% Text title : bRihatpArAsharahorAshAstram.h 11-20 % File name : par1120.itx % Category : jyotisha, sociology\_astrology, bRihatpArAshara % Location : doc\_z\_misc\_sociology\_astrology % Transliterated by : Ahto Jarve ajarve at fms30.cca.rockwell.com % Proofread by : Ahto Jarve, Ginda Lass % Latest update : December 30, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. bRihatpArAsharahorAshAstram 11-20 ..}## \itxtitle{.. बृहत्पाराशरहोराशास्त्रम् 11\-20 ..}##\endtitles ## \section{atha bhAvavivekAdhyAyaH || 11||} अरिष्टं तत्प्रभङ्गं च श्रुतं त्वत्तो मया मुने । कस्माद् भावात् फलं किं किं विचार्यमिति मे वद ॥ 1॥ देहं रूपं च ज्ञानं च वर्णं चैव बलाबलम् । सुखं दुःखं स्वभावञ्च लग्नभावान्निरीक्षयेत् ॥ 2॥ धनधान्यं कुटुम्बांश्च मृत्युजालममित्रकम् । धातुरत्नादिकं सर्वं धनस्थानान्निरीक्षयेत् ॥ 3॥ विक्रमं भृत्यभ्रात्रादि चोपदेशप्रयाणकम् । पित्रोर्वै मरणं विज्ञो दुश्चिक्याच्च निरीक्षयेत् ॥ 4॥ वाहनान्यथ बन्धूंश्च मातृसौख्यादिकान्यपि । निधि क्षेत्रं गृहं चापि चतुर्थात् परिचिन्तयेत् ॥ 5॥ यन्त्रमन्त्रौ तथा विद्यां बुद्धेश्चैव प्रबन्धकम् । पुत्रराज्यापभ्रांशादीन् पश्येत् पुत्रालयाद् बुधः ॥ 6॥ मातुलान्तकशङ्कानां शत्रूंश्चैव व्रणादिकान् । सपत्नीमातरं चापि षष्ठभावान्निरीक्षयेत् ॥ 7॥ जायामध्वप्रयाणं च वाणिज्यं नष्टवीक्षणम् । मरणं च स्वदेहस्य जायाभावान्निरीक्षयेत् ॥ 8॥ आयु रणं रिपुं चापि दुर्गं मृतधनं तथा । गत्यनुकादिकं सर्वं पश्येद्रन्ध्राद्विचक्षणः ॥ 9॥ भाग्यं श्यालं च धर्मं च भ्रातृपत्न्यादिकांस्तथा । तीर्थयात्रादिकं सर्वं धर्मस्थानान्निरीक्षयेत् ॥ 10॥ राज्यं चाकाशंवृत्तिं च मानं चैव पितुस्तथा । प्रवासस्य ऋणस्यापि व्योमस्थानान्निरीक्षणम् ॥ 11॥ नानावस्तुभवस्यापि पुत्रजायादिकस्य च । आयं वृद्धिं पशूनां च भवस्थानान्निरीक्षणम् ॥ 12॥ व्ययं च वैरिवृत्तान्तरिःफमन्त्यादिकं तथा । व्ययाच्चैष हि ज्ञातव्यमिनि सर्वत्र धीमता ॥ 13॥ यो यो शुभैर्युतो दृष्टो भावो वा पतिदृष्टयुक् । युवा प्रवृद्धो राज्यस्थः कुमारो वाऽपि यत्पतिः ॥ 14॥ तदीक्षणवशात् तत्तद्भावसौख्यं वदेद् बुधः । यद्यद् भावपतिर्नष्टस्त्रिकेशाद्यैश्च संयुतः ॥ 15॥ भावं न वीक्षते सम्यक् सुप्तो वृद्धोमृतोऽथवा । पीडितो वाऽस्य भावस्य फलं नष्टं वदेद् ध्रुवम् ॥ 16॥ \section{atha tanubhAvaphalAdhyAyaH || 12||} सपापो देहपोऽष्टारिव्ययगो देहसौख्यहृत् । केन्द्रे कोणे स्थितोऽङ्गेशः सदा देहसुखं दिशेत् ॥ 1॥ लग्नपोऽस्तङ्गतो नीचे शत्रुभे रोगकृद् भवेत् । शुभः केन्द्रत्रिकोणस्था सर्वरोगहराः स्मृताः ॥ 2॥ लग्ने चन्द्रेऽथव क्रूरग्रहैर्दृष्टेऽथवा युते । शुभदृष्टिविहीने च जन्तोर्देहसुखं न हि ॥ 3॥ लग्ने सौम्ये सुरूपः स्यात् क्रूरेरूपविवर्जितः । सौम्यखेटैर्युते दृष्टे लग्ने देहसुखान्वितः ॥ 4॥ लग्नेशो ज्ञा गुरुर्वाऽपि शुक्रो वा केन्द्रकोणगः । दीर्घायुर्धनवान् जातो बुद्धिमान् राजवल्लभः ॥ 5॥ लग्नेशे चरराशिस्थे शुभग्रहनिरीक्षिते । कीर्तिश्रीमान् महाभोगी देहसौख्यसमन्वितः ॥ 6॥ बुधो जीवोऽथवा शुक्रो लग्ने चन्द्रसमन्वितः । लग्नात् केन्द्रगतो वाऽपि राजलक्षणसंयुतः ॥ 7॥ ससौरे सकुजे वापि लग्ने मेषे वृषे हरौ । राश्यंशसदृशौ गात्रे स जातो नालविष्टितः ॥ 8॥ चतुष्पदगतो भानुः परे वीर्यसमन्विताः । द्विस्वभावगता जातौ यमलाविति निर्दिशेत् ॥ 9॥ रवौन्दू एकभावस्थावेकंशकसमन्वितौ । त्रिमात्रा च त्रिभिर्मासैः पित्रा भ्रात्रा च पोषितः ॥ 10॥ एवमेव फलं वाच्यं चन्द्रादपि सदा बुधैः । अथ जातनरस्याङ्गे व्रणचिह्नादिकं ब्रुवे ॥ 11॥ शिरो नेत्रे तथा कर्णौ नासिके च कपोलकौ । हनूर्मुखं च लग्नाद्या तनावाद्यदृकाणके ॥ 12॥ मध्यद्रेष्काणगे लग्ने kaNThoM.asau च भुजौ तथा । पार्श्वे च हृदये क्रोडे नाभिश्चेति यथाक्रमम् ॥ 13॥ वस्तिर्लिङ्गगुदे मुष्कावूरू जानू च जङ्घके । पादश्चेत्युदितैर्वाममङ्गं ज्ञेयं तृतीयके ॥ 14॥ यस्मिन्नङ्गे स्थितः पापो व्रणं तत्र समादिशेत् । नियतं सबुधैः क्रूरैः सौम्यैर्लक्ष्म वदेद् बुधः ॥ 15॥ \section{atha dhanabhAvaphalAdhyAyaH || 13||} धनभावफलं वच्मि शृणु त्वं द्विजसत्तम । धनेशो धनभावस्थः केन्द्रकोणगतोऽपि वा ॥ 1॥ धनवृद्धिकरो ज्ञेयस्त्रिकस्थो धनहानिकृत् । धनदश्च धने सौम्यः पापो धनविनाशकृत् ॥ 2॥ धनाधिपो गुरुर्यस्य धनभावगतो भवेत् । भौमेन सहितो वाऽपि धनवान् स नरो भवेत् ॥ 3॥ धनेशे लाभभावस्थे लाभेशे वा धनं गते । तावुभौ केन्द्रकोणस्थौ धनवान् स नरो भवेत् ॥ 4॥ धनेशे केन्द्रराशिस्थे लाभेशे तत्त्रिकोणगे । गुरुशुक्रयुते दृष्टे धनलाभमुदीरयेत् ॥ 5॥ धनेशो रिपुभावस्थो लाभेशस्तद्गतो यदि । धनायौ पापयुक्तौ वा दृष्टौ निर्धन एव सः ॥ 6॥ धनलाभाधिपावस्तौ पापग्रहसमन्वितौ । जन्मप्रभृतिदारिद्रं भिक्षान्नं लभते नरः ॥ 7॥ षष्ठेऽष्टमे व्यये वाऽपि धनलाभाधिपौ यदि । लाभे कुजोधने राहू राजदण्डाद् धनक्षयः ॥ 8॥ लाभे जीवे धने शुक्रे धनेशे शुभसंयुते । व्यये च शुभसंयुक्ते धर्मकार्ये धनव्ययः ॥ 9॥ स्वभोच्चस्थे धनाधीशे जातको जनपोषकः । परोपकारी ख्यातश्च विज्ञेयो द्विजसत्तम ॥ 10॥ स्थिते पारावतांशादौ धनेशे शुभसंयुते । तद्गृहे सर्वसम्पत्तिर्विनाऽयासेन जायते ॥ 11॥ नेत्रेशे बलसंयुक्ते शोभनाक्षो भवेन्नरः । षष्ठाष्टमव्ययस्थे च नेत्रवैकल्यवान् भवेत् ॥ 12॥ धनेशे पापसंयुक्ते धने पापसमन्विते । पिशुनोऽसत्यवादी च वातव्याधिसमन्वितः ॥ 13॥ \section{atha sahajabhAvaphalAdhyAyaH || 14||} अथ विक्रमभावस्य फलं वक्ष्यामि भो द्विज । सहजे सौम्ययुग्दृष्टे भ्रातृमान् विक्रमी नरः ॥ 1॥ सभौमो भ्रातृभावेशो भ्रातृभावं प्रपश्यति । भ्रातृक्षेत्रगतो वाऽपि भ्रातृभावं विनिर्दिशेत् ॥ 2॥ पापयोगेन तौ पापक्षेत्रयोगेन वा पुनः । उत्पाट्य सहजान् सद्यो निहन्तरौ न संशयः ॥ 3॥ स्त्रीग्रहो भ्रातृभावेशः स्त्रीग्रहो भ्रातृभावगः । भगिनी स्यात् तथा भ्राता पुङ्गृहे पुङ्ग्रहो यदि ॥ 4॥ मिश्रे मिश्रफलं वाच्यं बलाबलविनिर्णयात् । मृतौ कुजतृतीयेशौ सहोदरविनाशकौ ॥ 5॥ केन्द्रत्रिकोणगे वाऽपि स्वोच्चमित्रस्ववर्गगे । कारके सहजेशे या भ्रातृसौख्यं विनिर्दिशेत् ॥ 6॥ भ्रातृभे बुधसंयुक्ते तदीशे चन्द्रसंयुते । कारके मन्दसंयुक्ते भगिन्येकाग्रतो भवेत् ॥ 7॥ पश्चात् सहोदरोऽप्येकस्तृतीयस्तु मृतो भवेत् । कारके राहुसंयुक्ते सहजेशे तु नीचगे ॥ 8॥ पश्चात् सहोदराभावं पूर्वं तु तत्त्रयं वदेत् । भ्रातृस्थानाधिपे केन्द्रे कारके तत्त्रिकोणगे ॥ 9॥ जीवेन सहिते चोच्चे ज्ञेया द्वादश सोदराः । तत्र ज्येष्ठद्वियं तद्वज्जातकाच्च तृतीयकम् ॥ 10॥ सप्तमं नवमं चैव द्वादशं च मृतं वदेत् । शेषाः सहोदराः षड् वै भवेयुर्दीर्घजीवनाः ॥ 11॥ व्ययेशेन युतो भौमो गुरुणा सहितोऽपि वा । भ्रातृभावे स्थिते चन्द्रे सप्तसङ्ख्यास्तु सोदराः ॥ 12॥ भ्रातृस्थाने शशियुते केवलं पुङ्ग्रहेक्षिते । सहजा भ्रातरो ज्ञेयाः शुक्रयुक्तेक्षितेऽन्यथा ॥ 13॥ अग्रे जातं रविर्हन्ति पृष्ठे जातं शनैश्चरः । अग्रजं पृष्ठजं हन्ति सहजस्थो धरासुतः ॥ 14॥ एतेषां विप्र योगानां बलाबलविनिर्णयात् । भ्रातृणां भगिनीनां वा जातकस्य फलं वदेत् ॥ 15॥ \section{atha sukhabhAvaphalAdhyAyaH || 15||} उक्तं तृतीयभावस्य फलं सङ्क्षेपतो मया । सुखभावफलं चाऽथ कथयामि द्विजोत्तम ॥ 1॥ सुखेशे सुखभावस्थे लग्नेशे तद्गतेऽपि वा । शुभदृष्टे च जातस्य पूर्णं गृहसुखं वदेत् ॥ 2॥ स्वगेहे स्वांशके स्वोच्चे सुखस्थानाधिपो यदि । भूमियानगृहादीनां सुखं वाद्यभवं तथा ॥ 3॥ कर्माधिपेन संयुक्ते केन्द्रे कोणे गृहाधिपे । विचित्रसौधप्राकारैर्मण्डितं तद्गृहं वदेत् ॥ 4॥ बन्धुस्थानेश्वरे सौम्ये शुभग्रहयुतेक्षिते । शशिजे लग्नसंयुक्ते बन्धुपूज्यो भवेन्नरः ॥ 5॥ मातुःस्थाने शुभयुते तदीशे स्वोच्चराशिगे । कारके बलसंयुक्ते मातुर्दीर्घायुरादिशेत् ॥ 6॥ सुखेशे केन्द्रभावस्थे तथा केन्द्रस्थितो भृगुः । शशिजे स्वोच्चराशिस्थे मातुः पूर्णं सुखं वदेत् ॥ 7॥ सुखे रवियुते मन्दे चन्द्रे भाग्यगते सति । लाभस्थानगतो भौमो गोमहिष्यादिलाभकृत् ॥ 8॥ चरगेहसमायुक्तो सुखे तद्राशिनायके । षष्ठे व्यये स्थिते भौमे नरः प्राप्नोति मूकताम् ॥ 9॥ लग्नस्थानाधिपे सौम्ये सुखेशे नीचराशिगे । कारके व्ययभावस्थे सुखेशे लाभसङ्गते ॥ 10॥ द्वदशे वत्सरे प्राप्ते वाहनस्य सुखं वदेत् । वाहने सूर्यसंयुक्ते स्वोच्चे तद्भावनायके ॥ 11॥ शुक्रेण संयुते वर्षे द्वात्रिंशे वाहनं भवेत् । कर्मेशेन युते बन्धुनाथे तुङ्गांशसंयुते ॥ 12॥ द्विचत्वारिंशके वर्षे नरो वाहनभाग् भवेत् । लाभेशे सुखराशिस्थे सुखेशे लाभसंयुते ॥ 13॥ द्वादशे वस्तरे प्राप्ते जातो वाहनभाग् भवेत् । शुभं शुभत्वे भावस्य पापत्वे फलमन्यथा ॥ 14॥ \section{atha pa~nchamabhAvaphalAdhyAyaH || 16||} अथ पञ्चमभावस्य कथयामि फलं द्विज । लग्नपे सुतभावस्थे सुतपे च सुते स्थिते ॥ 1॥ केन्द्रत्रिकोणसंस्थे वा पूर्णं पुत्रसुखं वदेत् । षष्ठाष्टमव्ययस्थे तु सुताधीशे त्वपुत्रता ॥ 2॥ सुतेशेस्तङ्गते वाऽपि पापाक्रान्ते च निर्बले । तदा न जायते पुत्रो जातो वा म्रियते ध्रुवम् ॥ 3॥ षष्ठस्थाने सुताधीशे लग्नेशे कुजसंयुते । म्रियते प्रथमापत्यं काकबन्ध्या च गेहिनी ॥ 4॥ सुताधीशो हि नीचस्थो व्ययषष्ठाष्टमस्थितः । काकबन्ध्या भवेन्नारी सुते केतुबुधौ यदि ॥ 5॥ सुतेशो नीचगो यत्र सुतस्थानं न पश्यति । तत्र सौरिबुधौ स्यातां काकबन्ध्यात्वमाप्नुयात् ॥ 6॥ भाग्येशो मूर्तिवर्ती चेत् सुतेशो नीचगो यदि । सुते केतुबुधौ स्यातां सुतं कष्टाद् विनिर्दिशेत् ॥ 