% Text title : prabodha sudhAkara % File name : prabodha.itx % Category : shankarAchArya % Location : doc\_z\_misc\_shankara % Author : Shankaracharya % Transliterated by : Sunder Hattangadi % Proofread by : Sunder Hattangadi % Latest update : August 25, 2002 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Prabodhasudhakara ..}## \itxtitle{.. prabodhasudhAkaraH ..}##\endtitles ## प्रबोधसुधाकरस्य अनुक्रमणिका 1 देहनिन्दाप्रकरणम् . 2 विषयनिन्दाप्रकरणम् . 3 मनोनिन्दाप्रकरणम् . 4 विषयनिग्रहप्रकरणम् . 5 मनोनिग्रहप्रकरणम् . 6 वैराग्यप्रकरणम् . 7 आत्मसिद्धिप्रकरणम् . 8 मायासिद्धिप्रकरणम् . 9 लिङ्गदेहादिनिरूपणप्रकरणम् . 10 अद्वैतप्रकरणम् . 11 कर्तृत्वभोक्तृत्वप्रकरणम् . 12 स्वप्रकाशताप्रकरणम् . 13 नादानुसन्धानप्रकरणम् . 14 मनोलयप्रकरणम् . 15 प्रबोधप्रकरणम् . 16 द्विधाभक्तिप्रकरणम् . 17 ध्यानविधिप्रकरणम् . 18 सगुणनिर्गुणयोरैक्यप्रकरणम् . 19 आनुग्रहिकप्रकरणम् . \medskip\hrule\medskip .. 1.. देहनिन्दाप्रकरणम् . नित्यानन्दैकरसं सच्चिन्मात्रं स्वयंज्योतिः . पुरुषोत्तममजमीशं वन्दे श्रीयादवाधीशम् .. 1.. यं वर्णयितुं साक्षाच्छृतिरपि मूकेव मौनमाचरति . सोऽस्माकं मनुजानां किं वाचां गोचरो भवति .. 2.. यद्यप्येवं विदितं तथापि परिभाषितो भवेदेव . अध्यात्मशास्त्रसारैर्हरिचिन्तनकीर्तनाभ्यासैः .. 3.. क्लृप्तैर्बहुभिरुपायैरभ्यासज्ञानभक्त्याद्यैः . पुंसो विना विरागं मुक्तेरधिकारिता न स्यात् .. 4.. वैराग्यमात्मबोधो भक्तिश्चेति त्रयं गदितम् . मुक्तेः साधनमादौ तत्र विरागो वितृष्णता प्रोक्ता .. 5.. सा चाहंममताभ्यां प्रच्छन्ना सर्वदेहेषु . तत्राहन्ता देहे ममता भार्यादिविषयेषु .. 6.. देहः किमात्मकोऽयं कः संबन्धोऽस्य वा विषयैः . एवं विचार्यमाणेऽहन्ताममते निवर्तेते .. 7.. स्त्रीपुंसोः संयोगात्सम्पाते शुक्रशोणितयोः . प्रविशञ्जीवः शनकैः स्वकर्मणा देहमाधत्ते .. 8.. मातृगुरूदरदर्यां कफमूत्रपुरीषपूर्णायाम् . जठराग्निज्वालाभिर्नवमासं पच्यते जन्तुः .. 9.. दैवात्प्रसूतिसमये शिशुस्तिरश्चीनतां यदा याति . शस्त्रैर्विखण्ड्य स तदा बहिरिह निष्कास्यतेऽतिबलात् .. 10.. अथवा यन्त्रच्छिद्राद्यद तु निःसार्यते प्रबलैः . प्रसवसमीरैश्च तदा यः क्लेशः सोऽप्यनिर्वाच्यः .. 11.. आधिव्याधिवियोगात्मीयविपत्कलहदीर्घदारिद्रैः . जन्मान्तरमपि यः क्लेशः किं शक्यते वक्तुम् .. 12.. नरपशुविहङ्गतिर्यग्योनीनां चतुरशीतिलक्षाणाम् . कर्मनिबद्धो जीवः परिभ्रमन्यातना भुङ्क्ते .. 13.. चरमस्तत्र नृदेहस्तत्रोज्जन्मान्वयोत्पत्तिः . स्वकुलाचारविचारः श्रुतिप्रचारश्च तत्रापि .. 14.. आत्मानात्मविवेको नो देहस्य च विनाशिताज्ञानम् . एवं सति स्वमायुः प्राज्ञैरपि नीयते मिथ्या .. 15.. आयुःक्षणलवमात्रं न लभ्यते हेमकोटिभिः क्वापि . तच्चेद्गच्छति सर्वं मृषा ततः काधिका हानिः .. 16.. नरदेहातिक्रमणात्प्राप्तौ पश्वादिदेहानाम् . स्वतनोरप्यज्ञाने परमार्थस्यात्र का वार्ता .. 17.. सततं प्रवाह्यमानैर्वृषभैरश्वैः खरैर्गजैर्महिषैः . हा कष्टं क्षुत्कामैः श्रान्तैर्नो शक्यते वक्तुम् .. 18.. रुधिरत्रिधातुमज्जामेदोमांसास्थिसंहतिर्देहः . स बहिस्त्वचा पिनद्धस्तस्मान्नो भक्ष्यते काकैः .. 19.. नासाग्राद्वदनादवा कफं मलं पायुतो विसृजन् . स्वयमेवैति जुगुप्सामन्तः प्रसृतं च नो वेत्ति .. 20.. पथि पतितमस्थि दृष्ट्वा स्पर्शभयादन्यमार्गतो याति . नो पश्यति निजदेहं चास्थिसहस्रावृतं परितः .. 21.. केशावधि नखराग्रादिदमन्तः पूतिगन्धसम्पूर्णम् . बहिरपि चागरुचन्दनकर्पूराद्यैर्विलेपयति .. 22.. यत्नादस्य पिधत्ते स्वाभाविकदोषसंघातम् . औपाधिकगुणनिवहं प्रकाशयञ्श्लाघते मूढः .. 23.. क्षतमुतन्नं देहे यदि न प्रक्षाल्यते त्रिदिनम् . तत्रोत्पतन्ति बहवः क्रिमयो दुर्गन्धसंकीर्णाः .. 24.. यो देहः सुप्तोऽभूत्सुपुष्पशय्योपशोभिते तल्पे . सम्प्रति स रज्जुकाष्ठैर्नियन्त्रितः क्षिप्यते वह्नौ .. 25.. सिंहासनोपविष्टं दृष्ट्वा यं मुदमवाप लोकोऽयम् . तं कालाकृष्टतनुं विलोक्य नेत्रे निमीलयति .. 26.. एवंविधोऽतिमलिनो देहो यत्सत्तया चलति . तं विस्मृत्य परेशं वहत्यहंतामनित्येऽस्मिन् .. 