% Text title : Navagraha Mantra Japa PrayogaH Vedokta Sabija % File name : navagrahamantrajapaprayogaHvedoktasabIja.itx % Category : navagraha, nava, veda, mantra % Location : doc\_z\_misc\_navagraha % Transliterated by : Paresh Panditrao % Proofread by : Paresh Panditrao % Latest update : October 14, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Vedokta Sabija Navagraha Mantra Japa Prayogah ..}## \itxtitle{.. वेदोक्तसबीजनवग्रहमन्त्रजपप्रयोगः ..}##\endtitles ## अथ वेदोक्तसबीजनवग्रहमन्त्रजपप्रयोगः \- \section{sUryaH} अथ आदित्यमन्त्रः \- OM आकृष्णेति मन्त्रस्य हिरण्यस्तूपाङ्गिरस ऋषिस्त्रिष्टुप्छन्दः सूर्यो देवता सूर्यप्रीत्यर्थे जपे विनियोगः ॥ अथ देहाङ्गन्यासः \- आकृष्णेन शिरसि । रजसा ललाटे । वर्तमानो मुखे । निवेशयन् हृदये । अमृतं नाभौ । मर्त्यं च कट्याम् । हिरण्ययेन सविता ऊर्व्वोः । रथेना जान्वोः । देवो याति जङ्घयोः । भुवनानि पश्यन् पादयोः ॥ अथ करन्यासः \- आकृष्णेन रजसा अङ्गुष्ठाभ्यां नमः । वर्तमानो निवेशयन् तर्जनीभ्यां नमः । अमृतं मर्त्यं च मध्यमाभ्यां नमः । हिरण्ययेन अनामिकाभ्यां नमः । सविता रथेना कनिष्ठिकाभ्यां नमः । देवो याति भुवनानि पश्यन् करतलकरपृष्ठाभ्यां नमः ॥ एवं हृदयादिन्यासः \- आकृष्णेन रजसा हृदयाय नमः । वर्तमानो निवेशयन् शिरसे स्वाहा । अमृतं मर्त्यं च शिखायै वषट् । हिरण्येन कवचाय हुँ । सविता रथेना नेत्रत्रयाय वौषट् । देवो याति भुवनानि पश्यन् अस्त्राय फट् । अथ ध्यानं \- पद्मासनः पद्मकरो द्विबाहुः पद्मद्युतिः सप्ततुरङ्गवाहनः । दिवाकरो लोकगुरुः किरीटी मयि प्रसादं विदधातु देवः ॥ सूर्यगायत्री \- OM आदित्याय विद्महे दिवाकराय धीमहि तन्नः सूर्यः प्रचोदयात् ॥ 1॥ जपमन्त्रः \- OM ह्राँ ह्रीं ह्रौं सः OM भूर्भुवः स्वः \- OM आकृष्णेन रजसा वर्तमानो निवेशयन्नमृतम्मर्त्यञ्च । हिरण्ययेन सविता रथेना देवो याति भुवनानि पश्यन् OM स्वः भुवः भूः OM सः ह्रौं ह्रीं ह्राँ OM सूर्याय नमः ॥ 1॥ अस्य जपसङ्ख्या सप्तसहस्राणि 7000, जपान्ते अर्कसमित्तिलपायसघृतैर्द्दशांशहोमः, तद्दशांशेन तर्पणं, तद्दशांशेन मार्जनं, तद्दशांशेन ब्राह्मणभोजनम् । अथ दानद्रव्याणि \- माणिक्यगोधूमसवत्सधेनुः कौसुम्भवासो गुडहेम ताम्रम् । आरक्तकं चन्दनमम्बुजञ्च वदन्ति दानं हि प्रदीप्तधाम्ने ॥ \section{chandraH} अथ चन्द्रमन्त्रः \- इमन्देवेतिमन्त्रस्य गौतम ऋषिः, सोमो देवता, विराट् छन्दः, सोमप्रीत्यर्थे जपे विनियोगः । अथ देहाङ्गन्यासः \- इमं देवा शिरसि । असपत्न{\m+} ललाटे । सुवध्वं नासिकायाम् । महते क्षत्राय मुखे । महते ज्येष्ट्याय हृदये । महते जानराज्याय उदरे । इन्द्रस्येन्द्रियाय नाभौ । इमममुष्य कट्याम् । पुत्रममुष्यै मेढ्रे । पुत्रमस्यै ऊर्वोः । visha.aeSha वो जान्वोः । मीराजा जङ्घयोः । सोमोऽस्माकं गुल्फयोः । ब्राह्मणाना{\m+} राजा पादयोः । अथ कर न्यासः \- इमन्देवाऽअसपत्न{\m+} सुवध्वं अङ्गुष्ठाभ्यां नमः । महते क्षत्राय महते ज्येष्ठ्याय तर्जनीभ्यां नमः । महते जानराज्यायेन्द्रस्येन्द्रियाय मध्यमाभ्यां नमः । इमममुष्य पुत्रममुष्यै पुत्रमस्यै अनामिकाभ्यां नमः । visha.aeSha वो मीराजा कनिष्ठिकाभ्यां नमः । सोमोऽस्माकं ब्राह्मणाना{\m+} राजा करतलकरपृष्ठाभ्यां नमः । एवं हृदयादिन्यासः \- इमन्देवाऽअसपत्न{\m+} सुवध्वं हृदयाय नमः । महते क्षत्राय महते ज्येष्ठ्याय शिरसे स्वाहा । महते जानराज्यायेन्द्रस्येन्द्रियाय शिखायै वषट् । इमममुष्य पुत्रममुष्यै पुत्रमस्यै कवचाय हुँ । visha.aeSha वो मी राजा नेत्रत्रयाय वौषट् । सोमोऽस्माकं ब्राह्मणाना{\m+} राजा अस्त्राय फट् । अथ ध्यानं \- श्वेताम्बरः श्वेतविभूषणश्च श्वेतद्युतिर्दण्डधरो द्विबाहुः । चन्द्रोऽमृतात्मा वरदः किरीटी मयि प्रसादं विदधातु देवः ॥ 1॥ चन्द्रगायत्री \- OM अत्रिपुत्राय विद्महे सागरोद्भवाय धीमहि तन्नश्चन्द्रः प्रचोदयात् ॥ 1॥ जपमन्त्रः \- OM श्राँ श्रीं श्रौं सः OM भूर्भुवः स्वः OM इमन्देवाऽअसपत्न{\m+} सुवध्वम्महते क्षत्राय महते ज्येष्ठ्याय महते जानराज्ज्यायेन्द्रस्येन्द्रियाय । इमममुष्य पुत्रममुष्यै पुत्रमस्यै visha.aeSha वोऽमीराजा सोमोस्माकम्ब्राह्मणाना{\m+} राजा । OM स्वः भुवः भूः OM सः श्रौं श्रीं श्राँ OM सोमाय नमः । जपसङ्ख्या एकादशसहस्राणि 11000, जपान्ते पलाशसमित्तिलपायसघृतैर्दशांशहोमः, अन्यत्सर्वं पूर्ववत् । अथ दानद्रव्याणि \- सद्वंशपात्रस्थिततन्दुलाश्च कर्पूरमुक्ताफलशुभ्रवस्त्रम् । युगोपयुक्तं वृषभश्च रौप्यं चन्द्राय दद्याद् घृतपूर्णकुम्भम् ॥ \section{bhaumaH} अथ भौममन्त्रः \- अग्निर्मूद्धेति मन्त्रस्य विरूपाङ्गिरस ऋषिः, अग्निर्देवता, गायत्री छन्दः, भौमप्रीत्यर्थे जपे विनियोगः अथ देहाङ्गन्यासः \- अग्निः शिरसि । मूर्द्धा ललाटे । दिवः मुखे । ककुत् हृदये । पतिः उदरे । पृथिव्या नाभौ । अयं कट्याम् । अपा{\m+} जान्वोः । रेता{\m+} सि गुल्फयोः । जिन्वति पादयोः । अथ करन्यासः \- अग्निर्मूर्द्धा अङ्गुष्ठाभ्यां नमः । दिवः ककुत् तर्जनीभ्यां नमः । पतिः मध्यमाभ्यां नमः । पृथिव्या अयं अनामिकाभ्यां नमः । अपा{\m+} रेता{\m+} सि कनिष्ठिकाभ्यां नमः । जिन्वति करतलकरपृष्ठाभ्यां नमः । एवं हृदयादिन्यासः \- अग्निमूर्द्धा हृदयाय नमः । दिवः ककुत् शिरसे स्वाहा । पतिः शिखायै वषट् । पृथिव्या अयं कवचाय हुँ । अपा{\m+} रेता{\m+} सि नेत्रत्रयाय वौषट् । जिन्वति अस्त्राय फट् ॥ अथ ध्यानं \- रक्ताम्बरो रक्तवपुः किरीटी चतुर्भुजो मेषगतो गदाभृत् । धरासुतः शक्तिधरश्च शूली सदायमस्मद्वरदः प्रसन्नः ॥ 1॥ भौमगायत्री \- OM क्षितिपुत्राय विद्महे लोहिताङ्गाय धीमहि तन्नो भौमः प्रचोदयात् । जपमन्त्रः \- OM क्राँ क्रीं क्रौं सः भूर्भुवः स्वः OM अग्निर्म्मूर्द्धा दिवः ककुत्पतिः पृथिव्याऽअयम् । अपा{\m+} रेता{\m+} सि जिन्न्वति । OM स्वः भवः भूः OM सः क्रौं क्रीं क्राँ OM भौमाय नमः ॥ जपसङ्ख्या \- दशसहस्राणि 10000 जपान्ते खदिरसमित्तिलपायसघृतैर्दशांशहोमः, अन्यत्सर्वं पूर्ववत् । अथ दानद्रव्याणि \- प्रवालगोधूममसूरिकाश्च वृषोऽरुणश्चापि गुडः सुवर्णम् । आरक्तवस्त्रं करवीरपुष्पं ताम्रं च भौमाय वदन्ति दानम् ॥ \section{budhaH} अथ सौम्यमन्त्रः \- उद्बुध्यस्वेति मन्त्रस्य परमेष्ठी प्रजापति ऋषिः त्रिष्टुप्छन्दः, बुधो देवता, बुधप्रीत्यर्थे जपे विनियोगः । अथ देहाङ्गन्यासः \- उद्बुध्यस्वेति शिरसि । अग्ने प्रति ललाटे । जागृहि त्वं मुखे । इष्टापूर्ते हृदये । स{\m+} सृजेथामयञ्च नाभौ । अस्मिन्त्सधस्थे कट्याम् । अद्ध्युत्तरस्मिन् ऊर्वोः । विश्वे देवा जान्वोः । यजमानश्च गल्फयोः । सीदत पादयोः ॥ अथ करन्यासः \- उद्बुध्यस्वाग्ने प्रतिजागृहि त्वं अङ्गष्ठाभ्यां नमः । इष्टापूर्ते तर्जनीभ्यां नमः । स{\m+} सृजेथामयं च मध्यमाभ्यां नमः । अस्मिन्त्सधस्थेऽद्ध्युत्तरस्मिन् अनामिकाभ्यां नमः । विश्वेदेवा यजमानश्च कनिष्ठिकाभ्यां नमः । सीदत करतलकरपृष्ठाभ्यां नमः । एवं हृदयादिन्यासः \- उद्बुध्यस्वाग्ने प्रतिजागृहि त्वं हृदयाय नमः । इष्टापूर्ते शिरसे स्वाहा । स{\m+} सृजेथामयञ्च शिखायै वषट् । अस्मिन्त्सधस्थेऽअध्युत्तरस्मिन् कवचाय हुँ । विश्वेदेवा यजमानश्च नेत्रत्रयाय वौषट् । सीदत अस्त्राभ्यां नमः । अथ ध्यानं \- पीताम्बरः पीतवपुः किरीटी चतुर्भुजो दण्डधरश्च हारी । चर्मासिधृक् सोमसुतो गदाभृत् सिंहाधिरूढो वरदो बुधश्च ॥ 