% Text title : bRihatpArAsharahorAshAstram.h 41-45 % File name : par4145.itx % Category : jyotisha, sociology\_astrology, bRihatpArAshara % Location : doc\_z\_misc\_sociology\_astrology % Transliterated by : Ahto Jarve ajarve at fms30.cca.rockwell.com % Proofread by : Ahto Jarve ajarve at fms30.cca.rockwell.com % Latest update : November 1, 2010 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. बृहत्पाराशरहोराशास्त्रम् 41-45 ..}## \itxtitle{.. बृहत्पाराशरहोराशास्त्रम् 41\-45 ..}##\endtitles ## \medskip\hrule\medskip अथ विशेषधनयोगाऽध्यायः ॥ 41॥ \smallskip अथाऽतः सम्प्रवक्ष्यामि धनयोगं विशेषतः । यस्मिन् योगे समुत्पन्नो निश्चितो धनवान् भवेत् ॥ 1॥ पण्चमे भृगुजक्षेत्रे तस्मिन् शुक्रेण संयुते । लाभे भौमेन संयुक्ते बहुद्रव्यस्य नायकः ॥ 2॥ पंचमे तु बुधक्षेत्रे तस्मिन् बुधयुतो सति । चन्द्रे भौमे गुरौ लाभे बहुद्रव्यस्य नायकः ॥ 3॥ पण्चमे च रविक्षेत्रे तस्मिन् रवियुते सति । लाभे शनीन्दुजीवाढ्ये बहुद्रव्यस्य नायकः ॥ 4॥ पंचमे तु शनिक्षेत्रे तस्मिन् शनियुते सति । लाभे रवीन्दुसंयुक्ते बहुद्रव्यस्य नायकः ॥ 5॥ पंचमे तु गुरुक्षेत्रे तस्मिन् गुरुयुते सति । लाभे चन्द्रसुते जातो बहुद्रव्यस्य नायकः ॥ 6॥ पंचमे तु कुजक्षेत्रे तस्मिन् कुजयुते सति । लाभस्थे भृगुपुत्रे तु बहुद्रव्यस्य नायकः ॥ 7॥ पंचमे तु शशिक्षेत्रे तस्मिन् शशियुते सति । शनौ लाभस्थिते जातो बहुद्रव्यस्य नायकः ॥ 8॥ भानुक्षेत्रगते लग्ने तस्मिन् भानुयुते पुनः । भौमेन गुरुणा युक्ते दृष्टे जातो युतो धनैः ॥ 9॥ चन्द्रक्षेत्रगते लग्ने तस्मिन् चन्द्रयुते सति । बुधेन गुरुणा युक्ते दृष्टे जातो धनी भवेत् ॥ 10॥ भौमक्षेत्रे गते लग्ने तस्मिन् भौमेन संयुते । सौम्यशुक्रार्कजैर्युक्ते दृष्टे श्रीमान्नरो भवेत् ॥ 11॥ बुधक्षेत्रगते लग्ने तस्मिन् बुधयुते सति । शनिजीवयुते दृष्टे जातो धनयुतो भवेत् ॥ 12॥ गुरुक्षेत्रगते लग्ने तस्मिन् गुरुयुते सति । बुधभौमयुते दृष्टे जायते धनवान्नरः ॥ 13॥ भृगुक्षेत्रगते लग्ने तस्मिन् भृगुयुते सति । शनिसौम्ययुते दृष्टे यो जातः स धनी भवेत् ॥ 14॥ शनिक्षेत्रगते लग्ने तस्मिन् शनियुते सति । भौमेन गुरुणा युक्ते दृष्टे जातो धनैर्युतः ॥ 15॥ धनदौ धर्मधीनाथौ ये वा ताभ्यां युता ग्रहाः । तेऽपि स्वस्वदशाकाले धनदा नाऽत्र संशयः ॥ 16॥ ग्रहाणामुक्तयोगेषु क्रूरसौम्यविभागतः । बलाबलविवेकेन फलमूह्यं विचक्षणैः ॥ 17॥ केन्द्रेशः पारिजातस्थस्तदा दाता भवेन्नरः । उत्तमे ह्युत्तमो दाता गोपुरे पुरुषत्वयुक् ॥ 18॥ सिंहासने भवेन्मान्यः शूरः पारावतांशके । सभाध्यक्षो देवलोके ब्रह्मलोके मुनिर्मत । ऐरावतांशके तृष्टो दिग्योगो नैव जायते ॥ 19॥ पारिजाते सुताधीशे विद्या चैव कुलोचिता । उत्तमे चोत्तमा ज्ञेया गोपुरे भुवनांकिता ॥ 20॥ सिंहासने तथा वाच्या साचिव्येन समन्विता । पारावते च विज्ञेया ब्रह्मविद्या द्विजोत्तम ॥ 21॥ सुतेशे देवलोकस्थे कर्मयोगश्च जायते । उपासना ब्रह्मलोके भक्तिस्त्वरावतांशके ॥ 22॥ धर्मेशे पारिजातस्थे तीर्थकृत्त्वत्र जन्मनि । पूर्वजन्मन्यपि ज्ञेयस्तीर्थकृच्चोत्तमांशके ॥ 23॥ गौपुरे मखकर्ता च परे चैवाऽत्र जन्मनि । सिंहासने भवेद्वीरः सत्यवादी जितेन्द्रियः ॥ 24॥ सर्वधर्मान् परित्यज्य ब्रह्मैकपदमाश्रितः । पारवते च परमो हंअश्चैवात्र जन्मनि ॥ 25॥ लगुडी वा त्रिदण्डी स्याद्देवलोके न संशयः । ब्रह्मलोके शक्रतदं याति कृत्वाऽश्वमेधकम् ॥ 26॥ ऐरावते तु धर्मात्मा स्वयं धर्मो भविष्यति । श्रीरामः कुन्तिपुत्राद्यो यथा जातो द्विजोत्तम ॥ 27॥ विष्णुस्थानं च केन्द्रं स्याल्लक्ष्मीस्थानं त्रिकोणकम् । तदीशयोश्च सम्बन्धाद्राजयोगः पुरोदितः ॥ 28॥ पारिजाते स्थितौ तौ चेन्नृपो लोकानुरक्षकः । उत्तमे चोत्तमो भूपो गजवाजिरथादिमान् ॥ 29॥ गोपुरे नृपशार्दूलः पूजितांध्रिर्नृपैर्भवेत् । सिंहासने चक्रवर्ती सर्वभूमिप्रपालकः ॥ 30॥ अस्मिन् योगे हरिश्चन्द्रो मनुश्चैवोत्तमस्तथा । बलिर्वैश्वानरो जातस्तथान्ये चक्रवर्तिनः ॥ 31॥ वर्तमानयुगे जातस्तथा राजा युधिष्ठिरः । भविता शालिवाहाद्यस्तथैव द्विजसत्तम ॥ 32॥ पारावतांशकेऽप्येवं जाता मन्वादयस्तथा । विष्णोः सर्वेऽवताराश्च जायन्ते देवलोकके ॥ 33॥ ब्रह्मलोकके तु ब्रह्माद्या जायन्ते विश्वपालकाः । ऐरावतांशके जातः पूर्व स्वायंभुवो मनुः ॥ 34॥ \medskip\hrule\medskip अथ दारिद्र्ययोगाध्यायः ॥ 42॥ \smallskip बहवो धनदा योगा श्रुतास्त्वत्तो मया मुने । दरिद्रजन्मदान् योगान् कृपया कथय प्रभो ॥ 1॥ लग्नेशे च व्ययस्थाने व्ययेशे लग्नमागते । मारकेशयुते दृष्टे निर्धनो जायते नरः ॥ 2॥ लग्नेशे षष्ठभावस्थे षष्ठेशे लग्नमागते । मारकेशेन युग्दृष्टे धनहीनः प्रजायते ॥ 3॥ लग्नेन्दू केतुसंयुक्तौ लग्नपे निधनं गते । मारकेशयुते दृष्टे जातो वै निर्धनो भवेत् ॥ 4॥ षष्ठाष्टमव्ययगते लग्नपे पापसंयुते । धनेशे रिपुभे नीचे राजवंश्योऽपि निर्धनः ॥ 