% Text title : Gitarahasyam According to Shankaracharya by S. B. Warnekar % File name : gItArahasyamshankarAchAryAbhimatam.itx % Category : shankarAchArya, gItA, giitaa % Location : doc\_z\_misc\_shankara % Author : Shri S. B. Warnekar % Transliterated by : Mandar Mali aryavrutta at gmail.com % Proofread by : Mandar Mali aryavrutta at gmail.com % Description/comments : Sarawati Sushma 1986, 87 Shankaracharya 12th Birth Centennary Issue Sampurnanada University % Latest update : April 23, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Gitarahasyam According to Shri Shankaracharya ..}## \itxtitle{.. जगद्गुरुश्रीशङ्कराचार्याभिमतं गीतारहस्यम् ..}##\endtitles ## लेखकः \- DA.c श्रीधरभास्करवर्णेकरः, नागपुरम् जगद्गुरुश्रीशङ्कराचार्यचरणैः श्रीमद्भगवद्गीतोपनिषद्भाष्यस्य प्रथमाध्यायारम्भे तथा द्वितीयाध्यायस्य \ldq{}अशोच्यानन्वशोचस्त्वम्\rdq{} इत्यस्मान् श्लोकात् प्राक् स्वाभिमतं गीतारहस्यं युक्तियुक्तैर्वचोभिः प्रतिपादितम् । \ldq{}तस्माद् गीतासु केवलाद् एव तत्त्वज्ञानात् मोक्षप्राप्तिः, न कर्मसमुचितादिति निश्चितोऽर्थः ।\rdq{} (अध्याय 2) \ldq{}तस्मात् केवलादेव ज्ञानान्मोक्ष इत्येषोऽर्थो निश्चितो गीतासु सर्वोपनिषत्सु च ।\rdq{} (अध्याय 3) इत्येतद् गीतारहस्यं सुनिश्चितं प्रतिपाद्य तदेव सर्वत्र गीतासु प्रकरणशो विभज्य तत्र तत्र दर्शितम् । तदिदं जगद्गुरुसम्मतं गीतारहस्यमस्माभिः 44 कारिकासु संक्षेपत उपनिबद्धम् । जगद्गुरुसम्मतं गीतारहस्यं सम्यक् स्मृतिगतं कर्तुमिमाः कारिका अतीवोपकारिण्यो भवेयुरित्याशास्महे ॥ वेदोक्तो द्विविधो धर्मो गीतासु प्रतिपादितः । प्रवृत्तिलक्षणो ह्येकश्चान्यो निर्वृत्तिलक्षणः ॥ 1॥ धर्मस्य द्विविधो हेतुर्जगतः संस्थितिस्तथा । प्राणिनोऽभ्युदयश्चान्यो निःश्रेयससमन्वितः ॥ 2॥ क्षीणे विवेकविज्ञाने विदुषां कामवर्धने । ग्लानिमापद्यते धर्मो ह्यधर्मः कामवर्धने ॥ 3॥ ब्राह्मण्याधीनमेवेह वर्णाश्रमविभाजनम् । ब्राह्मण्ये रक्षिते धर्मो वैदिकः स्यात् सुरक्षितः ॥ 4॥ ब्राह्मणत्वं विजानीयाद् भौमं ब्रह्म सनातनम् । तद्रक्षणार्थं कृष्णत्वं प्राप नारायणः स्वयम् ॥ 5॥ शोकमोहाब्धिनिर्मग्नं पार्थं प्रत्याह केशवः । द्विविधं वैदिकं धर्मं सर्वलोकाद्दिधीर्षया । प्रचीयते हि धर्मोऽसौ पाल्यते यो गुणाधिकैः ॥ 6॥ सङ्ग्रहः सर्ववेदार्थसाराणामीश्वरोदितः । व्यासः सप्तशतश्लोकैस्तमेवोपनिबद्धवान् ॥ 7॥ निःश्रेयसं परं ज्ञेयं गीताशास्त्रप्रयोजनम् । सहेतुकस्य संसारस्यात्यन्तोपरमो हि तत् ॥ 8॥ निःश्रेयसं तदाध्यात्मज्ञाननिष्ठास्वरूपिणः । प्राप्यते धर्मतः सर्वकर्मसंन्यासापूर्वकात् ॥ 9॥ भगवाननुगीतासु गीताधर्मप्रयोजनम् । समस्तकर्म संन्यासापरमित्यब्रवीत् स्वयम् ॥ 