% Text title : chandrAShTottarashatanAmastotram 2 % File name : chandrAShTottarashatanAmastotram2.itx % Category : aShTottarashatanAma, navagraha, stotra % Location : doc\_z\_misc\_navagraha % Transliterated by : Gopal Upadhyay gopal.j.upadhyay gmail.com % Proofread by : Gopal Upadhyay gopal.j.upadhyay gmail.com % Description-comments : See corresponding nAmAvalI % Latest update : June 3, 2019 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. श्री चन्द्र अष्टोत्तरशतनाम स्तोत्रं 2 ..}## \itxtitle{.. श्रीचन्द्राष्टोत्तरशतनामस्तोत्रम् 2 ..}##\endtitles ## अथ श्रीचन्द्राष्टोत्तरशतनामस्तोत्रम् । अथ वक्ष्ये शशिस्तोत्रं तच्छृणुष्व मुदान्वितः ॥ 1॥ चन्द्रोऽमृतमयः श्वेतो विधुर्विमलरूपवान् । विशालमण्डलः श्रीमान् पीयूषकिरणः करी ॥ 2॥ द्विजराजः शशधरः शशी शिवशिरोगृहः । क्षीराब्धितनयो दिव्यो महात्माऽमृतवर्षणः ॥ 3॥ रात्रिनाथो ध्वान्तहर्ता निर्मलो लोकलोचनः । चक्षुराह्लादजनकस्तारापतिरखण्डितः ॥ 4॥ षोडशात्मा कलानाथो मदनः कामवल्लभः । हंसःस्वामी क्षीणवृद्धो गौरः सततसुन्दरः ॥ 5॥ मनोहरो देवभोग्यो ब्रह्मकर्मविवर्धनः । वेदप्रियो वेदकर्मकर्ता हर्ता हरो हरिः ॥ 6॥ ऊर्द्ध्ववासी निशानाथः शृङ्गारभावकर्षणः । मुक्तिद्वारं शिवात्मा च तिथिकर्ता कलानिधिः ॥ 7॥ ओषधीपतिरब्जश्च सोमो जैवातृकः शुचिः । मृगाङ्को ग्लौः पुण्यनामा चित्रकर्मा सुरार्चितः ॥ 8॥ रोहिणीशो बुधपिता आत्रेयः पुण्यकीर्तकः । निरामयो मन्त्ररूपः सत्यो राजा धनप्रदः ॥ 9॥ सौन्दर्यदायको दाता राहुग्रासपराङ्मुखः । शरण्यः पार्वतीभालभूषणं भगवानपि ॥ 10॥ पुण्यारण्यप्रियः पूर्णः पूर्णमण्डलमण्डितः । हास्यरूपो हास्यकर्ता शुद्धः शुद्धस्वरूपकः॥ 11॥ शरत्कालपरिप्रीतः शारदः कुमुदप्रियः । द्युमणिर्दक्षजामाता यक्ष्मारिः पापमोचनः ॥ 12॥ इन्दुः कलङ्कनाशी च सूर्यसङ्गमपण्डितः । सूर्योद्भूतः सूर्यगतः सूर्यप्रियपरःपरः ॥ 13॥ स्निग्धरूपः प्रसन्नश्च मुक्ताकर्पूरसुन्दरः । जगदाह्लादसन्दर्शो ज्योतिः शास्त्रप्रमाणकः ॥ 14 ॥ सूर्याभावदुःखहर्ता वनस्पतिगतः कृती । यज्ञरूपो यज्ञभागी वैद्यो विद्याविशारदः ॥ 15॥ रश्मिकोटिर्दीप्तिकारी गौरभानुरिति द्विज । नाम्नामष्टोत्तरशतं चन्द्रस्य पापनाशनम् ॥ 16॥ चन्द्रोदये पठेद्यस्तु स तु सौन्दर्यवान् भवेत् । पौर्णमास्यां पठेदेतं स्तवं दिव्यं विशेषतः ॥ 17॥ स्तवस्यास्य प्रसादेन त्रिसन्ध्यापठितस्य च । सदाप्रसादास्तिष्ठन्ति ब्राह्मणाश्च द्विजोत्तम ॥ 18॥ श्राद्धे चापि पठेदेतं स्तवं पीयूषरूपिणम् । तत्तु श्राद्धमनन्तञ्च कलानाथप्रसादतः ॥ 19॥ दुःस्वप्ननाशनं पुण्यं दाहज्वरविनाशनम् । ब्राह्मणाद्याः पठेयुस्तु स्त्रीशूद्राः शृणुयुस्तथा ॥ 20॥ इति बृहद्धर्मपुराणान्तर्गतं श्रीचन्द्राष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् । ## Encoded and proofread by Gopal Upadhyay gopal.j.upadhyay gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}