% Text title : bRihatpArAsharahorAshAstram.h 61-70 % File name : par6170.itx % Category : jyotisha, sociology\_astrology, bRihatpArAshara % Location : doc\_z\_misc\_sociology\_astrology % Transliterated by : Ahto Jarve ajarve at fms30.cca.rockwell.com % Proofread by : Ahto Jarve ajarve at fms30.cca.rockwell.com % Latest update : August 3, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. बृहत्पाराशरहोराशास्त्रम् 61-70 ..}## \itxtitle{.. बृहत्पाराशरहोराशास्त्रम् 61\-70 ..}##\endtitles ## \medskip\hrule\medskip अथ प्रत्यन्तर्दशाफलाध्यायः ॥ 61॥ \smallskip पृथक् स्वस्वदशामानैर्हन्यादन्तर्दशामितिम् । भ्येत्सर्वदशायोगैः फलं प्रत्यन्तरं क्रमात् ॥ 1॥ विवादो वित्तहानिश्च दारार्तिः शिरसि व्यथा । रव्यन्तरे बुधैर्ज्ञेयं तस्य प्रत्यन्तरे फलम् ॥ 2॥ उद्वेगः कलहश्चैव वित्तहानिर्मनोव्यथा । रव्यन्तरे विजानीयात् चन्द्रप्रत्यन्तरे फलम् ॥ 3॥ राजभीतिः शस्त्रभीतिर्बन्धनं बहुसंकटम् । स/त्रुवह्निकृता पीडा कुजप्रत्यन्तरे फलम् ॥ 4॥ श्लेष्मव्याधिः शस्त्रभीतिएधनहानिर्महद्भयम् । राजभङ्गस्तथा त्रासो राहुप्रत्यन्तरे फलम् ॥ 5॥ शत्रुनाशो जयो वृद्धिर्वस्त्रहेमादिभूषणम् । अश्वयानादिलाभश्च गुरुप्रत्यन्तरे फलम् ॥ 6॥ धनहानिः पशोः पीडा महोद्वेगो महारुजः । अशुभं सर्वमाप्नोति शनिप्रत्यन्तरे जनः ॥ 7॥ विद्यालाभो बन्धुसङ्ग भोज्यप्राप्तिर्धनागमः । धर्मलाभो नृपात्पूजा बिधप्रत्यन्तरे भवेत् ॥ 8॥ प्राणभीतिर्महाहानी राजभीतिश्च विग्रहः । शत्रुणाञ्च महावादो केतोः प्रत्यन्तरे भवेत् ॥ 9॥ दिनानि समरूपाणि लाभोऽप्यल्पो भवेदिह । स्वल्पा च सुखसम्पत्तिः शुक्रप्रत्यन्तरे भवेत् ॥ 10॥ भूमोज्यधनसम्प्राप्ती राजपूजामहत्सुखम् । लाभश्चन्द्रान्तरे ज्ञेयं चन्द्रप्रत्यन्तरे फलम् ॥ 11॥ मतिवृद्धिर्महापूज्यः सुखं बन्धुजनैः सह । धनागमः शत्रुभयं कुजप्रत्यन्तरे भवेत् ॥ 12॥ भवेत्कल्याणसम्पत्ती राजवित्तसमागमः । अशुभैरल्पमृत्युअश्च राहुप्रत्यन्तरे द्विज ॥ 13॥ वस्त्रलाभो महातेजो ब्रह्मज्ञानं च सद्गुरोः । राज्यालंकरणावाप्तिर्गुरुप्रत्यन्तरे फलम् ॥ 14॥ दुर्दिने लभते पीडां वातपित्ताद्विशेषतः । धनधान्ययशोहानिः शनिप्रत्यन्तरे भवेत् ॥ 