% Text title : shnaishcharastavarAjaH also aShtottarashatanaama stotra see verse 19 % File name : shanaishcharastava.itx % Category : navagraha, stotra % Location : doc\_z\_misc\_navagraha % Author : Traditional % Proofread by : NA, Kirk Wortman kirkwort at hotmail.com % Description-comments : bhaviShyapurANa % Latest update : November 11, 2018 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shanaishcharastavarAjaH ..}## \itxtitle{.. shanaishcharastavarAjaH ..}##\endtitles ## श्री गणेशाय नमः ॥ नारद उवाच ॥ ध्यात्वा गणपतिं राजा धर्मराजो युधिष्ठिरः । धीरः शनैश्चरस्येमं चकार स्तवमुत्तमम् ॥ 1॥ शिरो मे भास्करिः पातु भालं छायासुतोऽवतु । कोटराक्षो दृशौ पातु शिखिकण्ठनिभः श्रुती ॥ 2॥ घ्राणं मे भीषणः पातु मुखं बलिमुखोऽवतु । स्कन्धौ संवर्तकः पातु भुजौ मे भयदोऽवतु ॥ 3॥ सौरिर्मे हृदयं पातु नाभिं शनैश्चरोऽवतु । ग्रहराजः कटिं पातु सर्वतो रविनन्दनः ॥ 4॥ पादौ मन्दगतिः पातु कृष्णः पात्वखिलं वपुः । रक्षामेतां पठेन्नित्यं सौरेर्नामबलैर्युताम् ॥ 5॥ सुखी पुत्री चिरायुश्च स भवेन्नात्र संशयः । सौरिः शनैश्चरः कृष्णो नीलोत्पलनिभः शनिः ॥ 6॥ शुष्कोदरो विशालाक्षो दुर्निरीक्ष्यो विभीषणः । शिखिकण्ठनिभो नीलश्छायाहृदयनन्दनः ॥ 7॥ कालदृष्टिः कोटराक्षः स्थूलरोमावलीमुखः । दीर्घो निर्मांसगात्रस्तु शुष्को घोरो भयानकः ॥ 8॥ नीलांशुः क्रोधनो रौद्रो दीर्घश्मश्रुर्जटाधरः । मन्दो मन्दगतिः खंजो तृप्तः संवर्तको यमः ॥ 9॥##ओर्##अतृप्तः ग्रहराजः कराली च सूर्यपुत्रो रविः शशी । कुजो बुधो गुरुः काव्यो भानुजः सिंहिकासुतः ॥ 10॥ केतुर्देवपतिर्बाहुः कृतान्तो नैरृतस्तथा । शशी मरुत्कुबेरश्च ईशानः सुर आत्मभूः ॥ 11॥ विष्णुर्हरो गणपतिः कुमारः काम ईश्वरः । कर्ता हर्ता पालयिता राज्यभुग् राज्यदायकः ॥ 12॥##ओर्##राज्येशो छायासुतः श्यामलाङ्गो धनहर्ता धनप्रदः । क्रूरकर्मविधाता च सर्वकर्मावरोधकः ॥ 13॥ तुष्टो रुष्टः कामरूपः कामदो रविनन्दनः । ग्रहपीडाहरः शान्तो नक्षत्रेशो ग्रहेश्वरः ॥ 14॥ स्थिरासनः स्थिरगतिर्महाकायो महाबलः । महाप्रभो महाकालः कालात्मा कालकालकः ॥ 15॥ आदित्यभयदाता च मृत्युरादित्यनन्दनः । शतभिरुक्षदयिता त्रयोदशीतिथिप्रियः ॥ 16॥ तिथ्यात्मा तिथिगणनो नक्षत्रगणनायकः |##ओर्##तिथ्यात्मकस्तिथिगणो योगराशिर्मुहूर्तात्मा कर्ता दिनपतिः प्रभुः ॥ 17॥ शमीपुष्पप्रियः श्यामस्त्रैलोक्याभयदायकः । नीलवासाः क्रियासिन्धुर्नीलाञ्जनचयच्छविः ॥ 18॥ सर्वरोगहरो देवः सिद्धो देवगणस्तुतः । अष्टोत्तरशतं नाम्नां सौरेश्छायासुतस्य यः ॥ 19॥ पठेन्नित्यं तस्य पीडा समस्ता नश्यति ध्रुवम् । कृत्वा पूजां पठेन्मर्त्यो भक्तिमान्यः स्तवं सदा ॥ 20॥ विशेषतः शनिदिने पीडा तस्य विनश्यति । जन्मलग्ने स्थितिर्वापि गोचरे क्रूरराशिगे ॥ 21॥ दशासु च गते सौरौ तदा स्तवमिमं पठेत् । पूजयेद्यः शनिं भक्त्या शमीपुष्पाक्षताम्बरैः ॥ 22॥ विधाय लोहप्रतिमां नरो दुःखाद्विमुच्यते । बाधा याऽन्यग्रहाणां च यः पठेत्तस्य नश्यति ॥ 23॥ भीतो भयाद्विमुच्येत बद्धो मुच्येत बन्धनात् । रोगी रोगाद्विमुच्येत नरः स्तवमिमं पठेत् ॥ 24॥ पुत्रवान्धनवान् श्रीमान् जायते नात्र संशयः ॥ 25॥ नारद उवाच ॥ स्तवं निशम्य पार्थस्य प्रत्यक्षोऽभूत् शनैश्चरः । दत्त्वा राज्ञे वरः कामं शनिश्चान्तर्दधे तदा ॥ 26॥ ॥ इति श्री भविष्यपुराणे शनैश्चरस्तवराजः सम्पूर्णः ॥ ## Proofread by Kirk Wortman kirkwort at hotmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}