% Text title : Tantrokta Navagraha Mantra Japa Prayogah % File name : navagrahamantrajapaprayogaHtantrokta.itx % Category : navagraha, mantra, tantra % Location : doc\_z\_misc\_navagraha % Proofread by : Paresh Panditrao % Latest update : December 16, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Tantrokta Navagraha Mantra Japa Prayogah ..}## \itxtitle{.. तन्त्रोक्तनवग्रहमन्त्रजपप्रयोगः ..}##\endtitles ## अथ श्रीसूर्यमन्त्रः \- OM ह्राँ ह्रीं सः इति त्र्यक्षरं मन्त्रः ॥ OM अस्य श्रीसूर्यमन्त्रस्य अज ऋषिः, गायत्री छन्दः, सूर्यो देवता, ह्रां बीजम्, ह्रीं शक्तिः, सः कीलकम्, श्रीसूर्यप्रीत्यर्थे जपे विनियोगः । OM अज ऋषये नमः शिरसि । OM गायत्रीछन्दसे नमः मुखे । OM सूर्यदेवतायै नमः हृदि । OM ह्रां बीजाय नमः गुह्ये । OM ह्रीं शक्तये नमः पादयोः । OM सः कीलकाय नमः सर्वाङ्गे । इति ऋष्यादिन्यासः ॥ अथ अङ्गन्यासः \- OM AM ह्रीं अङ्गुष्ठाभ्यां नमः । OM ईंह्रीं तर्जनीभ्यां नमः । OM ऊँ ह्रीं मध्यमाभ्यां नमः । OM ऐं ह्रीं अनामिकाभ्यां नमः । OM औं ह्रीं कनिष्ठिकाभ्यां नमः । OM अः ह्रीं करतलकरपृष्ठाभ्यां नमः । इति करन्यासः । एवं हृदयादिषडङ्गन्यासं कुर्यात् । एवं न्यासविधिं कृत्वा ध्यायेत् । OM रक्ताम्बुजासनमशेषगुणैकसिन्धु, भानुं समस्तजगतामधिपं भजामि । पद्मद्वयाभयवरान्दधतं कराब्जैर्माणिक्यमौलिमरुणाङ्गरुचिं त्रिनेत्रम् ॥ 1॥ एवं ध्यात्वा मानसोपचारैः सम्पूज्य यथोक्तविधिना जपं कुर्यात् ॥ अथ चन्द्रमन्त्रः \- OM स्वौं सोमाय नमः (मतान्तरे सौं सोमाय नमः) इति षडक्षरो मन्त्रः ॥ OM अस्य श्रीसोममन्त्रस्य भृगुरृषिः, पङ्क्तिश्छन्दः, सोमो देवता, स्वौं बीजम्, नमः शक्तिः, सोमप्रीतये जपे विनियोगः । OM भृगुऋषये नमः शिरसि । OM पङ्क्तिश्छन्दसे नमः मुखे । OM सोमदेवतायै नमो हृदि । OM स्वौं बीजाय नमः गुह्ये । OM नमः शक्तये नमः पादयोः । इति ऋष्यादिन्यासः । OM सां अङ्गुष्ठाभ्यां नमः । OM सीं तर्जनीभ्यां नमः । OM सूं मध्यमाभ्यां नमः । OM सैं अनामिकाभ्यां नमः । OM सौं कनिष्ठिकाभ्यां नमः । OM सः करतलकरपृष्ठाभ्यां नमः । इति करन्यासः । एवं हृदयादिन्यासं कृत्वा ध्यायेत् \- OM कर्पूरस्फटिकावदातमनिशं पूर्णेन्दुबिम्बाननं मुक्तादामविभूषितेन वपुषा निर्मूलयन्तं तमः । हस्ताभ्यां कुमुदं वरञ्च दधतं नीलालकोद्भासितं स्वीयाङ्कस्थमृगोदिताश्रयगुणं सोमं सुधाब्धिं भजे ॥ 1॥ एवं ध्यात्वा मानसोपचारैः सम्पूज्य जपं कुर्यात् ॥ अथ भौममन्त्रः \- OM अं अङ्गारकाय नमः । OM अस्य श्रीभौममन्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः, अङ्गारको देवता, अं बीजं, आपः शक्तिः, अङ्गारकप्रीतये जपे विनियोगः । OM ब्रह्माऋषये नमः शिरसि । OM गायत्रीछन्दसे नमः मुखे । OM अङ्गारकदेवतायै नमः हृदये । OM अं बीजाय नमः गुह्ये । OM आपः शक्तये नमः पादयोः । OM AM अङ्गुष्ठाभ्यां नमः । OM IM तर्जनीभ्यां नमः । OM UM मध्यमाभ्यां नमः । OM ऐं अनामिकाभ्यां नमः । OM औं कनिष्ठिकाभ्यां नमः । OM अः करतलकरपृष्ठाभ्यां नमः । एवं हृदयादिन्यासं कृत्वा ध्यायेत् \- OM नमाम्यङ्गारकं देवं रक्ताभाम्बरभूषणम् । जानुस्थवामहस्ताढ्यं साभयेतरपाणिकम् । एवं ध्यात्वा मानसोपचारैः सम्पूज्य जपं कुर्यात् ॥ अथ बुधमन्त्रः \- OM बं बुधाय नमः । OM अस्य श्रीबुधमन्त्रस्य ब्रह्मा ऋषिः, पङ्क्तिश्छन्दः, बुधो देवता, बुं बीजं, आपः शक्ति, बुधप्रीतये जपे विनियोगः । OM ब्रह्माऋषये नमः शिरसि । OM पङ्क्तिश्छन्दसे नमः मुखे । OM बुधदेवतायै नमः हृदये । OM बुं बीजाय नमः गुह्ये । OM आपः शक्तये नमः पादयोः । OM बुं अङ्गुष्ठाभ्यां नमः । OM बुं तर्जनीभ्यां नमः । OM बुं मध्यमाभ्यां नमः । OM बुं अनामिकाभ्यां नमः । OM बुं कनिष्ठिकाभ्यां नमः । OM बुं करतलकरपृष्ठाभ्यां नमः । एवं हृदयादिन्यासं कृत्वा ध्यायेत् \- OM वन्दे बुधं सदा देवं पीताम्बरसुभूषणम् । जानुस्थवामहस्ताढ्यं साभयेतरपाणिकम् ॥ एवं ध्यात्वा मानसोपचारैः सम्पूज्य जपेत् ॥ अथ बृहस्पतिमन्त्रः \- OM बृं बृहस्पतये नमः इत्यष्टाक्षरो मन्त्रः । OM अस्य श्रीबृहस्पतिमन्त्रस्य ब्रह्मा ऋषिः, अनुष्टुप्छन्दः, बृहस्पतिर्देवता, बृं बीजम्, नमः शक्तिः, श्रीबृहस्पतिप्रीतये जपे विनियोगः । OM ब्रह्माऋषये नमः शिरसि । OM अनुष्टुप्छन्दसे नमः मुखे । OM बृहस्पतिदेवतायै नमः हृदये । OM बृं बीजाय नमः गुह्ये । OM नमः शक्तये नमः पादयोः । इति ऋष्यादिन्यासः । OM ब्राँ अङ्गुष्ठाभ्यां नमः । OM ब्रीं तर्जनीभ्यां नमः । OM ब्रूँ मध्यमाभ्यां नमः । OM ब्रइं अनामिकाभ्यां नमः । OM ब्रौं कनिष्ठिकाभ्यां नमः । OM ब्रः करतलकरपृष्ठाभ्यां नमः । इति करन्यासः । एवं हृदयादिन्यासं कृत्वा ध्यायेत् । अथ ध्यानं \- तेजोमयं शक्तित्रिशूलहस्तं सुरेन्द्रसङ्घस्तुतपादपङ्कजम् । मेधानिधिं मत्स्यगतं द्विबाहुं गुरुं भजे मानसपङ्कजेऽहम् ॥ 1॥ एवं ध्यात्वा मानसोपचारैः सम्पूज्य जपेत् ॥ अथ शुक्रमन्त्रः \- OM शुं शुक्राय नमः स्वाहा । OM अस्य श्रीशुक्रमन्त्रस्य ब्रह्मा ऋषिः, पङ्क्तिश्छन्दः, शुक्रो देवता, शुं बीजम्, स्वाहा शक्तिः, श्रीशुक्रप्रीत्यर्थे जपे विनियोगः । OM ब्रह्मऋषये नमः शिरसि । OM पङ्क्तिश्छन्दसे नमः मुखे । OM शुक्रदेवतायै नमः हृदये । OM शुं बीजाय नमः गुह्ये । OM स्वाहा शक्तये नमः पादयोः । इति ऋष्यादिन्यासः । OM शुं अङ्गुष्ठाभ्यां नमः । OM शुं तर्जनीभ्यां नमः । OM शुं मध्यमाभ्यां नमः । OM शुं अनामिकाभ्यां नमः । OM शुं कनिष्ठिकाभ्यां नमः । OM शुं करतलकरपृष्ठाभ्यां नमः । इति करन्यासः ॥ OM शुं हृद्याय नमः । OM शुं शिरसे स्वाहा । OM शुं शिखायै वषट् । OM शुं कवचाय हुँ । OM शुं नेत्रत्रयाय वौषट् । OM शुं अस्त्राय फट् । इति हृदयादिन्यासं कृत्वा ध्यायेत् \- OM सन्तप्तकाञ्चननिभं द्विभुजं दयालुं पीताम्बरं धृतसरोरुहकेशयुग्मम् । क्रौञ्चासनं असुरसेवितपादपद्मं शुक्रं भजे द्विनयनं हृदि पङ्कजेऽहम् ॥ 1॥ एवं ध्यात्वा मानसोपचारैः सम्पूज्य जपेत् ॥ अथ शनिमन्त्रः \- OM शं शनैश्चराय नमः । OM अस्य श्रीशनैश्चरमन्त्रस्य ब्रह्माऋषिः, गायत्री छन्दः, शनैश्चरो देवता, शं बीजम्, आपः शक्तिः, श्रीशनैश्चरप्रीतये जपे विनियोगः । OM ब्रह्मऋषये नमः शिरसे । OM गायत्रोछन्दसे नमः मुखे । OM शनैश्चरदेवतायै नमः हृदि । OM शं बीजाय नमः गुह्ये । OM आपः शक्तये नमः पादयोः । इति ऋष्यादिन्यासः । OM शं अङ्गुष्ठाभ्यां नमः । OM शं तर्जनीभ्यां नमः । OM शं मध्यमाभ्यां नमः । OM शं अनामिकाभ्यां नमः । OM शं कनिष्ठिकाभ्यां नमः । OM शं करतलकरपृष्ठाभ्यां नमः । इति करन्यासः । OM शं हृदयाय नमः । OM शं शिरसी स्वाहा । OM शं शिखायै वषट् । OM शं कवचाय हुँ । OM शं नेत्रत्र्याय वौषट् । OM शं अस्त्राय फट् । इति हृदयादिन्यासं कृत्वा ध्यायेत् \- OM नीलाञ्जनाभं मिहिरस्य पुत्रं ग्रहेश्वरं पाशभुजङ्गपाणिम् । सुरासुराणां भयदं द्विबाहुं भजे शनिं मानसपङ्कजेऽहम् ॥ 1॥ एवं ध्यात्वा मानसोपचारैः सम्पूज्य जपेत् ॥ अथ राहुमन्त्रः \- OM रां राहवे नमः । OM अस्य श्रीराहुमन्त्रस्य ब्रह्माऋषिः, पङ्क्तिश्छन्दः, राहुर्देवता, रां बीजम्, वेशः शक्तिः, श्रीराहुप्रीतये जपे विनियोगः । OM ब्रह्मऋषये नमः शिरसे । OM पङ्क्तिश्छन्दसे नमः मुखे । OM राहुदेवताये नमः हृदि । OM रां बीजाय नमः गुह्ये । OM वेशः शक्तये नमः पादयोः । इति ऋष्यादिन्यासः । OM रां अङ्गुष्ठाभ्यां नमः । OM रां तर्जनीभ्यां नमः । OM रां मध्यमाभ्यां नमः । औं रां अनामिकाभ्यां नमः । OM रां कनिष्ठिकाभ्यां नमः । OM रां कवचाय हुँ । OM रां नेत्रत्रयाय वैषट् । OM रां अस्त्राय फट् । इति हृदयादिन्यासं कृत्वा ध्यायेत् । वन्दे राहुं धूम्रवर्णं अर्धकायं कृताञ्जलिम् । विकृतास्यं रक्तनेत्रं धूम्रालङ्कारमन्वहम् ॥ 1॥ एवं ध्यात्वा मानसोपचारैः सम्पूज्य जपेत् ॥ अथ केतुमन्त्रः \- OM कें केतवे नमः । OM अस्य श्रीकेतुमन्त्रस्य श्रीब्रह्माऋषिः, पङ्क्तिश्छन्दः, केतुर्देवता, कें बीजं, वेशः शक्तिः, श्रीकेतुप्रीतये जपे विनियोगः । OM ब्रह्मऋषये नमः शिरसे । OM पङ्क्तिश्छन्दसे नमः मुखे । OM केतुर्देवतायै नमः हृदये । OM कें बीजाय नमः गुह्ये । OM वेशः शक्तये नमः पादयोः । इति ऋष्यादिन्यासः । OM कें अङ्गुष्ठाभ्यां नमः । OM कें तर्जनीभ्यां नमः । OM कें मध्यमाभ्यां नमः । OM कें अनामिकाभ्यां नमः । OM कें कनिष्ठिकाभ्यां नमः । OM कें करतलकरपृष्ठाभ्यां नमः । इति करन्यासः । OM कें हृदयाय नमः । OM कें शिरसे स्वाहा । OM कें शिखायै वषट् । OM कें कवचाय हुँ । OM कें नेत्रत्रयाय वौषट् । OM कें अस्त्राय फट् । इति हृदयादिन्यासं कृत्वा ध्यायेत् OM वन्दे केतुं कृष्णवर्णं कृष्णवस्त्रविभूषणम् । वामोरुन्यस्ततद्धस्तं साभयेतरपाणिकम् ॥ 2॥ एवं ध्यात्वा मानसोपचारैः सम्पूज्य जपेत् ॥ इति तन्त्रोक्तनवग्रहमन्त्रजपप्रयोगः सम्पूर्णः । ## Proofread by Paresh Panditrao \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}