27.. क्वात्मा सच्चिद्रूपः क्व मांसरुधिरास्थिनिर्मितो देहः . इति यो लज्जति धीमानितरशरीरं स किं मनुते .. 28.. \medskip\hrule\medskip .. 2.. विषयनिन्दाप्रकरणम् . मूढः कुरुते विषयजकर्दमसंमार्जनं मिथ्या . दुरदृष्टवृष्टिविरसो देहो गेहं पतत्येव .. 29.. भार्या रूपविहीना मनसः क्षोभाय जायते पुंसाम् . अत्यन्तं रूपाढ्या सा परपुरुषैर्वशीक्रियते .. 30.. यः कश्चित्परपुरुषो म्त्रं भृत्योऽथवा भिक्षुः . पश्यति हि साभिलाषं विलक्षणोदाररूपवतीम् ..31.. यं कंचित्पुरुषवरं स्वभर्तुरतिसुन्दरं दृष्ट्वा . मृगयति किं न मृगाक्षी मनसेव परस्त्रियं पुरुषः .. 32.. एवं सुरूपनार्या भर्ता कोपात्प्रतिक्षणं क्षीणः . नो लभते सुखलेशं बलिमिव बलिभुग्बहुष्वेकः .. 33.. वनिता नितान्तमज्ञा स्वाज्ञामुल्लङ्घ्य वर्तते यदि सा . शत्रोरप्यधिकतरा परभिलाषिण्यसौ किमुत .. 34.. लोको नापुत्रस्यास्तीति श्रुत्यास्य कः प्रभाषितो लोकः . मुक्तिः संसरणं वा तदन्यलोकोऽथवा नाद्यः .. 35.. सर्वेऽपि पुत्रभाजस्तन्मुक्तौ संसृतिर्भवति . श्रवणादयोऽप्युपाया मृषा भवेयुस्तृतीयेऽपि .. 36.. तत्प्राप्त्युपायसत्त्वाद्द्वितीयपक्षेऽप्यपुत्रस्य . पुत्रेष्ट्यादिकयागप्रवृत्तये वेदवादोऽयम् .. 37.. नानाशरीरकष्टैर्धनव्ययैः साध्यते पुत्रः . उत्पन्नमात्रपुत्रे जीवितचिन्ता गरीयसी तस्य .. 38.. जीवन्नपि किं मूर्खः प्राज्ञः किं वा सुशीलभाग्भविता . जारश्चौरः पिशुनः पतितो द्यूतप्रियः क्रूरः .. 39.. पितृमातृबन्धुघाती मनसः खेदाय जायते पुत्रः . चिन्तयति तातनिधनं पुत्रो द्रव्याद्यधीशताहेतोः .. 40.. सर्वगुणैरुपपन्नः पुत्रः कस्यापि कुत्रचिद्भवति . सोऽल्पायू रुग्णो वा ह्यनपत्यो वा तथापि खेदाय .. 41.. पुत्रात्सद्गतिरिति चेत्तदपि प्रायोऽस्ति युक्त्यसहम् . इत्थं शरीरकष्टैर्दुःखं सम्प्रार्थ्यते मूढैः .. 42.. पितृमातृबन्धुभगिनीपितृव्यजामातृमुख्यानाम् . मार्गस्थानामिव युतिरनेकयोनिभ्रमात्क्षणिका .. 43.. दैवं यावद्विपुलं यावत्प्रचुरः परोपकारश्च . तावत्सर्वे सुहृदो व्यत्ययतः शत्रवः सर्वे .. 44.. अश्नन्ति चेदनुदिनं वन्दिन इव वर्णयन्ति संतृप्ताः . तच्चेद्द्वित्रदिनान्तरमभिनिन्दन्तः प्रकुप्यन्ति .. 45.. दुर्भरजठरनिमित्तं समुपार्जयितुं प्रवर्तते चित्तम् . लक्षावधि बहुवित्तं तथाप्यलभ्यं कपर्दिकामात्रम् .. 46.. लब्धश्चेदधिकोऽर्थः पत्न्यादीनां भवेत्स्वार्थः . नृपचौरतोऽप्यनर्थस्तस्मादृव्योद्यमो व्यर्थः .. 47.. अन्यायमर्थभाजं पश्यति भूपोऽध्वगामिनं चौरः . पिशुनो व्यसनप्राप्तिं दायादानां गणः कलहम् .. 48.. पातकभरैरनेकैरर्थं समुपार्जयन्ति राजानः . अश्वमतङ्गजहेतोः प्रतिक्षणं नाश्यते सोऽर्थः .. 49.. राज्यान्तराभिगमनाद्रणभङ्गान्मन्त्रिभृत्यदोषाद्वा . विषशस्त्रगुप्तघातान्मग्नाश्चिन्तार्णवे भूपाः .. 50.. \medskip\hrule\medskip .. 3.. मनोनिन्दाप्रकरणम् . हसति कदाचिद्रौति भ्रान्तं सद्दश दिशो भ्रमति . हृष्टं कदापि रुष्टं शिष्टं दुष्टं च निन्दति स्तौति .. 51.. किमपि द्वेष्टि सरोषं ह्यात्मानं श्लाघते कदाचिदपि . चित्तं पिशाचमभवद्राक्षस्या तृष्णया व्याप्तम् .. 52.. दम्भाभिमानलोभैः कामक्रोधोरुमत्सरैश्चेतः . आकृष्यते समन्ताच्छ्वभिरिव पतितास्थिवन्मार्गे .. 53.. तस्माच्छुद्धविरागो मनोऽभिलषितं त्यजेदर्थम् . तदनभिलषितं कुर्यान्निर्व्यापारं ततो भवति .. 54.. \medskip\hrule\medskip .. 4.. विषयनिग्रहप्रकरणम् . संसृतिपारावारे ह्यगाधविषयोदकेन सम्पूर्णे . नृशरीरमम्बुतरणं कर्मसमीरैरतस्ततश्चलति .. 55.. छिद्रैर्नवभिरुपेतं जीवो नौकापतिर्महानलसः . छिद्राणामनिरोधाज्जलपरिपूर्ण पतत्यधः सततम् .. 56.. छिद्राणां तु निरोधात्सुखेन पारं परं याति . तस्मादिन्द्रियनिग्रहमृते न कश्चित्तरत्यनृतम् .. 57.. पश्यति परस्य युवति सकाममपि तन्मनोरथं कुरुते . ज्ञात्वैव तदप्राप्तिं व्यर्थं मनुजोऽतिपापभाग्भवति .. 58.. पिशुनैः प्रकाममुदितां परस्य निन्दां श्रुणोति कर्णाभ्याम् . तेन परः किं म्रियते व्यर्थं मनुजोऽतिपापभाग्भवति .. 59.. अनृतं परापवादं रसना वदति प्रतिक्षणं तेन . परहानिर्लब्धिः का व्यर्थं मनुजोऽतिपापभाग्भवति .. 60.. विषयेन्द्रिययोर्योगे निमेपसमयेन यत्सुखं भवति . विषये नष्टे दुःखं यावज्जिवं च तत्तयोर्मध्ये .. 61.. हेयमुपादेयं वा प्रविचार्य सुनिश्चितं तस्मात् . अल्पसुखस्य त्यागादनल्पदुःखं जहाति सुधीः .. 