10॥ वर्णानामाश्रमाणां योऽभ्युदयैकप्रयोजनः । प्रवृत्तिलक्षणो धर्मः स स्वर्गप्राप्तिसाधनम् ॥ 11॥ फलाभिसन्धिरहितो ब्रह्मार्पणधिया तथा । प्रवृत्तिलक्षणो धर्मोऽनुष्ठेयः सत्वशुद्धये ॥ 12॥ सत्त्वशुद्धतया ज्ञाननिष्ठापात्रत्वमाप्तवान् । विन्दते परम ज्ञानं निःश्रेयसफलप्रदम् ॥ 13॥ प्रवृत्तिलक्षणो धर्मो गीतासु प्रतिपादितः । ज्ञानोत्पत्तिनिदानत्वान्निःश्रेयसपरो हि सः ॥ 14॥ योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वाऽऽत्मशुद्धये । हेतुः प्रवृत्तिधर्मस्य गीतावाक्येऽत्र दृश्यते ॥ 15॥ तं शाश्वतं वैदिकमेव धर्म द्विधा हि निःश्रेयसमात्रहेतुम् । तथा परं ब्रह्म च केशवाख्यं गीतामहाशास्त्रमभिव्यनक्ति ॥ 16॥ यो हि सम्यग विजानीते गीताशास्त्रार्थमान्तरम् ॥ समस्तपुरुषार्थानां स सिद्धिमधिगच्छति ॥ 17॥ (गीता\-द्वितीयाध्यायप्रास्ताविकम्) शोकमोहादयो दोषाः संसारोत्पत्तिहेतवः । विषादयोगो बोद्धव्यस्तदुत्पत्तिप्रबुद्धये ॥ 18॥ विवेकः शोकमोहाभ्यां विज्ञानं चाभिभूयते । ततः स्वधर्मं सन्त्यज्य प्रतिषिद्धे प्रवर्तते ॥ 19॥ यथा स्वयं प्रवृत्तोऽपि क्षात्रधर्म निजेऽर्जुनः । उपरम्य ततो मेने परधर्मं हितावहम् ॥ 20॥ स्वधर्मेऽपि प्रवृत्तानां प्रवृत्तिः प्रायशो नृणाम् । फलाभिसन्धिसहिता साहङ्कारा च दृश्यते । फलाभिलाषाऽहङ्कारौ धर्मदोषकरावुभौ ॥ 21॥ सकामकर्मतो बुद्धिर्जायते पापपुण्ययोः । तत एव हि संसारे जीवोऽयं परिवर्तते ॥ 22॥ इष्टजन्मसुखानिष्टजन्मदुःखाप्तिलक्षणः संसारः परिहर्तव्यः शोकमोहसमुद्भवः ॥ 23॥ समस्तकर्मसंन्यासापूर्वकादतिनिर्मलात् । आत्मज्ञानादृते नैव निवृत्तिः शोकमोहयोः ॥ 24॥ निमित्तीकृत्य तत् पार्थं शोकमोहसमाकुलम् । भगवानदिशद् गीतां सर्वानुग्रहहेतवे ॥ 25॥ (पूर्वपक्षः) कुरु कर्मेति ब्रुवतोऽभिप्रायः श्रीहरेः स्फुटो नूनम् । ज्ञानाद्धि कर्मसहितात् कैवल्यप्राप्तिरिति वदन्त्येके ॥ 26॥ धर्म्यं युद्धमकृत्वा पापं स्यादिति निवेदयन् कृष्णः । श्रौतं स्मार्तं हिंसाक्रूरं कर्मापि मुक्तये प्राह ॥ 27॥ (उत्तरपक्षः) कैवल्यप्राप्तये ज्ञान\-कर्मयोगसमुच्चयम् । ये दर्शयन्ति गीतासु तेषां हि तद्सन्मतम् ॥ 28॥ साङ्ख्य\-योगाभिधं बुद्धिद्वयं लोकेषु वर्तते । ज्ञान\-कर्माभिधा द्वेधा निष्ठा गीतोदिता ततः ॥ 29॥ षड्विक्रियाविहीनत्वादकर्तात्मैति या मतिः । सा साङ्ख्यबुद्धिः साङ्ख्याख्यज्ञानिनामुचिता मम ॥ 30॥ प्रायेण साङ्ख्यबुद्धेः प्राग् योगबुद्धिः प्रजायते । ययात्मा देहसम्भिन्नः कर्ता भोक्तेति भासते ॥ 31॥ धर्माधर्मविवेकेन मोक्षसाधनकर्मणाम् । निरन्तरमनुष्ठानं तद् योग इति कथ्यते ॥ 32॥ योगबुद्धि समाश्रित्य येऽन्तःकरणशुद्धये ॥ योगाख्यं कर्म कुर्वन्ति ते योगिन इति स्मृताः ॥ 33॥ ज्ञान\-कर्मामिधं निष्ठाद्वयं प्राहेश्वरः पृथक् । पश्यन्नेकत्र पुरुषे वृद्धिद्वयमसम्भवम् ॥ 