15॥ पुत्रजन्महयप्राप्तिर्विद्यालाभो महोन्नतिः । शुक्लवस्त्रान्नलाभश्च बुधप्रत्यन्तरे भवेत् ॥ 16॥ ब्राह्मणेन समं युद्धमपमृत्युः सुखक्षयः । सर्वत्र जायते क्लेशः केतोः प्रत्यन्तरे भवेत् ॥ 17॥ धनलाभो महत्सौख्यं कन्याजन्म सुभोजनम् । प्रीतिश्च सर्वलोकेभ्यो भृगुप्रत्यन्तरे विधोः ॥ 18॥ अन्नागमो वस्त्रलाभः शत्रुहानिः सुखागमः । सर्वत्र विजयप्राप्तिः सूर्यप्रत्यन्तरे विधोः ॥ 19॥ शत्रुभीतिं कलिं घोरं रक्तस्रावं मृतेर्भयम् । कुजस्यान्तर्दशायां च कुजप्रत्यन्तरे वदेत् ॥ 20॥ बन्धनं राजभङ्गश्च धनहानिः कुभोजनम् । कलहः शत्रुभिर्नित्यं राहुप्रत्यन्तरे भवेत् ॥ 21॥ मतिनाशस्तथा दुःखं सन्तापः कलहो भवेत् । विफलं चिन्तितं सर्वं गुरोः प्रत्यन्तरे भवेत् ॥ 22॥ स्वामिनाशस्तथा पीडा धनहानिर्न्महाभयम् । वैकल्यं कलहस्त्रासो शनेः प्रत्यन्तरे भवेत् ॥ 23॥ सर्वथा बुद्धिनाशश्च धनहानिर्ज्वरस्तनौ । वस्त्रान्नसुहृदां नाशो बुधप्रत्यन्तरे भवेत् ॥ 24॥ आलस्य च शिरःपीडा पापरोगोऽपमृत्युकृत् । राजभीतिः शस्त्रघातो केतोः प्रत्यन्तरे भवेत् ॥ 25॥ चाण्डालात्सङ्कटस्त्रासो राजशास्त्रभयं भवेत् । अतिसाराऽथ वमनं भृगोः प्रत्यन्तरे भवेत् ॥ 26॥ भूमिलाभोऽर्थसम्पत्तिः सन्तोषो मित्रसङ्गतिः । सर्वत्र सुखमाप्नोति रवेः प्रत्यन्तरे जनः ॥ 27॥ याम्यां दिशि भवेल्लाभः सितवस्त्रविभूषणम् । संसिद्धिः सर्वकार्याणां विधोः प्रत्यन्तरे भवेत् ॥ 28॥ बन्धनं बहुधा रोगो बहुघातः सुहृद्भयम् । राह्वन्तर्दशायां च ज्ञेयं राह्वन्तरे फलम् ॥ 29॥ सर्वत्र लभते मानं गजाश्वं च धनागमम् । राहोरन्तर्दशायां च गुरोः प्रत्यन्तरे जनः ॥ 30॥ बन्धनं जायते घोरं सुखहानिर्महद्भयम् । प्रत्यहं वातपीडा च शनेः प्रत्यन्तरे भवेत् ॥ 31॥ सर्वत्र बहुधा लाभः स्त्रीसङ्गाच्च विशेषतः । परदेशभवा सिद्धिर्बुधप्रत्यन्तरे भवेत् ॥ 32॥ बुद्धिनाशो भयं विघ्नो धनहानिर्महद्भयम् । सर्वत्र कलहोद्वेगौ केतोः प्रत्यन्तरे फलम् ॥ 33॥ योगिनीभ्यो भयं भूयादश्वहानिः कुभोजनम् । स्त्रीनाशः कुलजं शोकं शुक्रप्रत्यन्तरे भवेत् ॥ 34॥ ज्वररोगो महाभीतिः पुत्रपौत्रादिपीडनम् । अल्पमृत्युः प्रमादश्च रवेः प्रत्यन्तरे भवेत् ॥ 35॥ उद्वेगकलहो चिन्ता मानहानिर्महद्भयम् । पितुर्विकलता देहे विद्योः रवेः प्रत्यन्तरे भवेत् ॥ 36॥ भगन्दरकृता पीडा रक्तपित्तप्रपीडनम् । अर्थहानिर्महोद्वेगः कुजप्रत्यन्तरे फलम् ॥ 37॥ हेमलाभो धान्यवृद्धि कल्याणं सुफलोदयः । गुरोरन्तर्दशायां च भवेद् गुर्वन्तरे फलम् ॥ 38॥ गोभूमिहयलाभः स्यात्सर्वत्र सुखसाधनम् । संग्रहो ह्यन्नपानादेः शनेः प्रत्यन्तरे भवेत् ॥ 39॥ विद्यालाभो वस्त्रलाभो ज्ञानलाभः समौक्तिकः । सुहृदां सङ्गमः स्नेहो बुधप्रत्यन्तरे भवेत् ॥ 40॥ जलभीतिस्तथा चौर्यं बन्धनं कलहो भवेत् । अपमृत्युर्भयं घोरं केतोः प्रत्यन्तरे द्विज ॥ 41॥ नानाविद्यार्थसम्प्राप्तिर्हेमवस्त्रविभूषणम् । लभते क्षेमसन्तोषं भृगोः प्रत्यन्तरे जनः ॥ 42॥ नृपाल्लाभस्तथा मित्रात्पितृतो मातृतोऽपि वा । सर्वत्र लभते पूजां रवेः प्रत्यन्तरे जनः ॥ 43॥ सर्वदुःखविमोक्षश्च मुक्तलाभो हयस्य च । सिद्ध्यन्ति सर्वकार्याणि विधो प्रत्यन्तरे द्विज ॥ 44॥ शस्त्रभीतिर्गदे पीडा वह्निमाद्द्यमजीर्णता । पीडा शत्रुकृता भूरिर्भौमप्रत्यन्तरे भवेत् ॥ 45॥ चाण्डालेन विरधः स्याद्भयं तेभ्यो धनक्षतिः । कष्टं जीवान्तरे ज्ञेयं राहोः प्रत्यन्तरे ध्रुवम् ॥ 46॥ देहपीडा कलेर्भीतिर्भयमन्त्यजलोकतः । दुःखं शन्यन्तरे नाना शनेः प्र्त्यन्तरे भवेत् ॥ 47॥ बुद्धिनाशः कलेर्भीतिरन्नपानादिहानिकृत् । धन्हानिर्भयं शत्रोः सनेः प्रत्यन्तरे बुधे ॥ 48॥ बन्धः शत्रोर्गृहे जातो वर्णहानिर्बहुक्षुधा । चित्ते चिन्ता भयं त्रासः केतो प्रत्यन्तरे भवेत् ॥ 49॥ चिन्तितं फलितं वस्तु कल्याणं स्वजने सदा । मनुष्यकृतितो लाभः भृगिः प्रत्यन्तरे द्विज ॥ 50॥ राजतेजोऽधिकारित्वं स्वगृहे जायते कलिः । ज्वरादिव्याधिपीडा च रवेः प्रत्यन्तरे भवेत् ॥ 51॥ स्फीतबुद्धिर्महारम्भो मन्दतेजा बहुव्ययः । बहुस्त्रीभिः समं भोगो विधोः प्रत्यन्तरे शनौ ॥ 52॥ तेजोहानि पुत्रघातो वह्निभीती रिपोर्भयम् । वातपित्तकृता पीडा कुजप्रत्यन्तरे भवेत् ॥ 53॥ धननाशो वस्त्रहानिर्भूमिनाशो भयं भवेत् । विदेशगमनं मृत्युः राहो प्रत्यन्तरे शनौ ॥ 54॥ गृहेषु स्वीकृतं छिद्रं ह्यसमर्थो निरीक्षणे । अथ वा कलिमुद्वेगं गुरोः प्रत्यन्तरे वदेत् ॥ 55॥ बुद्धिर्विद्यार्थलाभो वा वस्त्रलाभो महत्सुखम् । बुधास्यान्तर्दशायाञ्च बुधप्रत्यन्तरे भवेत् ॥ 56॥ कठिनान्नस्य सम्प्राप्तिरुदरे रोगसम्भवः । कामलं रक्तपित्तं च केतोः प्रत्यन्तरे भवेत् ॥ 57॥ उत्तरस्यां भवेल्लाभो हानिः स्यात्तु चतुष्पदात् । अधिकारो नृपागारे भृगोः प्र्त्यनतरे भवेत् ॥ 58॥ तेजोहानिर्भवेद्रोगस्तनुपीडा यदा कदा । जायते चित्तवैकल्यं रवेः प्रत्यन्तरे बुधे ॥ 59॥ स्त्रीलाभश्चार्थसम्पत्तिः कन्यालाभो महद्धनम् । लभते सर्वतः सौख्यं विधोः प्र्त्यन्तरे जनः ॥ 60॥ धर्मधीधनसम्प्राप्तिश्चौराग्न्यादिप्रपीडनम् । रक्तवस्त्रं शस्त्रघातं भौमप्रत्यन्तरे भवेत् ॥ 61॥ कलहो जायते स्त्रीभिरकस्माद्भयसम्भवः । राजशस्त्राकृता भीतिः राहिः प्र्त्यन्तरे द्विज ॥ 62॥ राज्यं राज्याधिकारो वा पूजा राजसमुद्भवा । विद्याबुद्धिसमृद्धिश्च गुरोः प्रत्यन्तरे भवेत् ॥ 63॥ वातपित्तमहापीडा देहघातसमुद्भवा । धननाशमवाप्नोति शनेः प्रत्यन्तरे जनः ॥ 64॥ आपत्समुद्भवोऽकस्माद्देशन्तरसमागमः । केत्वन्तरेऽर्थहानिश्च केतोः प्रत्यन्तरे भवेत् ॥ 65॥ म्लेच्छभीरर्थनाशो वा नेत्ररोगः शिरोव्यथा । हानिश्चतुष्पदानां च भृगोः प्रत्यन्तरे भवेत् ॥ 66॥ मित्रैः सह विरोधश्च स्वल्पमृत्युः पराजयः । मतिभ्रंशो विवादश्च रवेः प्र्त्यन्तरे भवेत् ॥ 67॥ अन्ननाशो यशोहानिर्देहपीडा मतिभ्रमः । आमवातादिवृद्धिश्चविधोः प्र्त्यन्तरे भवेत् ॥ 68॥ शस्त्रघातेन पातेन पीडितो वह्निपीडया । नीचाद्भीती रिपोः शङ्का कुजप्रत्यन्तरे भवेत् ॥ 69॥ कामिनीभ्यो भयं भूयात्तथा वैरिसमुद्भवः । क्षुद्रादपि भवेद्भीती राहोः प्रत्यन्तरे भवेत् ॥ 70॥ धनहानिर्महोत्पातो स/स्त्रमित्रविनाशनम् । सर्वत्र लभते क्लेशं गुरोः प्रत्यन्तरे फलम् ॥ 71॥ गोमहिष्यादिमरणं देहपीडा सुहृद्वधः । स्वल्पाल्पलाभकरणं शनेः प्रत्यन्तरे फलम् ॥ 72॥ बुद्धिनाशो महोद्वेगो विद्याहानिर्महाभयम् । कार्यसिद्धिर्न जायते ज्ञस्य प्रत्यन्तरे फलम् ॥ 73॥ श्वेताश्ववस्त्रमुक्ताद्यं दिव्यस्त्रीजङ्गजं सुखम् । लभते शुक्रन्तरे प्राप्ते शुक्रप्रत्यन्तरे जनः ॥ 74॥ वातज्वरः शिरःपीडा राज्ञः पीडा रिपोरपि । जायते स्वल्पलाभोऽपि रवेः प्रत्यन्तरे फलम् ॥ 75॥ कन्याजन्म नृपाल्लाभो वस्त्राभरणसंयुतः । राज्याधिकारसम्प्राप्तिः चन्द्रप्रत्यन्तरे भवेत् ॥ 76॥ रक्तपित्तादिरोगश्च कलहस्ताडनं भवेत् । महान्क्लेशो भवेदत कुजप्रत्यन्तरे द्विज ॥ 