62.. धीवरदत्तमहामिषमश्नन्वैसारिणो म्रियते . तद्वद्विषयान्भुञ्जन्कलाकृष्टो नरः पतति ..63.. उरगग्रस्तार्धतनुर्भेकोऽश्नातीह मक्षिकाः शतशः . एवं गतायुरपि सन्विषयान्समुपार्यत्यन्धः .. 64.. \medskip\hrule\medskip .. 5.. मनिनिग्रहप्रकरणम् . स्वीयोद्गमतोयवहा सागरमुपयाति नीचमार्गेण . सा चेदुद्गम एव स्थिरा सती किं न याति वार्धित्वम् .. 65.. एवं मनः स्वहेतुं विचारयत्सुस्थिरं भवेदन्तः . न बहिर्वोदेति तदा किं नात्मत्वं स्वयं याति .. 66.. वर्षास्वम्भःप्रचयात्कूपे गुरुनिर्झरे पयः क्षारम् . ग्रीष्मेणैव तु शुष्के माधुर्यं भजति तत्राम्भः .. 67.. तद्वद्विषयोद्रिक्तं तमःप्रधानं मनः कलुषम् . तस्मिन्विरागशुष्के शनकैराविर्भवेत्सत्त्वम् .. 68.. यं विषयमपि लषित्वा धावति बाह्येन्द्रियद्वारा . तस्याप्राप्तौ खिद्यति तथा यथा स्वं गतं किंचित् .. 69.. नगनगरदुर्गदुर्गमसरितः परितः परिभ्रमच्चेतः . यदि नो लभते विषयं विषयन्त्रितमिव खिन्नमायाति .. 70.. तुम्बीफ्लं जलान्तर्बलादधः क्षिप्तमप्युपैत्यूर्ध्वम् . तद्वन्मनः स्वरूपे निहितं यत्नाद्बहिर्याति .. 71.. इह वा पूर्वभवे वा स्वकर्मणैवार्जितं फलं यद्यत् . शुभमशुभं वा तत्तद्भोगोऽप्यप्रार्थितो भवति .. 72.. चेतःपशुमशुभपथं प्रधावमानं निराकर्तुम् . वैराग्यमेकमुचितं गलकाष्ठं निर्मितं धात्रा .. 73.. निद्रावसरे यत्सुखमेतत्किं विषयजं यस्मात् . न हि चेन्द्रियप्रदेशावस्थानं चेतसो निद्रा .. 74.. अद्वारतुङ्गकुड्ये गृहेऽवरुद्धो यथा व्याघ्रः . बहुनिर्गमप्रयत्नैः श्रान्तस्तिष्ठति पतञ्श्वसंश्च तथा .. 75.. सर्वेन्द्रियावरोधादुद्योगशतैरनिर्गमं वीक्ष्य . शान्तं तिष्ठति चेतो निरुद्यमत्वं तदा याति .. 76.. प्राणस्पन्दनिरोधात्सत्सङ्गाद्वासनात्यागात् . हरिचरणभक्तियोगान्मनः स्ववेगं जहाति शनैः .. 77.. \medskip\hrule\medskip .. 6.. वैराग्यप्रकरणम् . परगृहगृहिणीपुत्रद्रविणानामागमे विनाशे वा . कथितौ हर्षविषादौ किं वा स्यातां क्षणं स्थातुः .. 78.. दैवात्स्थितं गतं वा यं कंचिद्विषयमीड्यमल्पं वा . नो तुष्यन्न च सीदन्वीक्ष्य गृहेष्वतिथिवन्निवसेत् .. 79.. ममताभिमानशून्यो विषयेषु पराङ्मुखः पुरुषः . तिष्ठन्नपि निजसदने न बाध्यते कर्मभिः क्वापि .. 80.. कुत्राप्यरण्यदेशे सुनीलतृणवालिकोपचिते . शीतलतरुतलभूमौ सुखं शयानस्य पुरुषस्य .. 81.. तरवः पत्रफलाढ्याः सुगन्धशीतानिलाः परितः . कलकूजितवरविहगाः सरितो मित्राणि किं न स्युः .. 82.. वैराग्यभाग्यभाजः प्रसन्नमनसो निराशस्य . अप्रार्थितफलभोक्तुः पुंसो जन्मनि कृतार्थतेह स्यात् .. 83.. द्रव्यं पल्लवतश्च्युतं यदि भवेत्क्वापि प्रमादात्तदा शोकायाथ तदर्पितं श्रुतवते तोषाय च श्रेयसे . स्वातन्त्र्याद्विषयाः प्रयान्ति यदमी शोकाय ते स्युश्चिरं संत्यक्ताः स्वयमेव चेत्सुखमयं निःश्रेयसं तन्वते .. 84.. विस्मृत्यात्मनिवासमुत्कटभवाटव्यां चिरं पर्यट\- न्संतापत्रयदीर्घदावदहनज्वालावलीव्याकुलः . वल्गन्फल्गुषु सुप्रदीप्तनयनश्चेतःकुरङ्गो बला\- दाशापाशवशीकृतोऽपि विषयव्याघ्रैर्मृषा हन्यते .. 85.. \medskip\hrule\medskip .. 7.. आत्मसिद्धिप्रकरणम् . उत्पन्नेऽपि विरागे विना प्रबोधं सुखं न स्यात् . स भवेद्गुरूपदेशात्तस्माद्गुरुमाश्रयेत्प्रथमम् .. 86.. यद्यपि जलधेरुदकं यद्यपि वा प्रेरकोऽनिलस्तत्र . तदपि पिपासाकुलितः प्रतीक्षते चातको मेघम् .. 87.. त्रेधा प्रतीतिरुक्ता शास्त्राद्गुरुतस्तथात्मनस्तत्र . शास्त्रप्रतीतिरादौ यद्वन्मधुरो गुडोऽस्तीति .. 88.. अग्रे गुरुप्रतीतिर्दूराद्गुडदर्शनं यद्वत् . आत्मप्रतीतिरस्माद्गुडभक्षणजं सुखं यद्वत् .. 89.. रसगन्धरूपशब्दस्पर्शा अन्ये पदार्थाश्च . कस्मादनुभूयन्ते नो देहान्नेन्द्रियग्रामात् .. 90.. मृतदेहेन्द्रियवर्गो यतो न जानाति दाहजं दुःखम् . प्राणश्चेन्निद्रायां तस्करबाधां स किं वेत्ति .. 91.. मनसो यदि वा विषयस्तद्युगपत्किं न जानाति . तस्य पराधीनत्वाद्यतः प्रमादस्य कस्त्राता .. 92.. गाढध्वान्तगृहान्ततः क्षितितले दीपं निधायोज्ज्वलं पञ्चच्छिद्रमधोमुखं हि कलशं तस्योपरि स्थापयेत् . तद्बाह्ये परितोऽनुरन्ध्रममलां वीणां च कस्तूरिकां सद्रत्नं व्यजनं न्यसेच्च कलशच्छिद्राध्वनिर्गच्छताम् .. 