% Text title : sUryastotram 1 % File name : sUryastotram.itx % Category : navagraha, stotra % Location : doc\_z\_misc\_navagraha % Transliterated by : KSR Ramachandran ramachandran\_ksr at yahoo.ca % Proofread by : KSR Ramachandran ramachandran\_ksr at yahoo.ca % Description-comments : From Grantha/Tamil book Adityadi Navagraha Stotra % Latest update : June 25, 2012 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. sUryastotraM 1 ..}## \itxtitle{.. sUryastotram 1 ..}##\endtitles ## Achamya || || sa~Nkalpa || shrIsUryanArAyaNadevatAmuddishya, prItyartham | shrIsUryastotramahAmantrapaThanaM kariShye || asya shrIbhagavadAdityastotramahAmantrasya, agastyabhagavAn R^iShiH, anuShTupChandaH, shrIsUryanArAyaNo devatA | hrAM bIjaM, hrIM shaktiH, hrUM kIlakaM, shrIsUryanArAyaNadevatAprasAdasid.hdhyarthe jape viniyogaH || atha sUryastotraprArambhaH | asya shrIbhagavatsUryastotramahAmantrasya agastya R^iShiH | anuShTupChandaH | shrIsUryanArAyaNo devatA | sUM bIjam | riM shaktiH | yaM kIlakam | sUryaprasAdasiddhyarthe jape viniyogaH | AdityAya a~NguShThAbhyAM namaH | arkAya tarjanIbhyAM namaH | divAkarAya madhyamAbhyAM namaH | prabhAkarAya anAmikAbhyAM namaH | sahasrakiraNAya kaniShThikAbhyAM namaH | mArtANDAya karatalakarapR^iShThAbhyAM namaH | AdityAya hR^idayAya namaH | arkAya shirase svAhA | divAkarAya shikhAyai vaShaT | prabhAkarAya kavachAya hum | sahasrakiraNAya netratrayAya vauShaT | mArtANDAya astrAya phaT | bhUrbhuvaH suvaromiti digbandhaH || dhyAnam | dhyAyet sUryamanantashaktikiraNaM tejomayaM bhAsvaraM bhaktAnAmabhayapradaM dinakaraM jyotirmayaM sha~Nkaram | AdityaM jagadIshamachyutamajaM trailokyachUDAmaNiM bhaktAbhIShTavarapradaM dinamaNiM mArtANDamAdyaM shubham || brahmA viShNushcha rudrashcha Ishvarashcha sadAshivaH | pa~nchabrahmamayAkArAH yena jAtA namAmi tam || 1|| kAlAtmA sarvabhUtAtmA vedAtmA vishvatomukhaH | janmamR^ityujarAvyAdhisaMsArabhayanAshanaH || 2|| brahmasvarUpa udaye madhyAhne tu sadAshivaH | astakAle svayaM viShNustrayImUrtirdivAkaraH || 3|| ekachakro ratho yasya divyaH kanakabhUShitaH | so.ayaM bhavatu naH prItaH padmahasto divAkaraH || 4|| padmahastaH para~njyotiH pareshAya namo namaH | aNDayone karmasAkShinnAdityAya namo namaH || 5|| kamalAsana devesha karmasAkShinnamo namaH | dharmamUrte dayAmUrte tattvamUrte namo namaH || 6|| sakaleshAya sUryAya sarvaj~nAya namo namaH | kShayApasmAragulmAdivyAdhihantre namo namaH || 7|| sarvajvaraharaM chaiva sarvaroganivAraNam | stotrametachChivaproktaM sarvasiddhikaraM param || 8|| sarvasampatkaraM chaiva sarvAbhIShTapradAyakam || iti sUryastotraM sampUrNam | ## This stotra, if recited early morning everyday, diseases like Apasmara, Kshaya, Gulma, etc. will be cured and health will be restored soon. Encoded and proofread by KSR Ramachandran ramachandran\_{}ksr at yahoo.ca \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}