सूर्यस्तोत्रम् ५

सूर्यस्तोत्रम् ५

श्रीगणेशाय नमः ॥ त्वं भानो जगतश्चक्षुस्त्वमात्मा सर्वदेहिनाम् । त्वं योनिः सर्वभूतानां त्वमाचारः क्रियावताम् ॥ १॥ त्वं गतिः सर्वसाङ्ख्यानां योगिनां त्वं परायणम् । अनावृतार्गलद्वारं त्वं गतिस्त्वं मुमुक्षताम् ॥ २॥ त्वया सन्धार्यते लोकस्त्वया लोकः प्रकाश्यते । त्वया पवित्रीक्रियते निर्व्याजं पाल्यते त्वया ॥ ३॥ त्वामुपस्थाय काले तु ब्राह्मणा वेदपारगाः । स्वशाखाविहितैर्मन्त्रैरर्चत्यृषिगणार्चित ॥ ४॥ तव दिव्यं रथं यान्तमनुयान्ति वरार्थिनः । सिद्धचारणगधर्वा यक्षगुह्यकपन्नगाः ॥ ५॥ त्रयस्त्रिंशच्च वै देवास्तथा वैमानिका गणाः । सोपेन्द्राः समहेन्द्राश्च त्वामिष्ट्वा सिद्धिमागताः ॥ ६॥ उपयान्त्यर्चयित्वा तु त्वां वै प्राप्तमनोरथाः । दिव्यमन्दारमालाभिस्तूर्णं विद्याधरोत्तमाः ॥ ७॥ गुह्याः पितृगणाः सप्त ये दिव्या ये च मानुषाः । ते पूजयित्वा त्वामेव गच्छन्त्याशु प्रधानताम् ॥ ८॥ वसवो मरुतो रुद्रा ये च साध्या मरीचिपाः । वालखिल्यादयः सिद्धाः श्रेष्ठत्वं प्राणिनां गताः ॥ ९॥ सब्रह्मकेषु लोकेषु सप्तस्वप्यखिलेषु च । न तद्भूतमहं मन्ये यदर्कादतिरिच्यते ॥ १०॥ सन्ति चान्यानि सत्त्वानि वीर्यवन्ति महान्ति च । न तु तेषां तथा दीप्तिः प्रभवो वा यथा तव ॥ ११॥ ज्योतींषि त्वयि सर्वाणि त्वं सर्वज्योतिषां पतिः । त्वयि सत्यं च सत्त्वं च सर्वे भावाश्च सात्त्विकाः ॥ १२॥ त्वत्तेजसा कृतं चक्रं सुनाभं विश्वकर्मणा । देवारीणां मदो येन नाशितः शार्ङ्गधन्वना ॥ १३॥ त्वमादायांशुभिस्तेजो निदाघे सर्वदेहिनाम् । सर्वौषधिरसानां च पुनर्वर्षासु मुञ्चसि ॥ १४॥ तपन्त्यन्ये दहन्त्यन्ये गर्जन्त्यन्ये यथा घनाः । विद्योतन्ते प्रवर्षन्ति तव प्रावृषि रश्मयः ॥ १५॥ न तथा सुखयत्यग्निर्न प्रावारा न कम्बलाः । शीतवातार्दितं लोकं यथा तव मरीचयः ॥ १६॥ त्रयोदशद्वीपवतीं गोभिर्भासयसे महीम् । त्रयाणामपि लोकानां हितायैकः प्रवर्तसे ॥ १७॥ तव यद्युदयो न स्यादन्धं जगदिदं भवेत् । न च धर्मार्थकामेषु प्रवर्तेरन्मनीषिणः ॥ १८॥ आधानपशुबन्धेष्टिमन्त्रयज्ञतपक्रियाः । त्वत्प्रसादादवाप्यन्ते ब्रह्मक्षत्रविशां गणैः ॥ १९॥ यदहर्ब्रह्मणः प्रोक्तं सहस्रयुगसम्मितम् । तस्य त्वनादिरन्तश्च कालज्ञैः परिकीर्तितः ॥ २०॥ मनूनां मनुपुत्राणां जगतोऽमानवस्य च । मन्वन्तराणां सर्वेषामीश्वराणां त्वमीश्वरः ॥ २१॥ संहारकाले सम्प्राप्ते तव क्रोधविनिःसृतः । संवर्तकाग्निस्त्रैलोक्यं भस्मीकृत्यावतिष्ठते ॥ २२॥ त्वद्दीधितिसमुत्पन्ना नानावर्णा महाधनाः । सैरावताः साशनयः कुर्वन्त्याभूतसम्प्लवम् ॥ २३॥ कृत्वा द्वादशधात्मानं द्वादशादित्यतां गतः । संहृत्यैकार्णवं सर्वं त्वं शोषयसि रश्मिभिः ॥ २४॥ त्वामिन्द्रमाहुस्त्वं रुद्रस्त्वं विष्णुस्त्वं प्रजापतिः । त्वमग्निस्त्वं मनः सूक्ष्मं प्रभुस्त्वं ब्रह्म शाश्वतम् ॥ २५॥ त्वं हंसः सविता भानुरंशुमाली वृषाकपिः । विवस्वान्मिहिरः पूषा मित्रो धर्मस्तथैव च ॥ २६॥ सहस्ररश्मिरादित्यस्तपनस्त्वं गवां पतिः । मार्तण्डोऽर्को रविः सूर्यः शरण्यो दिनकृत्तथा ॥ २७॥ दिवाकरः सप्तसप्तिर्धामकेशी विरोचनः । आशुगामी तमोघ्नश्च हरिताश्वश्च कीर्त्यसे ॥ २८॥ सप्तम्यामथवा षष्ट्यां भक्त्या पूजां करोति यः । अनिर्विण्णोऽनहङ्कारी तं लक्ष्मीर्भजते नरम् ॥ २९॥ न तेषामापदः सन्ति नाधयो व्याधयस्तथा । ये तवानन्यमनसा कुर्वत्यर्चनवन्दनम् ॥ ३०॥ सर्वरोगैर्विरहिताः सर्वपापविवर्जिताः । त्वद्भावभक्ताः सुखिनो भवन्ति चिरजीविनः ॥ ३१॥ त्वं ममापन्नकामस्य सर्वातिथ्यं चिकीर्षतः । अन्नमन्नपते दातुममितः श्रद्धयार्हसि ॥ ३२॥ ये च तेऽनुचराः सर्वे पादोपान्तं समाश्रिताः । माठरारुणदण्डाद्यास्तांस्तान्वन्देऽशनिक्षुभान् ॥ ३३॥ क्षुभया सहितो मैत्री याश्चान्या भूतमातरः । ताश्च सर्वा नमस्यामि पान्तु मां शरणागतम् ॥ ३४॥ एवं स्तुतो महाराज भास्करो लोकभावनः । ततो दिवाकरः प्रीतो दर्शयामास पाण्डवम् ॥ ३५॥ दीप्यमानः स्ववपुषा ज्वलन्निव हुताशनः । विवस्वानुवाच ॥ यत्तेऽभिलषितं किञ्चित्तत्त्वं सर्वमवाप्स्यसि ॥ ३६॥ अहमन्नं प्रदास्यामि सप्त पञ्च च ते समाः । गृह्णीष्व पिठरं ताम्रं मया दत्तं नराधिप ॥ ३७॥ यावद्वर्त्स्यति पाञ्चाली पात्रेणानेन सुव्रत । फलमूलामिषं शाकं संस्कृतं यन्महानसे ॥ ३८॥ चतुर्विधं तदन्नाद्यमक्षय्यं ते भविष्यति । इतश्चतुर्दशे वर्षे भूयो राज्यमवाप्स्यसि ॥ ३९॥ वैशम्पायन उवाच ॥ एवमुक्त्वा तु भगवांस्तत्रैवान्तरधीयत । इमं स्तवं प्रयतमनाः समाधिना पठेदिहान्योऽपि वरं समर्थयन् ॥ ४०॥ तत्तस्य दद्याच्च रबिर्मनीषितं तदाप्नुयाद्यद्यपि तत्सुदुर्लभम् । यश्चेदं धारयेन्नित्यं श‍ृणुयाद्वाप्यभीक्ष्णशः ॥ ४१॥ पुत्रार्थी लभते पुत्रं धनार्थी लभते धनम् । विद्यार्थी लभते ब्रिद्या पुरुषोऽप्यथवा स्त्रियः ॥ ४२॥ उभे सन्ध्ये जपेन्नित्यं नारी वा पुरुषो यदि । आपदं प्राप्य मुच्येत बद्धो मुच्येत बन्धनात् ॥ ४३॥ इति श्रीमहाभारतोक्तं युधिष्ठिरविरचितं सूर्यस्तोत्रं सम्पूर्णम् ॥ Proofread by Pallasena Narayanaswami ppnswami at gmail.com
% Text title            : sUryastotram 5
% File name             : sUryastotram5.itx
% itxtitle              : sUryastotram 5 (yudhiShThiravirachitam)
% engtitle              : sUryastotram 5
% Category              : navagraha
% Location              : doc_z_misc_navagraha
% Sublocation           : navagraha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Pallasena Narayanaswami ppnswami at gmail.com
% Description-comments  : Brihatstotraratnakara 1, Narayana Ram Acharya, Nirnayasagar, stotrasankhyA 211
% Source                : mahAbhArata
% Latest update         : February 20, 2017
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org