1॥ बुधगायत्री \- OM चन्द्रपुत्राय विद्महे रोहिणीप्रियाय धीमहि तन्नो बुधः प्रचोदयात् ॥ 1॥ जप मन्त्रः \- OM ब्राँ ब्रीं ब्रौं सः भूर्भुवः स्वः OM उद्बुध्यस्वाग्ने प्रतिजागृहि त्वमिष्टापूर्ते स{\m+} सृजेथामयञ्च अस्मिन्त्सधस्थेऽअध्युत्तरस्मिन्न्विश्वे देवा यजमानश्च सीदत ॥ OM स्वः भुवः भूः OM सः ब्रौं ब्रीं ब्राँ OM सौम्याय नमः । जपसङ्ख्या \- चतुः सहस्राणि 4000, जपान्ते अपामार्गसमित्तिलपायसघृतैर्दशांशहोमः । अन्यत्सर्वं पूर्ववत् । अथ दानद्रव्याणि \- चैलं च नीलं कलधौतकांस्यं मुद्राज्यगारुत्मतसर्वपुष्यम् । दासी च दन्तो द्विरदस्य नूनं वदन्ति दानं बिधुनन्दनाय ॥ \section{bR^ihaspatiH} अथ बृहस्पतिमन्त्रः \- बृहस्पतेति मन्त्रस्य गृत्समद ऋषिः, अनुष्टुप्छन्दः, ब्रह्मा देवता, बृहस्पतिप्रीत्यर्थे जपे विनियोगाः अथ देहाङ्गन्यासः \- बृहस्पते शिरसि । अतियदर्य्यो ललाटे । अर्हाद्युमत् मुखे । विभाति क्रतुमत् हृदये । जनेषु नाभौ । यद्दीदयत् कट्याम् । शवसऋतप्रजात ऊर्वोः । तदस्मासु द्रविणं जान्वोः । धेहि गुल्फयोः । चित्रं पादयोः । अथ करन्यासः \- बृहस्पतेऽ अतियदर्य्यो अङ्गुष्ठाभ्यां नमः । अर्हाद्युमत् तर्जनीभ्यां नमः । विभाति क्रतुमत् मध्यमाभ्यां नमः । जनेषु अनामिकाभ्यां नमः । यद्दीदयच्छवसऋतप्रजाततदस्मासु कनिष्ठिकाभ्यां नमः । द्रविणं धेहि चित्रं करतलकरपृष्ठाभ्यां नमः । एवं हृदयादिन्यासः \- बहस्पतेऽअतियदर्यो हृदयाय नमः । अर्हाद्युमत् शिरसे स्वाहा । विभाति क्रतुमत् शिखायै वषट् । जनेषु कवचाय हुँ । यद्दीदयच्छवसऋतप्रजाततदस्मासु नेत्रत्रयाय वौषट् । द्रविणं धेहि चित्रं अस्त्राय फट् ॥ अथ ध्यानं \- पीताम्बरः पीतवपुः किरीटी चतुर्भुजो देवगुरुः प्रशान्तः । तथाऽक्षसूत्रं च कमण्डलुञ्च दण्डञ्च बिभ्रद्वरदोऽस्तु मह्यम् ॥ 1॥ गुरुगायत्री \- OM अङ्गिरोजाताय विद्महे वाचस्पतये धीमहि तन्नो गुरुः प्रचोदयात् ॥ 1॥ जपमन्त्रः \- OM ह्राँ ह्रीं ह्रौं सः भूर्भुवः स्वः OM बृहस्पतेऽअतियदर्य्योऽअर्हाद्युमद्विभाति क्रतुमज्जनेषु yaddIdayachChavasa.aR^ita प्रजात तदस्मासु द्रविणन्धेहि चित्रम् । OM स्वः भवः भूः OM सः ह्रौं ह्रीं ह्राँ OM बृहस्पतये नमः । जपसङ्ख्या एकोनविंशतिसहस्राणि 19000, जपान्ते अश्वत्थसमित्तिलपायसघृतैर्दशांशहोमः । अन्यत्सर्वं पूर्ववत् । अथ दानद्रव्याणि \- शर्करा च रजनीतुरङ्गमः पीतधान्यमपि पीतमम्बरम् । पुष्पराजलवणे च काञ्चनं प्रीतये सुरगुरोः प्रदीयताम् ॥ \section{shukraH} अथ शुक्रमन्त्रः \- अन्नात्परिस्रुतेति मन्त्रस्य प्रजापतिऋषिः, अनुष्टुप् छन्दः, शुक्रो देवता, शुक्रप्रीत्यर्थे जपे विनियोगः अथ देहाङ्गन्यासः \- अन्नात्परिस्रुतः शिरसि । रसं ब्रह्मणा ललाटे । व्यपिबत्क्षत्रं मुखे । पयः सोमं हृदये । प्रजापतिः नाभौ । ऋतेन सत्यं कट्याम् । इन्द्रियं विपान{\m+} गुदे । शुक्रं वृषणे । अन्धस ऊर्वोः इन्द्रस्येन्द्रियं जानुनोः । इदं पयः गुल्फयोः । अमृतं मधु पादयोः अथ करन्यासः \- अन्नात्परिस्रुतो रसं अङ्गुष्ठाभ्यां नमः । ब्रह्मणा व्यपिबत्क्षत्रं तर्ज्जनीभ्यां नमः । पयः सोमम्प्रजापतिः मध्यमाभ्यां ऋतेन सत्यमिन्द्रियं अनामिकाभ्यां नमः । विपानर्ठं शुक्रमन्धस कनिष्ठिकाभ्यां नमः । इन्द्रस्येन्द्रियमिदम्पयोमृतं मधु करतलकरपृष्ठाभ्यां नमः । एवं हृदयादिन्यासः \- अन्नात्परिस्रुतो रसं हृदयाभ्यां नमः । ब्रह्मणा व्यपिबत्क्षत्रं शिरसे स्वाहा । पयः सोमं प्रजापति शिखायै वषट् । ऋतेन सत्यमिन्द्रियं कवचाय हुँ । विपानर्ठं शुक्रमन्धस नेत्रत्रयाय वौषट् । इन्द्रस्येन्द्रियमिदम्पयोमृतम्मधु अस्त्राय फट् । अथ ध्यानं \- श्वेताम्बरः श्वेतवपुः किरीटी चतुर्भुजो दैत्यगरुः प्रशान्तः । तथाऽक्षसूत्रञ्च कमण्डलुञ्च दण्डञ्च बिभ्रद्वरदोऽस्तु मह्यम् ॥ 1॥ भृगुगायत्री \- OM भृगुवंशजाताय विद्महे श्वेतवाहनाय धीमहि तन्नः कविः प्रचोदयात् ॥ 1॥ जपमन्त्रः \- OM द्राँ द्रीं द्रौं सः भूर्भुवः स्वः OM अन्नात् परिस्रुतो रसम्ब्रह्मणा व्यपिबत्क्षत्रम्पयः सोमं प्रजापतिः । ऋतेन सत्यमिन्द्रियं विपानर्ठं shukramandhasa.aindrasyendriyamidampayo मृतम्मधु । OM स्वः भुवः भूः OM सः द्रौं द्रीं द्राँ OM शुक्राय नमः । जपसङ्ख्या षोडशसहस्राणि 16000, जपान्ते औदुम्बरसमित्तिलपायसघृतैर्दशांशः होमः । अन्यत्सर्वं पूर्ववत् । अथ दानद्रव्याणि \- चित्राम्बरं शुभ्रतुरङ्गमश्च धेनुश्च वज्रं रजतं सुवर्णम् । सुतण्डुलानुत्तमगन्धयुक्तान् वदन्ति दानं भृगुनन्दनाय ॥ \section{shaniH} अथ शनिमन्त्रः \- शन्नो देवीति मन्त्रस्य सिन्धुद्वीप ऋषिः, गायत्रीछन्दः आपो देवता, शनिप्रीत्यर्थे जपे विनियोगः । अथ न्यासः \- शन्नो शिरसि । देवीः ललाटे । अभिष्टय मुखे । आपो कण्ठे । भवन्तु हृदये । पीतये नाभौ । शं कट्याम् । योः ऊर्वोः । अभि जान्वोः । स्रवन्तु गुल्फयीः । नः पादयोः । अथ करन्यासः \- शन्नो देवीः अङ्गुष्ठाभ्यां नमः । अभिष्टये तर्ज्जनीभ्यां नमः । आपो भवन्तु मध्यमाभ्यां नमः । पीतये अनामिकाभ्यां नमः । शंय्योरभि कनिष्ठिकाभ्यां नमः । स्रवन्तु नः करतलकरपृष्ठाभ्यां नमः । एवं हृदयादिन्यासः \- शन्नो देवीः हृदयाय नमः । अभिष्टये शिरसे स्वाहा । आपो भवन्तु शिखायै वषट् । पीतये कवचाय हुँ । शन्थ्योरभि नेत्रत्रयाय वौषट् । स्रवन्तु नः अस्त्राय फट् ॥ अथ ध्यानं \- नीलाम्बरः शूलधरः किरीटी गृघ्रस्थितस्त्रासकरो धनुष्मान् । चतुर्भुजः सूर्यसुतः प्रशान्तः सदाऽस्तु मह्यं वरदोऽल्पगामी ॥ 1॥ शनिगायत्री \- OM कृण्णाङ्गाय विद्महे रविपुत्राय धीमहि तन्नः सौरिः प्रचोदयात् ॥ 1॥ जपमन्त्रः \- खाँ खीं खौं सः OM भूर्भुवः स्वः OM शन्नो devIrabhiShTaya.Apo भवन्तु पीतये शंय्योरभिस्रवन्तु नः । OM स्वः भुवः भूः OM सः खौं खीं खाँ OM शनैश्चराय नमः ॥ जपसङ्ख्या त्रयोविंशतिसहस्राणि 23000, जपान्ते शमीसमित्तिलपायसघृतैर्दशांशहोमः । अन्यत्सर्वं पूर्ववत् । अथ दानद्रव्याणि \- भाषांश्च तैलं विमलेन्द्रनीलं तिलाः कुलित्था महिषी च लोहम् । कृष्णा च धेनुः प्रवदन्ति नूनं दुष्टाय दानं रविनन्दनाय ॥ \section{rAhuH} अथ राहुमन्त्रः \- कया नश्चित्रेति मन्त्रस्य वामदेव ऋषिः, गायत्री छन्दः, राहुर्देवताः, राहुप्रीत्यर्थे जपे विनियोगः ॥ अथ देहाङ्गन्यासः \- कया शिरसि । न ललाटे । चित्र मुखे । आ कण्ठे । भुव हृदये । दूती नाभौ । सदा कट्याम् । वृधः मेढ्रे । सखा ऊर्व्वो । कया जान्वोः । शचिष्ठया गुल्फयोः । वृता पादयोः ॥ अथ करन्यासः \- कया नः अङ्गुष्ठाभ्यां नमः । चित्र आ तर्ज्जनीभ्यां नमः । भुवदूती मध्यमाभ्यां नमः । सदावृधः सखा अनामिकाभ्यां नमः । कया कनिष्ठिकाभ्यां नमः ॥ शचिष्टया वृता करतलकरपृष्ठाभ्यां नमः । एवं हृदयादि न्यासः । कया नः हृदयाय नमः । चित्र आ शीरसे स्वाहा । भवदूती शिखायै वषट् । सदावृधः सखा कवचाय हुँ । कया नेत्रत्रयाय वौषट् । शचिष्ठया वृता अस्त्राय फट् ॥ अथ ध्यानं \- नीलाम्बरो नीलवपुः किरीटी करालवक्त्रः करवाल शूली । चतुर्भुजश्चक्रधरश्च राहुः सिंहाधिरूढो वरदोऽस्तु मह्यम् ॥ 1॥ (सिंहासनस्थो) राहुगायत्री \- नीलवर्णाय विद्महे सैहिकेयाय धीमहि तन्नो राहुः प्रचोदयात् ॥ 1॥ जपमन्त्रः \- OM भ्राँ भ्रीं भ्रौं सः OM भूर्भुवः स्वः OM कया nashchitra.AbhuvadUtI सदावृधः सखा । कया शचिष्ठया व्वृता OM स्वः भुवः भूः OM सः भ्रौं भ्रीं भ्राँ OM राहवे नमः । जपसङ्ख्या साष्टदशसहस्राणि 18000, जपान्ते दुर्वासमित्तिलपायसघृतैर्दशांशहोमः । अन्यत्सर्वं पूर्ववत् । अथ दानद्रव्याणि \- गोमेदरत्नं च तुरङ्गमश्च सुनीलचैलामलकम्बलञ्च । तिलाश्च तैलं खलु लोहमिश्रं स्वर्भानवे दानमिदं प्रदेयम् ॥ \section{ketuH} अथ केतुमन्त्रः \- केतुं कृण्वन्निति मन्त्रस्य मधुच्छन्द ऋषिः, गायत्रीच्छन्दः, केतुर्देवता, केतुप्रीत्यर्थे जपे विनियोगः । अथ देहाङ्गन्यासः \- केतुं शिरसि । कृण्वन् ललाटे । अकेतवे मुखे । पेशो हृदये । मर्या नाभौ । अपेशसे कट्याम् । सं ऊर्व्वो । उषद्भिः जान्वोः । अजायथाः पादयोः । अथ करन्यासः \- केतुं कृण्वन् अङ्गुष्ठाभ्यां नमः । अकेतवे तर्ज्जनीभ्यां नमः । पेशोमर्या मध्यमाभ्यां नमः । अपेशसे अनामिकाभ्यां नमः । समुषद्भिः कनिष्ठिकाभ्यां नमः । अजायथाः करतलकरपृष्ठाभ्यां नमः । एवं हृदयादिन्यासः \- केतुङ्कृण्वन् हृदयाय नमः । अकेतवे शिरसे स्वाहा । पेशोमर्या शिखायै वषट् । अपेशसे कवचाय हुँ । समुषद्भिः नेत्रत्रयाय वौषट् । अजायथाः अस्त्राय फट् ॥ अथ ध्यानं \- धूम्रो द्विबाहुर्वरदो गदाधरो गृध्रासनस्थो विकृताननश्च । किरीटकेयूरविभूषितो यः सदाऽस्तु मे केतुगणः प्रशान्तः ॥ 1॥ केतुगायत्री \- अत्रवाय (धूम्राय ) विद्महे कपोतवाहनाय धीमहि तन्नः केतुः प्रचोदयात् । अथ जपमन्त्रः \- OM प्राँ प्रीं प्रौं सः OM भूर्भुवः स्वः, OM केतुङ् कृण्वन्नकेतवे पेशो मर्य्याऽअपेशसे । समुषद्भिरजायथा । OM स्वः, भुवः, भूः, OM सः प्रौं प्रीं प्राँ OM केतवे नमः ॥ जपसङ्ख्या सप्तदशसहस्राणि 17000, जपान्ते कुशसमित्तिलपायसघृतैर्दशांशहोमः, अन्यत्सर्वं पूर्ववत् । अथ दानद्रव्याणि \- वैडूर्यरत्नं सतिलं च तैलं सुकम्बलं चापि मदो मृगस्य । शस्त्रं च केतोः परितोषहेतोश्छागस्य दानं कथितं मुनीन्द्रैः ॥ इति वेदोक्तसबीजनवग्रहमन्त्रजपप्रयोगः सम्पूर्णः । ## Encoded and proofread by Paresh Panditrao \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}