7॥ षष्ठाष्टमव्ययस्थो वा नीचो वा शत्रुराशिगः । सुतेशश्च सुते तस्य कष्टाद् पुत्रं विनिर्दिशेत् ॥ 8॥ पुत्रभावे बुधक्षेत्रे मन्दक्षेत्रेऽथवा पुनः । मन्दे मान्दियुतौ दृष्टे तदा दत्तादयः सुताः ॥ 9॥ रविचन्द्रौ यदैकस्थावेकांशकसमन्वितौ । त्रिमातृभिरसौ याद्वा द्विपित्राऽपि च पोषितः ॥ 10॥ पञ्चमे षड्ग्रहैर्युक्ते तदीशे व्ययराशिगे । लग्नेशेन्दू बलाढयौ चेत् तदा दत्तसुतोद्भवः ॥ 11॥ सुते ज्ञजीवशुक्रैश्च सबलैरवलोकिते । भवन्ति बहवः पुत्राः सुतेशे हि बलान्विते ॥ 12॥ सुतेशे चन्द्रसंयुक्ते तद्द्रेष्काणगतेऽपि वा । तदा हि कन्यकोत्पत्तिः प्रवदेद् दैवचिन्तकः ॥ 13॥ सुतेशे चरराशिस्थे राहुणा सहिते विधौ । पुत्रस्थानः गते मन्दे परजातं वदेच्छिशुम् ॥ 14॥ लग्नादष्टमगे चन्द्रे चन्द्रादष्टमगे गुरौ । पापग्रहैर्युते दृष्टे परजातो न संशयः ॥ 15॥ पुत्रस्थानाधिपे स्वोच्चे लग्नाद्वा द्वित्रिकोणगे । गुरुणा संयुते दृष्टे पुत्रभाग्यमुपैति सः ॥ 16॥ त्रिचतुःपापसंयुक्ते सुते सौम्यविवर्जिते । सुतेशे नीचराशिस्थे नीचसंस्थौ भवेच्छिशुः ॥ 17॥ पुत्रस्थानं गते जीवे तदीशे भृगुसंयुते । द्वात्रिंशे च त्रयस्त्रिंशे वत्सरे पुत्रसम्भवः ॥ 18॥ सुतेशे केन्द्रभावस्थे कारकेण समन्विते । षड्त्रिंशे त्रिंशदब्दे च पुत्रोत्पत्तिं विनिर्दिशेत् ॥ 19॥ लग्नाद् भाग्यगते जीवे जीवाद् भाग्यगते भृगौ । लग्नेशे भृगुयुक्ते वा चत्वारिंशे सुतं वदेत् ॥ 20॥ पुत्रस्थानं गते राहौ तदीशे पापसंयुते । नीचराशिगतो जीवो द्वात्रिंशे पुत्रमृत्युदः ॥ 21॥ जीवात् पञ्चमगे पापे लग्नात् पञ्चमगेऽपि च । षड्त्रिंशे च त्रयस्त्रिंशे चत्वारिंशे सुतक्षयः ॥ 22॥ लग्ने मान्दितमायुक्ते लग्नेशे नीचराशिगे । षड्पञ्चाशत्तमेऽब्दे च पुत्रशोकसमाकुलः ॥ 23॥ चतुर्थे पापसंयुक्ते षष्ठभावे तथैव हि । सुतेशे परमोच्चस्थे लग्नेशेन समन्विते ॥ 24॥ कारके शुभसंयुक्ते दशसङ्ख्यास्तु सूनवः । परमोच्चगते जीवे धनेशे राहुसंयुते ॥ 25॥ भाग्येशे भाग्यसंयुक्ते सङ्ख्याता नव सूनवः । पुत्रभाग्यगते जीवे सुतेशे बलसंयुते ॥ 26॥ धनेशे कर्मभावस्थे वसुसङ्ख्यास्तु सूनवः । पञ्चमात् पञ्चमे मन्दे सुतस्थे च तदीश्वरे ॥ 27॥ सूनवः सप्तसङ्ख्यश्च द्विगर्भे यमलौ वदेत् । वित्तेशे पञ्चमस्थाने सुतस्थे च सुताधिपे ॥ 28॥ जायन्ते षट् सुतास्तस्य तेषां च त्रिप्रजामृतिः । मन्दात् पञ्चमगे जीवे जीवात् पञ्चमगे शनौ ॥ 29॥ सुतभे पापसंयुक्ते पुत्रमेकं विनिर्दिशेत् । पञ्चमे पापयुक्ते वा जीवात् पञ्चमगे शनौ ॥ 30॥ पत्न्यन्तरे पुत्रलाभं कलत्रत्रयभाग् भवेत् । पञ्चमे पापसंयुक्ते जीवात् पञ्चमगे शनौ ॥ 31॥ लग्नेशे धनभावस्थे सुतेशो भौमसंयुतः । जातं जातं शिशुंहन्ति दीर्घायुश्च स्वयं भवेत् ॥ 32॥ \section{atha ShaShThabhAvaphalAdhyAyaH || 17||} अथ विप्र फलं वक्ष्ये षष्ठभावसमुद्भवम् । देहे रोगव्रणाद्यं तत् श्रूयतामेकचेतसा ॥ 1॥ षष्ठाधिपः स्वगेहे वा देहे वाऽप्यष्टमे स्थितः । तदा व्रणा भवेद्देहे षष्ठराशिसमाश्रिते ॥ 2॥ एवं पित्रादिभावेशास्तत्तत्कारकसंयुताः । व्रणाधिपयुताश्चापि षष्ठाष्टमयुता यदि ॥ 3॥ तेषामपि व्रणं वाच्यमादित्येन शिरोव्रणम् । इन्दुना च मुखे कण्ठे भौमेन ज्ञेन नाभिषु ॥ 