% Text title : Shri Surya Stuti Nanabrahmanyakrita % File name : sUryastutiHnAnAbrahmANyakRRitA.itx % Category : navagraha, mudgalapurANa, stuti % Location : doc\_z\_misc\_navagraha % Proofread by : Yash Khasbage, Preeti Bhandare % Description/comments : mudgalapurANaM ShaShTaH khaNDaH | adhyAyaH 42 | 6.42 8-19|| % Latest update : June 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Surya Stuti Nanabrahmanyakrita ..}## \itxtitle{.. nAnAbrahmANyakR^itA shrIsUryastutiH ..}##\endtitles ## || shrIgaNeshAya namaH || nAnAbrahmANyUchuH | vikaTAya pareshAya sarvajIvanadhAriNe | AtmAkArAya sUryAya bhAnave te namo namaH || 8|| saptAshvarathasaMsthAya vighneshAya parAtmane | herambAya jagannAtha brahmanAthAya te namaH || 9|| sa.nj~nApate namastubhyaM sAkShirUpAya sAkShiNe | ChAyAnAthAya devesha devadevesha te namaH || 10|| anAmayAya nityAya sahasrakaradhAriNe | anantabhedahInAyA.advitIyAya namo namaH || 11|| sarvAdaye sadA sarvAdhArAya vishvamUrtaye | karmAdhArAya sarveShAM pAlakAya namo namaH || 12|| AdityAya pareshAya parAtparatarAya te | dinasya pataye nAtha dinapAlAya vai namaH || 13|| aryamNe kAshyapAyaiva tejasAM pataye namaH | anAdhArAya vR^iShTyAstu chAlakAya namo namaH || 14|| kiM stumastvAM rave yatra vedAH sa~NkuNThitA babhuH | yoginaM satataM sarva AtmAkAraM parAtparam || 15|| ekamevAdvitIyaM tvAM vadanti vedavAdinaH | vayaM bhinnAni tena tvaM vikaTo.asi na saMshayaH || 16|| evaM stutvA taM brahmANi praNemurharShabhAvataH | tAnyutthApyAryamA vAkyaM jagAda bhaktavatsalaH || 17|| (phalashrutiH) sUrya uvAcha | varAn brUta cha brahmANi dAsyAmi bhaktiyantritaH | bhavatkR^itamidaM stotraM bhuktimuktipradaM bhavet || 18|| yaM yamichChati taM taM tu dAsyAmi stotrapAThataH | brahmabhUyapradaM me.astu stotraM madbhaktivardhanam || 19|| iti nAnAbrahmANyakR^itA shrIsUryastutiH sampUrNA || \- || mudgalapurANaM ShaShTaH khaNDaH | adhyAyaH 42 | 6\.42 8\-19|| ## - .. mudgalapurANaM ShaShTaH khaNDaH . adhyAyaH 42 . 6.42 8-19.. Proofread by Yash Khasbage, Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}