5॥ त्रिकेशेन समायुक्ते पापदृष्टे विलग्नपे । शनियुक्तेऽधवा सौम्यैरदृष्टे निर्धनो नरः ॥ 6॥ मन्त्रेशो धर्मनाथश्च क्रमात् षष्ठव्ययस्थितौ । दृष्टौ चेन्मारकेशेन निर्धनो जायते नरः ॥ 7॥ पापग्रहे लग्नगते राज्यधर्माधिपौ विना । मारकेशयुते दृष्टे जातः स्यन्निर्धनो भवेत् ॥ 8॥ त्रिकेशा यत्र भावस्था तद्भावेशास्त्रिकस्थिताः । पापदृष्टयुत बालो दुःखाक्रान्तश्च निर्धनः ॥ 9॥ चन्द्राक्रान्तनवंशेशो मारकेशयुतो यदि । मारकस्थानगो वाऽपि जातोऽत्र निर्धनो नरः ॥ 10॥ लग्नेशलग्नभागेशौ रिश्फरन्ध्रारिगौ यदि । मारकेशयुतौ दृष्टौ जातोऽसौ निर्धनो नरः ॥ 11॥ शुभस्थानगताः पापाः पापस्थानगताः शुभाः । निर्धनो जायते बालो भोजनेन प्रपीडितः ॥ 12॥ कोणेशदृष्टिहीना ये त्रिकेशैः संयुता ग्रहाः । ते सर्वे स्वदशाकाले धनहानिकराः स्मृताः ॥ 13॥ कारकाद् वा विलग्नाद् वा रन्ध्रेरिष्फे द्विजोत्तम । कारकाङ्गपयोदृष्ट्या धनहीनः प्रजायते ॥ 14॥ कारकेशो व्ययं स्वस्मात् लग्नेशो लग्नतो व्ययम् । वीक्षते चेत् तदा बालो व्ययशीलो भवेद्ध्रुवम् ॥ 15॥ अथ दारिद्र्ययोगांस्त् कथयामि सभङ्गकान् । धनसंस्थौ तु भौमार्की कथितौ धननाशकौ ॥ 16॥ बुधेक्षितौ महावित्तं कुरुतो नात्र संशयः । निःस्वतां कुरुते तत्र रविर्नित्यं यमेक्षितः ॥ 17॥ महाधनयुतं ख्यातं शन्यदृष्टः करोत्यसौ । शनिश्चापि रवेर्दृष्ट्या फलमेवं प्रयच्छति ॥ 18॥ \medskip\hrule\medskip अथायुर्दायाध्यायः ॥ 43॥ \smallskip धनाध्नाख्ययोगौ च कथितौ भवता मुने । नराणामायुषो ज्ञानं कथयस्व महामते ॥ 1॥ साधु पृष्टं त्वया विप्र जनानां च हितेच्छया । कथयाम्यायुषो ज्ञानं दुर्ज्ञेयं यत् सुरैरपि ॥ 2॥ आयुर्ज्ञानविभेदास्तु बहुभिर्बहुधोदिताः । तेषां सारांशमादाय प्र्वदामि तवाऽग्रतः ॥ 3॥ स्वोच्चनीचादिसंस्थित्या ग्रहा आयुःप्रदायकाः । स्वस्ववीर्यवशैर्नैवं नक्षत्रां च राशयः ॥ 4॥ पिण्डायुः प्रथमं तत्र ग्रहस्थितिवशादहम् । कथयामि द्विजश्रेष्ठ श्रणुष्वेकाग्रमानसः ॥ 5॥ क्रमात् सूर्यादिखेटेषु स्वस्वोच्चस्थानगेष्विह । नन्देन्दवस्तच्वमितास्तिथयोऽर्काः शरेन्दवः ॥ 6॥ प्रकृयतो विंशतिश्चाब्दा आयुःपिण्डाः प्रकीर्तिताः । नीचगेष्वेतदर्धञ्च ज्ञेयं मध्येऽनुपाततः ॥ 7॥ स्वच्चशुद्धौ ग्रहः शोध्यः षड्भादूनो भमण्ड्लात् । स्वपिण्डगुणितो भक्तो भादिमानेन वत्सराः ॥ 8॥ अस्तगस्तु हरेत्स्वार्ध विना शुक्रशनैश्चरौ । वक्रचारं विना त्र्यांशां शज्ञुराशौ हरेद् ग्रहः ॥ 9॥ सर्वार्धत्रिचतुःपञ्चषष्ठभागं क्रमाद् ग्रहः । व्ययाद्वामं स्थितः पापो हरेत् सौम्यश्च तद्दलम् ॥ 10॥ एकभे तु बहुष्वेको हरेत्स्वांशां बली ग्रहः । नाऽत्र क्षीणस्य चन्द्रस्य पापत्वं मुनिभिः स्मृतम् ॥ 11॥ लग्नांशलिप्तिका हत्वा प्रत्येकं विहगायुषा । भाज्या मण्डललिप्ताभिर्लब्धं वर्षादि शोधयेत् ॥ 12॥ स्वायुषो लग्नगे सूर्ये मङ्गले च शनैश्चरे । तदर्धं शुभसंदृष्टे पातयेद् द्विजसत्तम ॥ 13॥ लग्नराशिसमाश्चाब्दा भागाद्यैरनुपाततः । मासादिका इतीच्छन्ति लग्नायुः केऽपि कोविदाः ॥ 14॥ lagnAdAyoM.ashatulyaH स्यादन्तरे चाऽनुपाततः । तत्पतौ बलसंयुक्ते राशितुल्यं च भाघिपे ॥ 15॥ अथ विप्र निसर्गायुः खेटानां कथयाम्यहम् । चन्द्रारज्ञसितेज्यार्कशनीनां क्रमशोब्दका ॥ 16॥ एकद्वयंकनखा धृत्यः कृतिः पंचाशदेव हि । जन्मकालात् क्रमाज् ज्ञेया दशाश्चैता निसर्गजाः ॥ 17॥ अथांशायु सलग्नानां खेटानां कथयाम्यहम् । नवांश्राशितुल्यानि खेटो वर्षाणि यच्छति ॥ 18॥ भादिं खगं खगैः सूर्यैर्हत्वा तद्भगणादिकम् । कृत्वाऽर्क्रशेषितं ज्ञेयमब्दाद्यंशायुषः स्फुटम् ॥ 19॥ पिण्डायुरिव तत्रापि हानिं कुर्याद् विचक्षणः । अत्राऽपरो विशेषोऽपि कैञ्चिद् विज्ञैरुदाहृतः ॥ 20॥ साधितायुः खगे स्वोच्चे स्वर्क्षे वा त्रिगुणं स्मृतम् । द्विगुणं स्वनवांशस्थे स्वद्रेष्काणे तथोत्तमे ॥ 21॥ उभयत्र गते खेटे कार्यं त्रिगुणमेव हि । हानिद्वयेऽर्धहानिः स्यादित्यायुः प्रस्फुटं नृणाम् ॥ 22॥ एवं संसाध्य चान्येषां हन्यात् स्वस्वपरायुषा । नृणां परायुषा भक्त्वा तेषामायुः स्फुटं भवेत् ॥ 23॥ अथायुः परमं वक्ष्ये नानाजातिसमुद्भवम् । अनन्तसंख्यं देवानामृषीणां च द्विजोत्तम ॥ 24॥ गृध्रोलूक्शुकध्वांक्षसर्पाणां च सहस्रकम् । श्येनवानरभल्लुकमण्डूकानां शतत्रयम् ॥ 25॥ पंचशदुत्तरशतं राक्षसानां प्रकीर्तितम् । नगणां कुञ्जराणां च विंशोत्तरशतं तथा ॥ 26॥ द्वात्रिंशद् घोटकानाञ्च पंचविंशत् खरोष्ट्रयोः । वृषाणां महिषाणां च चतुर्विंशतिवत्सरम् ॥ 27॥ विंशत्यायुर्मयूराणां छागादीनां च षोडश । हंसानां पंचनव च पिकानां द्वादशाब्दकाः ॥ 28॥ शुनां पारावतानां च कुक्कुटानां द्वादशाब्दकाः । बुद्बुदाद्यण्डजानां च परायुः सप्तवत्सराः ॥ 29॥ यदेतदधुना प्रोक्तं त्रिधायुद्विजसत्तम । तेषु किञ्च कदा ग्राह्यमिति ते कथयाम्यहम् ॥ 30॥ विलग्नपे बलोपेते शुभदृष्टेंश्शसम्भवभ् । रवौ पिंडोद्भवं ग्राह्यं चन्द्रे नैसर्गिकं तथा ॥ 31॥ बलसाम्ये द्वयोर्योगदलमायुः प्रकीर्तितम् । त्रयाणां त्रियुतेस्त्र्यंशसमं ज्ञेयं द्विजोत्तम ॥ 