श्रीकेतु अष्टोत्तरशतनामस्तोत्रम्

श्रीकेतु अष्टोत्तरशतनामस्तोत्रम्

केतु बीज मन्त्र - ॐ स्राँ स्रीं स्रौं सः केतवे नमः ॥ श‍ृणु नामानि जप्यानि केतो रथ महामते । केतुः स्थूलशिराश्चैव शिरोमात्रो ध्वजाकृतिः ॥ १॥ नवग्रहयुतः सिंहिकासुरीगर्भसम्भवः । महाभीतिकरश्चित्रवर्णो वै पिंगळाक्षकः ॥ २॥ स फलोधूम्रसंकाषः तीक्ष्णदंष्ट्रो महोरगः । रक्तनेत्रश्चित्रकारी तीव्रकोपो महासुरः ॥ ३॥ क्रूरकण्ठः क्रोधनिधिश्छायाग्रहविशेषकः । अन्त्यग्रहो महाशीर्षो सूर्यारिः पुष्पवद्ग्रही ॥ ४॥ वरहस्तो गदापाणिश्चित्रवस्त्रधरस्तथा । चित्रध्वजपताकश्च घोरश्चित्ररथश्शिखी ॥ ५॥ कुळुत्थभक्षकश्चैव वैडूर्याभरण स्तथा । उत्पातजनकः शुक्रमित्रं मन्दसखस्तथा ॥ ६॥ गदाधरः नाकपतिः अन्तर्वेदीश्वरस्तथा । जैमिनीगोत्रजश्चित्रगुप्तात्मा दक्षिणामुखः ॥ ७॥ मुकुन्दवरपात्रं च महासुरकुलोद्भवः । घनवर्णो लम्बदेहो मृत्युपुत्रस्तथैव च ॥ ८॥ उत्पातरूपधारी चाऽदृश्यः कालाग्निसन्निभः । नृपीडो ग्रहकारी च सर्वोपद्रवकारकः ॥ ९॥ चित्रप्रसूतो ह्यनलः सर्वव्याधिविनाशकः । अपसव्यप्रचारी च नवमे पापदायकः ॥ १०॥ पञ्चमे शोकदश्चोपरागखेचर एव च । अतिपुरुषकर्मा च तुरीये सुखप्रदः ॥ ११॥ तृतीये वैरदः पापग्रहश्च स्फोटककारकः । प्राणनाथः पञ्चमे तु श्रमकारक एव च ॥ १२॥ द्वितीयेऽस्फुटवाग्दाता विषाकुलितवक्त्रकः । कामरूपी सिंहदन्तः सत्येऽप्यनृतवानपि ॥ १३॥ चतुर्थे मातृनाशश्च नवमे पितृनाशकः । अन्त्ये वैरप्रदश्चैव सुतानन्दनबन्धकः ॥ १४॥ सर्पाक्षिजातोऽनंगश्च कर्मराश्युद्भवस्तथा । उपान्ते कीर्तिदश्चैव सप्तमे कलहप्रदः ॥ १५॥ अष्टमे व्याधिकर्ता च धने बहुसुखप्रदः । जनने रोगदश्चोर्ध्वमूर्धजो ग्रहनायकः ॥ १६॥ पापदृष्टिः खेचरश्च शाम्भवोऽशेषपूजितः । शाश्वतश्च नटश्चैव शुभाऽशुभफलप्रदः ॥ १७॥ धूम्रश्चैव सुधापायी ह्यजितो भक्तवत्सलः । सिंहासनः केतुमूर्ती रवीन्दुद्युतिनाशकः ॥ १८॥ अमरः पीडकोऽमर्त्यो विष्णुदृष्टोऽसुरेश्वरः । भक्तरक्षोऽथ वैचित्र्यकपटस्यन्दनस्तथा ॥ १९॥ विचित्रफलदायी च भक्ताभीष्टफलप्रदः । एतत्केतुग्रहस्योक्तं नाम्नामष्टोत्तरं शतम् ॥ २०॥ यो भक्त्येदं जपेत्केतुर्नाम्नामष्टोत्तरं शतम् । स तु केतोः प्रसादेन सर्वाभीष्टं समाप्नुयात् ॥ २१॥ ॥ इति केतु अष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥ Provided by Manda Krishna shrikanth mandaksk at gmail.com Proofread by KSR Ramachandran ramachandran\_ksr at yahoo.ca
% Text title            : ketu aShTottarashatanAma stotraM
% File name             : ketu108nAmastotra.itx
% itxtitle              : ketu aShTottarashatanAmastotram
% engtitle              : ketu aShTottarashatanAma stotram
% Category              : aShTottarashatanAma, navagraha, stotra
% Location              : doc_z_misc_navagraha
% Sublocation           : navagraha
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Manda Krishna Srikanth mandaksk at gmail.com
% Proofread by          : KSR Ramachandran ramachandran_ksr at yahoo.ca
% Latest update         : November 19, 2012
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org