ग्रहध्यानम्

ग्रहध्यानम्

चन्द्रध्यानम् । कर्पूरस्फटिकावदातमनिशं पूर्णेन्दुबिम्बाननं मुक्तादामविभूषितेन वपुषा निर्मूलयन्तं तमः । हस्ताभ्यां कुमुदं वरं च दधतं नीलालकोद्भासितं स्वस्याङ्कस्थमृगोदिताश्रयगुणं सोमं सुधाब्धिं भजे ॥ कुजध्यानम् । विन्ध्येशं ग्रहदक्षिणप्रतिमुखं रक्तत्रिकोणाकृतिं दोर्भिः स्वीकृतशक्तिशूलसगदं चारूढमेषाधिपम् । भारद्वाजमुपात्तरक्तवसनच्छत्रश्रिया शोभितं मेरोर्दिव्यगिरेः प्रदक्षिणकरं सेवामहे तं कुजम् ॥ बुधध्यानम् । आत्रेयं महदाधिपं ग्रहगणस्येशानभागस्थितं बाणाकारमुदङ्मुखं शरलसत्तूणीरबाणासनम् । पीतस्रग्वसनद्वयध्वजरथच्छत्रश्रिया शोभितं मेरोर्दिव्यगिरेः प्रदक्षिणकरं सेवामहे तं बुधम् ॥ गुरुध्यानम् । रत्नाष्टापदवस्त्रराशिममलं दक्षात्किरन्तं करा- दासीनं विपणौ करं निदधतं रत्नादिराशौ परम् । पीतालेपनपुष्पवस्त्रमखिलालङ्कारसम्भूषितं विद्यासागरपारगं सुरगुरुं वन्दे सुवर्णप्रभम् ॥ शुक्रध्यानम् । श्वेताम्भोजनिषण्णमापणतटे श्वेताम्बरालेपनं नित्यं भक्तजनायसम्प्रददतं वासो मणीन् हाटकम् । वामेनैव करेण दक्षिणकरे व्याख्यानमुद्राङ्कितं शुक्रं दैत्यवरार्चितं स्मितमुखं वन्दे सिताङ्गप्रभम् ॥ शनीश्वरध्यानम् । ध्यायेन्नीलशिलोच्चयद्युतिनिभं नीलारविन्दासनं देवं दीप्तविशाललोचनयुतं नित्यक्षुधाकोपिनम् । निर्मांसोदरशुष्कदीर्घवपुषं रौद्राकृतिं भीषणं दीर्घस्मश्रुजटायुतं ग्रहपतिं सौरं सदाहं भजे ॥ %Need Surya, Rahu, Ketu dhyAna verses Proofread by PSA Easwaran
% Text title            : grahadhyAnam
% File name             : grahadhyAnam.itx
% itxtitle              : grahadhyAnam
% engtitle              : grahadhyAnam
% Category              : navagraha, dhyAnam
% Location              : doc_z_misc_navagraha
% Sublocation           : navagraha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : PSA Easwaran
% Proofread by          : PSA Easwaran
% Description-comments  : Devi book stall, Kodumgallur, Kerala
% Source                : Sthothra Rathnaakaram, edited by N. Bappuravu, 2010
% Latest update         : August 6, 2016
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org