32॥ अथाऽन्यदपि वक्ष्यामि श्र्रिणु त्वं द्विजसत्तम । कैश्चिल्लग्नाष्टमेशाभ्यां मन्देन्दुभ्यां तथैव च ॥ 33॥ लग्नहोराविलग्नाभ्यां स्फुटमायुः प्रकीर्तितम् । आदौ लग्नाष्टमेशाभ्यां योगमेकं विचिन्तयेत् ॥ 34॥ द्वितीयं मन्दचन्द्राभ्यां योगं पश्येद् द्विजोत्तम । लग्नहोराविलग्नाभ्यां तृतीयं परिचिन्तयेत् ॥ 35॥ चरराशौ स्थितौ द्वौ चित् तदा दीर्घमुदाहृतम् । एकः स्थिरेऽपरो द्वन्द्वे दीर्घमायुस्तथापि हि ॥ 36॥ एकश्चरे स्थिरेऽन्यश्चेत् तदामध्यमुदाहृतम् । द्वौ वा द्वन्द्वे स्थितौ विप्र मध्यमायुस्तथापि च ॥ 37॥ एकश्चरेऽपरो द्वन्द्वे द्वौ वा स्थिरगतौ तदा । जातकस्य तदाऽल्पायुर्ज्ञेयमेवं द्विजोत्तम ॥ 38॥ योगत्रयेण योगाभ्यां सिद्धं यद् ग्राह्यमेव तत् । योगत्रयविसंवादे लग्नहोराविलग्नतः ॥ 39॥ लग्ने वा सप्तमे चन्द्रे ग्राह्यं मन्देन्दुतस्तदा । ह्रासो वृद्धिश्च कक्ष्याया विचिन्त्या सर्वदा बुधैः ॥ 40॥ दीर्घे योगत्रयेणैवं नखचन्द्रसमाब्दकाः । योगद्वयेन वस्वाशा योगैकेन रसांककाः ॥ 41॥ मध्ये योगत्रयेणैवं खाष्टतुल्याब्दकाः स्मृताः । द्व्यगा योगद्वयेनाऽत्रयोगैकेनाब्धिषण्मिताः ॥ 42॥ अल्पे योगत्रयेणाऽत्रद्वात्रिंशन्मितवत्सराः । योगद्वयेन षट्त्रिंशात् योगैकेन च खाब्धयः ॥ 43॥ एवं दीर्घसमाल्पेषु खाब्धयो रसवह्नयः । खण्डा दन्तमितास्तेभ्यः स्फुटमायुः प्रसाधयेत् ॥ 44॥ पूर्ण राश्यादिगे चान्ते हानिर्मध्येऽनुपाततः । योगकारकखेटांशयोगस्तत्संख्यया हृतः ॥ 45॥ लब्धांशास्तु यथाप्राप्तखण्डघ्नास्त्रिंशतोद्धृताः । लब्धवर्षादिभिर्हीनं प्राप्तायुः प्रस्फुटं भवेत् ॥ 46॥ योगहेतौ शनौ कक्ष्याह्रासोऽन्यैर्वृद्धिरुच्यते । न स्वर्क्षतुङ्गगे नो वा पापमात्रयुतेक्षिते ॥ 47॥ लग्नसप्तमगे जीवे शुभमात्रयुतेक्षिते । कथितस्यायुषो विप्र कक्ष्यावृद्धिः प्रजायते ॥ 48॥ अनायुश्चेद् भवेदल्पमल्पान्मध्यं प्रजायते । मध्यमाज्जायते दीर्घं दीर्घायुश्चेत्ततोऽधिकम् ॥ 49॥ योगहेतौ गुरवेवं कक्ष्यावृद्धेश्च लक्षणम् । एतस्माद् वैपरीत्येन कक्ष्याह्रासः शनौ भवेत् ॥ 50॥ आयुषो बहुधा भेदाः कथिता भवताऽधुना । कतिधा सा कदाऽनायुरमितायुः कदा भवेत् ॥ 51॥ बालारिष्टं योगारिष्टमल्पं मध्यञ्च दीर्घकम् । दिव्यं चैवाऽमितं चैवं सप्तधायुः प्रकीर्तितम् ॥ 52॥ बालारिष्टे समा अष्टौ योगारिष्टे च विंशतिः । द्वात्रिंशद् वत्ररा अल्पे चतुष्षष्टिस्तु मध्यमे ॥ 53॥ विंशाधिकश्तं दीर्घे दिव्ये वर्षसहस्रकम् । तदूर्ध्वममितं पुण्यैरमितैराप्यते जनैः ॥ 54॥ चन्द्रेज्यौ च कुलीरांगे ज्ञ्!असिअतु केन्द्रसंस्थितौ । अन्ये त्र्यायारिगाः खेटा अमितायुस्तदा भवेत् ॥ 55॥ सौम्याः केन्द्रत्रिकोणस्थाः पापास्त्र्यायारिगास्तथा । शुभराशौ स्थिते रन्ध्रे दिव्यमायुस्तदा भवेत् ॥ 56॥ गोपुरांशे गुरौ केन्द्रे शुक्रे पारावतांशके । त्रिकोणे कर्कटे लग्ने युगान्तायुस्तदा द्विज ॥ 57॥ देवलोकांशके मन्दे कुजे पारावतांशके । गुरौ सिंहासनांशेऽङ्गे जातो मुनिसमो भवेत् ॥ 58॥ सुयोगैर्वर्ध्यते ह्यायुः कुयोगैर्हीयते तथा । अतो योगानहं वक्ष्ये पूर्णमध्याल्पकारकान् ॥ 59॥ केन्द्रे शुभग्रहैर्युक्ते लग्नेशे च शुभान्विते । सन्दृष्टे गुरुणा वाऽपि पूर्णमायुयुस्तदा भवेत् ॥ 60॥ केन्द्रस्थिते विलग्नेशे गुरुशुक्रसमन्विते । ताभ्यां निरीक्षिते वाऽपि पूर्णमायुर्विनिर्दिशेत् ॥ 61॥ उच्चस्थितैस्त्रिभिः खेटैर्लग्नरन्ध्रशसंयुतैः । अष्टमे पापहीने च पूर्णमायुर्विनिर्दिशेत् ॥ 62॥ अष्टमस्थैस्त्रिभि खेटैः स्वोच्चमित्रस्ववर्गगैः । लग्नेशे बलसंयुक्ते दीर्घमायुस्तदा भवेत् ॥ 63॥ स्वभोच्चस्थेन केनापि नभौगेन समन्वितः । अष्टमेशः शनिर्वापि दीर्घमायुर्विनिर्दिशेत् ॥ 64॥ त्रिषडायगतैः पापैः शुभैः केन्द्रत्रिकोणगैः । लग्नेशे बलसंयुक्ते दीर्घमायुर्विनिर्दिशेत् ॥ 65॥ षट्सप्तरन्ध्रभवेषु शुभखेटयुतेषु च । त्रिभवेषु च पापेषु पूर्णमायुर्विनिर्दिशेत् ॥ 66॥ शत्रुव्ययगताः पापा लग्नेशो यदि केन्द्रगः । रविमित्रं च रन्ध्रेशः पूर्णमायुस्तथापि हि ॥ 67॥ आयुः स्थानस्थिताः पापाः कर्मेशः स्वोच्चगो यदा । तथापि दीर्घमायु स्यात् विज्ञेयं द्विजसत्तम ॥ 68॥ द्विस्वभावगृहे लग्ने लग्नेशे केन्द्रसंस्थिते । स्वोच्चराशित्रिकोणे वा दीर्घमायुर्विनिर्दिशेत् ॥ 69॥ द्विस्वभावगृहे लग्ने लग्नेशाद् बलसंयुतात् । द्वौ पापौ यदि केन्द्रस्थौ दीर्घमायुस्तदा भवेत् ॥ 70॥ लग्नाष्टमेशयोर्मध्ये यः खेटः प्रबलो भवेत् । तस्मिन् केन्द्रगते दीर्घ मध्यं पणफरस्थिते ॥ 71॥ आपोक्लिमे स्थिते स्वल्पमायुर्भवति निश्चितम् । लग्नेशे च रवेर्मित्रे दीर्घंमायुः समे समम् ॥ 72॥ शत्रौ स्वल्पं वदेदित्थमष्टमेशादपि स्मृतम् । मित्रमध्याऽरिभावस्थे तस्मिन्नेवं फलं वदेत् ॥ 73॥ सहजाधीशभूपुत्रौ द्वौ रन्ध्रेशशनैश्चरौ । अस्तौ वा पापदृग्युक्तौ स्वल्पमायुः प्रयच्छतः ॥ 74॥ षष्ठेऽष्टमे व्यये वाऽपि लग्नेशे पापसंयुते । स्व पायुरनपत्यो वा शुभदृग्योगवर्जिते ॥ 75॥ चतुष्ट्यगते पापे शुभदृष्टिविवर्जिते । बलहीने विग्लनेशे स्वल्पमायुर्विनिर्दिशेत् ॥ 76॥ व्ययार्थौ पापसंयुक्तौ शुभदृग्योगवर्जितौ । स्वल्पमायुस्तदा ज्ञेयं निर्विशंकं द्विजोत्तम ॥ 77॥ लग्नरन्ध्रेशयोरेवं दुःस्थयोर्बलहीनयोः । स्वल्पमायुर्बुधैर्ज्ञेयं मिश्रयोगाच्च मध्यमम् ॥ 78॥ \medskip\hrule\medskip अथ मारकभेदाध्यायः ॥ 44॥ \smallskip बहुधाऽऽयुर्भवा योगाः कथिता भवताऽधुना । नृणां मारकभेदाश्च कथ्यन्तां कृपया मुने ॥ 1॥ तृतीयमष्टमस्थानमायुःस्थानां द्वयं द्विज । मारकं तद्व्ययस्थानं द्वितीयं सप्तमं तथा ॥ 2॥ तत्रापि सप्तमस्थानाद् द्वितीयं बलवत्तरम् । तयोरीशौ तत्र गताः पापिनस्तेन संयुताः ॥ 3॥ ये खेटाः पापिनस्ते च सर्वे मारकसंज्ञकाः । तेषां दशाविपाकेषु सम्भवे निधनं नृणाम् ॥ 4॥ अल्पमध्यमपूर्णायुः प्रमाणमिह योगजम् । विज्ञाय प्रथमं पुंसां मारकं परिचिन्तयेत् ॥ 5॥ अलाभे पुनरेतेषां सम्बन्धेन व्ययेशितुः । क्वचिच्छुभानां च दशस्वष्टमेशदशासु च ॥ 6॥ केवलानां च पापानां दशासु निधनं क्वचित् । अल्पनीयं बुधैर्नृणां मारकाणामदर्शने ॥ 7॥ सत्यपि स्वेन सम्बन्धे न हन्ति शुभभुक्तिषु । हन्ति सत्यप्यसम्बन्धे मारकः पापभुक्तिषु ॥ 8॥ मारकग्रहसम्बन्धान्निहन्ता पापकृच्छनिः । अतिक्रम्येतरान् सर्वान् भवत्यत्र न संशयः ॥ 9॥ अथाऽन्यदपि वक्ष्यामि द्विज मारकलक्षणम् । त्रिविधाश्चायुषो योगाः स्वल्पायुर्मध्यमोत्तमाः ॥ 10॥ द्वाविंशात् पूर्वमल्पायुर्मध्यमायुस्ततः परम् । चतुष्षष्ट्याः पुरस्तात् तु ततो दीर्घमुदाहृतम् ॥ 11॥ उत्तमायुः शतादूर्ध्वं ज्ञातव्यं द्विजसत्तम । जनैर्विंशतिवर्षान्त्यमायुर्ज्ञातं न शक्यते ॥ 12॥ जपहोमचिकित्साद्यैर्बालरक्षां हि कारयेत् । म्रियन्ते पितृदोषैश्च केचिन्मातृग्रहैरपि ॥ 13॥ केचित् स्वारिष्ट्योगाच्च त्रिविधा बालमृत्यवः । ततः परं नृणामायुर्गणयेद् द्विजसत्तम ॥ 14॥ अथाऽन्यदपि वक्ष्यामि नृणां मारकलक्षणम् । अल्पायुर्योगजातस्य विप्भे च मृतिर्भवेत् ॥ 15॥ मध्यायुर्योगजस्यैवं प्रत्यरौ च मृतिर्भवेत् । दीर्घायुर्योगजातस्य वधभे तु मृतिर्भवेत् ॥ 16॥ द्वाविंशत्र्यंशपश्चैव तथा वैनाशिकाधिपः । विपत्ताराप्रत्यरीशा वधभेशंस्तथैव च ॥ 17॥ आद्यान्तपौ च विज्ञेयौ चन्द्राक्रान्तगृहाद् द्विज । मारकौ पापखेटौ तौ शुभौ चेद्रोगदौ स्मृतौ ॥ 18॥ षष्ठाधिपदशायां च नृणां निधनसम्भवः । षष्ठाष्टरिष्फनाथानामपहारे मृतिर्भवेत् ॥ 19॥ मारका बहवः खेटा यदि वीर्यसमन्विताः । तत्तद्दशान्तरे विप्र रोगकष्टादिसंभवः ॥ 20॥ उक्ता ये मारकास्तेषु प्रबलो मुख्यमारकः । तदवस्थानुसारेण मृतिं वा कष्टमादिशेत् ॥ 21॥ रहुश्चेदथवा केतुर्लग्ने कामेऽष्टमे व्यये । मारकेशान्मदे वाऽपि मारकेशेन संयुतः ॥ 22॥ मारकः स च विज्ञेयः स्वदशान्तर्दशास्वपि । मकरे वृश्चिके जन्म राहुस्तस्य मृतिप्रदः ॥ 23॥ षष्ठाऽष्टरिष्फगो राहुस्तद्दये कष्टदो भवेत् । शुभग्रहयुतो दृष्टो न तदा कष्टकृन्मतः ॥ 24॥ लग्नात् तृतीयभावे तु बलिना रविणा युते । राजहेतुश्च मरणं तस्य ज्ञेयं द्विजोत्तम ॥ 25॥ त्रितीये चेन्दुना युक्ते दृष्टे वा यक्ष्मणा मृतिः । कुजेन व्रणशस्त्राग्निदाहाद्यैर्मरणं भवेत् ॥ 26॥ तृतीये शनिराहुभ्यां युक्ते दृष्टेऽपि वा द्विज । विषार्तितो मृतिर्वाच्या जलाद्वा वह्निपीडनात् ॥ 27॥ गर्तादुच्चात् प्रपतनाद् बन्धनाद् वा मृतिर्भवेत् । तृतीये चन्द्रमान्दिभ्यां युक्ते वा वीक्षिते द्विज ॥ 28॥ कृमिकुष्ठादिना तस्य मरणं भवति ध्रुवम् । तृतीये बुधसंयुक्ते वीक्षिते वापि तेन च ॥ 29॥ ज्वरेण मरणं तस्य विज्ञेयं द्विजसत्तम । तृतीये गुरुणा युक्ते दृष्टे शोफादिना मृतिः ॥ 30॥ तृतीये भृगुयुग्दृष्टे मेहरोगेण तन्मृतिः । बहुखेटयुते तस्मिन् बहुरोगभवा मृतिः ॥ 31॥ तृतीये च शुभैर्युक्ते शुभदेशे मृतिर्भवेत् । पापैश्च कीकटे देशे मिश्रैर्मिश्रस्थले मृतिः ॥ 32॥ तृतीये गुरुशुक्राभ्यां युक्ते ज्ञानन वै मृतिः । अज्ञानेनाऽन्यखेटैश्च मृतिर्ज्ञेया द्विजोत्तम ॥ 33॥ चरराशौ तृतीयस्थे परदेशे मृतिर्भवेत् । स्थिरराशौ स्वगेहे च द्विस्वभावे पथि द्विज ॥ 34॥ लग्नादष्टमभावाच्च निमित्तं कथितं बुधैः । सूर्येऽष्टमेऽग्नितो मृत्युश्चन्द्रे मृत्युर्जलेन च ॥ 35॥ शास्त्राद् भौमे ज्वराज् ज्ञे च गुरौ रोगात् क्षुधा भृगौ । पिपासया शनौ मृत्युर्विज्ञेयो द्विजसत्तम ॥ 36॥ अष्टमे शुभदृग्युक्ते धर्मपे च शुभैर्युते । तीर्थे मृतिस्तदा ज्ञेया पापाख्यैरन्यथा मृतिः ॥ 37॥ अग्न्यम्बुमिश्रत्र्यंशैर्ज्ञेयो मृत्युर्गृहाश्रितैः । परिणामः शवस्याऽत्र भस्मसंक्लेदशोषकैः ॥ 38॥ व्यालवर्गदृकाणैस्तु विडम्बो भवति ध्रुवम् । शवस्य श्वशृगालाद्यैर्गृध्रकाकादिपक्षिभिः ॥ 39॥ कर्कटे मध्यमोऽन्त्यश्च वृश्चिकाद्यद्वितीयकौ । मीनेऽन्तिमस्त्रिभागश्च व्यालवर्गाः प्रकीर्तिताः ॥ 40॥ रविश्चन्द्रबलाक्रान्तत्र्यंशनाथे गुरौ जनः । देवलोकात् समायातो विज्ञेयो द्विजसत्तम ॥ 41॥ शुक्रेन्द्वोः पितृलोकात्तु मर्त्याच्च रविभौमयोः । बुधाऽऽर्क्योर्नरकादेवं जन्मकालाद् वदेत् सुधिः ॥ 