93.. तेजोंशेन पृथक्पदार्थनिवहज्ञानं हि यज्जायते तद्रन्ध्रैः कलशेन वा किमु मृदो भाण्डेन तैलेन वा . किं सूत्रेण न चैतदस्ति रुचिरं प्रत्यक्षबाधादतो दीपज्योतिरिहैकमेव शरणं देहे तथात्मा स्थितः .. 94.. \medskip\hrule\medskip .. 8.. मायासिद्धिप्रकरणम् . चिन्मत्रः परमात्मा ह्यपश्यदात्मानमात्मतया . अभवत्सोऽहंनामा तस्मादासीद्भिदो मूलम् .. 95.. द्वेधैव भाति तस्मात्पतिश्च पत्नी च तौ भवेतां वै . तस्मादयमाकाशस्त्रिधैव परिपूर्यते सततम् .. 96.. सोऽयमपीक्षां चक्रे ततो मनुष्या अजायन्त . इत्युपनिषदः प्राहुर्दयितां प्रति याज्ञवल्क्योक्त्या .. 97.. चिरमानन्दानुभवात्सुषुप्तिरिव काप्यवस्थाभूत् . परमात्मनस्तु तस्मात्स्वप्नवदेवोत्थिता माया .. 98.. सदसद्विलक्षणासौ परमात्मसदाश्रयानादिः . सा च गुणत्रयरूपा सूते सचराचरं विश्वम् .. 99.. माया तावददृश्या दृश्यं कार्यं कथं जनयेत् . तन्तुभिरदृश्यरूपैः पटोऽत्र दृश्यः कथं भवति .. 100.. स्वप्ने सुरतानुभवाच्छुक्रद्रावोयथा शुभे वसने . अनृतं रतं प्रबोधे वसनोपहतिर्भवेत्सत्या .. 101.. स्वप्ने पुरुषः सत्यो योषिदसत्या तयोर्युतिश्च मृषा . शुक्रद्रावः सत्यस्तद्वत्प्रकृतेऽपि संभवति .. 102.. एवमदृश्या माया तत्कार्यं जगदिदं दृश्यम् . माया तावदियं स्याद्या स्वविनाशेन हर्षदा भवति .. 103.. रजनीवातिदुरन्ता न लक्ष्यतेऽत्र स्वभवोऽस्याः . सौदामिनीव नश्यति मुनिभिः सम्प्रक्ष्यमाणैव .. 104.. माया ब्रह्मोपगताविद्या जीवाश्रया प्रोक्ता . चिदश्चिद्ग्रन्थिश्चेतस्तदक्षयं ज्ञेयमा मोक्षात् .. 105.. घटमठकुड्यैरावृतमाकाशं तत्तदाह्वयं भवति . तद्वदविद्यावृतमिह चैतन्यं जीव इत्युक्तः .. 106.. ननु कथमावरणं स्यादज्ञानं ब्रह्मणो विशुद्धस्य . सूर्यस्येव तमिस्रं रात्रिभवं स्वप्रकाशस्य .. 107.. दिनकरकिरणोत्पन्नैर्मेघैराच्छाद्यते यथा सूर्यः . न खलु दिनस्य दिनत्वं तैर्विकृतैः सान्द्रसंघातैः .. 108.. अज्ञानेन तथात्मा शुद्धोऽपि च्छाद्यते सुचिरम् . न परंतु लोकसिद्धा प्राणिषु तच्चेतनाशक्तिः .. 109.. \medskip\hrule\medskip .. 9.. लिङ्गदेहादिनिरूपणप्रकरणम् . स्थूलशरीरस्यान्तर्लिङ्गशरीरं च तस्यान्तः . कारणमस्याप्यन्तस्ततो महाकारणं तुर्यम् .. 110.. स्थूलं निरूपितं प्रागधुना सूक्ष्मादितो ब्रूमः . अङ्गुष्ठमात्रः पुरुषः श्रुतिरिति यत्प्राह तत्सूक्ष्मम् .. 111.. सूक्ष्माणि महाभूतान्यसवः पञ्चेन्द्रियाणि पञ्चैव . षोडशमन्तःकरणं तत्संघातो हि लिङ्गतनुः .. 112.. तत्कारणं स्मृतं यत्तस्यान्तर्वासनाजालम् . तस्य प्रवृत्तिहेतुर्बुद्ध्याश्रयमत्र तुर्यं स्यात् .. 113.. तत्सारभूतबुद्धो यत्प्रतिफलितं तु शुद्धचैतन्यम् . जीवः स उक्त आद्यैर्योऽहमिति स्फूर्तिकृद्वपुषि .. 114.. चरतरतरङ्गसङ्गात्प्रतिबिम्बं भास्करस्य च चलं स्यात् . अस्ति तथा चञ्चलता चैतन्ये चित्तचाञ्चल्यात् .. 115.. नन्वर्कप्रतिबिम्बः सलिलादिषुयः स चावभासयति . किमितरपदार्थनिवहं प्रतिबिम्बोऽप्यात्मनस्तद्वत् .. 116.. प्रतिफलितं यत्तेजः सवितुः कांस्यादिपात्रेषु . तदनु प्रविष्टमन्तर्गृहमन्यार्थान्प्रकाशयति .. 117.. चित्प्रतिबिम्बस्तद्वद्बुद्धिषु यो जीवतां प्राप्तः . नेत्रादीन्द्रियमार्गैर्बहिरर्थान्सोऽवभासयति .. 118.. \medskip\hrule\medskip .. 10.. अद्वैतप्रकरणम् . तदिदं य एवमार्यो वेद ब्रह्माहमस्मीति . स इदं सर्वं च स्यात्तस्य हि देवाश्च नेशते भूत्या .. 119.. येषां स भवत्यात्मा योऽन्यामथ देवतामुपास्ते यः . अहमन्योऽसावन्यश्चेत्थं यो वेद पशुवत्सः .. 120.. इत्युपनिषदामुक्तिस्तथा श्रुतिर्भगवदुक्तिश्च . ज्ञानी त्वात्मैवेयं मतिर्ममेत्यत्र युक्तिरपि .. 121.. ऋजु वक्रं वा काष्ठं हुताशदग्धं सदग्नितां याति . तत्किं हस्तग्राह्यं ऋजुवक्राकारसत्त्वेऽपि .. 122.. एवं य आत्मनिष्ठो ह्यात्माकारश्च जायते पुरुषः . देहीव दृश्यतेऽसौ परं त्वसौ केवलो ह्यात्मा .. 123.. प्रतिफलति भानुरेकोऽनेकशरावोदकेषु यथा . तद्वदसौ परमात्मा ह्येकोऽनेकेषु देहेषु .. 124.. दैवादेकशरावे भग्ने किं वा विलीयते सूर्यः . प्रतिबिम्बचञ्चलत्वादर्कः किं चञ्चलो भवति .. 125.. स्वव्यापारं कुरुते यथैकसवितुः प्रकाशेन . तद्वच्चराचरमिदं ह्येकात्मसत्तया चलति .. 126.. येनोदकेन कदलीचम्पकजात्यादयः प्रवर्धन्ते . मूलकपलाण्डुलशुनास्तेनैवैते विभिन्नरसगन्धाः .. 