८॥ इति सौरमष्टकमहर्मुखे रविं प्रणिपत्य यः पठति भक्तितो नरः । स विमुच्यते सकलरोगकल्मषैः सवितुस्समीपमपि सम्यगाप्नुयात् ९॥ इति आदित्याष्टकं समाप्तम् ॥ Proofread by PSA Easwaran
% Text title            : AdityAShTakam
% File name             : AdityAShTakam.itx
% itxtitle              : AdityAShTakam
% engtitle              : AdityAShTakam
% Category              : aShTaka, navagraha
% Location              : doc_z_misc_navagraha
% Sublocation           : navagraha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : PSA Easwaran
% Proofread by          : PSA Easwaran
% Description-comments  : Devi book stall, Kodumgallur, Kerala
% Source                : Sthothra Rathnaakaram, edited by N. Bappuravu, 2010
% Latest update         : August 6, 2016
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org