% Text title : Shri Surya Divya Kavacham 4 % File name : sUryakavacham4.itx % Category : navagraha, kavacha % Location : doc\_z\_misc\_navagraha % Proofread by : PSA Easwaran % Latest update : April 25, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Surya Divya Kavacham 4 ..}## \itxtitle{.. shrIsUryakavacham 4 ..}##\endtitles ## घृणिर्मे शीर्षकं पातु सूर्यः पातु ललाटकम् । आदित्यःपातु नेत्रे द्वे श्रोत्रे पातु दिवाकरः ॥ 1॥ नासिकां च त्रयीपातु पातु गण्डस्थले रविः । पातूत्तरोष्ठमुष्णांशुरधरोष्ठमहर्पतिः ॥ 2॥ दन्तान्पातु जगच्चक्षुः जिह्वां पातु विभावसुः । वक्त्रं पातु सहस्रांशुः चिबुकं पातु शङ्करः ॥ 3॥ पार्शे पातु पतङ्गश्च पृष्ठं पातु प्रभाकरः । कुक्षिं दिनमणिः पातु मध्यं पातु प्रजेश्वरः ॥ 4॥ पात्वंशुमाली नाभिं मे कटिं पात्वमराग्रणीः । ऊरू पातु ग्रहपतिः जानुनी पातु सर्वगः ॥ 5॥ जङ्घे धामनिधिः पातु गुल्फौ पातु प्रभाकरः । मार्ताण्डः पातु पादौ मे पातु मित्रोऽखिलं वपुः ॥ 6॥ फलश्रुतिः । इदमादित्यनामाख्यं कवचं धारयेत्सुधीः । सदीर्घायुस्सदा भोगी स्थिरसम्पद्विजायते ॥ 7॥ धर्मसञ्चारिणो लोके त्रयीश्री सूर्यवर्मणा । आवृतं पुरुषं द्रष्टुमशक्ता भयविह्वलाः ॥ 8॥ मित्रयन्तोद्भवन्तस्तं तिरस्कर्तुं तदक्षमम् । विरोधिनस्तु सर्वत्र तदाचरणतत्पराः ॥ 9॥ दारिद्र्यं चैव दौर्भाग्यं मारकस्त्विह दह्यते । सूर्येति सुरराजेति मित्रेति सुमनास्स्मरन् ॥ 10॥ पुमान्न प्राप्नुयाद्दुःखं शाश्वतं सुखमश्नुते । सर्वोन्नतगुणाधारं सूर्येणाशु प्रकल्पितम् ॥ 11॥ कवचं धारयेद्यस्तु तस्य स्यादखिलं वशम् । सदा गदाधरस्यापि छेत्तुं किं च तदक्षयम् ॥ 12॥ तस्य हस्ते च सर्वापि सिद्धीः प्रत्ययदायिनीः । सुखस्वपे यदा सूरः स्वस्य वर्मोपविष्टवान् ॥ 13॥ याज्ञवल्क्यो स्तवान् सप्त समक्षं हृदये मुदा । स घृणिस्सूर्य आदित्यस्तपनस्सविता रविः ॥ 14॥ कर्मसाक्षी दिनमणिर्मित्रो भानुर्विभुर्हरिः । द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ॥ 15॥ तस्य मृत्युभयं नास्ति सपुत्रो विजयी भवेत् । द्वाभ्यां त्रिभिस्त्रिभिर्व??सन्मन्त्रपद्धतिम् ॥ 16॥ विज्ञायाष्टाक्षरीमेतां ओङ्कारादि जपेत्कृती । मन्त्रात्मकमिदं वर्म मन्त्रवद्गोपयेत्तथा ॥ 17॥ अमन्दविदुषः पुंसो दातुं तद्दुर्लभं खलु । दुर्लभं भक्तिहीनानां सुलभं पुण्यजीविनाम् ॥ 18॥ य इदं पठते भक्त्या शृणुयाद्वा समाहितः । तस्य पुण्यफलं वक्तुमशक्यं वर्षकोटिभिः ॥ 19॥ इत्यादित्यपुराणे उत्तरखण्डे याज्ञवल्क्य विरचितं श्रीसूर्यकवचं सम्पूर्णम् । स्वर्भुवर्भूरोमित दिग्विमोकः श्री सूर्यनारायण परब्रह्मार्पणमस्तु । इति श्रीसूर्यकवचं सम्पूर्णम् । ## Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}