42॥ गुरुश्चन्द्रसितौ सूर्यभौमौ ज्ञार्की यथाक्रमम् । देवेन्दुभूम्यधोलोकान् नयन्त्यस्तारिरन्ध्रगाः ॥ 43॥ अथ तत्र ग्रहभावे रन्ध्रारित्र्यंशनाथयोः । यो बली स निजं लोकं नयत्यन्ते द्विजोत्तम ॥ 44॥ तस्य स्वोच्चादि संस्थित्या वरमध्याऽधमाः क्रमात् । तत्तल्लोकेऽपि सञ्जाता विज्ञेया द्विजसत्तम ॥ 45॥ अन्यान् मारकभेदांश्च राशिग्रहकृतान् द्विज । दशाध्यायप्रसंगेषु कथयिष्यामि सुव्रत ॥ 46॥ \medskip\hrule\medskip अथ ग्रहावस्थाध्यायः ॥ 45॥ \smallskip अवस्थावशतः प्रोक्तं ग्रहाणां यत् फलं मुने । का साऽवस्था मुनिश्रेष्ठ कतिधा चेति कथ्ययाम् ॥ 1॥ अवस्था विविधाः सन्ति ग्रहाणां दिवजसत्तम । सारभूताश्च यास्तासु बालाद्यास्ता वदाम्यहम् ॥ 2॥ क्रमाद् बालः कुमारोऽथ युवा वृद्धस्तथा मृतः । षडंशैरसमे खेटः समे ज्ञेयो विपर्ययात् ॥ 3॥ फलं पादमितं बाले फलार्धं च कुमारके । यूनि पूर्णं फलं ज्ञेयं वृद्धे किञ्चित् मृते च खम् ॥ 4॥ स्वभोच्चयोः समसुहृद्भयोः शत्रुभनीचयोः । जाग्रत्स्वप्नसुषुप्त्याख्या अवस्था नामदृक्फलाः ॥ 5॥ जागरे च फलं पूर्णं स्वप्ने मध्यफलं तथा । सुषुप्तौ तु फलं शून्यं विज्ञेयं द्विजसत्तम ॥ 6॥ दीप्तः स्वस्थः प्रमुदितः शान्तो दीनोऽथ दुःखितः । विकलश्च खलः कोऽपीत्यवस्था नवधाऽपराः ॥ 7॥ स्वोच्चस्थः खेचरो दीप्तः स्वर्क्षे स्वस्थोऽधिमित्रभे । मुदितो मित्रभे शान्तः समभे दीन उच्यते ॥ 8॥ शत्रुभे दुःखितः प्रोक्तो विकलः पापसंयुतः । खलः खलगृहे ज्ञेयः कोपी स्यादर्कसंयुतः ॥ 9॥ यादृशो जन्मकाले यः खेटो यद्भावगो भवेत् । तादृशं तस्य भावस्य फलमुह्यं द्विजोत्तम ॥ 10॥ लज्जितो गर्वितश्चैव क्षुधितस्तृषितस्तथा । मुदितः क्षोभितश्चैव ग्रहभावाः प्रकीर्तिताः ॥ 11॥ पुत्रगेहगतः खेटो राहुकेतुयुतोऽथवा । रविमन्दकुजैर्युक्तो लज्जितो ग्रह उच्यते ॥ 12॥ तुङ्गस्थानगतो वाऽपि त्रिकोणेऽपि भवेत्पुनः । गर्वितः सोऽपि गदितो निर्विशंकं द्विजोत्तम ॥ 13॥ शत्रुगेही शत्रुयुक्तो रिपुदृष्टो भवेद्यदि । क्षुधितः स च विज्ञेयः शनियुक्तो यथा तथा ॥ 14॥ जलराशौ स्थितः खेटः शत्रुणा चाऽवलोकितः । शुभग्रहा न पश्यन्ति तृषितः स उदाहृतः ॥ 15॥ मित्रगेही मित्रयुक्तो मित्रेण च विलोकितः । गुरुणा सहितो यश्च मुदितः स प्रकीर्तितः ॥ 16॥ रविणा सहितो यश्च पापा पश्यन्ति सर्वथा । क्षोभितं तं विजानीयाच्छत्रुणा यदि वीक्षितः ॥ 17॥ येषु येषु च भावेषु ग्रहास्तिष्ठन्ति सर्वथा । क्षुधितः क्षोभितो वापि तद्भावफलनाशनः ॥ 18॥ एवं क्रमेण बोद्धव्यं सर्वभावेषु पण्डितैः । बलाऽबलविचारेण वक्तव्यः फलनिर्णयः ॥ 19॥ अन्योन्यं च मुदा युक्तं फलं मिश्रं वदेत्पुनः । बलहीने तदा हानिः सबले च महाफलम् ॥ 20॥ कर्मस्थाने स्थितो यस्य लज्जितस्तृषितस्तथा । क्षुधितः क्षोभितो वापि स नरो दुःखभाजनम् ॥ 21॥ सुतस्थाने भवेद्यस्य लज्जितो ग्रह एव च । सुतनाशो भवेत्तस्य एकस्तिष्ठति सर्वदा ॥ 22॥ क्षोभितस्तृषितश्चैव सप्तमे यस्य वा भवेत् । म्रियते तस्य नारी च सत्यमाहुर्द्विजोत्तम ॥ 23॥ नवालयारामसुखं नृपत्वं कलापटुत्वं विदधाति पुंसाम् । सदार्थलाभं व्यवहारवृद्धिं फलं विशेषादिह गर्वितस्य ॥ 24॥ भवति मुदितयोगे वासशालाविशाला । विमलवसनभूषाभूमियोषासु सौख्यम् । स्वजनजनविलासो भूमिपागारवासो । रिपुनिवहविनाशो बुद्धिविद्याविकाशः ॥ 25॥ दिशति लज्जितभाववशाद्रतिं विगतराममतिं विमतिक्षयम् । सुतगदागमनं गमनं वृथा कलिकथाभिरुचिं न रुचिं शुभे ॥ 26॥ संक्षोभितस्यापि फलं विशेषाद्द्रिद्रजातं कुमतिं च कष्टम् । करोति वित्तक्षयमंध्रिबाधां धनाप्तिबाधामवनीशकोपात् ॥ 27॥ क्षुधितखगवशाद्वै शोकमोहादिपातः । परिजनपरितापादाधिभीत्या कृशत्वम् । कलिरपि रिपुलोकैरर्थबाधा नराणा । मखिलब्बलनिरोधो बुद्धिरोधो विषादात् ॥ 28॥ तृषितखगभवे स्वादंगनासंगमध्ये । भवति गदविकारो दृष्टकार्याधिकारः । निजजनपरिवादादर्थहानिः कृशत्वम् । खलकृतपरितापो मानहानिः सदैव ॥ 29॥ शयनं चोपवेशं च नेत्रपाणिप्रकाशनम् । गमनागमनं चाऽथ सभायां वसतिं तथा ॥ 30॥ आगमं भोजनं चैव नृत्यं लिप्सां च कौतुकम् । निद्रां ग्रहाणां चेष्टां च कथयामि तवाग्रितः ॥ 31॥ यस्मिन्नृक्षे भवेत्खेटस्तेन तं परिपूरयेत् । पुनरंशेन सम्पूर्य स्वनक्षत्रं नियोजयेत् ॥ 32॥ यातदण्डं तथा लग्नमेकीकृत्य सदा बुधः । रविभिस्तु हरेद् भागं शेषं कार्ये नियोजयेत् ॥ 33॥ नाक्षत्रिकदशारीत्या पुनः पूरणमाचरेत् । नामाद्यस्वरसंख्याढ्यं हर्तव्यं रविभिस्ततः ॥ 34॥ रवौ पञ्च तथा देयाश्चन्द्रे दद्याद्द्वयं तथा । कुजे द्वयं च संय्क्तं बुधे त्रीत्रि नियोजयेत् ॥ 35॥ गुरौ बाणाः प्रदेयाश्च त्रयं दद्याच्च भार्गवे । शनौ त्रयमथो देयं राहौ दद्याच्चतुष्टयम् ॥ 36॥ त्रिभिर्भक्तं च शेषांकैः सा पुनस्त्रिबिधा स्मृता । दष्टिश्चेष्टा विचेष्टा च तत्फलं तथयाम्यहम् ॥ 37॥ दृष्टौ मध्यफलं ज्ञेयं चेष्टायां विपुलं फलम् । विचेष्टायां फलं स्वल्पमेवं दृष्टिफलं विदुः ॥ 38॥ शुभाऽशुभं ग्रहाणां च समीक्ष्याऽथ बलाऽबलम् । तुङ्गस्थाने विशेषेण बलं ज्ञेयं तथा बुधैः ॥ 