% Text title : AdityastotrambhaviShyapurANa % File name : AdityastotrambhaviShyapurANa.itx % Category : navagraha % Location : doc\_z\_misc\_navagraha % Author : Traditional % Transliterated by : Nat Natarajan nat.natarajan at gmail.com % Proofread by : Nat Natarajan nat.natarajan at gmail.com, NA % Description-comments : From Brihatstotraratnakara with 408 stotras % Source : bhaviShyapurANa % Latest update : September 14, 2020 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Adityastotram ..}## \itxtitle{.. Adityastotram ..}##\endtitles ## shrIgaNeshAya namaH | navagrahANAM sarveShAM sUryAdInAM pR^ithak pR^ithak | pIDA cha duHsahA rAja~njAyate satataM nR^iNAm || 1|| pIDAnAshAya rAjendra nAmAni shR^iNu bhAsvataH | sUryAdInAM cha sarveShAM pIDA nashyati shR^iNvataH || 2|| Aditya savitA sUryaH pUShArkaH shIghrago raviH | bhagastvaShTA.aryamA haMso helistejo nidhirhariH || 3|| dinanAtho dinakaraH saptasaptiH prabhAkaraH | vibhAvasurvedakartA vedA~Ngo vedavAhanaH || 4|| haridashvaH kAlavaktraH karmasAkShI jagatpatiH | padminIbodhako bhAnurbhAskaraH karuNAkaraH || 5|| dvAdashAtmA vishvakarmA lohitA~NgastamonudaH | jagannAtho.aravindAkShaH kAlAtmA kashyapAtmajaH || 6|| bhUtAshrayo grahapatiH sarvalokanamaskR^itaH | sa~NkAsho bhAsvAnaditinandanaH || 7|| ?? dhvAntebhasiMhaH sarvAtmA lokanetro vikartanaH | mArtaNDo mihiraH sUrastapano lokatApanaH || 8|| jagatkartA jagatsAkShI shanaishcharapitA jayaH | sahasrarashmistaraNirbhagavAnbhaktavatsalaH || 9|| vivasvAnAdidevashcha devadevo divAkaraH | dhanvantarirvyAdhihartA dadrukuShThavinAshanaH || 10|| charAcharAtmA maitreyo.amito viShNurvikartanaH | kokashokApahartA cha kamalAkara AtmabhUH || 11|| nArAyaNo mahAdevo rudraH puruSha IshvaraH | jIvAtmA paramAtmA cha sUkShmAtmA sarvatomukhaH || 12|| indro.analo yamashchaiva nairR^ito varuNo.anilaH | shrIda IshAna indushcha bhaumaH saumyo guruH kaviH || 13|| shaurirvidhuntudaH ketuH kAlaH kAlAtmako vibhuH | sarvadevamayo devaH kR^iShNaH kAyapradAyakaH || 14|| ya etairnAmabhirmartyo bhaktyA stauti divAkaram | sarvapApavinirmuktaH sarvarogavivarjitaH || 15|| putravAn dhanavAn shrImA~njAyate sa na saMshayaH | ravivAre paThedyastu nAmAnyetAni bhAsvataH || 16|| pIDAshAntirbhavettasya grahANAM cha visheShataH | sadyaH sukhamavApnoti chAyurdIrghaM cha nIrujam || 17|| iti shrIbhaviShyapurANe AdityastotraM sampUrNam | ## Proofread by Nat Natarajan, NA \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}