127.. एको हि सूत्रधारः काष्ठप्रकृतीरनेकशो युगपत् . स्तम्भाग्रपट्टिकायां नर्तयतीह प्रगूढतया .. 128.. गुडखण्डशर्कराद्या भिन्नाः स्युर्विकृतयो यथैकेक्षोः . केयूरकङ्कणाद्या यथैकहेम्नो भिदाश्च पृथक् .. 129.. एवं पृथक्स्वभावं पृथगाकारं पृथग्वृत्ति . जगदुच्चावचमुच्चैरेकेनैवात्मना चलति .. 130.. स्कन्धधृतसिद्धमन्नं यावन्नाश्नाति मार्गगस्तावत् . स्पर्शभयक्षुत्पीडे तस्मिन्भुक्ते न ते भवतः .. 131.. मानुषमतङ्गमहिषश्वसूकरादिष्वनुस्यूतम् . यः पश्यति जगदीशं स एव भुङ्क्तेऽद्वयानन्दम् .. 132.. \medskip\hrule\medskip .. 11.. कर्तृत्वभोक्तृत्वप्रकरणम् . यद्वत्सूर्येऽभ्युदिते स्वव्यवहारं जनः कुरुते . तं न करोति विवस्वान्न कारयति तद्वदात्मापि .. 133.. लोहे हुतभुग्व्याप्ते लोहान्तरताड्यमानेऽपि . तस्यान्तर्गतवह्नेः किं स्यान्निर्घातजं दुःखम् .. 134.. निष्ठुरकुठारघातैः काष्ठे संछेद्यमानेऽपि . अन्तर्वर्ती वह्निः किं घातैश्छेद्यते तद्वत् .. 135.. ब्रूते श्रुतिरपि भूयोऽनश्नन्नन्योऽभिचाकशीत्यादि .. 136.. निशि वेश्मनि प्रदीपे दीप्यति चौरस्तु वित्तमपहरति . ईरयति वारयति वा तं दीपः किं तथात्मापि .. 137.. गेहान्ते दैववशात्कस्मिंश्चित्समुदिते विपन्ने वा . दीपस्तुष्यत्यथवा खिद्यति किं तद्वदात्मापि .. 138.. \medskip\hrule\medskip .. 12.. स्वप्रकाशताप्रकरणम् . रविचन्द्रवह्निदीपप्रमुखाः स्वपरप्रकाशाः स्युः . यद्यपि तथाप्यमीभिः प्रकाश्यते क्वापि नैवात्मा .. 139.. चक्षुर्द्वारैव स्यात्परात्मना भानमेतेषाम् . यद्वा तेऽपि पदार्था न ज्ञायन्तेऽथ केवलालोकात् .. 140.. तत्राप्यक्षिद्वारा सहायभूतो न चेदात्मा . नो चेत्सत्यालोके पश्यत्यन्धः कथं नार्थान् .. 141.. सत्यात्मन्यपि किं नो ज्ञानं तच्चेन्द्रियान्तरेण स्यात् . अन्धे दृक्प्रतिबन्धे करसंबन्धे पदार्थभानं हि .. 142.. जानाति येन सर्वं केन च तं वा विजानीयात् . इत्युपनिषदामुक्तिर्बध्यत आत्मात्मना तस्मात् .. 143.. \medskip\hrule\medskip .. 13.. नादानुसन्धानप्रकरणम् . यावत्क्षणं क्षणार्धं स्वरूपपरिचिन्तनं क्रियते . तावद्दक्षिणकर्णे त्वनाहतः श्रूयते शब्दः .. 144.. सिद्ध्यारम्भस्थिरताविश्रमविश्वासबीजशुद्धीनाम् . उपलक्षणं हि मनसः परमं नादानुसन्धनम् .. 145.. भेरीमृदङ्गशङ्खाद्याहतनादे मनः क्षणं रमते . किं पुनरनाहतेऽस्मिन्मधुमधुरेऽखण्डिते स्वच्छे .. 146.. चित्तं विषयोपरमाद्यथा यथा याति नैश्चल्यम् . वेणोरिव दीर्घतरस्तथा तथा श्रूयते नादः .. 147.. नादाभ्यन्तर्वर्ति ज्योतिर्यद्वर्तते हि चिरम् . तत्र मनो लीनं चेन्न पुनः संसारबन्धाय .. 148.. परमानन्दानुभवात्सुचिरं नादानुसन्धानात् . श्रेष्ठश्चित्तलयोऽयं सत्स्वन्यलयेष्वनेकेषु .. 149.. \medskip\hrule\medskip .. 14.. मनोलयप्रकरणम् . संसारतापतप्तं नानायोनिभ्रमात्परिश्रान्तम् . लब्ध्वा परमानन्दं न चलति चेतः कदा क्वापि .. 150.. अद्वैतानन्दभरात्किमिदं कोऽहं च कस्याहम् . इति मन्थरतां यातं यदा तदा मूर्छितं चेतः .. 151.. चिरतरमात्मानुभवादात्माकारं प्रजायते चेतः . सरिदिव सागरयाता समुद्रभावं प्रयात्युच्चैः .. 152.. आत्मन्यनुप्रविष्टं चित्तं नापेक्षते पुनर्विषयान् . क्षीरादुद्धृतमाज्यं यथा पुनः क्षीरतां न यातीह .. 153.. दृष्टौ द्रष्टरि दृश्ये यदनुस्यूतं च भानमात्रं स्यात् . तत्रोपक्षीणं चेच्चित्तं तन्मूर्छितं भवति .. 154.. याति स्वसंमुखत्वं दृङ्मात्रं वा यदा तदा भवति . दृश्यद्रष्टृविभेदो ह्यसंमुखेऽस्मिन्न तद्भवति .. 155.. एकस्मिन्दृङ्मात्रे त्रेधा द्रष्ट्रादिकं हि समुदेति . त्रिविधे तस्मिँल्लीने दृङ्मात्रं शिष्यते पश्चात् .. 156.. दर्पणतः प्राक्पश्चादस्ति मुखं प्रतिमुखं तदाभाति . आदर्शेऽपि च नष्टे मुखमस्ति मुखे तथैवात्मा .. 157.. \medskip\hrule\medskip .. 15.. प्रबोधप्रकरणम् . माधुर्यं गुडपिण्डे यत्तत्तस्यांशकेऽणुमात्रेऽपि . एवं न पृथग्भावो गुडत्वमधुरत्वयोरस्ति .. 158.. अथवा न भिन्नभावः कर्पूरामोदयोरेवम् . आत्मस्वरूपमनसां पुंसां जगदात्मतां याति .. 159.. यद्भावानुभवः स्यान्निद्रादौ जागरस्यान्ते . अन्तः स चेत्स्थिरः स्याल्लभते हि तदाद्वयानन्दम् .. 160.. अतिगम्भीरेऽपारे ज्ञानचिदानन्दसागरे स्फारे . कर्मसमीरणतरला जीवतरङ्गावलिः स्फुरति .. 161.. खरतरकरैः प्रदीप्तेऽभ्युदिते चैतन्यतिग्मांशौ . स्फुरति मृषैव समन्तादनेकविधजीवमृगतृष्णा .. 