4॥ गुरुणा नासिकायां च भृगुणा नयने पदे । शनिना राहुणा कुक्षौ केतुना च तथा भवेत् ॥ 5॥ लग्नाधिपः कुजक्षेत्रे बुधभे यदि संस्थितः । यत्र कुत्र स्थितो ज्ञेन वीक्षितो मुखरुक्प्रदः ॥ 6॥ लग्नाधिपौ कुजबुधौ चन्द्रेण यदि संयुतौ । राहुणा शनिना सार्द्धं कुष्ठं तत्र विनिर्दिशेत् ॥ 7॥ लग्नाधिपं विना लग्ने स्थितश्चेत्तमसा शशी । स्वेतकुष्ठं तदा कृष्णकुष्ठं च शनिना सह ॥ 8॥ कुजेन रक्तकुष्ठं स्यात्तत्तदेवं विचारयेत् । लग्ने षष्ठाष्टमाधीशौ रविणा यदि संयुतौ ॥ 9॥ ज्वरगण्डः कुजे ग्रन्थिः शस्त्रव्रणमथापि वा । बुधेन पित्तं गुरुणा रोगाभावं विनिर्दिशेत् ॥ 10॥ स्त्रीभिः शुक्रेण शशिना वायुना संयुतो यदि । गण्डश्चाण्डालतो नाभौ तमःकेतुयुते भयम् ॥ 11॥ चन्द्रेण गण्डः सलिलैः कफश्लेष्मादिना भवेत् । एवं पित्रादिभावानां तत्तत्कारकयोगतः ॥ 12॥ गण्डं तेषां वदेदेवमूह्यमत्र मनीषिभिः । रोगस्थानगते पापे तदीशे पापसंयुते ॥ 13॥ राहुणा संयुते मन्दे सर्वदा रोगसंयुतः । रोगस्थानगते भौमे तदीशे रंध्रसंयुते ॥ 14॥ षड्वर्षे द्वादशे वर्षे ज्वररोगी भवेन्नरः । षष्ठस्थानगते जीवे तद्गृहे चन्द्रसंयुते ॥ 15॥ द्वाविंशौकोनविंशेऽब्दे कुष्ठरोगं विनिर्दिशेत् । रोगस्थानं गतो राहुः केन्द्रे मान्दिसमन्विते ॥ 16॥ लग्नेशे नाशराशिस्थे षड्विंशे क्षयरोगता । व्ययेशे रोगराशिस्थे तदीशे व्ययराशिगे ॥ 17॥ त्रिंशद्वर्षैकोनवर्षे गुल्मरोगं विनिर्दिशेत् । रिपुस्थानगते चन्द्रे शशिना संयुते सति ॥ 18॥ पञ्चपञ्चाशदब्देषु रक्तकुष्ठं विनिर्दिशेत् । लग्नेशे लग्नराशिस्थे मन्दे शत्रुसमन्विते ॥ 19॥ एकोनषष्टिवर्षे तु वातरोगार्दितो भवेत् । रंध्रेशे रिपुराशिस्थे व्ययेशे लग्नसंस्थिते ॥ 20॥ चन्द्रे षष्ठेश्संयुक्ते वसुवर्षे मृगाद्भयम् । षष्ठाष्टमगतो रहुस्तस्मादष्टगते शनौ ॥ 21॥ जातस्य जन्मतो विप्र प्रथमे च द्वितीयके । वत्सरेऽग्निभयं तस्य त्रिवर्षे पक्षिदोषभाक् ॥ 22॥ षष्ठाष्टमगते सूर्ये तद्व्यये चन्द्रसंयुतः । पञ्चमे नवमेऽब्दे तु जलभीतिं विनिर्दिशेत् ॥ 23॥ अष्टमे मन्दसंयुक्ते तस्माद्वा द्वादशे कुजः । त्रिंशाब्दे दशमेऽब्दे तु स्फोटकादि विनिर्दिशेत् ॥ 24॥ रंध्रेशे राहुसंयुक्ते तदंशे रंध्रकोणगे । द्वाविंशेऽष्टादशे वर्षे ग्रन्थिमेहादिपीडनम् ॥ 25॥ लाभेशे रिपुभावस्थे रोगेशे लाभराशिगे । एकत्रिंशत्समे वर्षे शत्रुमूलाद्धनव्ययः ॥ 26॥ सुतेशे रिपुभावस्थे षष्ठेशे गुरुसंयुते । व्ययेशे लग्नभावस्थे तस्य पुत्रो रिपुर्भवेत् ॥ 27॥ लग्नेशे षष्ठराशिस्थे तदीशे षष्ठराशिगे । दशमैकोनविंशेऽब्दे शुनकाद्भीतिरुच्यते ॥ 28॥ \section{atha jAyAbhAvaphalAdhyAyaH || 18||} जायाभावफलं वक्ष्ये शृणु त्वं द्विजसत्तम । जायाधिपे स्वभे स्वोच्चे स्त्रीसुखं पूर्णमादिशेत् ॥ 1॥ कलत्रपो विना स्वर्क्षं व्ययषष्ठाष्टमस्थितः । रोगिणीं कुरुते नारीं तथा तुङ्गादिकं विना ॥ 2॥ सप्तमे तु स्थिते शुक्रेऽतीवकामी भवेन्नरः । यत्रकुत्रस्थिते पापयुते स्त्रीमरणं भवेत् ॥ 3॥ जायाधीशः शुभैर्युक्तो दृष्टो वा बलसंयुतः । तदा जातो धनी मानी सुखसौभाग्यसंयुतः ॥ 4॥ नीचे शत्रुगृहेऽस्ते वा निर्बले च कलत्रपे । तस्यापि रोगिणी भार्या बहुभार्यो नरो भवेत् ॥ 