% Text title : Navagrahastava by Vyasa % File name : navagrahastavaHvyAsakRRitaH.itx % Category : navagraha, vyAsa, bRihaddharmapurANam % Location : doc\_z\_misc\_navagraha % Proofread by : Ruma Dewan % Description/comments : Brihaddharmapuranam | uuutarakhaNDaH | adhyAyaH 11| 1\-80 || % Latest update : March 27, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Navagrahastava by Vyasa ..}## \itxtitle{.. vyAsakR^itaH navagrahastavaH ..}##\endtitles ## व्यास उवाच । शृणुष्व द्विजशार्दूल सूर्यस्तोत्रं महाफलम् । यच्छ्रुत्वा च पठित्वा च सर्वपापैः प्रमुच्यते ॥ 1॥ \-\- \section{1\. sUryaH} || अथ सूर्यस्तोत्रम् ॥ (सूर्याष्टोत्तरशतनामस्तोत्रम्) ओङ्काररूपो गवान् भास्करश्च विकर्तनः । सूर्यो रविः काश्यपेयो भानुर्दिनकरः प्रभुः ॥ 2॥ लोकप्रकाशकः साक्षी श्रीमांल्लोकदिगीश्वरः । गभस्तिमाली सप्ताश्च स्त्रिगुणः कमलासनः ॥ 3॥ ग्रहेश्वरो गुणाधारो ब्रह्मविष्णुशिवात्मकः । ज्योतिष्मान् ज्योतिषां नाथो ब्रह्मा ब्राह्मणदैवतः ॥ 4॥ त्रैगुण्यनायको दिव्यो लोकबन्धुर्भयापहः । तिमिरारी रश्मिमाली सहस्रकिरणः करी ॥ 5॥ शूरः करीन्द्रो मैत्रेयः केवलात्मार्यमामलः । पद्मप्रकाशको धाता विष्णुस्त्वष्टांशुरेव च ॥ 6॥ वेदात्मा वेदवेद्यश्च यमकर्ताश्विनीपतिः । नासत्यदत्रजनको ज्ञानज्योतिः सनातनः ॥ 7॥ पूषा विवस्वानादित्यो द्वादशात्मा दिवाकरः । अहस्करः प्रभाराशी रोगहा रुक्चिकित्सकः ॥ 8॥ महौषधस्मृतिः पुण्यः परमार्थः स्मृतार्त्तिहा । ऋषिस्तुत्यो जपप्रीतो गायत्रीजनकोऽव्ययः ॥ 9॥ गायत्रीजपसुप्रीतस्त्रिसन्ध्यपरसुप्रियः । शिवपूजकसुप्रीतो विष्णुपूजकसुप्रियः ॥ 10॥ गङ्गास्नानप्रियप्रीतो दुर्गाजपसुहृद्वरः । पितृमातृभक्तिभक्तो धर्मो धर्मात्मदण्डकृत् ॥ 11॥ रक्तवर्णः श्यामवर्णो धवलः कालभेदतः । स्वयम्भूरन्नदो वारिप्रदो ह्यरुणसारथिः ॥ 12॥ पिता पितामहो देवो दक्षिणाशापतिः सुरुक् । आकाशरत्नं तरणिश्चित्रभानुर्विरोचनः ॥ 13॥ मार्त्तण्डोऽर्को वायुकर्ता सम्यक्ज्ञाता कृपामयः । प्रातर्मध्याह्नसायाह्ने सन्ध्यावन्दनकृत्प्रियः ॥ 14॥ प्रातर्ब्राह्मणहस्ताब्जजलाञ्जलिसुखी सदा । तपनस्तापनो विश्वस्तीर्थोदय उदारधीः ॥ 15॥ भूरसग्राहकश्चेति सूर्यनामशतं परम् । फलश्रुतिः । साष्टकं कथितं तुभ्यं पापरोगहरं परम् ॥ 16॥ सर्वज्वरप्रशमनं सर्वव्याधिमहौषधम् । पवित्रं पुण्यदं पुण्यं यः पठेत् सुसमाहितः ॥ 17॥ तस्य सर्वार्थसिद्धिः स्याद्यद्यन्मनसि वर्त्तते । उत्पन्नेषु ह्यरिष्टेषु सङ्कल्प्येदं पठेत् शुभम् ॥ 18॥ तदा तस्यारिष्टशान्तिर्भवत्येव न संशयः । रविप्रियदिने पुण्ये रविं सम्पूज्य यः पठेत् ॥ 19॥ स रवेर्मण्डलं भित्वा याति ब्रह्म ह्यनागतिम् । ॥ इति सूर्यस्तोत्रम् ॥ \-\- अथ वक्ष्ये शशिस्तोत्रं तच्छृणुष्व मुदान्वितः ॥ 20॥ \-\- \section{2\. shashiH} || अथ शशिस्तोत्रम् ॥ (चन्द्राष्टोत्तरशतनामस्तोत्रम्) चन्द्रोऽमृतमयः श्वेतो विधुर्विमलरूपवान् । विशालमण्डलः श्रीमान् पीयूषकिरणः करी ॥ 21॥ द्विजराजः शशधरः शशी शिवशिरोगृहः । क्षीराब्धितनयो दिव्यो महात्माऽमृतवर्षणः ॥ 22॥ रात्रिनाथो ध्वान्तहर्त्ता निर्मलो लोकलोचनः । चक्षुराह्लादजनकस्तारापतिरखण्डितः ॥ 23॥ षोडशात्मा कलानाथो मदनः कामवल्लभः । हंसःस्वामी क्षीणबृद्धो गौरः सततसुन्दरः ॥ 24॥ मनोहरो देवभोग्यो ब्रह्मकर्मविवर्द्धनः । वेदप्रियो वेदकर्मकर्ता हर्त्ता हरो हरिः ॥ 25॥ उद्धर्ववासी निशानाथः शृङ्गारभावकर्षणः । मुक्तिद्वारं शिवात्मा च तिथिकर्ता कलानिधिः ॥ 26॥ ओषधीपतिरब्जश्च सोमो जैवातृकः शुचिः । मृगाङ्को ग्लौः पुण्यनामा चित्रकर्मा सुरार्च्चितः ॥ 27॥ रोहिणीशो बुधपिता आत्रेयः पुण्यकीर्त्तकः । निरामयो मन्त्ररूपः सत्यो राजा धनप्रदः ॥ 28॥ सौन्दर्यदायको दाता राहुग्रासपराङ्मुखः । शरण्यः पार्वतीभालभूषणं भगवानपि ॥ 29॥ पुण्यारण्यप्रियः पूर्णः पूर्णमण्डलमण्डितः । हास्यरूपो हास्यकर्ता शुद्धः शुद्धस्वरूपकः ॥ 30॥ शरत्कालपरिप्रीतः शारदः कुमुदप्रियः । द्युमणिर्दक्षजामाता यक्ष्मारिः पापमोचनः ॥ 31॥ इन्दुः कलङ्कनाशी च सूर्यसङ्गमपण्डितः । सूर्योद्भूतः सूर्यगतः सूर्यप्रियपरःपरः ॥ 32॥ स्निग्धरूपः प्रसन्नश्च मुक्ताकर्पूरसुन्दरः । जगदाह्लादसन्दर्शो ज्योतिःशास्त्रप्रमाणकः ॥ 33॥ सूर्याभावदुःखहर्त्ता वनस्पतिगतः कृती । यज्ञरूपो यज्ञभागी वैद्यो विद्याविशारदः ॥ 34॥ रश्मिकोटिर्दीप्तिकारी गौरभानुरिति द्विज । फलश्रुतिः । नाम्नामष्टोत्तरशतं चन्द्रस्य पापनाशनम् ॥ 35॥ चन्द्रोदये पठेद्यस्तु स तु सौन्दर्यवान्भवेत् । पौर्णमास्यां पठेदेतं स्तवं दिव्यं विशेषतः ॥ 36॥ स्तवस्यास्य प्रसादेन त्रिसन्ध्यापठितस्य च । सदाप्रसादास्तिष्ठन्ति ब्राह्मणाश्च द्विजोत्तम ॥ 37॥ श्राद्धे चापि पठेदेतं स्तवं पीयूषरूपिणम् । तत्तु श्राद्धमनन्तञ्च कलानाथप्रसादतः ॥ 38॥ दुःस्वप्ननाशनं पुण्यं दाहज्वरविनाशनम् । ब्राह्मणाद्याः पठेयुस्तु स्त्रीशूद्राः शृणुयुस्तथा ॥ 39॥ ब्राह्मणाः शृणुयुश्चापि लभेयुश्च समं फलम् । ॥ इति शशिस्तोत्रम् ॥ \-\- अथान्येषान्तु नामानि स्तोत्ररूपाणि मे शृणु ॥ 40॥ \-\- \section{3\. ma~NgalaH} || अथ मङ्गलस्तवम् ॥ (मङ्गलैकविंशनामानि) मङ्गलस्य स्तवं वक्ष्ये सर्वमङ्गलदायकम् । मङ्गलो भूमिपुत्रश्च रक्ताङ्गोऽरुणलोचनः ॥ 