% Text title : tattvopadesha % File name : tattvopadesha.itx % Category : shankarAchArya, advice % Location : doc\_z\_misc\_shankara % Author : Adi Shankaracharya % Proofread by : Sunder Hattangadi Ferit Arav f.arav at home.nl % Description/comments : Complete works 16 Prakarana 2 Page 195, 1910 Vani Vilas edition % Latest update : November 21, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Tattvopadeshah ..}## \itxtitle{.. tattvopadeshaH ..}##\endtitles ## तत्त्वंपदार्थशुद्ध्यर्थं गुरुः शिष्यं वचोऽब्रवीत् । वाक्ये तत्त्वमसीत्यत्र त्वम्पदार्थं विवेचय ॥ 1॥ न त्वं देहोऽसि दृश्यत्वादुपजात्यादिमत्त्वतः । भौतिकत्वादशुद्धत्वादनित्यत्त्वात्तथैव च ॥ 2॥ अदृश्यो रूपहीनस्त्वं जातिहीनोऽप्यभौतिकः । शुद्धनित्योऽसि दृग्रूपो घटो यद्वन्न दृग्भवेत् ॥ 3॥ न भवानिन्द्रियाण्येषां करणत्वेन या श्रुतिः । प्रेरकस्त्वं पृथक्तेभ्यो न कर्ता करणं भवेत् ॥ 4॥ नानैतान्येकरूपस्त्वं भिन्नस्तेभ्यः कुतः शृणु । न चैकेन्द्रियरूपस्त्वं सर्वत्राहम्प्रतीतितः ॥ 5॥ न तेषां समुदायोऽसि तेषामन्यतमस्य च । विनाशेऽप्यात्मधीस्तावदस्ति स्यान्नैवमन्यथा ॥ 6॥ प्रत्येकमपि तान्यात्मा नैव तत्र नयं शृणु । नानास्वामिकदेहोऽयं नश्येद्भिन्नमताश्रयः ॥ 7॥ नानात्माभिमतं नैव विरुद्धविषयत्वतः । स्वाम्यैक्ये तु व्यवस्था स्यादेकपार्थिवदेशवत् ॥ 8॥ न मनस्त्वं न वा प्राणो जडत्वादेव चैतयोः । गतमन्यत्र मे चित्तमित्यन्यत्वानुभूतितः ॥ 9॥ क्षुत्तृड्भ्यां पीडितः प्राणो ममायं चेति भेदतः । तयोर्द्रष्टा पृथक्ताभ्यां घटद्रष्टा घटाद्यथा ॥ 10॥ सुप्तौ लीनास्ति या बोधे सर्वं व्याप्नोति देहकम् । चिच्छायया च सम्बद्धा न सा बुद्धिर्भवान्द्विज ॥ 11॥ नानारूपवती बोधे सुप्तौ लीनातिचञ्चला । यतो दृगेकरूपस्त्वं पृथक्तस्य प्रकाशकः ॥ 12॥ सुप्तौ देहाद्यभावेऽपि साक्षी तेषां भवान्यतः । स्वानुभूतिस्वरूपत्वान्नान्यस्तस्यास्ति भासकः ॥ 13॥ प्रमाणं बोधयन्तं तं बोधं मानेन ये जनाः । बुभुत्स्यन्ते त एधोभिर्दग्धुं वाञ्छन्ति पावकम् ॥ 14॥ विश्वमात्मानुभवति तेनासौ नानुभूयते । विश्वं प्रकाशयत्यात्मा तेनासौ न प्रकाश्यते ॥ 15॥ ईदृशं तादृशं नैतन्न परोक्षं सदेव यत् । तद्ब्रह्म त्वं न देहादिदृश्यरूपोऽसि सर्वदृक् ॥ 16॥ इदंत्वेनैव यद्भाति सर्वं तच्च निषिध्यते । अवाच्यतत्त्वमनिदं न वेद्यं स्वप्रकाशतः ॥ 17॥ सत्यं ज्ञानमनन्तं च ब्रह्मलक्षणमुच्यते । सत्यत्वाज्ज्ञानरूपत्वादनन्तत्वात्त्वमेव हि ॥ 18॥ सति देहाद्युपाधौ स्याज्जीवस्तस्य नियामकः । ईश्वरः शक्त्युपाधित्वाद्द्वयोर्बाधे स्वयम्प्रभः ॥ 19॥ अपेक्ष्यतेऽखिलैर्मानैर्न यन्मानमपेक्षते । वेदवाक्यं प्रमाणं तद्ब्रह्मात्मावगतौ मतम् ॥ 20॥ अतो हि तत्त्वमस्यादिवेदवाक्यं प्रमाणतः । ब्रह्मणोऽस्ति यया युक्त्या सास्माभिः सम्प्रकीर्त्यते ॥ 21॥ शोधिते त्वम्पदार्थे हि तत्त्वमस्यादि चिन्तितम् । सम्भवेन्नान्यथा तस्माच्छोधनं कृतमादितः ॥ 22॥ देहेन्द्रियादिधर्मान्यः स्वात्मन्यारोपयन्मृषा । कर्तृत्वाद्यभिमानी च वाच्यार्थस्त्वंपदस्य सः ॥ 23॥ देहेन्द्रियादिसाक्षी यस्तेभ्यो भाति विलक्षणः । स्वयं बोधस्वरूपत्वाल्लक्ष्यार्थस्त्वंपदस्य सः ॥ 24॥ वेदान्तवाक्यसंवेद्यविश्वातीताक्षराद्वयम् । विशुद्धं यत्स्वसंवेद्यं लक्ष्यार्थस्तत्पदस्य सः ॥ 25॥ सामानाधिकरण्यं हि पदयोस्तत्त्वमोर्द्वयोः । सम्बन्धस्तेन वेदान्तैर्ब्रह्मैक्यं प्रतिपाद्यते ॥ 26॥ भिन्नप्रवृत्तिहेतुत्वे पदयोरेकवस्तुनि । वृत्तित्वं यत्तथैवैक्यं विभक्त्यन्तकयोस्तयोः ॥ 27॥ सामानाधिकरण्यं तत्सम्प्रदायिभिरीरितम् । तथा पदार्थयोरेव विशेषणविशेष्यता ॥ 28॥ अयं सः सोऽयमितिवत्सम्बन्धो भवति द्वयोः । प्रत्यक्त्वं सद्वितीयत्वं परोक्षत्वं च पूर्णता ॥ 29॥ परस्परविरुद्धं स्यात्ततो भवति लक्षणा । लक्ष्यलक्षणसम्बन्धः पदार्थप्रत्यगात्मनोः ॥ 30॥ मानान्तरोपरोधाच्च मुख्यार्थस्यापरिग्रहे । मुख्यार्थस्याविनाभूते प्रवृत्तिर्लक्षणोच्यते ॥ 31॥ त्रिविधा लक्षणा ज्ञेया जहत्यजहती तथा । अन्योभयात्मिका ज्ञेया तत्राद्या नैव सम्भवेत् ॥ 32॥ वाच्यार्थमखिलं त्यक्त्वा वृत्तिः स्याद्या तदन्विते । गङ्गायां घोष इतिवज्जहती लक्षणा हि सा ॥ 33॥ वाच्यार्थस्यैकदेशस्य प्रकृते त्याग इष्यते । जहती सम्भवेन्नैव सम्प्रदायविरोधतः ॥ 34॥ वाच्यार्थमपरित्यज्य वृत्तिरन्यार्थके तु या । कथितेयमजहती शोणोऽयं धावतीतिवत् ॥ 35॥ न सम्भवति साप्यत्र वाच्यार्थेऽतिविरोधतः । विरोधांशपरित्यागो दृश्यते प्रकृते यतः ॥ 36॥ वाच्यार्थस्यैकदेशं च परित्यज्यैकदेशकम् । या बोधयति सा ज्ञेया तृतीया भागलक्षणा ॥ 37॥ सोऽयं विप्र इदं वाक्यं बोधयत्यादितस्तथा । तत्कालत्वविशिष्टं च तथैतत्कालसंयुतम् ॥ 38॥ अतस्तयोर्विरुद्धं तत्तत्कालत्वादिधर्मकम् । त्यक्त्वा वाक्यं यथा विप्रपिण्डं बोधयतीरितम् ॥ 39॥ तथैव प्रकृते तत्त्वमसीत्यत्र श्रुतौ शृणु । प्रत्यक्त्वादीन्परित्यज्य जीवधर्मांस्त्वमःपदात् ॥ 40॥ सर्वज्ञत्वपरोक्षादीन्परित्यज्य ततःपदात् । शुद्धं कूटस्थमद्वैतं बोधयत्यादरात्परम् ॥ 41॥ तत्त्वमोः पदयोरैक्यमेव तत्त्वमसीत्यलम् । इत्थमैक्यावबोधेन सम्यग्ज्ञानं दृढं नयैः ॥ 42॥ अहं ब्रह्मेति विज्ञानं यस्य शोकं तरत्यसौ । आत्मा प्रकाशमानोऽपि महावाक्यैस्तथैकता ॥ 43॥ तत्त्वमोर्बोध्यतेऽथापि पौर्वापर्यानुसारतः । तथापि शक्यते नैव श्रीगुरोः करुणां विना ॥ 44॥ अपरोक्षयितुं लोके मूढैः पण्डितमानिभिः । अन्तःकरणसंशुद्धौ स्वयं ज्ञानं प्रकाशते ॥ 45॥ वेदवाक्यैरतः किं स्याद्गुरुणेति न साम्प्रतम् । आचार्यवान्पुरुषो हि वेदेत्येवं श्रुतिर्जगौ ॥ 46॥ अनादाविह संसारे बोधको गुरुरेव हि । अतो ब्रह्मात्मवस्त्वैक्यं ज्ञात्वा दृश्यमसत्तया ॥ 47॥ अद्वैते ब्रह्मणि स्थेयं प्रत्यग्ब्रह्मात्मना सदा । तत्प्रत्यक्षात्परिज्ञातमद्वैतब्रह्मचिद्घनम् ॥ 48॥ प्रतिपाद्यं तदेवात्र वेदान्तैर्न द्वयं जडम् । सुखरूपं चिदद्वैतं दुःखरूपमसज्जडम् ॥ 49॥ वेदान्तैस्तद्द्वयं सम्यङ्निर्णीतं वस्तुतो नयात् । अद्वैतमेव सत्यं त्वं विद्धि द्वैतमसत्सदा ॥ 50॥ शुद्धे कथमशुद्धः स्याद्दृश्यं मायामयं ततः । शुक्तौ रूप्यं मृषा यद्वत्तथा विश्वं परात्मनि ॥ 51॥ विद्यते न स्वतः सत्त्वं नासतः सत्त्वमस्ति वा । बाध्यत्वान्नैव सद्द्वैतं नासत्प्रत्यक्षभानतः ॥ 52॥ सदसन्न विरुद्धत्वादतोऽनिर्वाच्यमेव तत् । यः पूर्वमेक एवासीत्सृष्ट्वा पश्चादिदं जगत् ॥ 53॥ प्रविष्टो जीवरूपेण स एवात्मा भवान्परः । सच्चिदानन्द एव त्वं विस्मृत्यात्मतया परम् ॥ 54॥ जीवभावमनुप्राप्तः स एवात्मासि बोधतः । अद्वयानन्दचिन्मात्रः शुद्धः साम्राज्यमागतः ॥ 55॥ कर्तृत्वादीनि यान्यासंस्त्वयि ब्रह्माद्वये परे । तानीदानीं विचार्य त्वं किंस्वरूपाणि वस्तुतः ॥ 56॥ अत्रैव शृणु वृत्तान्तमपूर्वं श्रुतिभाषितम् । कश्चिद्गान्धारदेशीयो महारत्नविभूषितः ॥ 57॥ स्वगृहे स्वाङ्गणे सुप्तः प्रमत्तः सन्कदाचन । रात्रौ चौरः समागत्य भूषणानां प्रलोभितः ॥ 58॥ बद्ध्वा देशान्तरं चौरैर्नीतः सन्गहने वने । भूषणान्यपहृत्यापि बद्धाक्षकरपादकः ॥ 59॥ निक्षिप्तो विपिनेऽतीव कुशकण्टकवृश्चिकैः । व्यालव्याघ्रादिभिश्चैव सङ्कुले तरुसङ्कटे ॥ 60॥ व्यालादिदुष्टसत्वेभ्यो महारण्ये भयातुरः । शिलाकण्टकदर्भाद्यैर्देहस्य प्रतिकूलकैः ॥ 61॥ क्रियमाणे विलुठने विशीर्णाङ्गोऽसमर्थकः । क्षुत्तृडातपवाय्वग्न्यादिभिस्तप्तोऽतितापकैः ॥ 62॥ बन्धमुक्तौ तथा देशप्राप्तावेव सुदुःखधीः । ददृशे कंचिदाक्रोशन्नैकं तत्रैव तस्थिवान् ॥ 63॥ तथा रागादिभिर्वर्गैः शत्रुभिर्दुःखदायिभिः । चौरैर्देहाभिमानाद्यैः स्वानन्दधनहारिभिः ॥ 64॥ ब्रह्मानन्दे प्रमत्तः स्वाज्ञाननिद्रावशीकृतः । बद्धस्त्वं बन्धनैर्भोगतृष्णाज्वरादिभिर्दृढम् ॥ 65॥ अद्वयानन्दरूपात्त्वां प्रच्याव्यातीव धूर्तकैः । दूरनीतोऽसि देहेषु संसारारण्यभूमिषु ॥ 