39॥ मन्दाग्निरोगो बहुधा नराणां स्थूलत्वमन्ङ् घ्रेरपिपित्तकोपः । व्रणं गुदे शूलमुरःप्रदेशे यदोष्णभानुः शयनं प्रयातः ॥ 40॥ दरिद्रताभारविहाराशाली विवादविद्याभिरतो नरः स्यात् । कथोरचित्तः खलु नष्टवित्तः सूर्यो यदा चेदुपवेशनस्थः ॥ 41॥ नरः सदानन्दधरो विवेकी परोपकारी बलवित्तयुक्तः । महामुखी राजकृपाभिमानी दिवाधिनाथो यदि नेत्रपानौ ॥ 42॥ उदारचित्तः परिपूर्णवित्तः सभासु वक्ता बहुपुण्यकर्त्ता । महाबली सुन्दरररूपशाली प्रकाशने जन्मनि पदिमनीशे ॥ 43॥ प्रवासशाली किल दुःखमाली सदालसी धीधनवर्जितश्च । भयातुरः कोपपरो विशेषाद्दिवाधिनाथे गमने मनुष्यः ॥ 44॥ परदाररतो जनतारहितो बहुधागमने गमनाभिरुचिः । खलताकुशलो मलिनो दिवसाधिपतौ मनुजः कुमतिः कृपणः ॥ 45॥ सभागते हिते नरः परोपकारतत्परः । सदार्थरत्नपूरितो दिवाकरे गुणाकरः । वसुन्धरानवांबरालयान्वितो महाबली । विचित्रमित्रवत्सलः कृपाकलाधरः परः ॥ 46॥ क्षोभितो रिपुगणैः सदा नरश्चञ्चलः खलमतिः कृशस्तथा । धर्मकर्मरहितो मदोद्धतश्चागमे दिनपतौ तदा तदा ॥ 47॥ सदाङ्गसन्धिवेदनापराङ्गनाधनक्षयो । बलक्षयः पदे पदे यदा यदा हि भोजने । असत्यता शिरोव्यथा तथा वृथान्नभोजनम् । रवावसत्तथारतिः कुमार्गगामिनी मति ॥ 48॥ विज्ञलोकैः स्दा मण्डितः पण्डितः काव्यविद्यानवद्यप्रलापान्वितः । राजपूज्यो धरामण्डले सर्वदा नृत्यलिप्सागते पद्मिनीनायके ॥ 49॥ सर्वदानन्दधर्ता जनो ज्ञानवान् यज्ञकर्ता धराधीशसद्मस्थितः । पद्मबन्धावरातेर्भयं स्वाननः काव्यविद्याप्रलापी मुदा कौतुके ॥ 50॥ निद्राभरारक्तनिभे भवेतां निद्रागते लोचनपद्मयुग्मे । रवौ विदेशे वसतिर्जनस्य कलत्रहानिः कातिधार्थनाशः ॥ 51॥ जानुःकाले क्षपानाथे शयनं चेदुपागते । मानी शीतप्रधानश्च कामी वित्तविनाशकः ॥ 52॥ रोगार्दितो मन्दमतिर्विशेषाद्वित्तेन हीनो मनुजः कठोरः । अकार्यकारी परवित्तहारी क्षपाकरे चेदुपवेशनस्थे ॥ 53॥ नेत्रपाणौ क्षपानाथे महारोगी नरो भवेत् । अनल्पजल्पको धूर्तः कुकर्मनिरतः सदा ॥ 54॥ यदा राकानाथे गतवति विकाशं च जनने । विकाशः संसारे विमलगुणराशेरवनिपात् । नवाशामाला स्यात्करितुरगलक्ष्म्या परिवृता । विभूषा योषाभिः सुखमनुदिनं तीर्थगमनम् ॥ 55॥ सितेतरे पापरतो निशाकरे विशेषतः क्रूरकरो नरो भवेत् । सदाक्षिरोगैः परिपीड्यमानो वलक्षपक्षे गमने भयातुरः ॥ 56॥ विधावागमगे मानी पादरोगी नरो भवेत् । गुप्तपापरतो दीनो मतितोषविवर्जितः ॥ 57॥ सकलजनवदान्यो राजराजेन्द्रमान्यो । रतिपतिसमाकान्तिः शान्तिकृत्कामिनीनाम् । सपदि सदसि याते चारुबिम्बे शशंके । भवति परमरीतिप्रीतिविज्ञो गुणज्ञः ॥ 58॥ विधावागमके मत्यों वावालो धर्मपूरितः । कृष्णपक्षे द्विभार्यः स्याद्रोगी दुष्टतरो हठी ॥ 59॥ भोजने जनुषि पूर्णचन्द्रमा मानयानजनतासुखं नृणाम् । आतनोति वनितासुतासुखं सर्वमेव न सितेतरे शुभम् ॥ 60॥ नृत्यलिप्सागते चन्द्रे सबले बलवान्नरः । गीतज्ञो हि रसज्ञश्च कृष्णे पापकरो भवेत् ॥ 61॥ कौतकभवनं गतवति चन्द्रे भवति नृपत्वं वा धनपत्वम् । कामकलासु सदा कुशलत्वं वारवधूरतितमणपटुत्वम् ॥ 62॥ निद्रागते जन्मनि मानवानां कलाधरे जीवयुते महत्त्वम् । हीनेऽङ्गनासञ्चितवित्तनाशः शिवालये रौति विचित्रमुच्चैः ॥ 63॥ शयने वसुधापुत्रे व्रणयुक्तो जनो भवेत् । बहुना कण्डुना युक्तो दद्रुणा च विशेषतः ॥ 64॥ बली सदा पापरतो नरः स्यादसत्यवादी नितरां प्रगल्भः । धनेन पूर्णो निजधर्महीनो धरासुतश्चेदुपवेशनस्थः ॥ 65॥ यदा भूमिसुतो लग्ने नेत्रपाणिमुपागतः । दरिद्रता तदा पुंसामन्यभे नगरेशता ॥ 66॥ प्रकाशो गुणस्यापि वासः प्रकाशे धराधीशभ्रतुः सदा मानवृद्धिः । सुते भूसुते पुत्रकान्तावियोगो भवेद्राहुणा दारुणो वा निपातः ॥ 67॥ गमने गमनं कुरुतेऽनुदिनं व्रणजालभयं वनिताकलहः । बहुदद्रुककण्डुभयं बहुधा वसुधातनयो वसुहानिकरः ॥ 68॥ आगमने गुणशाली मणिमालीवा करालकरवाली । गजहन्ता रिपुहन्ता परिजनसन्तापहारको भौमे ॥ 69॥ तुङ्गे युद्धकलाकलापकुशलो धर्मध्वजो वित्तपः । कोणे भूमिसुते सभामुपगते विद्याविहीनः पुमान् । अन्तेऽपत्यकलत्रमित्ररहितः प्रोक्तेतरस्थानगे । .अवश्यं राजसभाबुधो बहुधनी मानी च दानी जनः ॥ 70॥ आगमे भवति भूमिजे जनो धर्मकर्मरहितो गदातुरः । कर्णमूलगुरुशूलरोगवानेव कातरमतिः कुसङ्गमी ॥ 71॥ भोजने मिष्टभोजी च जनने सबले कुजे । नीचकर्मकरो नित्यं मनुजो मानवर्जितः ॥ 72॥ नृत्यलिप्सागते भूसुते जन्मिनामिन्दिराराशिरायाति भूमीपतेः । स्वर्नरत्नप्रवालैः सदा मण्डिता वासशाला नराणां भवेत्सर्वदा ॥ 73॥ कौतुकी भव्ति कौतुके कुजे मित्रपुत्रपरिपूरितो जनः । उच्चगे नृपतिगेहमण्डितः पूजितो गुणवरैर्गुणाकरैः ॥ 74॥ निद्रावस्थां गते भौमे क्रोधी धीधनवर्जितः । धूर्तो धर्मपरिभ्रष्टो मनुष्यो गदपीडितः ॥ 75॥ क्षुधातुरो भवेदंगे खञ्जो गुञ्जानिभेक्षणः । अन्यभे लम्पटो धूर्तो मनुजः शयने बुधे ॥ 76॥ शशांकपुत्रे जनुरङ्गगेहे यदोपवेशे गुणराशिपूर्णः । पापेक्षिते पापयुते दरिद्रो हिते शुभे वित्तसुखी मनुष्यः ॥ 77॥ विद्याविवेकरहितो हिततोषहीनो मनी । जनोभवति चन्द्रसुतेऽक्षि पाणौ । पुत्रालये सुतकलत्रसुखेन हीनः कन्या । प्रजा नृपतिगेहबुधो वरार्थः ॥ 78॥ दाता दयालुः खलु पुण्यकर्ता विकाशने चन्द्रसुते मनुष्यः । अनेकविद्यार्णवपारङ्गता विवेकपूर्णः खलवर्गहन्ता ॥ 79॥ गमनागमने भवतो गमने बहुधा वसुधाधिपतेर्भवने । भवनं च विचित्रमलं रमया विदि नुश्च जनुःसमये नितराम् ॥ 80॥ सपदि विदि जनानामुच्चगे जन्मकाले । सदसि धनसमृद्धिः सर्वदा पुण्यवृद्धिः । धनपतिसमता वा भूपता मंत्रिता वा । हरिहरपदभक्तिः सात्त्विकी मुक्तिलब्धिः ॥ 81॥ आगमे जनुषि जन्मिनां यदा चन्द्रजे भवति हीनसेवया । अर्थसिद्धिरपि पुत्रयुग्मता बालिका भवति मानदायिका ॥ 82॥ भोजने चन्द्रजे जन्मकाले यदा जन्मिनानर्थहानिः सदा वादतः । राजभीत्या कृशत्वंचलत्वं मतेरङ्गसङ्गो न जाया न जायासुखम् ॥ 83॥ नृत्यलिप्सागते चन्द्रजे मानवो मानयानप्रवालव्रजैः संयुतः । मित्रपुत्रप्रतापैः सभापण्डितः पापभे वारवामारतो लम्पटः ॥ 84॥ कौतुके चन्द्रजे जन्मकाले नृणामंगभे गीतविद्याऽनवद्या भवेत् । सप्तमे नैधने वारवध्वा रतिः पुण्यभे पुण्ययुक्ता मतिः सद्गतिः ॥ 85॥ निद्राश्रिते चन्द्रसुते न निद्रासुखं सदा व्याधिसमाधियोगः । सहोत्थवैकल्यमनल्पतापो निजेन वादो धनमाननाशः ॥ 86॥ वचसामधिपे तु जनुःसमये शयने बलवानपि हीनरवः । अतिगौरतनुः खलुदीर्घहनुः सुतरामरिभीतियुतो मनुजः ॥ 87॥ उपवेशं गतवति यदि जीवे वाचालो बहुगर्वपरीतः । क्षोणीपतिरिपुजनपतिर्तप्तः पदजंघास्यकरव्रणयुक्तः ॥ 88॥ नेत्रपाणिं गते देवराजार्चिते रोगयुक्तो वियुक्तो वरार्थश्रिया । गीतनृत्यप्रियः कामुकः सर्वदा गौरवर्णो विवर्णोद्भवप्रीतियुक् ॥ 89॥ गुणानामानन्दं विमलसुखकन्दं वितनुते । सदा तेजःपुञ्जं व्रजपतिनिकुञ्जं प्रतिगमम् । प्रकाशं चेदुच्चे द्रुतमुपगतो वासवगुरु । र्गुरुत्वं लोकानां धनपतिसमत्वं तनुभृताम् ॥ 90॥ साहसी भवति मानवः सदा मित्रवर्गसुखपूरितो मुदा । पण्डितो विविधवित्तमण्डितो देवविद्यदि गुरौ गमं गते ॥ 91॥ आगमने जनता वरजाया यस्य जनुःसमये हरिमाया । मुञ्चति नालमिहालयमद्धा देवगुरौ परितः परिबद्धा ॥ 92॥ सुरगुरुसमवक्ता शुभ्रमुक्ताफलाढ्यः । सदसि सपदि पूर्णो वित्तमाणिक्यमानैः । गजतुरगरथाढ्यो देवताधीशपूज्यो । जनुषि विविधविद्यागर्वितो मानवः स्यात् ॥ 93॥ नानावाहनमानयानपटलीसौख्यं गुरावागमे । भृत्यापत्यकलत्रमित्रजसुखं विद्याऽनवद्या भवेत् । क्षोणीपालसमानतानवरतं चाऽतीव हृद्या मतिः । काव्यानन्दरतिः सदा हिनगतिः सर्वत्र मानोन्नतिः ॥ 94॥ भोजने भवति देवतागुरौ यस्य तस्य सततं सुभोजनम् । नैव मुञ्चति रमालयं तदा वाजिवारणरथैश्च मण्डितम् ॥ 95॥ नृत्यलिप्सागते राजमानी धनी देवताधीशवन्द्यः सदा धर्मवित् । तन्त्रविज्ञो बुधैर्मण्डितः पंडितः शब्दविद्यानविद्यो हि सद्यो जनः ॥ 96॥ कुतूहली सकौतुके माहाधनी जनः सदा । निजान्वये च भास्करः कृपाकलाधरः सुखी । निलिम्पराजपूजिते सुतेन भूनयेन वा । युतो महाबली धराधिपेन्द्रसद्मपण्डितः ॥ 97॥ गुरौ निद्रागते यस्य मूर्खता सर्वकर्मणि । दरिद्रतापरिक्रन्तं भवनें पुण्यवर्जितम् ॥ 98॥ जनो बलीयानपिदन्तरोगी भृगौ महारोषसमन्वितः स्यात् । धनेन हीनः शयनं प्रयाते वारांगनासंगमलम्पटश्च ॥ 99॥ यदि भवेदुशना उपवेशने नवमणिव्रजकाञ्चनभूषणैः । सुखमजस्रमरिक्षय आदरादवनिपादपि मानसमुन्नतिः ॥ 100॥ नेत्रपाणिंगते लग्नगेहे कवौ सप्तमे मानभे यस्य तस्य ध्रुवम् । नेत्रपाते निपातो धनानामलं चान्यभे वासशाला विशाला भवेत् ॥ 101॥ स्वालये तुंगभे मित्रभे भार्गवे तुंगमातंगलीलाकलापी जनः । भूपतेस्तुल्य एव प्रकाशं गते काव्यविद्याकलाकैतुकी गीतवित् ॥ 102॥ गमने जनने शुक्रे तस्य माता न जीवति । आधियोगो वियोगश्च जनानामरिभीतितः ॥ 103॥ आगमनं भृगुपुत्रे गतवति वित्तेश्वरो मनुजः । सत्तेर्थभ्रमशाली नित्योत्साही करांघ्रिरोगी च ॥ 104॥ अनायासेनालं सपदि महसा याति सहसा । प्रगल्भत्वंराज्ञः सदसि गुणविज्ञः किल कवौ । सभायामायाते रिपुनिवहहन्ता धनपतेः । समत्वं वा दाता बलतुरगगन्ता नरवरः ॥ 105॥ आगमे भार्गवे मागमो जन्मिनामर्थराशेररातेरतीव क्षतिः । पुत्रपातो निपातो जनानामपिव्याधिभीतिः प्रियाभोगहानिर्भवेत् ॥ 106॥ क्षुधातुरो व्याधिनिपीडितः स्यादनेकधारातिभयर्द्दितश्च । कवौ यदा भोजनगे युवत्या महाधनी पण्डितमण्डितश्च ॥ 107॥ काव्यविद्यानवद्या च हृद्या मतिः सर्वदा नृत्यलिप्सागते भार्गवे । शंखवीणामृदंगादिगानध्वनिव्रातनैपुण्यमेतस्य वित्तोन्नतिः ॥ 108॥ कौतुकभवनं गतवति शुक्रे शक्रेशत्वं सदसि महत्त्वम् । हृद्या विद्या भविति च पुंसः पदमा निवसति सदमारतः ॥ 109॥ परसेवारतो नित्यं निद्रामुपगते कवौ । परनिन्दापरो वीरो वाचालो भ्रमते महीम् ॥ 110॥ क्षुत्पिपासापरिक्रान्तो विश्रान्तः शयने शनौ । वयसि प्रथमे रोगी ततो भाग्यवतां वरः ॥ 111॥ भानओः सुते चेदुपवेशनस्थे करालकारातिजनानुतप्ताः । अपायुशाली खलु दद्रुमाली नरोभिमानी नृपदण्डयुक्तः ॥ 112॥ नयनपाणिगते रविनन्दने परमया रमया रमयायुतः । नृपतितो हिततो महितोषकृद्बहुकलाकलितो विमलोक्तिकृत् ॥ 