% Text title : suuryakavacha 3 % File name : suuryakavach.itx % Category : kavacha, navagraha % Location : doc\_z\_misc\_navagraha % Author : Traditional % Transliterated by : Mike Magee mike.magee at theregister.co.uk % Proofread by : Mike Magee mike.magee at theregister.co.uk % Latest update : August 23, 2000 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Surya Sun Kavacham ..}## \itxtitle{.. sUryakavacham ..}##\endtitles ## वज्रपञ्जराख्यसूर्यकवचम् । श्रीभैरव उवाच \- यो देवदेवो भगवान् भास्करो महसां निधिः । गयत्रीनायको भास्वान् सवितेति प्रगीयते ॥ 1॥ तस्याहं कवचं दिव्यं वज्रपञ्जरकाभिधम् । सर्वमन्त्रमयं गुह्यं मूलविद्यारहस्यकम् ॥ 2॥ सर्वपापापहं देवि दुःखदारिद्र्यनाशनम् । महाकुष्ठहरं पुण्यं सर्वरोगनिबर्हणम् ॥ 3॥ सर्वशत्रुसमूहघ्नं सम्ग्रामे विजयप्रदम् । सर्वतेजोमयं सर्वदेवदानवपूजितम् ॥ 4॥ रणे राजभये घोरे सर्वोपद्रवनाशनम् । मातृकावेष्टितं वर्म भैरवानननिर्गतम् ॥ 5॥ ग्रहपीडाहरं देवि सर्वसङ्कटनाशनम् । धारणादस्य देवेशि ब्रह्मा लोकपितामहः ॥ 6॥ विष्णुर्नारायणो देवि रणे दैत्याञ्जिओष्यति । शङ्करः सर्वलोकेशो वासवोऽपि दिवस्पतिः ॥ 7॥ ओषधीशः शशी देवि शिवोऽहं भैरवेश्वरः । मन्त्रात्मकं परं वर्म सवितुः सारमुत्तमम् ॥ 8॥ यो धारयेद् भुजे मूर्ध्नि रविवारे महेश्वरि । स राजवल्लभो लोके तेजस्वी वैरिमर्दनः ॥ 9॥ बहुनोक्तेन किं देवि कवचस्यास्य धारणात् । इह लक्ष्मीधनारोग्य-वृद्धिर्भवति नान्यथा ॥ 10॥ परत्र परमा मुक्तिर्देवानामपि दुर्लभा । कवचस्यास्य देवेशि मूलविद्यामयस्य च ॥ 11॥ वज्रपञ्जरकाख्यस्य मुनिर्ब्रह्मा समीरितः । गायत्र्यं छन्द इत्युक्तं देवता सविता स्मृतः ॥ 12॥ माया बीजं शरत् शक्तिर्नमः कीलकमीश्वरि । सर्वार्थसाधने देवि विनियोगः प्रकीर्तितः ॥ 13॥ ओं अं AM इं IM शिरः पातु ओं सूर्यो मन्त्रविग्रहः । उं UM ऋं ॠं ललाटं मे ह्रां रविः पातु चिन्मयः ॥ 14॥ ऌं ॡं एं ऐं पातु नेत्रे ह्रीं ममारुणसारथिः । ओं औं अं अः श्रुती पातु सः सर्वजगदीश्वरः ॥ 15॥ कं खं गं घं पातु गण्डौ सूं सूरः सुरपूजितः । चं छं जं झं च नासां मे पातु yA^rM अर्यमा प्रभुः ॥ 16॥ टं ठं डं ढं मुखं पायाद् यं योगीश्वरपूजितः । तं थं दं धं गलं पातु नं नारायणवल्लभः ॥ 17॥ पं फं बं भं मम स्कन्धौ पातु मं महसां निधिः । यं रं लं वं भुजौ पातु मूलं सकनायकः ॥ 18॥ शं षं सं हं पातु वक्षो मूलमन्त्रमयोइ ध्रुवः । ळं क्षः कुक्ष्सिं सदा पातु ग्रहाथो दिनेश्वरः ॥ 19॥ ङं ञं णं नं मं मे पातु पृष्ठं दिवसनायकः । अं AM इं IM उं UM ऋं ॠं नाभिं पातु तमोपहः ॥ 20॥ ऌं ॡं एं ऐं ओं औं अं अः लिङ्गं मेऽव्याद् ग्रहेश्वरः । कं खं गं घं चं छं जं झं कटिं भानुर्ममावतु ॥ 21॥ टं ठं डं ढं तं थं दं धं जानू भास्वान् ममावतु । पं फं बं भं यं रं लं वं जङ्घे me.AvyAd विभाकरः ॥ 22॥ शं षं सं हं ळं क्षः पातु मूलं पादौ त्रयितनुः । ङं ञं णं नं मं मे पातु सविता सकलं वपुः ॥ 23॥ सोमः पूर्वे च मां पातु भौमोऽग्नौ मां सदावतु । बुधो मां दक्षिणे पातु नै{ऋ}त्या गुररेव माम् ॥ 24॥ पश्चिमे मां सितः पातु वायव्यां मां शनैश्चरः । उत्तरे मां तमः पायादैशान्यां मां शिखी तथा ॥ 25॥ ऊर्ध्वं मां पातु मिहिरो मामधस्ताञ्जगत्पतिः । प्रभाते भास्करः पातु मध्याह्ने मां दिनेश्वरः ॥ 26॥ सायं वेदप्रियः पातु निशीथे विस्फुरापतिः । सर्वत्र सर्वदा सूर्यः पातु मां चक्रनायकः ॥ 27॥ रणे राजकुले द्यूते विदादे शत्रुसङ्कटे । सङ्गामे च ज्वरे रोगे पातु मां सविता प्रभुः ॥ 28॥ ओं ओं ओं उत ओं{u}{OM} ह स म यः सूरोऽवतान्मां भयाद् । ह्रां ह्रीं ह्रुं हहहा हसौः हसहसौः हंसोऽवतात् सर्वतः । सः सः सः सससा नृपाद्वनचराच्चौराद्रणात् संकटात् । पायान्मां कुलनायकोऽपि सविता ओं ह्रीं ह सौः सर्वदा ॥ 29॥ द्रां द्रीं द्रूं दधनं तथा च तरणिर्भांभैर्भयाद् भास्करो रां रीं रूं रुरुरूं रविर्ज्वरभयात् कुष्ठाच्च शूलामयात् । अं अं AM विविवीं महामयभयं मां पातु मार्तण्डको मूलव्याप्ततनुः सदावतु परं हंसः सहस्रांशुमान् ॥ 30॥ इति श्रीकवच्चं दिव्यं वज्रपञ्जरकाभिधम् । सर्वदेवरहस्यं च मातृकामन्त्रवेष्टितम् ॥ 31॥ महारोगभयघ्नं च पापघ्नं मन्मुखोदितम् । गुह्यं यशस्करं पुण्यं सर्वश्रेयस्करं शिवे ॥ 32॥ लिखित्वा रविवारे तु तिष्ये वा जन्मभे प्रिये । aSTagandhena दिव्येन सुधाक्षीरेण पार्वति ॥ 33॥ अर्कक्षीरेण पुण्येन भूर्जत्वचि महेश्वरि । कनकीकाष्ठलेखन्या कवचं भास्करोदये ॥ 34॥ श्वेतसूत्रेण रक्तेन श्यामेनावेष्टयेद् गुटीम् । सौवर्णेनाथ संवेष्ठ्य धारयेन्मूर्ध्नि वा भुजे ॥ 35॥ रणे रिपूञ्जयेद् देवि वादे सदसि जेष्यति । राजमान्यो भवेन्नित्यं सर्वतेजोमयो भवेत् ॥ 36॥ कण्ठस्था पुत्रदा देवि कुक्षिस्था रोगनाशिनी । शिरःस्था गुटिका दिव्या राकलोकवशङ्करी ॥ 37॥ भुजस्था धनदा नित्यं तेजोबुद्धिविवर्धिनी । वन्ध्या वा काकवन्ध्या वा मृतवत्सा च याङ्गना ॥ 38॥ कण्ठे सा धारयेन्नित्यं बहुपुत्रा प्रजायये । यस्य देहे भवेन्नित्यं गुटिकैषा महेश्वरि ॥ 39॥ महास्त्राणीन्द्रमुक्तानि ब्रह्मास्त्रादीनि पार्वति । तद्देहं प्राप्य व्यर्थानि भविष्यन्ति न संशयः ॥ 40॥ त्रिकालं यः पठेन्नित्यं कवचं वज्रपञ्जरम् । तस्य सद्यो महादेवि सविता वरदो भवेत् ॥ 41॥ अज्ञात्वा कवचं देवि पूजयेद् यस्त्रयीतनुम् । तस्य पूजार्जितं पुण्यं जन्मकोटिषु निष्फलम् ॥ 42॥ शतावर्तं पठेद्वर्म सप्तम्यां रविवासरे । महाकुष्ठार्दितो देवि मुच्यते नात्र संशयः ॥ 43॥ निरोगो यः पठेद्वर्म दरिद्रो वज्रपञ्जरम् । लक्ष्मीवाञ्जायते देवि सद्यः सूर्यप्रसादतः ॥ 44॥ भक्त्या यः प्रपठेद् देवि कवचं प्रत्यहं प्रिये । इह लोके श्रियं भुक्त्वा देहान्ते मुक्तिमाप्नुयात् ॥ 45॥ इति श्रीरुद्रयामले तन्त्रे श्रीदेविरहस्ये वज्रपञ्जराख्यसूर्यकवचनिरूपणं त्रयस्त्रिंशः पटलः ॥ 33 ॥ ## \medskip Surya kavacha is attributed to Rudrayamala and quoted in Devirahasya \smallskip Encoded by Mike Magee mike.magee at theregister.co.uk %Saturday, July 22, 2000 5:14 AM \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}