% Text title : Surya Stuti Kashyapakrita % File name : sUryastutiHkashyapakRRitA.itx % Category : navagraha, mudgalapurANa, stuti % Location : doc\_z\_misc\_navagraha % Proofread by : Yash Khasbage, Preeti Bhandare % Description/comments : मुद्गलपुराणं तृतीयः खण्डः । अध्यायः 2 | 3.2. 7-21॥ % Latest update : June 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Surya Stuti Kashyapakrita ..}## \itxtitle{.. kashyapakR^itA sUryastutiH ..}##\endtitles ## || श्रीगणेशाय नमः ॥ कश्यप उवाच । नमस्ते जगदाधार आत्मने परमात्मने । सूर्याय त्रिविधायैव त्रिकालज्ञाय ते नमः ॥ 7॥ भेदाभेदविहीनाय नानाभेदधराय ते । अनाकाराय देवाय शाश्वताय नमो नमः ॥ 8॥ अमेयशक्तये तुभ्यं कर्माधाराय भानवे । सर्वकर्ममयायैव त्रिरूपाय नमो नमः ॥ 9॥ अमृताय सदा ब्रह्मनिष्ठाय त्वन्तरात्मने । अर्यम्णे रवये चैव हरिदश्वाय ते नमः ॥ 10॥ आदिमध्यान्तहीनाय तदाधाराय ते नमः । अनन्तविभवायैव तेजोराशे नमो नमः ॥ 11॥ दीननाथाय सर्वाय दिनानां पतये नमः । नमो हन्त्रे स्वभक्तानां पालकाय नमो नमः ॥ 12॥ भुक्तिमुक्तिप्रदायैव नानाखेलकराय च । नमो नमः परेशाय पुरुषाय दिवस्पते ॥ 13॥ एकस्मै चाद्वितीयाय मायाधाराय मायिने । संज्ञापते नमस्तुभ्यं रक्ष मां शरणागतम् ॥ 14॥ आत्माकारं च सर्वत्र किं स्तौमि त्वां दिवाकरम् । समर्था नाभवन् वेदा अतस्त्वां प्रणमामहे ॥ 15॥ देहि मे परमेशान भक्तिं ते चरणाम्बुजे । अन्यं वरं ययाचेऽहं त्वं मे पुत्रो भव प्रभो ॥ 16॥ (फलश्रुतिः) सूर्य उवाच । एवं वदन्तमानन्दयुक्तं मुनिवरं द्विजाः । अवदं तं प्रसन्नोऽहं भावयुक्तं तपस्विनम् ॥ 17॥ तव पुत्रो भविष्यामि द्वादशादित्यरूपवान् । मदीया भक्तिरुग्रा ते भविष्यति महामुने ॥ 18॥ यद्यदिच्छसि विप्रेन्द्र तत्तत्ते सफलं भवेत् । भवामि स्मरणेनाऽहं प्रत्यक्षस्ते पुरो मुने ॥ 19॥ त्वया कृतमिदं स्तोत्रं मदीयं सर्वदं भवेत् । भुक्तिं मुक्तिं प्रदास्यामि मुने स्तोत्रेण तोषितः ॥ 20॥ एवमुक्त्वा वालखिल्याः सौरलोके गतोऽभवम् । अन्तर्धाय स्वमात्मानं सोऽपि सम्मुदितोऽभवत् ॥ 21॥ इति कश्यपकृता सूर्यस्तुतिः सम्पूर्णम् ॥ \- ॥ मुद्गलपुराणं तृतीयः खण्डः । अध्यायः 2 | 3\.2. 7\-21|| ## - .. मुद्गलपुराणं तृतीयः खण्डः . अध्यायः 2 . 3.2. 7-21.. Proofread by Yash Khasbage, Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}