162.. अन्तरदृष्टे यस्मिञ्जगदिदमारात्परिस्फुरति . दृष्टे यस्मिन्सकृदपि विलीयते क्वाप्यसद्रूपम् .. 163.. बाह्याभ्यन्तरपूर्णः परमानन्दार्णवे निमग्नो यः . चिरमाप्लुत इव कलशो महाह्रदे जह्नुतनयायाः . 164.. पूर्णात्पूर्णतरे परात्परतरेऽप्यज्ञातपारे हरौ संवित्स्फारसुधार्णवे विरहिते वीचीतरङ्गादिभिः . भास्वत्कोटिविकासितोज्ज्वलदिगाकाशप्रकाशे परे स्वानन्दैकरसे निमग्नमनसां न त्वं न चाहं जगत् .. 165.. \medskip\hrule\medskip .. 16.. द्विधाभक्तिप्रकरणम् . चित्ते सत्त्वोत्पत्तौ तटिदिव बोधोदयो भवति . तर्ह्येव स स्थिरः स्याद्यदि चित्तं शुद्धिमुपयाति .. 166.. शुद्ध्यति हि नान्तरात्मा कृष्णपदाम्भोजभक्तिमृते . वसनमिव क्षारोदैर्भक्त्या प्रक्षाल्यते चेतः .. 167.. यद्वत्समलादर्शे सुचिरं भस्मादिना शुद्धे . प्रतिफलति वक्त्रमुच्चैः शुद्धे चित्ते तथा ज्ञानम् .. 168.. जानन्तु तत्र बीजं हरिभक्त्या ज्ञानिनो ये स्युः . मूर्तं चैवामूर्तं द्वे एव ब्रह्मणो रूपे .. 169.. इत्युपनिषत्तयोर्वा द्वौ भक्तो भगवदुपदिष्टौ . क्लेशादक्लेशाद्वा मुक्तिः स्यादेतयोर्मध्ये .. 170.. स्थूला सूक्ष्मा चेति द्वेधा हरिभक्तिरुद्दिष्टा . प्रारम्भे स्थूला स्यात्सूक्ष्मा तस्याः सकाशाच्च .. 171.. स्वाश्रमधर्माचरणं कृष्णप्रतिमार्चनोत्सवो नित्यम् . विविधोपचारकरणैर्हरिदासैः संगमः शश्वत् .. 172.. कृश्णकथासंश्रवणे महोत्सवः सत्यवादश्च . परयुवतौ द्रविणे वा परापवादे पराङ्मुखता .. 173.. ग्राम्यकथासूद्वेगः सुतीर्थगमनेषु तात्पर्यम् . यदुपतिकथावियोगे व्यर्थं गतमायुरिति चिन्ता .. 174.. एवं कुर्वति भक्तिं कृष्णकथानुग्रहोत्पन्ना . समुदेति सूक्ष्मभक्तिर्यस्या हरिरन्तराविशति .. 175.. स्मृतिसत्पुराणवाक्यैर्यथाश्रुतायां हरेर्मूर्तौ . मानसपूजाभ्यासो विजननिवासेऽपि तात्पर्यम् .. 176.. सत्यं समस्तजन्तुषु कृष्णस्यावस्थितेर्ज्ञानम् . अद्रोहो भूतगणे ततस्तु भूतानुकम्पा स्यात् .. 177.. प्रमितयदृच्छालाभे सन्तुष्टिर्दारपुत्रादौ . ममताशून्यत्वमतो निरहंकारत्वमक्रोधः .. 178.. मृदुभाषिता प्रसादो निजनिन्दायां स्तुतौ समता . सुखदुःखशीतोष्णद्वन्द्वसहिष्णुत्वमापदो न भयम् .. 179.. निद्राहारविहारेष्वनादरः सङ्गराहित्यम् . वचने चानवकाशः कृष्णस्मरणेन शाश्वती शान्तिः .. 180.. केनापि गीयमाने हरिगीते वेणुनादे वा . आनन्दाविर्भावो युगपत्स्याद्धृष्टसात्त्विकोद्रेकः .. 181.. तस्मिन्ननुभवति मनः प्रगृह्यमाणं परात्मसुखम् . स्थिरतां याते तस्मिन्याति मदोन्मत्तदन्तिदशाम् .. 182.. जनुषु भगवद्भावं भगवति भूतानि पश्यति क्रमशः . एतादृशी दशा चेत्तदैव हरिदसवर्यः स्यात् .. 183.. \medskip\hrule\medskip .. 17.. ध्यानविधिप्रकरणम् . यमुनातटनिकटस्थितवृन्दावनकानने महारम्ये . कल्पद्रुमतलभूमौ चरणं चरणोपरि स्थाप्य .. 184.. तिष्ठन्तं घननीलं स्वतेजसा भासयन्तमिह विश्वम् . पीताम्बरपरिधानं चन्दनकर्पूरलिप्तसर्वाङ्गम् .. 185.. आकर्णपूर्णनेत्रं कुण्डलयुगमण्डितश्रवणम् . मन्दस्मितमुखकमलं सुकौस्तुभोदारमणिहारम् .. 185.. वलयाङ्गुलीयकाद्यानुज्ज्वलयन्तं स्वलङ्कारान् . गलविलुलितवनमालं स्वतेजसापास्तकलिकालम् .. 187.. गुञ्जारवालिकलितं गुञ्जापुञ्जान्विते शिरसि . भुञ्जानं सह गोपैः कुञ्जान्तरवर्तिनं हरिं स्मरत .. 188.. मन्दारपुष्पवासितमन्दानिलसेवितं परानन्दम् . मन्दाकिनीयुतपदं नमत महानन्ददं महापुरुषम् .. 189.. सुरभीकृतदिग्वलयं सुरभिशतैरावृतं सदा परितः . सुरभीतिक्षपणमहासुरभीमं यादवं नमत .. 190.. कंदर्पकोटिसुभगं वाञ्छितफलदं दयार्णवं कृष्णम् . त्यक्त्वा कमन्यविषयं नेत्रयुगं द्रष्टुमुत्सहते .. 191.. पुण्यतमामतिसुरसां मनोऽभिरामां हरेः कथां त्यक्त्वा . श्रोतुं श्रवणद्वन्द्वं ग्राम्यं कथमादरं भवति .. 192.. दौर्भाग्यमिन्द्रियाणां कृष्णे विषये हि शाश्वतिके . क्षणिकेषु पापकरणेष्वपि सज्जन्ते यदन्यविषयेषु .. 193.. \medskip\hrule\medskip .. 18.. सगुणनिर्गुणयोरैक्यप्रकरणम् . श्रुतिभिर्महापुराणैः सगुणगुणातीतयोरैक्यम् . यत्प्रोक्तं गूढतया तदहं वक्ष्येऽतिविशदार्थम् .. 194.. भूतेष्वन्तर्यामी ज्ञानमयः सच्चिदानन्दः . प्रकृतेः परः परात्मा यदुकुलतिलकः स एवायम् .. 195.. ननु सगुणो दृश्यतनुस्तथैकदेशाधिवासश्च . स कथं भवेत्परात्मा प्राकृतवद्रागरोषयुतः .. 