77॥ कलहो जायते स्त्रीभिरकस्माद्भयसम्भवः । राजतः शत्रुतः पीडा राहोः प्रत्यन्तरे भवेत् ॥ 78॥ महद्द्रव्यं महद्राज्यं वस्त्र्मुक्तादिभूषणम् । गजाश्वादिपदप्राप्तिः गुरोः प्रत्यन्तरे भवेत् ॥ 79॥ खरोष्ट्रछागसम्प्राप्तिर्लोहमाषतिलादिकम् । लभते स्वल्पपीडादि शनेः प्रत्यन्तरे जनः ॥ 80॥ धनज्ञानमहल्लाभो राजराज्यादिकारिता । निक्षेपाद्धनलाभोऽपि ज्ञस्य प्रत्यन्तरे भवेत् ॥ 81॥ अपमृत्युभयं ज्ञेयं देशाद्देशान्तरागमः । लाभोऽपि जायते मध्ये केतोः प्रत्यन्तरे द्विज ॥ 82॥ \medskip\hrule\medskip अथ सूक्ष्मान्तर्दशाध्यायः ॥ 62॥ \smallskip गुण्या स्वस्वदशावर्षैः प्रत्यन्तरदशामितिः । खार्क्रैभक्ता पृथग्लब्धिः सूक्ष्मान्तरदशा भवेत् ॥ 1॥ निजभूमिपरित्यागो प्राणनाशभयं भवेत् । स्थाननाशो महाहानिः निजसूक्ष्मगते रवौ ॥ 2॥ देवब्राह्मण्भक्तिश्च नित्यकर्मरतस्तथा । सुप्रीतिः सर्वमित्रश्चैव रवेः सूक्ष्मगते विधौ ॥ 3॥ क्रूरकर्मरतिस्तिग्मशत्रुभिः परिपीडनम् । रक्तस्रावादिरोगश्च रवेः सूक्ष्मगते कुजे ॥ 4॥ चौराग्निविषभीतिश्च रणे भङ्गः पराजयः । दानधर्मादिहीनश्च रवेः सूक्ष्मगते ह्यगौ ॥ 5॥ नृपसत्कारराजार्हः सेवकैः परिपूजितः । राजचक्षुर्गतः शान्तः सूर्यसूक्ष्मगते गुरौ ॥ 6॥ चौर्यसाहसकर्मार्थं देवब्राह्मणपीडनम् । स्थानच्युतिं मनोदुखं रवेः सूक्ष्मगते शनौ ॥ 7॥ दिव्याम्बरादिलब्धिश्च दिव्यस्त्रीपरिभोगिता । अचिन्तितार्थसिद्धिश्च रवेः सूक्ष्मगते बुधे ॥ 8॥ गुरुतार्थविनाशश्च भृत्यदारभवस्तथा । क्वचित्सेवकसम्बन्धो रवेः सूक्ष्मगते ध्वजे ॥ 9॥ पुत्रमित्रकलत्रादिसाख्यसम्पन्न एव च । नानाविधा च सम्पत्ती रवेः सूक्ष्मगते भृगौ ॥ 10॥ भूषणं भूमिलाभश्च सम्मानं नृपपूजनम् । तामसत्त्वं गुरुत्वं च निजसूक्ष्मगते विधौ ॥ 11॥ दुःखं शत्रुविरोधश्च कुक्षिरोगः पितुर्मृतिः । वातपित्तकफोद्रेकः विधोः सूक्ष्मगते कुजे ॥ 12॥ क्रोधनं मित्रबन्धूनां देशत्यागो धनक्षयः । विदेशान्निगडप्राप्तिर्विधोः सूक्ष्मगतेप्यगौ ॥ 13॥ छत्रचामरसंयुक्तं वैभवं पुत्रसम्पदः । सर्वत्र सुखमाप्नोति विधोः सूक्ष्मगते गुरौ ॥ 14॥ राजोपद्रवभीतिः स्याद्व्यवहारे धनक्षयः । चौरर्वं विप्रभीतिश्च विधोः सूक्ष्मगते शनौ ॥ 15॥ राजमानं वस्तुलाभो विदेशाद्वाहनादिकम् । पुत्रपौत्र्समृद्धिश्च विधोः सूक्ष्मगते बुधे ॥ 16॥ आत्मनो वृत्तिहननं सस्यशृङ्गवृषादिभिः । अग्निसूर्यादिभीतिः स्याद्विधोः सूक्ष्मगते ध्वजे ॥ 17॥ विवाहो भूमिलाभश्च वस्त्राभरणवैभवम् । राज्यलाभश्च कीर्तिश्च विधोः सूक्ष्मगते भृगौ ॥ 18॥ क्लेशात्क्लेशः कार्यनाशः पशुधान्यधनक्षयः । गात्रवैषम्यभूमिश्च विधोः सूक्ष्मगते रवौ ॥ 19॥ भूमिहानिर्मनःखेदो ह्यपस्मारी च बन्धुयुक् । पुरोक्षोभमनस्तापो निजसूक्ष्मगते कुजे ॥ 20॥ अङ्गदोषो जनाद्भीतिः प्रमदावंशनाशनम् । वह्निसर्पभयं घोरं भौमे सूक्ष्मगतेऽप्यहौ ॥ 21॥ देवपूजारतिश्चात्र मन्त्राभ्युत्थानतत्परः । लोके पूजा प्रमोदश्च भौमे सूक्ष्मगते गुरौ ॥ 22॥ बन्धनान्मुच्यते बद्धो धनधान्यपरिच्छदः । भृत्यार्थबहुलः श्रीमान् भौमे सूक्ष्मगते शनौ ॥ 23॥ वाहनं छात्रसंयुक्तं राज्यभोगपरं सुखम् । कामश्वासादिका पीडा भौमे सूक्ष्मगते बुधे ॥ 24॥ परप्रेतितबुद्धिश्च सर्वत्राऽपि च गर्हिता । अशुचिः सर्वकालेषु भौमे सूक्ष्मगते ध्वजे ॥ 25॥ इष्टस्त्रीभोगसम्पत्तिरिष्टभोजनसंग्रहः । इष्टार्थस्यापि लाभश्च भौमे सूक्ष्मगते भृगौ ॥ 26॥ राजद्वेषो द्विजात्क्लेशः कार्याभिप्रयवंचकः । लोकेऽपि निन्द्यतामेति भौमे सूक्ष्मगते रवौ ॥ 27॥ शुद्धत्वं धनसम्प्राप्तिर्देवभाह्मण्वत्सलः । व्याधिना परिभूयेत् भौमे सूक्ष्मगते विधौ ॥ 28॥ लोकोपद्रवबुद्धिश्च सर्वकार्ये मतिविभ्रमः । शून्यता चित्तदोषः स्यात् स्वीये सूक्ष्मगतेऽप्यगौ ॥ 29॥ दीर्घरोगी दरिद्रश्च सर्वेषां प्रियदर्शनः । दानधर्मरतः शस्तो राहोः सूक्ष्मगते गुरौ ॥ 30॥ कुमार्गात्कुत्सितोर्थश्च दुष्टश्च परसेवकः । असत्सङ्गमतिर्मूढो राहोः सूक्ष्मगते शनौ ॥ 31॥ स्त्रीसम्भोगमतिर्वाग्मी लोकसम्भावनावृतः । अन्नमिच्छंस्तनुग्लानी राहोः सूक्ष्मगते बुधे ॥ 32॥ माधुर्यं मानहानिश्च बन्धनं चाप्रमाकरम् । पारुष्यं जीवहानिश्च राहोः सूक्ष्मगते ध्वजे ॥ 33॥ बन्धनान्मुच्यते बद्धः स्थानमानार्थसञ्चयः । कारणाद् द्रव्यलाभश्च राहौ सूक्ष्मगते भृगौ ॥ 34॥ व्यक्तार्शो गुल्मरोगश्च क्रोधहानिस्तथैव च । वाहनादिसुखं सर्वं राहोः सूक्ष्मगते रवौ ॥ 35॥ मणिरत्नधनवाप्तिर्विद्योपासनशीलवान् । देवार्चनपरो भक्त्या राहोः सूक्ष्मगते विधौ ॥ 36॥ निर्जिते जनविद्रावो जने क्रोधश्च बन्धनम् । चौर्यशीलरतिर्नित्यं राहोः सूक्ष्मगते कुजे ॥ 37॥ शोकनाशो धनाधिक्यमग्निहोत्रं शिवार्चनम् । वाहनं छत्रसंयुक्तं स्वीये सूक्ष्मगते गुरौ ॥ 38॥ व्रतभङ्गो मनस्तापो विदेशे वसुनाशनम् । विरोधो बन्धुवैर्गश्च गुरोः सूक्ष्मगते शनौ ॥ 39॥ विद्याबुद्धिविवृद्धिश्च ससम्मानं धनागमः । गृहे सर्वविधं सौख्यं गुरोः सूक्ष्मगते बुधे ॥ 40॥ ज्ञानं विभवपाण्डित्ये शास्त्रश्रोता शिवार्चनम् । अग्निहोत्रं गुरोर्भक्तिर्गुरोः सूक्ष्मगते ध्वजे ॥ 41॥ रोगान्मुक्तिः सुखं भोगो धनधान्यसमागमः । पुत्रदारादिसौख्यं च गुरोः सूक्ष्मगते भृगौ ॥ 42॥ वातपित्तप्रकोपश्च श्लेष्मोद्रेकस्तु दारुणः । रसव्यादिकृतं शूलं गुरोः सूक्ष्मगते रवौ ॥ 43॥ छत्रचामरसंयुक्तं वैभवं पुत्रसम्पदः । नेत्रकुक्षिगता पीडा गुरोः सूक्ष्मगते विधौ ॥ 44॥ स्र्तीजनाच्च विषोत्पत्तिर्बन्धनं च रुजोभयम् । देशान्तरगमो भ्रान्तिर्गुरोः सूक्ष्मगते कुजे ॥ 45॥ व्याधिभिः परिभूतःस्याच्चौरैरपहृतं धनम् । सर्पवृश्चिकभीतिश्च गुरोः सूक्ष्मगतेऽप्यगौ ॥ 46॥ धनहानिर्महाव्याधिः वातपीडा कुलक्षयः । भिन्नाहारी महादुःखी निजसूक्ष्मगते शनौ ॥ 47॥ वाणिज्यवृत्तेर्लाभश्च विद्याविभवमेव च । स्त्रीलाभश्च महीप्राप्तिः शनेः सूक्ष्मगते बुधे ॥ 48॥ चौरोपद्रवकुष्ठादिवृत्तिक्षयविगुम्फनम् । सर्वाङ्गपीडनं व्याधिः शनेः सूक्ष्मगते ध्वजे ॥ 49॥ ऐश्वर्यमायुधाभ्यासः पुत्रलाभोऽभिषेचनम् । आरोग्यं धनकामौ च शनेः सूक्ष्मगते भृगौ ॥ 50॥ राजतेजोविकारत्वं स्वगृहे जायते कलिः । किञ्चित्पीडा स्वदेहोत्था शनेः सूक्ष्मगते रवौ ॥ 51॥ स्फीतबुद्धिर्महारम्भो मन्दतेजा बहुव्ययः । स्त्रीपुत्रैश्च समं सौख्यं शनेः सूक्ष्मगते विधौ ॥ 52॥ तेजोहानिर्महोद्वेगो वह्निमान्द्यं भ्रमः कलिः । वातपित्तकृता पीडा शनेः सूक्ष्मगते कुजे ॥ 53॥ पितृमातृविनाशश्च मनोदुःखं गुरुव्ययम् । सर्वत्र विफलत्वं च शनेः सूक्ष्मगतेऽप्यहौ ॥ 54॥ सन्मुद्राभोगसम्मानं धनधान्यविवर्द्धनम् । छत्रचामरसम्प्राप्तिः शनेः सूक्ष्मगते गुरौ ॥ 55॥ सौभाग्यं राजसम्मानं धनधान्यादिसम्पदः । सर्वेषां प्रियदर्शी च निजसूक्ष्मगते बुधे ॥ 56॥ बालग्रहोग्निभीस्तापः स्त्रीगदोद्भवदोषभाक् । कुमार्गी कुत्सिताशी च बौधे सूक्ष्मगते ध्वजे ॥ 