% Text title : ketustotram 2 % File name : ketustotram2.itx % Category : navagraha % Location : doc\_z\_misc\_navagraha % Proofread by : PSA Easwaran psawaswaran at gmail.com % Description/comments : BhaktivivekasAra % Latest update : September 14, 2020 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. ketustotram 2 ..}## \itxtitle{.. ketustotram 2 ..}##\endtitles ## OM धूम्रा द्विबाहवः सर्वे गोदानो विकृताननाः । गृध्रयानासनस्थाश्च पान्तु नः शिखिनन्दनाः ॥ 1॥ श्रीभैरव्युवाच । धन्या चानुगृहीतास्मि कृतार्थास्मि जगत्प्रभो । यच्छ्रुतं त्वन्मुखाद्देव केतुस्तोत्रमिदं शुभम् ॥ 2॥ श्रीपरमेश्वर उवाच \- शृणु देवि प्रवक्ष्यामि केतुस्तवमिमं परम् । सर्वपापविशुद्धात्मा स रोगैर्मुच्यते ध्रुवम् ॥ 3॥ श्वेतपीतारुणः कृष्णः क्वचिच्चामीकरप्रभः शिवार्चनरतः केतुर्ग्रहपीडां व्यपोहतु ॥ 4॥ नमो घोरायाघोराय महाघोरस्वरूपिणे । आनन्देशाय देवाय जगदानन्ददायिने ॥ 5॥ नमो भक्तजनानन्ददायिने विश्वभाविने । विश्वेशाय महेशाय केतुरूपाय वै नमः ॥ 6॥ नमो रुद्राय सर्वाय वरदाय चिदात्मने । त्र्यक्षाय त्रिनिवासाय नमः सङ्कटनाशिने ॥ 7॥ त्रिपुरेशाय देवाय भैरवाय महात्मने । अचिन्त्याय चितिज्ञाय नमश्चैतन्यरूपिणे ॥ 8॥ नमः शर्वाय चर्च्याय दर्शनीयाय ते नमः । आपदुद्धरणायापि भैरवाय नमो नमः ॥ 9॥ नमो नमो महादेव व्यापिने परमात्मने । नमो लघुमते तुभ्यं ग्राहिणे सूर्यसोमयोः ॥ 10॥ नमश्चापद्विनाशाय भूयो भूयो नमो नमः । नमस्ते रुद्ररूपाय चोग्ररूपाय केतवे ॥ 11॥ नमस्ते सौररूपाय शत्रुक्षयकराय च । महातेजाय वै तुभ्यं पूजाफलविवर्धिने ॥ 12॥ वह्निपुत्राय ते दिव्यरूपिणे प्रियकारिणे । सर्वभक्ष्याय सर्वाय सर्वग्रहान्तकाय ते ॥ 13॥ नमः पुच्छस्वरूपाय महामृत्युकराय च । नमस्ते सर्वदा क्षोभकारिणे व्योमचारिणे ॥ 14॥ नमस्ते चित्ररूपाय मीनदानप्रियाय च । दैत्यदानवगन्धर्ववन्द्याय महते नमः ॥ 15॥ य इदं पठते नित्यं प्रातरुत्थाय मानवः । ग्रहशान्तिर्भवेत्तस्य केतुराजस्य कीर्तनात् ॥ 16॥ यः पठेदर्धरात्रे तु वशं तस्य जगत्त्रयम् । इदं रहस्यमखिलं केतुस्तोत्रं तु कीर्तितम् ॥ 17॥ सर्वसिद्धिप्रदं गुह्यमायुरारोग्यवर्धनम् । गुह्यं मन्त्रं रहस्यं तु तव भक्त्या प्रकाशितम् ॥ 18॥ अभक्ताय न दातव्यमित्याज्ञा पारमेश्वरि ॥ 19॥ श्रीदेव्युवाच \\- भगवन्भवतानेन केतुस्तोत्रस्य मे प्रभो । कथनेन महेशान सत्यं क्रीतास्म्यहं त्वया ॥ 20॥ श्री ईश्वर उवाच । इदं रहस्यं परमं न देयं यस्य कस्यचित् । गुह्यं गोप्यतमं चेयं गोपनीयं स्वयोनिवत् ॥ 21॥ अग्निपुत्रो महातेजाः केतुः सर्वग्रहान्तकः । क्षोभयन्यः प्रजाः सर्वाः स केतुः प्रीयतां मम ॥ 22॥ इति केतुस्तोत्रं सम्पूर्णम् । ## Proofread by PSA Easwaran psaeaswaran at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}