सदाचारानुसन्धानम्

सदाचारानुसन्धानम्

॥ श्रीः ॥ सच्चिदानन्दकन्दाय जगदङ्कुरहेतवे । सदोदिताय पूर्णाय नमोऽनन्ताय विष्णवे ॥ १॥ सर्ववेदान्तसिद्धान्तैर्ग्रथितं निर्मलं शिवम् । सदाचारं प्रवक्ष्यामि योगिनां ज्ञानसिद्धये ॥ २॥ प्रातःस्मरामि देवस्य सवितुर्भर्ग आत्मनः । वरेण्यं तद्धियो यो नश्चिदानन्दे प्रचोदयात् ॥ ३॥ अन्वयव्यतिरेकाभ्यां जाग्रत्स्वप्नसुषुप्तिषु । यदेकं केवलं ज्ञानं तदेवास्मि परं बृहत् ॥ ४॥ ज्ञानाज्ञानविलासोऽयं ज्ञानाज्ज्ञाने च शाम्यति । ज्ञानाज्ञाने परित्यज्य ज्ञानमेवावशिष्यते ॥ ५॥ अत्यन्तमलिनो देहो देही चात्यन्तनिर्मलः । असङ्गोऽहमिति ज्ञात्वा शौचमेतत्प्रचक्षते ॥ ६॥ मन्मनो मीनवन्नित्यं क्रीडत्यानन्दवारिधौ । सुस्नातस्तेन पूतात्मा सम्यग्विज्ञानवारिणा ॥ ७॥ अथाघमर्षणं कुर्यात्प्राणापाननिरोधतः । मनः पूर्णे समाधाय मग्नकुम्भो यथार्णवे ॥ ८॥ लयविक्षेपयोः सन्धौ मनस्तत्र निरामिषम् । स सन्धिः साधितो येन स मुक्तो नात्र संशयः ॥ ९॥ सर्वत्र प्राणिनां देहे जपो भवति सर्वदा । हंसः सोऽहमिति ज्ञात्वा सर्वबन्धैर्विमुच्यते ॥ १०॥ तर्पणं स्वसुखेनैव स्वेन्द्रियाणां प्रतर्पणम् । मनसा मन आलोक्य स्वयमात्मा प्रकाशते ॥ ११॥ आत्मनि स्वप्रकाशाग्नौ चित्तमेकाहुतिं क्षिपेत् । अग्निहोत्री स विज्ञेयश्चेतरा नामधारकाः ॥ १२॥ देहो देवालयः प्रोक्तो देही देवो निरञ्जनः । अर्चितः सर्वभावेन स्वानुभूत्या विराजते ॥ १३॥ मौनं स्वाध्ययनं ध्यानं ध्येयं ब्रह्मानुचिन्तनम् । ज्ञानेनेति तयोः सम्यङ्निषेधात्तत्त्वदर्शनम् ॥ १४॥ अतीतानागतं किञ्चिन्न स्मरामि न चिन्तये । रागद्वेषं विना प्राप्तं भुञ्जाम्यत्र शुभाशुभम् ॥ १५॥ देहाभ्यासो हि संन्यासो नैव काषायवाससा । नाहं देहोऽहमात्मेति निश्चयो न्यासलक्षणम् ॥ १६॥ अभयं सर्वभूतानां दानमाहुर्मनीषिणः । निजानन्दे स्पृहा नान्ये वैराग्यस्यावधिर्मता ॥ १७॥ वेदान्तश्रवणं कुर्यान्मननं चोपपत्तिभिः । योगेनाभ्यसनं नित्यं ततो दर्शनमात्मनः ॥ १८॥ शब्दशक्तेरचिन्त्यत्वाच्छब्दादेवापरोक्षधीः । प्रसुप्तः पुरुषो यद्वच्छब्देनैवावबुद्ध्यते ॥ १९॥ आत्मानात्मविवेकेन ज्ञानं भवति निश्चलम् । गुरुणा बोधितः शिष्यः शब्दब्रह्मातिवर्तते ॥ २०॥ न त्वं देहो नेन्द्रियाणि न प्राणो न मनो न धीः । विकारित्वाद्विनाशित्वाद्दृश्यत्वाच्च घटो यथा ॥ २१॥ विशुद्धं केवलं ज्ञानं निर्विशेषं निरञ्जनम् । यदेकं परमानन्दं तत्त्वमस्यद्वयं परम् ॥ २२॥ शब्दस्याद्यन्तयोः सिद्धं मनसोऽपि तथैव च । मध्ये साक्षितया नित्यं तदेव त्वं भ्रमं जहि ॥ २३॥ स्थूलवैराजयोरैक्यं सूक्ष्महैरण्यगर्भयोः । अज्ञानमाययोरैक्यं प्रत्यग्विज्ञानपूर्णयोः ॥ २४॥ चिन्मात्रैकरसे विष्णौ ब्रह्मात्मैक्यस्वरूपके । भ्रमेणैव जगज्जातं रज्ज्वां सर्पभ्रमो यथा ॥ २५॥ तार्किकाणां तु जीवेशौ वाच्यावेतौ विदुर्बुधाः । लक्ष्यौ च साङ्ख्ययोगाभ्यां वेदान्तैरैक्यता तयोः ॥ २६॥ कार्यकारणवाच्यांशौ जीवेशौ यौ जहच्च तौ । अजहच्च तयोर्लक्ष्यौ चिदंशावेकरूपिणौ ॥ २७॥ कर्मशास्त्रे कुतो ज्ञानं तर्के नैवास्ति निश्चयः । साङ्ख्ययोगौ भिदापन्नौ शाब्दिकाः शब्दतत्पराः ॥ २८॥ अन्ये पाषण्डिनः सर्वे ज्ञानवार्तासुदुर्लभाः । एकं वेदान्तविज्ञानं स्वानुभूत्या विराजते ॥ २९॥ अहं ममेत्ययं बन्धो ममाहं नेति मुक्तता । बन्धमोक्षौ गुणैर्भाति गुणाः प्रकृतिसम्भवाः ॥ ३०॥ ज्ञानमेकं सदा भाति सर्वावस्थासु निर्मलम् । मन्दभाग्या न जानन्ति स्वरूपं केवलं बृहत् ॥ ३१॥ सङ्कल्पसाक्षि यज्ज्ञानं सर्वलोकैकजीवनम् । तदेवास्मीति यो वेद स मुक्तो नात्र संशयः ॥ ३२॥ प्रमाता च प्रमाणं च प्रमेयं प्रमितिस्तथा । यस्य भासावभासन्ते मानं ज्ञानाय तस्य किम् ॥ ३३॥ अर्थाकारा भवेद्वृत्तिः फलेनार्थः प्रकाशते । अर्थज्ञानं विजानाति स एवार्थः प्रकाशते ॥ ३४॥ वृत्तिव्याप्यत्वमेवास्तु फलव्याप्तिः कथं भवेत् । स्वप्रकाशस्वरूपत्वात्सिद्धत्वाच्च चिदात्मनः ॥ ३५॥ चित्तं चैतन्यमात्रेण संयोगाच्चेतना भवेत् । अर्थादर्थान्तरे वृत्तिर्गन्तुं चलति चान्तरे ॥ ३६॥ निराधारा निर्विकारा या दशा सोन्मनी स्मृता । चित्तं चिदिति जानीयात्तकाररहितं यदा ॥ ३७॥ तकारो विषयाध्यासो जपारागो यथा मणौ । ज्ञेयवस्तु परित्यागाज्ज्ञानं तिष्ठति केवलम् ॥ ३८॥ त्रिपुटी क्षीणतामेति ब्रह्मनिर्वाणमृच्छति । मनोमात्रमिदं सर्वं तन्मनो ज्ञानमात्रकम् ॥ ३९॥ अज्ञानं भ्रम इत्याहुर्विज्ञानं परमं पदम् । अज्ञानं चान्यथाज्ञानं मायामेतां वदन्ति ते ॥ ४०॥ ईश्वरं मायिनं विद्यान्मायातीतं निरञ्जनम् । सदानन्दे चिदाकाशे मायामेघस्तटिन्मनः ॥ ४१॥ अहन्ता गर्जनं तत्र धारासारा हि वृत्तयः । महामोहान्धकारेऽस्मिन्देवो वर्षति लीलया ॥ ४२॥ तस्या वृष्टेर्विरामाय प्रबोधैकसमीरणः । ज्ञानं दृग्दृश्ययोर्भावं विज्ञानं दृश्यशून्यता ॥ ४३॥ एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन । क्षेत्रक्षेत्रज्ञयोर्ज्ञानं तज्ज्ञानं ज्ञानमुच्यते ॥ ४४॥ विज्ञानं चोभयोरैक्यं क्षेत्रज्ञपरमात्मनोः । परोक्षं शास्त्रजं ज्ञानं विज्ञानं चात्मदर्शनम् ॥ ४५॥ आत्मनो ब्रह्मणः सम्यगुपाधिद्वयवर्जितम् । त्वमर्थविषयं ज्ञानं विज्ञानं तत्पदाश्रयम् ॥ ४६॥ पदयोरैक्यबोधस्तु ज्ञानविज्ञानसंज्ञितम् । आत्मानात्मविवेकस्य ज्ञानमाहुर्मनीषिणः ॥ ४७॥ अज्ञानं चान्यता लोके विज्ञानं तन्मयं जगत् । अन्वयव्यतिरेकाभ्यां सर्वत्रैकं प्रपश्यति ॥ ४८॥ यत्तत्तु वृत्तिजं ज्ञानं विज्ञानं ज्ञानमात्रकम् । अज्ञानध्वंसकं ज्ञानं विज्ञानं चोभयात्मकम् ॥ ४९॥ ज्ञानविज्ञाननिष्ठोऽयं तत्सद्ब्रह्मणि चार्पणम् । भोक्ता सत्त्वगुणः शुद्धो भोगानां साधनं रजः ॥ ५०॥ भोग्यं तमोगुणः प्राहुरात्मा चैषां प्रकाशकः । ब्रह्माध्ययनसंयुक्तो ब्रह्मचर्यारतः सदा ॥ ५१॥ सर्वं ब्रह्मेति यो वेद ब्रह्मचारी स उच्यते । गृहस्थो गुणमध्यस्थः शरीरं गृहमुच्यते ॥ ५२॥ गुणाः कुर्वन्ति कर्माणि नाहं कर्तेति बुद्धिमान् । किमुग्रैश्च तपोभिश्च यस्य ज्ञानमयं तपः ॥ ५३॥ हर्षामर्षविनिर्मुक्तो वानप्रस्थः स उच्यते । स गृही यो गृहातीतः शरीरं गृहमुच्यते ॥ ५४॥ सदाचारमिमं नित्यं योऽनुसंदधते बुधः । संसारसागराच्छीघ्रं स मुक्तो नात्र संशयः ॥ ५५॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ सदाचारानुसन्धानं सम्पूर्णम् ॥ Encoded and proofread by Sunder Hattangadi
% Text title            : Sadacharanausandhanam
% File name             : sadacharanusandhanam.itx
% itxtitle              : sadAchArAnusandhAnam athavA sadAchAra (shaNkarAchAryavirachitam)
% engtitle              : Sadacharanusandhanami
% Category              : vedanta, upadesha, shankarAchArya
% Location              : doc_z_misc_shankara
% Sublocation           : shankara
% Texttype              : advice
% Author                : Adi Shankaracharya
% Language              : Sanskrit
% Subject               : philosophy/hinduism
% Transliterated by     : Sunder Hattangadi
% Proofread by          : Sunder Hattangadi
% Description-comments  : In 55 verses, PDF pages 121-130 in Works of Shankaracharya Vol 16, 1910 by Sri Vani Vilas Press
% Indexextra            : (Scan, Hindi, Marathi)
% Latest update         : Nov. 9, 2009, August 6, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org