5॥ मन्दभे शुक्रगेहे वा जायाधीशे शुभेक्षिते । स्वोच्चगे तु विशेषेण बहुभार्यो नरो भवेत् ॥ 6॥ वन्ध्यासङ्गो मदे भानौ चन्द्रे राशिसमस्त्रियः । कुजे रजस्वलासङ्गो वन्ध्यासङ्गश्च कीर्तितः ॥ 7॥ बुधे वेश्या च हीना च वणिक् स्त्री वा प्रकीर्तिता । गुरौ ब्राह्मणभार्या स्याद्गर्भिणीसङ्ग एव च ॥ 8॥ हीना च पुष्पिणी वाच्या मन्दराहुफणीश्वरैः । कुजेऽथ सुस्तनी मन्दे व्याधिदौर्बल्यसंयुता ॥ 9॥ कठिनोर्ध्वकुचार्ये च शुक्रे स्थूलोत्तमस्तनी । पापे द्वादशकामस्थे क्षीणचन्द्रस्तु पञ्चमे ॥ 10॥ जातश्च भार्यावश्यः स्यादिति जातिविरोधकृत् । जामित्रे मन्दभौमे च तदीशे मन्दभूमिजे ॥ 11॥ वेश्या वा जारिणी वाऽपि तस्य भार्या न संशयः । भौमांशकगते शुक्रे भौमक्षेत्रगतेऽथवा ॥ 12॥ भौमयुक्ते च दृष्टे वा भगचुम्बनभाग् भवेत् । मन्दांशकगते शुक्रे मन्दक्षेत्रगतेऽपि च ॥ 13॥ मन्दयुक्ते च दृष्टे च शिश्नचुम्बनतत्परः । दारेशे स्वोच्चराशिस्थे मदे शुभसमन्विते ॥ 14॥ लग्नेशो बलसंयुक्तः कलत्रस्थानसंयुतः । तद्भार्या सद्गुणोपेता पुत्रपौत्रप्रवर्धिनी ॥ 15॥ कलत्रे तत्पतौ वापि पापग्रहसमन्विते । भार्याहानिं वदेत् तस्य निर्बले च विशेषतः ॥ 16॥ षष्ठाष्टमव्ययस्थाने मदेशो दुर्बलो यदि । नीचराशिगतो वापि दारनाशं विनिर्दिशेत् ॥ 17॥ कलत्रस्थानगे चन्द्रे तदीशे व्ययराशिगे । कारको बलहीनश्च दारसौख्यं न विद्यते ॥ 18॥ सप्तमेशे स्वनीचस्थे पापर्क्षे पापसंयुते । सप्तमे क्लीवराश्यंशे द्विभार्यो जातको भवेत् ॥ 19॥ कलत्र्स्थानगे भौमे शुक्रे जामित्रगे शनौ । लग्नेशे रन्ध्रराशिस्थे कलत्रत्रयवान् भवेत् ॥ 20॥ द्विस्वभावगते शुक्रे स्वोच्चे तद्राशिनायके । दारेशे बलसंयुक्ते बहुदारसमन्वितः ॥ 21॥ दारेशे शुभराशिस्थे स्वोच्चस्वर्क्षगतो भृगुः । पञ्चमे नवमेऽब्दे तु विवाहः प्रायशो भवेत् ॥ 22॥ दारस्तानं गते सूर्ये तदीशे भृगुसंयुते । सप्तमैकादशे वर्षे विवाहः प्रायशो भवेत् ॥ 23॥ कुटुम्बस्थानगे शुक्रे दारेशे लाभराशिगे । दशमे षोडशाऽब्दे च विवाहः प्रायशो भवेत् ॥ 24॥ लग्नकेन्द्रगते शुक्रे लग्नेशे मन्दराशिगे । वत्सरैकादशे प्राप्ते विवाहं लभते नरः ॥ 25॥ लग्नात् केन्द्रगते शुक्रे तस्मात् कामगते शनौ । द्वादशैकोनविंशे च विवाहः प्रायशो भवेत् ॥ 26॥ चन्द्राज्जामित्रगे शुक्रे शुक्राज्जामित्रगे शनौ । वत्सरेऽष्टादशे प्राप्ते विवाहं लभते नरः ॥ 27॥ धनेशे लाभराशिस्थे लग्नेशे कर्मराशिगे । अब्दे पञ्चदशे प्राप्ते विवाहं लभते नरः ॥ 28॥ धनेशे लाभराशिस्ते लाभेशे धनराशिगे । अब्दे त्रयोदशे प्राप्ते विवाहं लभते नरः ॥ 29॥ रन्ध्राज्जामित्रगे शुक्रे तदीशे भौमसंयुते । द्वाविंशे सप्तविंशेऽब्दे विवाहं लभते नरः ॥ 30॥ दारांशकगते लग्ननाथे दारेश्वरे व्यये । त्रयोविंशे च षड्विंशे विवाहं लभते नरः ॥ 31॥ रन्ध्रेशे दारराशिस्थे लग्नांशे भृगुसंयुते । पञ्चविंशे त्रयस्त्रिंशे विवाहं लभते नरः ॥ 32॥ भाग्याद्भाग्यगते शुक्रे तद्द्वये राहुसंयुते । एकत्रिंशास्त्रयस्त्रिंशे दारलाभं विनिर्दिशेत् ॥ 33॥ भाग्याज्जामित्रगे शुक्रे तद्द्यूने दारनायके । त्रिंशे वा सप्तविंशाब्दे विवाहं लभते नरः ॥ 34॥ दारेशे नीचराशिस्थे शुक्रे रन्ध्रारिसंयुते । अष्टादशे त्रयस्त्रिंशे वत्सरे दारनाशनम् ॥ 35॥ मदेशे नाशराशिस्थे व्ययेशे मदराशिगे । तस्य चैकोनविंशाब्दे दारनाशं विनिर्दिशेत् ॥ 36॥ कुटुम्बस्थानगो राहुः कलत्रे भौमसंयुते । पाणिग्रहे च त्रिदिने सर्पदष्टे वधूमृतिः ॥ 37॥ रन्ध्रस्थानगते शुक्रे तदीशे सौरिराशिगे । द्वादशैकोनविंशाब्दे दारनाशं विनिर्दिशेत् ॥ 38॥ लग्नेशे नीचराशिस्थे धनेशे निधनं गते । त्रयोदशे तु सम्प्राप्ते कलत्रस्य मृतिर्भवेत् ॥ 39॥ शुक्राज्जामित्रगे चन्द्रे चन्द्राज्जामित्रगे बुधे । रन्ध्रेशे सुतभावस्थे प्रथमं दशमाब्दिकम् ॥ 40॥ द्वाविंशे च द्वितीयं च त्रयस्त्रिंशे तृतीयकम् । विवाहं लभते मर्त्यो नाऽत्र कार्या विचारणा ॥ 41॥ षष्ठे च भवने भौमः सप्तमे राहुसंस्थितिः । अष्टमे च यदा सौरिस्तस्य भार्या न जीवति ॥ 42॥ \section{atha AyurbhAvaphalAdhyAyaH || 19||} आयुर्भावफलं चाऽथ कथयामि द्विजोत्तम । आयुःस्थानाधिपः केन्द्रे दीर्घमायुः प्रयच्छति ॥ 1॥ आयुस्थानाधिपः पापैः सह तत्रैव संस्थितः । करोत्यल्पायुषं जातं लग्नेशोऽप्यत्र संस्थितः ॥ 2॥ एवं हि शनिना चिन्ता कार्या तर्कैर्विचक्षणैः । कर्माधिपेन च तथा चिन्तनं कार्यमायुषः ॥ 3॥ षष्ठे व्ययेऽपि षष्ठेशो व्ययाधीशो रिपौ व्यये । लग्नेऽष्टमे स्थितो वाऽपि दीर्घमायुः प्रयच्छति ॥ 4॥ स्वस्थाने स्वांशके वाऽपि मित्रेशे मित्रमन्दिरे । दीर्घायुषं करोत्येव लग्नेशोऽष्टमपः पुनः ॥ 5॥ लग्नाष्टमपकर्मेशमन्दाः केन्द्रत्रिकोणयोः । लाभे वा संस्थितास्तद्वद् दिशेयुर्दीर्घमायुषम् ॥ 6॥ एवं बहुविधा विद्वन्नायुर्योगाः प्रकीर्तिताः । एषु यो बलवांस्तस्याऽनुसारादायुरादिशेत् ॥ 7॥ अष्टमाधिपतौ केन्द्रे लग्नेशे बलवर्जते । विंशद्वर्षाण्यसौ जीवेद् द्वात्रिंशत्परमायुषम् ॥ 8॥ रन्ध्रेशे नीचराशिस्थे रन्ध्रे पापग्रहैर्युते । लग्नेशे दुर्बले जन्तुरल्पायुर्भवति ध्रुवम् ॥ 9॥ रन्ध्रेशे पापसंयुक्ते रन्ध्रे पापग्रहैर्युते । व्यये क्रूरग्रहाक्रान्ते जातमात्रं मृतिर्भवेत् ॥ 10॥ केन्द्रत्रिकोणगाः पापाः शुभाः षष्ठाष्टगा यदि । लग्ने नीचस्थरन्ध्रेशो जातः सद्यो मृतो भवेत् ॥ 11॥ पञ्चमे पापसंयुक्ते रन्ध्रेशे पापसंयुते । रन्ध्रे पापग्रहैर्युक्ते स्वल्पमायुः प्रजायते ॥ 12॥ रन्ध्रेशे रन्ध्रराशिस्थे चन्द्रे पापसमन्विते । शुभदृष्टिविहीने च मासान्ते च मृतिर्भवेत् ॥ 13॥ लग्नेशे स्वोच्चराशिस्थे चन्द्रे लाभसमन्विते । रन्ध्रस्थानगते जीवे दीर्घमायुर्न संशयः ॥ 14॥ लग्नेशोऽतिबली दृष्टः केन्द्रसंस्थैः शुभग्रहैः । धनैः सर्वगुणैः सार्धं दीर्घमायुः प्रयच्छति ॥ 15॥ \section{atha bhAgyabhAvaphalAdhyAyaH || 20||} अथ भाग्यभावं विप्र फलं वक्ष्ये तवाऽग्रतः । सबलो भाग्यपे भाग्ये जातो भाग्ययुतो भवेत् ॥ 1॥ भाग्यस्थानगते जीवे यदीशे केन्द्रसंस्थिते । लग्नेशे बलसंयुक्ते बहुभाग्ययुतो भवेत् ॥ 2॥ भाग्येशे बलसंयुक्ते भाग्ये भृगुसमन्विते । लग्नात् केन्द्रगते जीवे पिता भाग्यसमन्वितः ॥ 3॥ भाग्यस्थानाद् द्वितीये वा सुखे भौमसमन्विते । भाग्येशे नीचराशिस्थे पिता निर्धन एव हि ॥ 4॥ भाग्येशे परमोच्चस्थे भाग्यांशे जीवसंयुते । लग्नाच्चतुष्टये शुक्रे तत्पिता दीर्घजीवनः ॥ 