66॥ सर्वदुःखनिदानेषु शरीरादित्रयेषु च । नानायोनिषु कर्मान्धवासनानिर्मितासु च ॥ 67॥ प्रवेशितोऽसि सृष्टोऽसि बद्धः स्वानन्ददृष्टितः । अनादिकालमारभ्य दुःखं चानुभवन्सदा ॥ 68॥ जन्ममृत्युजरादोषनरकादिपरम्पराम् । निरन्तरं विषण्णोऽनुभवन्नत्यन्तशोकवान् ॥ 69॥ अविद्याभूतबन्धस्य निवृत्तौ दुःखदस्य च । स्वरूपानन्दसंप्राप्तौ सत्योपायं न लब्धवान् ॥ 70॥ यथा गान्धारदेशीयश्चिरं दैवाद्दयालुभिः । कैश्चित्पान्थैः परिप्राप्तैर्मुक्तदृष्ट्यादिबन्धनः ॥ 71॥ सः स्वस्थैरुपदिष्टश्च पण्डितो निश्चितात्मकः । ग्रामाद्ग्रामान्तरं गच्छेन्मेधावी मार्गतत्परः ॥ 72॥ गत्वा गान्धारदेशं स स्वगृहं प्राप्य पूर्ववत् । बान्धवैः सम्परिष्वक्तः सुखी भूत्वा स्थितोऽभवत् ॥ 73॥ त्वमप्येवमनेकेषु दुःखदायिषु जन्मसु । भ्रान्तो दैवाच्छुभे मार्गे जातश्रद्धः सुकर्मकृत् ॥ 74॥ वर्णाश्रमाचारपरोऽवाप्तपुण्यमहोदयः । ईश्वरानुग्रहाल्लब्धो ब्रह्मविद्गुरुसत्तमः ॥ 75॥ विधिवत्कृतसंन्यासो विवेकादियुतः सुधीः । प्राप्तो ब्रह्मोपदेशोऽद्य वैराग्याभ्यासतः परम् ॥ 76॥ पण्डितस्तत्र मेधावी युक्त्या वस्तु विचारयन् । निदिध्यासनसम्पन्नः प्राप्तो हि त्वं परं पदम् ॥ 77॥ अतो ब्रह्मात्मविज्ञानमुपदिष्टं यथाविधि । मयाचार्येण ते धीर सम्यक्तत्र प्रयत्नवान् ॥ 78॥ भूत्वा विमुक्तबन्धस्त्वं छिन्नद्वैतात्मसंशयः । निर्द्वन्द्वो निःस्पृहो भूत्वा विचरस्व यथासुखम् ॥ 79॥ वस्तुतो निष्प्रपञ्चोऽसि नित्यमुक्तः स्वभावतः । न ते बन्धविमोक्षौ स्तः कल्पितौ तौ यतस्त्वयि ॥ 80॥ न निरोधो न चोत्पत्तिर्न बद्धो न च साधकः । न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥ 81॥ श्रुतिसिद्धान्तसारोऽयं तथैव त्वं स्वया धिया । संविचार्य निदिध्यास्य निजानन्दात्मकं परम् ॥ 82॥ साक्षात्कृत्वा परिच्छिन्नाद्वैतब्रह्माक्षरं स्वयम् । जीवन्नेव विनिर्मुक्तो विश्रान्तः शान्तिमाश्रय ॥ 83॥ विचारणीया वेदान्तो वन्दनीयो गुरुः सदा । गुरूणां वचनं पथ्यं दर्शनं सेवनं नृणाम् ॥ 84॥ गुरुर्ब्रह्म स्वयं साक्षात्सेव्यो वन्द्यो मुमुक्षुभिः । नोद्वेजनीय एवायं कृतज्ञेन विवेकिना ॥ 85॥ यावदायुस्त्वया वन्द्यो वेदान्ता गुरुरीश्वरः । मनसा कर्मणा वाचा श्रुतिरेवैष निश्चयः ॥ 86॥ भावाद्वैतं सदा कुर्यात्क्रियाद्वैतं न कर्हिचित् । अद्वैतं त्रिषु लोकेषु नाद्वैतं गुरुणा सह ॥ 87॥ इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ तत्त्वोपदेशः सम्पूर्णः ॥ ## Prooofread by Sunder HAttangadi and Ferit Arav f.arav at home.nl \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}