नवग्रहमन्त्राः

नवग्रहमन्त्राः

श्रीगणेशाय नमः । अथ सूर्यस्य मन्त्रः - विश्वनाथसारोद्धारे ॐ ह्सौः श्रीं आं ग्रहाधिराजाय आदित्याय स्वाहा ॥ १॥ अथ चन्द्रस्य मन्त्रः - कालीपटले ॐ श्रीं क्रीं ह्रां चं चन्द्राय नमः ॥ २॥ अथ भौमस्य मन्त्रः - शारदाटीकायाम् ऐं ह्सौः श्रीं द्रां कं ग्रहाधिपतये भौमाय स्वाहा ॥ ३॥ अथ बुधस्य मन्त्रः - स्वतन्त्रे ॐ ह्रां क्रीं टं ग्रहनाथाय बुधाय स्वाहा ॥ ४॥ अथ जीवस्य मन्त्रः - त्रिपुरातिलके ॐ ह्रीं श्रीं ख्रीं ऐं ग्लौं ग्रहाधिपतये बृहस्पतये ब्रींठः ऐंठः श्रींठः स्वाहा ॥ ५॥ अथ शुक्रस्य मन्त्रः - आगमशिरोमणौ ॐ ऐं जं गं ग्रहेश्वराय शुक्राय नमः ॥ ६॥ अथ शनैश्चरस्य मन्त्रः - आगमलहर्याम् ॐ ह्रीं श्रीं ग्रहचक्रवर्तिने शनैश्चराय क्लीं ऐंसः स्वाहा ॥ ७॥ अथ राहोर्मन्त्रः - आगमलहर्याम् ॐ क्रीं क्रीं हूँ हूँ टं टङ्कधारिणे राहवे रं ह्रीं श्रीं भैं स्वाहा ॥ ८॥ अथ केतु मन्त्रः - मन्त्रमुक्तावल्याम् ॐ ह्रीं क्रूं क्रूररूपिणे केतवे ऐं सौः स्वाहा ॥ ९॥ ॥ इति नवग्रहमन्त्राः सम्पूर्णाः ॥ Encoded and Proofread by Ravin Bhalekar ravibhalekar@hotmail.com
% Text title            : navagrahamantraH
% File name             : navagrahamantraH.itx
% itxtitle              : navagrahamantraH
% engtitle              : navagrahamantraH
% Category              : navagraha, stotra, nava, mantra
% Location              : doc_z_misc_navagraha
% Sublocation           : navagraha
% Texttype              : stotra
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ravin Bhalekar ravibhalekar at hotmail.com
% Proofread by          : Ravin Bhalekar ravibhalekar at hotmail.com
% Latest update         : August 12, 2006
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org