113॥ नानागुणप्रामधनाधिशाली सदा नरो बुद्धिविनोदमाली । प्रकाशने भानुसुते सुभानुः कृपानुतक्तो हरपादभक्तः ॥ 114॥ महाधनी नन्दननन्दितः स्यादपायकारी रिपुभूमिहारी । गमे शनौ पण्डितराजाभावं धरापतेरायातने प्रयाति ॥ 115॥ आगमने गर्दभपदयुक्तः पुत्रकलत्रसुखेन विमुक्तः । भानुसुते भ्रमते भुवि नित्यं दीनमना विजनाश्रयभावम् ॥ 116॥ रत्नावलीकाञ्चनमौक्तिकानां व्रातेन नित्यं व्रजति प्रमोदम् । सभागते भानुसुते नितान्तं नयेन पूर्णो मनुजो महौजाः ॥ 117॥ आगमे गदसमागमो नृणामब्जबन्धुतनये यदा तदा । मन्दमेव गमनं धरापतेर्याचनाविरहिता मतिः सदा ॥ 118॥ संगते जनुषि भानुनन्दने भोजनं भवति भोजनं रसैः । संयुतं नयनमन्दता तता मोहतापपरितापिता मतिः ॥ 119॥ नृत्यलिप्सागते मन्दे धर्मात्मा वित्तपूरितः । राजपूज्यो नरो धीरो महावीरो रणाङ्गणे ॥ 120॥ भवति कौतकभावमुपागते रविसुते वसुधावसुपूरितः । अतिसुखी सुमुखीसुखपूरितः कवितयामलया कलयानरः ॥ 121॥ निद्रागते वासरनाथपुत्रे धनी सदा चारुगुणैरुपेतः । पराक्रमी चण्डविपक्षहन्ता सुवारकान्तारतिरीतिविज्ञः ॥ 122॥ यदागमो जन्मनि यस्य राहौ क्लेशाधिकत्वं शयनं प्रयाते । वृषेऽथ युग्मेऽपि च कन्यकायामजे समाजो धनधान्यराशेः ॥ 123॥ उपवेशनमिह गतवति राहौ दद्रुगदेन जनः परितप्तः । राजसमाजयुतो बहुमानी वित्तसुखेन सदा रहितः स्यात् ॥ 124॥ नेत्रपाणावगौ नेत्रे भवतो रोगपीडिते । दुष्टव्यालारिचौराणां भयं तस्य धनक्षयः ॥ 125॥ प्रकाशने शुभासने स्थितिः कृतिः शुभा नृणाम् । धनोन्नतिर्गुणोन्नतिः सदा विदामगाविह । धराधिपाधिकारिता यशोलता तता भवे । न्नवीननीरदाकृतिर्विदेशतो महोन्नतिः ॥ 126॥ गमने च यदा राहौ बहुसन्तानवान्नरः । पण्डितो धनवान् दाता राजपूज्यो नरो भवेत् ॥ 127॥ राहावागमने क्रोधी सदा धीधनवर्जितः । कुटिलः कृपणः कामी नरो भवति सर्वथा ॥ 128॥ सभागतो यदा राहुः पण्डितः कृपणो नरः । नानागुणपरिक्रान्तो वित्त सौख्यसमन्वितः ॥ 129॥ चेदगावागमं यस्य याते तदा व्याकुलत्वं सदारातिभीत्या भयम् । महद्बन्धुवादो जनानां निपातो भवेद्वित्तहानिः शठत्वं कृशत्वम् ॥ 130॥ भोजने भोजनेनालं विकलो मनुजो भवेत् । मन्दबुद्धिः क्रियाभीरुः स्त्रीपुत्रसुखवर्जितः ॥ 131॥ नृत्यलिप्सागते राहौ महाव्याधिविवर्द्धनम् । नेत्ररोगी रिपोर्भीतिर्धनधर्मक्षयो नृणाम् ॥ 132॥ कौतुके च यदा राहौ स्थानहीनो नरो भवेत् । परदाररतो नित्यं परवित्तापहारकः ॥ 133॥ निद्रावस्थां गते राहौ गुणग्रामयुतो नरः । कान्तासन्तानवान् धीरो गर्वितो बहुवित्तवान् ॥ 134॥ मेषे वृषेऽथ वा युग्मे कन्ययां शयनं गते । केतौ धनसमृद्धिः स्यादन्यभे रोगवर्धनम् ॥ 135॥ उपवेशं गतौ केतौ दद्रुरोगविवर्द्धनम् । अरिवातनृपव्यालचैरशंका समन्ततः ॥ 136॥ नेत्रपाणिं गते केतौ नेत्ररोगः प्रजायते । दुष्टसर्पादिभीतिश्च रिपुराजकुलादपि ॥ 137॥ केतौ प्रकाशने संज्ञे धनवान् धार्मिकः सदा । नित्यं प्रवासी चोत्साही सात्त्विको राजसेवकः ॥ 138॥ गमेच्छायां भवेत्केतुर्बहुपुत्रो महाधनः । पण्डितो गुणवान् दाता जायते च नरोत्तमः ॥ 139॥ आगमने च यदा केतुर्नानारोगो धनक्षयः । दन्तघाती महारोगी पिशुनः परनिन्दकः ॥ 140॥ सभावस्थां गते केतौ वाचालो बहुगर्वितः । कृपणो लम्पटश्चैव धूर्तविद्द्याविशारदः ॥ 141॥ यदागमे भवेत्केतुः केतुः स्यात्पापकर्मणाम् । बन्धुवादरतो दुष्टो रिपुरोगनिपीडितः ॥ 142॥ भोजने तु जनो नित्यं क्षुधया परिपीडितः । दरिद्रो रोगसंतप्तः केतौ भ्रामति मेदिनीम् ॥ 143॥ नृत्यलिप्साङ्गते केतौ व्याधिना विकलो भवेत् । बुद्बुदाक्षो दुराघर्षो धूर्तोऽनर्थकरो नरः ॥ 144॥ कौतुकी कौतुके केतौ नटवामारतिप्रियः । स्थानभ्रष्टो दुराचारी दरिद्रो भ्रमते महीम् ॥ 145॥ निद्रावस्थां गते केतौ धनधान्यसुखं महत् । नानागुणविनोदेन कालो गच्छति जन्मिनाम् ॥ 146॥ शयने द्विज भावेषु यत्र तिष्ठन्ति सद्ग्रहाः । नित्यं तस्य शुभज्ञानं निर्विशंकं वदेत् बुधः ॥ 147॥ भोजने येषु भावेषु पापास्तिष्ठन्ति सर्वथा । तदा सर्वविनाशेऽपि नाऽत्र कार्या विचारणा ॥ 148॥ निद्रायां च यदा पापो जायास्थाने शुभं वदेत् । यदि पापग्रहैर्दृष्टो न शुभं च कदाचन ॥ 149॥ सुतस्थाने स्थितः पापो निद्रायां शयनेऽपि वा । तदा शुभं वदेत्तस्य नाऽत्र कार्या विचारणा ॥ 150॥ मृत्युस्थानस्थितः पापो निद्रायां शयनेऽपि वा । तदा तस्याऽपमृत्युः स्याद्राजतः परतस्तथा ॥ 151॥ शुभग्रहैर्यदा युक्तः शुभैर्वा यदि वीक्षितः । तदा तु मरणं तस्य गङ्गादौ च विशेषतः ॥ 152॥ कर्मस्थाने यदा पापः शयने भोजनेऽपि वा । तदा कर्मविपाकः स्यान्नानादुःखप्रदायकः ॥ 153॥ दशमस्थो निशानाथः कौतुके च प्रकाशने । तदैव राजयोगः स्यान्निर्विशकं द्विजोत्तम ॥ 154॥ बलाऽबलविचारेण ज्ञातव्यञ्च शुभाऽशुभम् । एवं क्रमेण बोद्धव्यं सर्वाभावेषु बुद्धिमन् ॥ 155॥ \medskip\hrule ## Encoded and proofread by ajarve at fms30.cca.rockwell.com (Ahto Jarve) \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}