5॥ भाग्येशे केन्द्रभावस्थे गुरुणा च निरीक्षिते । तत्पिता वाहनैर्युक्तो राजा वा तत्समो भवेत् ॥ 6॥ भाग्येशे कर्मभावस्थे कर्मेशे भाग्यराशिगे । शुभदृष्टे धनाढ्यश्च कीर्तिमांस्तत्पिता भवेत् ॥ 7॥ परमोच्चांशगे सूर्ये भाग्येशे लाभसंस्थिते । धर्मिष्ठो नृपवात्सल्यः पितृभक्तो भवेन्नरः ॥ 8॥ लग्नात्त्रिकोणगे सूर्ये भाग्येशे सप्तमस्थिते । गुरुणा सहिते दृष्टे पितृभक्तिसमन्वितः ॥ 9॥ भाग्येशे धनभावस्थे धनेशे भाग्यराशिगे । द्वात्रिंशात्परतो भाग्यं वाहनं कीर्तिसम्भवः ॥ 10॥ लग्नेशे भाग्यराशिस्थे षष्ठेशेन समन्विते । अन्योन्यवैरं ब्रुवते जनकः कुत्सितो भवेत् ॥ 11॥ कर्माधिपेन सहितो विक्रमेशोऽपि निर्बलः । भाग्यपो नीचमूढस्थो योगो भिक्षाशनप्रदः ॥ 12॥ षष्ठाष्टमव्यये भानू रन्ध्रेशे भाग्यसंयुते । व्ययेशे लग्नराशिस्थे षष्ठेशे पञ्चमे स्थिते ॥ 13॥ जातस्य जननात्पूर्वं जनकस्य मृतिर्भवेत् । रन्ध्रस्थानगते सूर्ये रन्ध्रेशे भाग्यभावगे ॥ 14॥ जातस्य प्रथमाब्दे तु पितुर्मरणमादिशेत् । व्ययेशे भाग्यराशिस्थे नीचांशे भाग्यनायके ॥ 15॥ तृतीये षोडशे वर्षे जनकस्य मृतिर्भवेत् । लग्नेशे नाशराशिस्थे रन्ध्रेशे भानुसंयुते ॥ 16॥ द्वितीये द्वादशे वर्षे पितुर्मरणमादिशेत् । भाग्याद्रन्ध्रगते राहौ भाग्याद्भाग्यगते रवौ ॥ 17॥ षोडशेऽष्टादशे वर्षे जनकस्य मृतिर्भवेत् । राहुणा सहिते सूर्ये चन्द्राद्भाग्यगते शनौ ॥ 18॥ सप्तमैकोनविंशाब्दे तातस्य मरणं ध्रुवम् । भाग्येशे व्ययराशिस्थे व्ययेशे भाग्यराशिगे ॥ 19॥ वदाब्धिमितवर्षाच्च पितुर्मरणमादिशेत् । रव्यंशे च स्थिते चन्द्रे लग्नेशे रन्ध्रसंयुते ॥ 20॥ पञ्चत्रिंशैकचत्वारिंशद्वर्षे मरणं पितुः । पितृस्थानाधिपे सूर्ये मन्दभौमसमन्विते ॥ 21॥ पञ्चाशद्वत्सरे प्राप्ते जनकस्य मृतिर्भवेत् । भाग्यात् सप्तमगे सूर्ये भ्रातृसप्तमगस्तमः ॥ 22॥ षष्ठेऽब्दे पञ्चविंशाब्दे पितुर्मरणमादिशेत् । रन्ध्रजामित्रगे मन्दे मन्दाज्जामित्रगे रवौ ॥ 23॥ त्रिंशैकविंशे षड्विंशे जनकस्य मृतिर्भवेत् । भाग्येशे नीचराशिस्थे तदीशे भाग्यराशिगे ॥ 24॥ षड्विंशेऽब्दे त्रयस्त्रिंशे पितुर्मरणमादिशेत् । एवं जातस्य दैवज्ञो फलं ज्ञात्वा विनिर्दिशेत् ॥ 25॥ परमोच्चांशगे शुक्रे भाग्येशेन समन्विते । भ्रातृस्थाने शनियुते बहुभाग्याधिपो भवेत् ॥ 26॥ गुरुणा संयुते भाग्ये तदीशे केन्द्रराशिगे । विंशद्वर्षात् परं चैव बहुभाग्यं विनिर्दिशेत् ॥ 27॥ परमोच्चांशगे सौम्ये भाग्येशे भाग्यराशिगे । षट्त्रिंशाच्च परं चैव बहुभाग्यं विनिर्दिशेत् ॥ 28॥ लग्नेशे भाग्यराशिस्थे भाग्येशे लग्नसंयुते । गुरुणा संयुते द्यूने धनवाहनलाभकृत् ॥ 29॥ भाग्याद्भाग्यवतो राहुस्तदीशे निधनं गते । भाग्येशे नीचराशिस्थे भाग्यहीनो भवेन्नरः ॥ 30॥ भाग्यस्थानगते मन्दे शशिना च समन्विते । लग्नेशे नीचराशिस्थे भिक्षाशी च नरो भवेत् ॥ 31॥ एवं भाग्यफलं विप्र सङ्क्षेपात् कथितं मया । लग्नेशभाग्यभावेशस्थित्याऽन्यदपि nirdishet ॥ 32|| ## Encoded by ajarve at fms30.cca.rockwell.com (Ahto Jarve) Proofread by Ahto Jarve, Ginda Lass \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}