196.. इतरे दृश्यपदार्था लक्ष्यन्तेऽनेन चक्षुषा सर्वे . भगवाननया दृष्ट्या न लक्ष्यते ज्ञानदृग्गम्यः .. 197.. यद्विश्वरूपदर्शनसमये पार्थाय दत्तवान्भगवान् . दिव्यं चक्षुस्तस्माददृश्यता युज्यते नृहरौ .. 198.. साक्षाद्यथैकदेशे वर्तुलमुपलभ्यते रवेर्बिम्बम् . विश्वं प्रकाशयति तत्सर्वैः सर्वत्र दृश्यते युगपत् .. 199.. यद्यपि साकारोऽयं तथैकदेशी विभाति यदुनाथः . सर्वगतः सर्वात्मा तथाप्ययं सच्चिदानन्दः .. 200.. एको भगवान्रेमे युगपद्गोपीष्वनेकासु . अथवा विदेहजनकश्रुतदेवभूदेवयोर्हरिर्युगपत् .. 201.. अथावा कृष्णाकारां स्वचमूं दुर्योधनोऽपश्यत् . तस्माद्व्यापक आत्मा भगवान्हरिरीश्वरः कृष्णः .. 202.. वक्षसि यदा जघान श्रीवत्सः श्रीपतेः स किं द्वेष्यः . भक्तानामसुराणामन्येषां वा फलं सदृशम् .. 203.. तस्मान्न कोऽपि शत्रुर्नो मित्रं नाप्युदासीनः . नृहरिः सन्मार्गस्थः सफलः शाखीव यदुनाथः .. 204.. लोहशलाकनिवहैः स्पर्शाश्मनि भिद्यमानेऽपि . स्वर्णत्वमेति लौहं द्वेषादपि विद्विषां तथा प्राप्तिः .. 205.. नन्वात्मनः सकाशादुत्पन्ना जीवसंततिश्चेयम् . जगतः प्रियतर आत्मा तत्प्रकृते नैव संभवति .. 206.. वत्साहरणावसरे पृथग्वयोरूपवासनाभूषान् . हरिरजमोहं कर्तुं सवत्सगोपान्विनिर्ममे स्वस्मात् .. 207.. अग्नेर्यथा स्फुलिङ्गाः क्षुद्रास्तु व्युच्चरन्तीति . श्रुत्यर्थं दर्शयितुं स्वतनोरतनोत्स जीवसंदोहम् .. 208.. यमुनातीरनिकुञ्जे कदाचिदपि वत्सकांश्च चारयति . कृष्णे तथार्यगोपेषु च वरगोष्ठेषु चारयत्स्वारात् .. 209.. वत्सं निरीक्ष्य दूराद्गावः स्नेहेन संभ्रान्ताः . तदभिमुखं धावन्त्यः प्रययुर्गोपैश्च दुर्वाराः .. 210.. प्रस्रवभरेण भूयः स्रुतस्तनाः प्राप्य पूर्ववद्वत्सान् . पृथुरसनया लिहन्त्यस्तर्णकवत्यः प्रपाययन्प्रमुदा .. 211.. गोप अपि निजबालाञ्जगृहुर्मूर्धानमाघ्राय . इत्थमलौकिकलाभस्तेषां तत्र क्षणं ववृधे .. 212.. गोपा वत्साश्चान्या पूर्वं कृष्णात्मका ह्यभवन् . तेनात्मनः प्रियत्वं दर्शितमेतेषु कृष्णेन .. 213.. प्रेयः पुत्राद्वित्तात्प्रेयोऽन्यस्माच्च सर्वस्मात् . अन्तरतरं यदात्मेत्युपनिषदः सत्यताभिहिता .. 214.. नन्वुच्चावचभूतेष्वात्मा सम एव वर्ततेऽथ हरिः . दुर्योधनेऽर्जुने वा तरतमभावं कथं नु गतवान्सः .. 215.. बधिरान्धपङ्गुमूका दीर्घाः खर्वाः सरूपाश्च . सर्वे विधिना दृष्टाः सवत्सगोपाश्चतुर्भुजास्तेन .. 216.. भूतसमत्वं नृहरेः समो हि मशकेन नागेन . लोकैः समस्त्रिभिर्वेत्युपनिषदा भाषितः साक्षात् .. 217.. आत्मा तावदभोक्ता तथैव ननु वासुदेवश्चेत् . नानाकैतवयत्नैः पररमणीभिः कथं रमते .. 218.. सुन्दरमभिनवरूपं कृष्णं दृष्ट्वा विमोहिता गोप्यः . तमभिलषन्त्यो मनसा कामाद्विरहव्यथां प्रापुः .. 219.. गच्छन्त्यस्तिष्ठन्त्यो गृहकृत्यपराश्च भुञ्जानाः . कृष्णं विनान्यविषयं समक्षमपि जातु नाविन्दन् .. 220.. दुःसहविरहभ्रान्त्या स्वपतीन्ददृशुस्तरून्नरांश्च पशून् . हरिरयमिति सुप्रीताः सरभसमालिङ्गयांचक्रुः .. 221.. काऽपि च कृष्णायन्ती कस्याश्चित्पूतनायन्त्याः . अपिबत्स्तनमिति साक्षाद्व्यासो नारायणः प्राह .. 222.. तस्मान्निजनिजदयितान्कृष्णाकारान्वृजस्त्रियो वीक्ष्य . स्वपरनृपतिपत्नीनामन्तर्यामी हरिः साक्षात् .. 223.. परमार्थतो विचारे गुडतन्मधुरत्वदृष्टान्तात् . नश्वरमपि नरदेहं परमात्माकारतां याति .. 224.. किं पुनरनन्तशक्तेर्लीलावपुरीश्वरस्येह . कर्माण्यलौकिकानि स्वमायया विदधतो नृहरेः .. 225.. मृद्भक्षणेन कुपिअतां विकसितवदनां स्वमातरं वक्त्रे . विश्वमदर्शयदखिलं किं पुनरथ विश्वरूपोऽसौ .. 226.. \medskip\hrule\medskip .. 19.. आनुग्रहिकप्रकरणम् . विषविषमस्तनयुगलं पाययितुं पूतना गृहं प्राप्ता . तस्याः पृथुभाग्याया आसीत्कृष्णार्पणो देहः .. 227.. अनयत्पृथुतरशकटं निजनिकटं वा कृतापराधमपि . कण्ठाश्लेषविशेषादवधीद्बाल्येऽसुरं कृष्णः .. 228.. यमलार्जुनौ तरू उन्मूल्योलूखलगतश्चिरं खिन्नौ . रिङ्गन्नङ्गणभूमौ स्वमालयं प्रापयन्नृहरिः .. 229.. नित्यं त्रिदशद्वेषी येन च मृत्योर्वशीकृतः केशी . काकः कोऽपि वराको बकोऽप्यशोकं गतो लोकम् .. 230.. गोगोपीगोपानां निकरमहि पीडयन्तमतिवेगात् . अनघमघासुरमकरोत्पृथुतरमुरगेश्वरं भगवान् .. 