सूर्यस्तुतिः

ॐ श्रीरामजयम् । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ॐ ज्योतिर्मयाय विद्महे । रश्मिमालाय धीमहि । तन्नः सूर्यः प्रचोदयात् ॥ अथ सूर्यस्तुतिः । सूर्यनारायणं देवं सर्वलोकप्रकाशकम् । ज्योतिर्मयस्वरूपं तं भानिधिं प्रणमाम्यहम् ॥ १॥ श्रीरामपूजितं भानुं तमोराक्षसहारकम् । शुद्धसत्त्वप्रबोधं तं भानिधिं प्रणमाम्यहम् ॥ २॥ चक्षुर्दीपप्रकाशं च अन्तश्चक्षुर्विकाशकम् । शिराशिरदृढीकारं भानिधिं प्रणमाम्यहम् ॥ ३॥ जीवदं जीवसंरक्षं जीवशक्तिप्रदीपकम् । जीवनाधाररश्मिं तं भानिधिं प्रणमाम्यहम् ॥ ४॥ आरोग्याधिपतिं वन्दे व्याध्याधिभयनाशकम् । दौर्बल्यापोहनं मित्रं भानिधिं प्रणमाम्यहम् ॥ ५॥ पाटिताज्ञानकूहं तं ज्ञानप्रकाशभास्करम् । तेजस्करं सुतेजार्कं भानिधिं प्रणमाम्यहम् ॥ ६॥ सप्ताश्वरथयानं तं सत्त्वश्वेतप्रकाशिनम् । सप्तश्लोकप्रसन्नं च भानिधिं प्रणमाम्यहम् ॥ ७॥ हिमसंहतिविद्रावं गङ्गाप्रवाहभासुरम् । हिमशेखरसाभासं भानिधिं प्रणमाम्यहम् ॥ ८॥ उषोगाङ्गेयरागाभं सन्ध्यानानाच्छविद्युतिम् । ध्यानप्रशान्तिहिम्याष्ट्रं भानिधिं प्रणमाम्यहम् ॥ ९॥ मङ्गलं सूर्यदेवाय आदित्याय सुमङ्गलम् । मङ्गलं द्युतिमालाय सारङ्गाय सुमङ्गलम् ॥ १०॥ मयेति कीर्तितादित्य मह्यं देहि निरामयम् । मङ्गलायनभाकोश मह्यं देहि सुमङ्गलम् ॥ ११॥ त्यागराजगुरुस्वामिशिष्यापुष्पासुगीतकम् । सूर्यनारायणस्तोत्रं आयुरारोग्यदं शुभम् ॥ १२॥ ॐ शुभमस्तु इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृता सूर्यस्तुतिः गुरौ समर्पिता । ॐ Encoded and proofread by N V Vathsan nvvathsan at gmail.com Copyright Pushpa Srivatsan
% Text title            : sUryastutiH 3
% File name             : sUryastutI.itx
% itxtitle              : sUryastutiH 3 (puShpA shrIvatsena virachitA sUryanArAyaNaM devaM sarvalokaprakAshakam)
% engtitle              : sUryastutiH 3
% Category              : navagraha, puShpAshrIvatsan
% Location              : doc_z_misc_navagraha
% Sublocation           : navagraha
% Texttype              : svara
% Author                : Pushpa Srivatsan
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : N V Vathsan nvvathsan at gmail.com
% Proofread by          : N V Vathsan nvvathsan at gmail.com
% Description-comments  : Composed on Makara Sankranti
% Source                : Stotra Pushapavali
% Indexextra            : (Stotra Pushapavali, Collection)
% Latest update         : December 17, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is entirely original composition of Smt. Pushpa Srivatsan, and copyright Smt. Pushpa Srivatsan. All rights reserved by the author. 1) Under no conditions can either the whole or any part of this composition be translated, adapted, or used for commercial purposes. 2) Neither the whole nor any part of this composition can be reproduced, recorded, used in public perfomances, or distributed in any other way without prior written permission from the copyright holder, the author Smt. Pushpa Srivatsan (contact N V Vathsan nvvathsan@gmail.com).

BACK TO TOP