% Text title : Surya Stuti Mohasurakrita % File name : sUryastutiHmohAsurakRRitA.itx % Category : navagraha, mudgalapurANa, stuti % Location : doc\_z\_misc\_navagraha % Proofread by : Yash Khasbage, Preeti Bhandare % Description/comments : मुद्गलपुराणं तृतीयः खण्डः । अध्यायः 6 | 3.6. 17-32॥ % Latest update : June 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Surya Stuti Mohasurakrita ..}## \itxtitle{.. mohAsurakR^itA sUryastutiH ..}##\endtitles ## || श्रीगणेशाय नमः ॥ मोहासुर उवाच । नमः सूर्याय तपतां श्रेष्ठ ते सर्वरूपिणे । भानवे भास्करायैव रवये ते नमो नमः ॥ 17॥ कर्मणां फलदात्रे ते कर्ममूलधराय च । कर्माकाराय देवाय स्वात्मने ते नमो नमः ॥ 18॥ नानाभेदधरायैव नानाभेदविवर्जित । सदामृतस्वरूपाय परमात्मन्नमोऽस्तु ते ॥ 19॥ अनन्तापाररूपाय जगज्जीवनमूर्तये । सत्याय सत्यपात्रे ते दिवाकर नमोऽस्तु ते ॥ 20॥ त्रयीबोधाय ते त्रय्यै त्रयीकर्मप्रवर्तक । सर्वाहङ्कारमूलाय सदाहङ्कारनाशिने ॥ 21॥ ज्ञानदात्रे प्रकाशाय प्रकाशानां विशेषतः । अनादये महेशाय परेशाय नमो नमः ॥ 22॥ वृष्टिबीजाय सर्वेषां कालकर्मप्रवर्तक । मायाधाराय मायायाश्चालकाय नमो नमः ॥ 23॥ किं स्तौमि त्वां दिवानाथ आत्माकारधरं प्रभो । तथापि ज्ञानप्रामाण्यात् संस्तुतोऽसि नमाम्यहम् ॥ 24॥ यदि तुष्टोऽसि देवेश वरं दातुं समागतः । तदा मे मरणं स्वामिन्न भवेन्मां तथा कुरु ॥ 25॥ नामरूपधरं सर्वं तस्मान् मृत्युर्न मे भवेत् । राज्यं त्रैलोक्यसंस्थं यद्देहि तज्जगदीश्वर ॥ 26॥ आरोग्यादिसमायुक्तां देहसत्तां महाप्रभो । सर्वातिगां च मे देहि सङ्ग्रामे विजयं तथा ॥ 27॥ यद्यदिच्छामि देवेश तत्तन्मे सुलभं भवेत् । त्वदीयपादपद्मे ते भक्तिं देहि महाप्रभो ॥ 28॥ एवमुक्त्वा महादेवं भास्करं प्रणनाम सः । उत्थाय तस्य सामीप्ये संस्थितो विनयान्वितः ॥ 29॥ ततः स सविता तत्र विस्मितस्तमुवाच ह । त्वया यत् प्रार्थितं दैत्य तत् सर्वं लभसे महत् ॥ 30॥ (फलश्रुतिः) सूर्या उवाच । त्वया कृतमिदं स्तोत्रं मम प्रीतिविवर्धनम् । सर्वकामप्रदं चैव भविष्यति सुशृण्वते ॥ 31॥ इत्युक्त्वान्तर्दधे देवः सविता स्वस्थलं ययौ । दैत्योऽपि हर्षितोभूत्वा स्वगृहं प्रजगाम ह ॥ 32॥ इति मोहासुरकृता सूर्यस्तुतिः सम्पूर्णा ॥ \- ॥ मुद्गलपुराणं तृतीयः खण्डः । अध्यायः 6 | 3\.6. 17\-32|| ## - .. मुद्गलपुराणं तृतीयः खण्डः . अध्यायः 6 . 3.6. 17-32.. Proofread by Yash Khasbage, Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}