41॥ अङ्गारको दीप्तारः शस्त्रपाणिः ऋणापहा । मेषराश्यधिपो रक्तो रक्ताम्बरधरस्तथा ॥ 42॥ शूकराश्यधिपो देवो यात्रामङ्गलवृत्तिदः । समुद्रशोषकश्चैव वह्निनेत्रः प्रतापवान् ॥ 43॥ धनदः प्रीतवदनः प्रलयात्मा प्रमोददः । फलश्रुतिः । इत्येकविंशतिं नाम्नां मङ्गलस्य तु यः पठेत् ॥ 44॥ स एव निरृणो भूत्वा धार्मिकश्च धनी भवेत् । सम्पूज्य रक्तपुष्पेण मङ्गलाहे च मङ्गलम् ॥ 45॥ स्तवमेतं पठित्वा तु निरृणः सन् धनी भवेत् । ॥ इति मङ्गलस्तवम् ॥ \-\- अथ वक्ष्ये बुधस्यापि स्तोत्रं बुद्धिविवर्द्धनम् ॥ 46॥ \-\- \section{4\. budhaH} || अथ बुधस्तोत्रम् ॥ (बुधैकविंशनामानि) बुधो गौरतनुः सौम्यो मानवीशः शुभाननः । शुभग्रहः पुण्यकीर्त्तिस्तारेयश्च इलापतिः ॥ 47॥ पुरूरवपिता धीरः कुमारो राजवल्ल्भः । राजपुत्रो राज्यदाता ब्रह्मराज उषर्वुधः ॥ 48॥ द्वन्द्वराश्यधिपश्चैव सिंहराश्यधिपस्तथा । नवग्रहप्रियश्चेति नाम्नामेवैकविंशतिम् ॥ 49॥ फलश्रुतिः । बुधस्य यः पठेदेतां स यात्रायां सुखं लभेत् । ग्रहास्तस्य प्रसन्नाः स्युः पुत्रवान् धनवान् भवेत् ॥ 50॥ धर्मज्ञानञ्च पाण्डित्यं जायते तस्य सर्वशः । ॥ इति बुधस्तोत्रम् ॥ \-\- अथ वक्ष्ये गुरुस्तोत्रं जावाले शृणु कथ्यते ॥ 51॥ \-\- \section{5\. guruH} || अथ गुरुस्तोत्रम् ॥ ( गुरुसप्तविंशनामावलिः ) देवाचार्यो गुरुर्जीवः कमनीयः सुरेश्वरः । वाचस्पतिः पण्डितश्च सर्वशास्त्रवरः सुरः ॥ 52॥ धिषणो गीस्पतिर्ब्रह्मा ब्राह्मणश्च बृहस्पतिः । श्रीमानाङ्गिरसस्तारावल्लभो जीवनप्रदः ॥ 53॥ ज्येष्ठो ज्येष्ठग्रहो विज्ञो धनुर्मीनाधिपो जयः । शुभग्रहो यज्ञकर्ता कृती चित्रशिखण्डिजः ॥ 54॥ फलश्रुतिः । नामान्येतानि जीवस्य पाद्यानि सप्तविंशतिः । बुद्धिवृद्धिकराण्याहुः प्रसादेन बृहस्पतेः ॥ 55॥ ब्राह्मणो वेदविज्ञः स्यादन्येषां स्वोचितं फलम् । यात्रायां मङ्गलश्चापि स्तवराजो बृहस्पतेः ॥ 56॥ ॥ इति गुरुस्तोत्रम् ॥ \-\- शृणुष्व द्विजशार्दूल शुक्रनामानि सम्प्रति । शिवावताररूपस्य दैत्याचार्यस्य धीमतः ॥ 57॥ \-\- \section{6\. shukraH} || अथ शुक्रस्तोत्रम् ॥ (शुक्रसप्तविंशनामानि) शुक्रो दैत्यगुरुः श्रीमान् कविः काव्यश्च भार्गवः । सितः शुक्लः शुचिर्विप्रो महात्मा शङ्करः प्रभुः ॥ 58॥ उशना उत्तमौजाश्च उदयी उज्वलत्प्रभः । ऊर्ज्जस्वी वृषराशीशस्तुलाराश्यधिपस्तथा ॥ 59॥ मृतसञ्जीवको ज्ञाता विद्याविनयपण्डितः । सद्ग्रहः साधुशीलश्च ययातिश्वशुरो वशी ॥ 60॥ फलश्रुतिः । एतानि कविनामानि प्रोक्तानि सप्तविंशतिः । पठ शृणुष्व जावाले पाठय श्रावयापि च ॥ 61॥ शुक्राचार्यस्तवं यस्तु पठेत् शुक्रदिनेषु च । तस्य प्रीतो भवेत् शुक्रः श्वेतपुष्पैश्च पूजितः ॥ 62॥ शतावृत्तिं पठन्नस्य कविर्भवति नान्यथा । प्रत्यहं भक्तिभावेन यः पठेत् सुसमाहितः ॥ 63॥ तस्य धर्मे शुभा बुद्धिर्भवत्येव न संशयः । इत्येतत् कथितं स्तोत्रं शुक्राचार्यस्य भास्वतः ॥ 64॥ ॥ इति शुक्रस्तोत्रम् ॥ \-\- अथ वक्ष्ये शृणु स्तोत्रं शनेः सूरसुतस्य ह । शनिग्रहो भवद् येन तुष्टः शुभवरप्रदः ॥ 65॥ \-\- \section{7\. shaniH} || अथ शनिस्तोत्रम् ॥ सूर्यपुत्रः शनिः श्यामो मन्दोऽमन्दः शनैश्चरः । छायागर्भोद्भवो वीरो दीर्घवक्त्रः प्रतापवान् ॥ 66॥ एकाक्षः सर्वसञ्चारी दीर्घवासी शुभाक्षरः । एतानि शनिनामानि यः पठेत्प्रयतो नरः ॥ 67॥ फलश्रुतिः । तस्याष्टमगतोऽप्येष भवेदेकादशस्थवत् । शनिवारे तु सम्पूज्य शनिं सूर्यसुतं नरः ॥ 68॥ लभते वाञ्छितं सर्वं ग्रहारिष्टविनाशजम् । प्रत्यहं प्रातरुत्थाय यः पठेत्तु शनेः स्तवम् ॥ 69॥ तस्य सर्वे ग्रहाः साधो भवन्ति सुखदायकाः । इति ते कथितं विप्र शनिस्तोत्रं महद्गुणम् ॥ 70॥ ॥ इति शनिस्तोत्रम् ॥ \-\- राहुनामान्यथो वक्ष्ये राहुप्रीतिकराणि च । \-\- \section{8\. rAhuH} || अथ राहुनामाष्टकम् ॥ पीयुषपायी मस्ताख्यो राहुर्भिन्नगतिस्तमः ॥ 71॥ उपरागग्रहः पुण्यचरित्रः पुत्रवद्भयः । फलश्रुतिः । राहुनामाष्टकमिदं राहुप्रीतिकरं परम् ॥ 72॥ यः पठेच्छृणुयाद्वापि राहुदोषैर्न सोऽन्वितः । ॥ इति राहुनामाष्टकम् ॥ \-\- केतुनामान्यथो वक्ष्ये जावाले शृणु भक्तितः ॥ 73॥ \-\- \section{9\. ketuH} || अथ केतुनामानि ॥ सइंहिकेयो धूमनामा दीर्घाङ्गो बहुरूपवान् । स्कन्धरूपतनुः केतुर्महाभीमग्रहो ग्रहः ॥ 74॥ शेषग्रहाख्यो नवमग्रहश्चेति द्विजोत्तम । फलश्रुतिः । केतूनाञ्चारुनामानि कथितानि मया तव ॥ 75॥ केतुप्रीतिकराण्याहुः पुत्रसम्पतप्रदानि च । ॥ इति केतुनामानि ॥ नवग्रहस्तवस्य फलश्रुतिः । नवग्रहाणामेते वै स्तवाः सर्वे निरूपिताः ॥ 76॥ पुण्याः पापहरः सर्वे श्राव्यः पाद्याः प्रयत्नतः । नवग्रहस्तवाध्यायं यः पठेत् प्रातरुत्थितः । 77॥ प्रदक्षिणाः ग्रहास्तस्य सूर्यचन्द्रादयो द्विज । धनं धान्यं धरां धर्मं कीर्त्तिमायुर्यशः श्रियम् ॥ 78॥ पुत्रान् पौत्रान् शुभां भार्यां गोविन्दे नतिमुत्तमाम् । अन्तकाले च गङ्गायां मरणं ददते ध्रुवम् ॥ 79॥ दुःस्वप्ननाशनाः सर्वे ज्ञातिश्रैष्ठ्यप्रसाधकाः । पितॄणां प्रीतिदा एते नवग्रहमहास्तवाः ॥ 80॥ ॥ इति बृहद्धर्मपुराणन्तर्गते नवग्रहस्तवहः ॥ ॥ बृहद्धर्मपुराणम् । उत्तरखण्डः । अध्यायः 11| 1\-80॥ ## Proofread by Ruma Dewan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}