% Text title : Sindhukrita Surya Stuti % File name : sUryastutiHsindhukRRitA.itx % Category : navagraha, gaNeshapurANa, stuti % Location : doc\_z\_misc\_navagraha % Proofread by : Preeti Bhandare % Description/comments : श्रीगणेशपुराणं क्रीडा (उत्तर)खण्डः । अध्यायः 74 | 2.74 35-46|| % Latest update : April 20, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Sindhukrita Surya Stuti ..}## \itxtitle{.. sindhukR^itA sUryastutiH ..}##\endtitles ## नत्वा तत्पादकमलं बद्धाञ्जलिपुटोऽब्रवीत् । नमस्ते दीननाथाय नमस्ते सर्वसाक्षिणे ॥ 35॥ नमस्ते त्रिदशेशाय ब्रह्मविष्णुशिवात्मने । नमस्ते विश्ववन्द्याय नमस्ते विश्वहेतवे ॥ 36॥ नमस्ते वृष्टिबीजाय सस्योत्पादनहेतवे । परब्रह्मस्वरूपाय सृष्टिस्थित्यन्तहेतवे ॥ 37॥ गुणातीताय गुरवे गुणक्षोभविधायिने । सर्वज्ञाय ज्ञानदात्रे सर्वस्य पतये नमः ॥ 38॥ धन्यं मे जन्म देवेश ! वंशो मे जनकोऽपि च । जननी च तपश्चापि यज्जातं तव दर्शनम् ॥ 39॥ वरदश्चेद् दिनेश त्वं देदि मे सर्वतोऽमृतिम् । तव प्रसादात् सङ्ग्रामे जयेयं सर्वदेवताः ॥ 40॥ वर्तमानाद् देवगणान्न मे मृत्युर्भवेदिति । एवं तस्य वरान् श्रुत्वा परितुष्टो विभावसुः । उवाच निजभक्तं तमनुष्ठानकृशं भृशम् ॥ 41॥ सूर्य उवाच । न भयं विद्यते देवयोनिभ्यो नृभ्य एव च । न तिर्यग्भ्यो न नागेभ्यो न दिवा न निशि क्वचित् ॥ 42॥ नोषःकाले न सन्ध्यायां मम वाक्याद् भविष्यति । मरणं ते नृपसुत ! गृहाणामृतभाजनम् ॥ 43॥ इदं यावत् कण्ठगतं तावन्मृत्युर्न ते भवेत् । निष्काशयेदिदं यस्ते तस्मान्मृत्युर्भविष्यति ॥ 44॥ देवो योऽवतरेत् कोऽपि धुन्वन् केशाग्रतो दिवम् । यस्याङ्गुष्ठनखाग्रे स्युर्ब्रह्माण्डानां हि कोटयः ॥ 45॥ स त्वां हनिष्यति विभुरन्यस्मादभयं तव । मद्वरस्य प्रसादेन सर्वं तृणमयं तव ॥ 46॥ त्रैलोक्यराज्यं ते दत्तं नात्र कार्या विचारणा । इति सिन्धुकृता सूर्यस्तुतिः सम्पूर्णा ॥ \- ॥ श्रीगणेशपुराणं क्रीडा (उत्तर)खण्डः । अध्यायः 74 | 2\.74 35\-46|| ## - .. श्रीगणेशपुराणं क्रीडा (उत्तर)खण्डः . अध्यायः 74 . 2.74 35-46.. Proofread by Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}