231.. पीत्वारण्यहुताशनमसह्यतत्तेजसो हेतोः . दग्धान्मुग्धानखिलाञ्जुगोप गोपान्कृपासिन्धुः .. 232.. पातु गोकुलमाकुलमशनितटिद्वर्षणैः कृष्णः . असहायएकहस्ते गोवर्धनमुद्दधारोच्चैः .. 233.. वासोलोभाकलितं धावद्रजकं शिलातलैर्हत्वा . विस्मृत्य तदपराधं विकुण्ठवासोऽर्पितस्तस्मै .. 234.. त्रेधा वक्रशरीरामतिलम्बोष्ठीं स्खलद्वपुर्वचनात् . स्रक्चन्दनपरितोषात्कुब्जामृज्वाननामकरोत् .. 235.. निहतः पपात हरिणा हरिचरणाग्रेण कुवलयापीडः . तुङ्गोन्मत्तमतङ्गः पतङ्गवद्दीपकस्याग्रे .. 236.. युद्धमिषात्सह रङ्गे श्रीरङ्गेनाङ्गसङ्गमं प्राप्य . मुस्श्टिकचाणूराख्यौ ययतुर्निःश्रेयसं सपदि .. 237.. देहकृतादपराधाद्वैकुण्ठोत्कण्ठितान्तरात्मानम् . यदुवरकुलावतंसः कंसं विध्वंसयामास .. 238.. हरिसंदर्शनयोगात्पृथुरणतीर्थे निमज्जते तस्मै . भगवान्नु प्रददाद्यः सद्यश्चैद्याय सायुज्यम् .. 239.. मीनादिभिरवतारैर्निहताः सुरविद्विषो बहवः . नीतास्ते निजरूपं तत्र च मोक्षस्य का वार्ता .. 240.. ये यदुनन्दननिहतास्ते तु न भूयः पुनर्भवं प्रापुः . तस्मादवताराणामन्तर्यामी प्रवर्तकः कृष्णः .. 241.. ब्रह्माण्डानि बहूनि पङ्कजभवान्प्रत्यण्डमत्यद्भुतान् गोपान्वत्सयुतानदर्शयदजं विष्णूनशेषांश्च यः . शम्भुर्यच्चरणोदकं स्वशिरसा धत्ते च मूर्तित्रयात् कृष्णो वै पृथगस्ति कोऽप्यविकृतः सच्चिन्मयो नीलिमा .. 242.. कृपापात्रं यस्य त्रिपुररिपुरम्भोजवसतिः सुता जह्नोः पूता चरणनखनिर्णेजनजलम् . प्रदानं वा यस्य त्रिभुवनपतित्वं विभुरपि निदानं सोऽस्माकं जयति कुलदेवो यदुपतिः .. 243.. मायाहस्तेऽर्पयित्वा भरणकृतिकृते मोहमूलोद्भवं मां मातः कृष्णाभिधाने चिरसमयमुदासीनभावं गतासि . कारुण्यैकाधिवासे सकृदपि वदनं नेक्षसे त्वं मदीयं तत्सर्वज्ञे न कर्तुं प्रभवसि भवती किं नु मूलस्य शान्तिम् .. 244.. उदासीनः स्तब्धः सततमगुणः सङ्गरहितो भवांस्तातः कातः परमिह भवेज्जीवनगतिः . अकस्मादस्माकं यदि न कुरुते स्नेहमथ तत् वसस्व स्वीयान्तर्विमलजठरेऽस्मिन्पुनरपि .. 245.. लोकाधीशे त्वयीशे किमिति भवभवा वेदना स्वाश्रितानां संकोचः पङ्कजानां किमिह समुदिते मण्डले चण्डरश्मेः . भोगः पूर्वार्जितानां भवति भुवि नृणां कर्मणां चेदवश्यं तन्मे दृष्टैर्नृपुष्टैर्ननु दनुजनृपैरूर्जितं निर्जितं ते .. 246.. नित्यानन्दसुधानिधेरधिगतः सन्नीलमेघः सता\- मौत्कण्ठ्यप्रबलप्रभञ्जनभरैराकर्षितो वर्षति . विज्ञानामृतमद्भुतं निजवचो धाराभिरारादिदं चेतश्चातक चेन्न वाञ्छतिमृषाक्रान्तोऽसि सुप्तोऽसि किम् .. 247.. चेतश्चञ्चलतां विहाय पुरतः संधाय कोटिद्वयं तत्रैकत्र निधेहि सर्वविषयानन्यत्र च श्रीपतिम् . विश्रान्तिर्हितमप्यहो क्व नु त्वयोर्मध्ये तदालोच्यतां युक्त्या वानुभवेन यत्र परमानन्दश्च तत्सेव्यताम् .. 248.. पुत्रान्पौत्रमथस्त्रियोऽन्ययुवतीर्वित्तन्यथोऽन्यद्धनं भोज्यादिष्वपि तारतम्यवशतो नालं समुत्कण्ठया . नैतादृग्यदुनायके समुदिते चेतस्यनन्ते विभौ सान्द्रानन्दसुधार्णवे विहरति स्वैरं यतो निर्भयम् .. 249.. काम्योपासनयार्थयन्त्यनुदिनं किंचित्फलं सेप्सितं किंचित्स्वर्गमथापवर्गमपरैर्योगादियज्ञादिभिः . अस्माकं यदुनन्दनाङ्घ्रियुगलध्यानावधानार्थिनां किं लोकेन दमेन किं नृपतिना स्वर्गापवर्गैश्च किम् .. 250.. आश्रितमात्रं पुरुषं स्वाभिमुखं कर्षति श्रीशः . लोहमपि चुम्बकाश्मा संमुखमात्रं जडं यद्वत् .. 251.. अयमुत्तमोऽयमधमो जात्या रूपेण सम्पदा वयसा . श्लाघ्योऽश्लाघ्यो वेत्थं न वेत्ति भगवाननुग्रहावसरे .. 252.. अन्तःस्थभावभोक्ता ततोऽन्तरात्मा महामेघः . खदिरश्चम्पक इव वा प्रवर्षणं किं विचारयति .. 253.. यद्यपि सर्वत्र समस्तथापि नृहरिस्तथाप्येते . भक्ताः परमानन्दे रमन्ति सदयावलोकेन .. 254.. सुतरामनन्यशरणाः क्षीराद्याहारमन्तरा यद्वत् . केवलया स्नेहदृशा कच्छपतनयाः प्रजीवन्ति .. 255.. यद्यपि गगनं शून्यं तथापि जलदामृतांश्रूपेण . चातकचकोरनाम्नोर्दृढभावात्पूरयत्याशाम् .. 256.. तद्वद्रजतां पुंसां दृग्वाङ्मनसामगोचरोऽपि हरिः . कृपया फलत्यकस्मात्सत्यानन्दामृतेन विपुलेन .. 257.. इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ प्रबोधसुधाकरः समाप्तः .. ##\medskip\hrule\medskip Encoded by Sunder Hattangadi \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}