आर्चज्योतिषम्

आर्चज्योतिषम्

पंचसंवत्सरमयं युगाध्यक्षं प्रजापतिम् । दिनर्त्वयनमासांगं प्रणम्य शिरसा शुचिः ॥ १॥ प्रणम्य शिरसा कालमभिवद्य सरस्वतीम् । कालज्ञानं प्रवक्ष्यामि लगधस्य महात्मनः ॥ २॥ ज्योतिषामयनं पुण्यं प्रवक्ष्याम्यनुपूर्वशः । विप्राणां सम्मतं लोके यज्ञकालार्थ सिद्धये ॥ ३॥ निरेकं द्वादशाभ्यस्तं द्विगुणं गतसंज्ञिकम् । षष्ट्या षष्ट्या युतं द्वाभ्यां पर्वणां राशिरुच्यते ॥ ४॥ स्वराक्रमेते सोमार्कौ यदा साकं सवासवौ । स्यात्तदादियुगं माघस्तपः शुक्लोऽयनं ह्युदक् ॥ ५॥ प्रपद्यते श्रविष्ठादौ सूर्याचन्द्रमसावुदक् । सार्पार्धे दक्षिणार्कस्तु माघश्रावणयोः सदा ॥ ६॥ धर्मवृद्धिरपां प्रस्थः क्षपाह्रास उदग्गतौ । दक्षिणे तौ विपर्यासः षण्मुहूर्त्ययनेन तु ॥ ७॥ द्विगुणं सप्तमं चाहुरयनाद्यं त्रयोदश । चतुर्थं दशमं चैव द्विर्युग्मं बहुलेप्यृतौ ॥ ८॥ वसुस्त्वष्टा भवोऽजश्च मित्रः सर्पोऽश्विनौ जलम् । धाता कश्चायनाद्याः स्युरर्धपंचमभस्त्वृतुः ॥ ९॥ भांशाः स्युरष्टकाः कार्याः पक्षा द्वादशकोद्गताः । एकादशगुणश्चोनः शुक्लेऽर्धं चैन्दवा यदि ॥ १०॥ कार्या भांशाष्टकास्थाने कला एकान्नविंशतिः । उनस्थाने त्रिसप्ततिमुद्ववपेदूनसम्मिताः ॥ ११॥ त्र्यंशो भशेषो दिवसांशभागश्चतुर्दशस्याप्यपनीय भिन्नम् । भार्धेऽधिके चाधिगते परेंऽशेद्यावुक्तमेकं नवकैर्भवेद्यः ॥ १२॥ पक्षात्पंचदशाच्चोर्ध्वं तद्भुक्तमिति निर्दिशेत् । नवभिस्तूद्गतोंऽशः स्यादूनांशद्वयधिकेन तु ॥ १३॥ जौ द्रा गः खे श्वे ही रो षा श्चिन्मूषक्ण्यः सूमाधाणः । रे मृ घाः स्वापोजः कृष्यो ह ज्येष्ठा इत्यृक्षा लिंगैः ॥ १४॥ जावाद्यशैः समं विद्यात् पूर्वार्धे पर्व सूत्तरे । भादानं स्याच्चतुर्दश्यां काष्ठानां देविना कलाः ॥ १५॥ कला दश सविंशा स्याद् द्वे मुहुर्तस्य नाडिके । द्युस्त्रिंशंत् तत्कलानां तु षट्शती त्र्यधिका भवेत् ॥ १६॥ नाडिके द्वे मुहुर्तस्तु पंचाशत्पलमाढकम् । आढाकात्कुम्भाकोद्रोणः कुटपैर्वर्धते त्रिभिः ॥ १७॥ ससप्तकं भयुक् सोमः सूर्यो द्यूनि त्रयोदश । नवमानि च पंचाह्नः काष्ठाः पंचाक्षरा भवेत् ॥ १८॥ श्रविष्ठाभ्यो गणाभ्यस्तान् प्राग्विलग्नान् विनिर्दिशेत् । स्तर्यान् मासान् षडभ्यस्तान् विद्याच्चान्द्रमसानृतून ॥ १९॥ अतीतपर्वभागेभ्यः शोधयेद् द्विगुणां तिथिम् । तेषु मंडलभागेषु तिथिनिष्ठांगतो रविः ॥ २०॥ याः पर्वाभादानकलास्तासु सप्तगुणां तिथिम् । पक्षिपेत्तत् समूहस्तु विद्यादादानिकाः कलाः ॥ २१॥ यदुत्तरस्यायनतो गतं स्याच् छेषं तथा दक्षिणतोऽयनस्य । तदेकषष्ट्याद्विगुणं विभक्तं सद्वादशं स्याद् दिवसप्रमाणम् ॥ २२॥ यदर्धं दिनभागानां सदा पर्वणि पर्वणि । ॠतुशेषं तु तद् विद्यात् संख्याय सह पर्वणाम् ॥ २३॥ इत्युपायसमुद्देशो भूयोप्यह्नः प्रकल्पयेत् । ज्ञेयराशिं गताभ्यस्तं विभजेज्ज्ञानराशिना ॥ २४॥ अग्निः प्रजापतिः सोमो रुद्रोदितिबृहस्पती । सर्पाश्च पितरश्चैव भगश्चैवार्यमापि च ॥ २५॥ सविता त्वष्टाथ वायुश्चेन्द्राग्नी मित्र एव च । इन्द्रो निॠतिरापो वै विश्वेदेवास्तथैव च ॥ २६॥ विष्णुर्वसवो वरुणूऽजेकपात् तथैव च । अहिर्बुध्न्यस्तथा पूषा अश्विनौ यम एव च ॥ २७॥ नक्षत्रदेवता एता एताभिर्यज्ञकर्मणि । यजमानस्य शास्त्रज्ञैर्नाम नक्षत्रजं स्मृतम् ॥ २८॥ इत्येवं मासवर्षाणां मुहुर्तोदयपर्वणाम् । दिनर्त्वयनमासांगं व्याख्यानं लगधोऽब्रवीत् ॥ २९॥ सोमसूर्यस्तृचरितं विद्वान् वेदविदश्नुते । सोमसूर्यस्तृचरितं लोकं लोके च सम्मतिम् ॥ ३०॥ विषुवं तद्गुणं द्वाभ्यां रूपहीनं तु षड्गुणम् । यल्लब्धं तानि पर्वाणि तथार्धं सा तिथिर्भवेत् ॥ ३१॥ माघशुक्लप्रपन्नस्य पौषकृष्णसमापिनः । युगस्य पंचवर्षस्य कालज्ञानं प्रचक्षते ॥ ३२॥ तृतीयां नवमीं चैव पौर्णमासीमथासिते । षष्ठि च विषुवान् प्रोक्तो द्वादशीं च समं भवेत् ॥ ३३॥ चतुर्दशीमुपवसथस्तथा भवेद्यथोदितो दिवसमुपैति चन्द्रमाः । मघशुक्लाह्निको भुङ्क्ते श्रविष्ठायां च वार्षिकीम् ॥ ३४॥ यथा शिखा मयूराणां नागानां मणयो यथा । तद्वद्वेदांगशास्त्राणां ज्यौतिषं मूर्धानि स्थितम् ॥ ३५॥ वेद हि यज्ञार्थमभिप्रवृत्ताः कालानुपूर्व्या विहिताश्च यज्ञाः । तस्मादिदं कालविधानशास्त्रं यो ज्योतिषं वेद स वेद यज्ञान् ॥ ३६॥ ॥ इति आर्चज्योतिषं समाप्तम् ॥ Encoded and proofread by Sanjay Prabhakaran sanjaychettiar at gmail.com
% Text title            : aarchajyotisha
% File name             : aarchajyotiSha.itx
% itxtitle              : ArchajyotiSham
% engtitle              : ArchajyotiSham
% Category              : jyotisha, sociology_astrology
% Location              : doc_z_misc_sociology_astrology
% Sublocation           : sociology_astrology
% Texttype              : pramukha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/astrology
% Transliterated by     : Sanjay Prabhakaran sanjaychettiar at gmail.com
% Proofread by          : Sanjay Prabhakaran sanjaychettiar at gmail.com
% Latest update         : May 21, 2009
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org