34॥ बृहदारण्यकेऽप्येतद् निष्ठाद्वयमुदीरितम् । यत्राकामस्य संन्यासाः प्रोक्तं कर्म च काम्यतः ॥ 35॥ यदि स्यात् सम्मतः श्रौतकर्मज्ञानसमुच्चयः । गीतासु नोपपद्येत विभागवचनं तदा । ज्यायसी चेदिति प्रश्नः पार्थस्यापि न युज्यते ॥ 36॥ असम्भवमनुष्ठानमेकेन ज्ञानकर्मणोः । न चेदिदं हरेरुक्तं शृणुयादर्जुनः कथम् ॥ 37॥ अश्रुतं च कथं बुद्धेर्ज्यायस्त्वं कर्मणोऽर्जुनः । ज्यायसीत्यादिभिर्वाक्यैर्मृषाऽध्यारोपयेत् प्रभौ ॥ 38॥ उक्तः स्याद् यदि सर्वेषां ज्ञानकर्मसमुच्चयः । पार्थस्यापि कृते तर्हि स एव हि निवेदितः ॥ 39॥ उभयोरुपदेशेऽपि प्रश्नोत्तरसमाश्रितः ॥ 'यच्छ्रेय एतयोरेक\rdq{}मिति नैवोपपद्यते ॥ 40॥ शीतं च मधुरं चान्नं भोक्तव्यं पित्तशान्तये । इत्युक्तेऽन्यतरश्रेयोजिज्ञासा नोपपद्यते ॥ 41॥ पार्थप्रश्नोऽथ कल्प्येत कृष्णोक्तानवधारणात् । तदुत्तरे कथं नोक्तो बुद्धि\-कर्म\-समुच्चयः ॥ 42॥ लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्तेति चोत्तरम् । पृष्टादननुरूपं तन्नेश्वरस्योपपद्यते ॥ 43॥ समुच्चयस्तथा बुद्धेः श्रौतवत् स्मार्तकर्मणा । नाभिप्रेतोऽन्यथा सर्व विभागवचनं वृथा ॥ 44॥ युद्ध कर्म क्षत्रियस्य स्मार्त मित्यपि जाननः । उपालम्भो वृथा 'घोरे karmaNI'tyarjunasya च ॥ 45॥ तस्माद् गीतासु नैवेषन्मात्रेणापि प्रदर्श्यताम् । कर्मणा द्विविधेनात्मज्ञानस्य हि समुच्चयः ॥ 46॥ कर्मण्यभिप्रवृत्तस्याज्ञानरागादिदोषतः । सत्वशुद्धतया ज्ञानं सर्वं ब्रह्मेति जायते ॥ 47॥ निवृत्तं ज्ञान्नतो यस्य कर्म वा तत्प्रयोजनम् । स हि कर्म प्रवृत्तश्चेल्लोकसङ्ग्रहहेतवे । तस्मिन्नपि न सम्भाव्यो ज्ञानकर्मसमुच्चयः ॥ 48॥ यथा भगवति क्षात्रकर्मज्ञानसमुच्चयः । न सम्भवति निष्कामे तथा तादृशि पण्डिते ॥ 49॥ न करोमीति तत्त्वज्ञो मन्यते भगवत्समः । फलं च नाभिसन्धत्ते क्रियमाणस्य कर्मणः ॥ 50॥ काम्ये यज्ञे प्रवृत्तस्य कामे सामिकृते हते । क्रियमाणः पुनर्यज्ञो निष्कामः खलु जायते । प्रमाणं भगवद्वाक्य\- \ldq{}कुर्वन्नपि न लिप्यते\rdq{} || 51|| \ldq{}कर्मणैव हि संसिद्धिमास्थिता जनकादयः\rdq{} | वाक्यमेवंविधं ज्ञेयं प्रविभज्यैव तत्त्वतः ॥ 52॥ अथ चेज्जनकाद्यास्ते नैव तत्त्वविदो मताः । कर्मणा चित्तशुद्धिं ते प्राप्ता इत्यवगम्यताम् ॥ 53॥ \ldq{}योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वाऽऽत्मशुद्धये\rdq{} | इत्यस्मिन् भगवद्वाक्ये ज्ञेयं कर्मप्रयोजनम् ॥ 54॥ न हि निःश्रेयसप्राप्तिर्ज्ञान\-कर्मसमुच्चयात् । अभिप्रायेण गीतायास्तत्त्वज्ञानात्तु केवलात् ॥ 55॥ इति श्रीश्रीधरभास्करवर्णेकरः विरचितं जगद्गुरुश्रीशङ्कराचार्याभिमतं गीतारहस्यं सम्पूर्णम् । ## Encoded and proofread by Mandar Mali \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}