57॥ वाहनं धनसम्पत्तिर्जलजान्नार्थसम्भवः । शुभकीर्तिर्महाभोगो बौधे सूक्ष्मगते भृगौ ॥ 58॥ ताडनं नृपवैषम्यं बुद्धिस्खलनरोगभाक् । हानिर्जनापवादं च बौधे सूक्ष्मगते रवौ ॥ 59॥ सुभगः स्थिरबुद्धिश्च राजसन्मानसम्पदः । सुहृदां गुरुसंचारो बौधे सूक्ष्मगते विधौ ॥ 60॥ अग्निदाहो विषोत्पत्तिर्जडत्वं च दरिद्रता । विभ्रमश्च महोद्वेगो बौधे सूक्ष्मगते कुजे ॥ 61॥ अग्निसर्पनृपाद्भीतिः कुच्छ्रादिरिपराभवः । भूतावेशभ्रमाद्भ्रान्तिर्बौधे सूक्ष्मगतेप्यहौ ॥ 62॥ गृहोपकरणं भव्यं दानं भोगादिवैभवम् । राजप्रसादसम्पत्तिर्बौधे सूक्ष्मगते गुरौ ॥ 63॥ वाणिज्यवृत्तिलाभश्च विद्याविभवमेव च । स्त्रीलाभश्च महाव्याप्तिर्बौधे सूक्ष्मगते शनौ ॥ 64॥ पुत्रदारादिजं दुःखं गात्रवैषम्यमेव च । दारिद्र्याद् भिक्षुवृत्तिश्च नैजे सूक्ष्मगते ध्वजे ॥ 65॥ roganAsha.arthalAbhashcha गुरुविप्रानुवत्सलः । सङ्गमः स्वजनैः सार्द्धकेतोः सूक्ष्मगते भृगौ ॥ 66॥ युद्धं भूमिविनाशश्च विप्रवासः स्वदेशतः । सुहृद्विपातिरार्तिश्च केतोः सूक्ष्मगते रवौ ॥ 67॥ दासीदाससमृद्धिश्च युद्धे लब्धिर्जयस्तथा । ललिता कीर्तिरुत्पन्ना केतोः सूक्ष्मगते विधौ ॥ 68॥ आसने भयमश्वादेश्चौरदुष्टादिपीडनम् । गुल्मपीडा शिरोरोगः केतोः सूक्ष्मगते कुजे ॥ 69॥ विनाशः स्त्रीगुरूणां च दुष्टस्त्रीसङ्गमाल्लघुः । वमनं रुधिरं पित्तं केतोः सूक्ष्मगतेऽप्यगौ ॥ 70॥ रिपोर्विरोधः सम्पत्तिः सहसा राजवैभवम् । पशुक्षेत्रविनाशार्तिः केतोः सूक्ष्मगते गुरौ ॥ 71॥ मृषा पीडा भवेत्क्षुद्रमुखोत्पत्तिश्च लङ्घनम् । स्त्रीविरोधः सत्यहानिः केतोः सूक्ष्मगते शनौ ॥ 72॥ नानाविधजनाप्तिश्च विप्रयोगोऽरिपीडनम् । अर्थसम्पत्समृद्धिश्च केतोः सूक्ष्मगते बुधे ॥ 73॥ शत्रुहानिर्महत्सौख्यं शङ्करालयनिर्मितिः । तडागकूपनिर्माणं निजसूक्ष्मगते भृगौ ॥ 74॥ उरस्तापो भ्रमश्चैव गतागतविचेष्टितम् । क्वचिल्लाभः क्वचिद्धानिर्भृगोः सूक्ष्मगते रवौ ॥ 75॥ आरोग्यं धनसम्पात्तिः कार्यलाभो गतागतैः । बुद्धिविद्याविवृद्धिः स्याद् भृगोः सूक्ष्मगते विधौ ॥ 76॥ जडत्वं रिपुवैषम्यं देशभ्रंशो महद्भयम् । व्याधिदुःखसमृत्पत्तिर्भृगोः सूक्ष्मगते कुजे ॥ 77॥ राज्याग्निसर्पजा भीतिर्बन्धुनाशो गुरुव्यथा । स्थानच्युतिर्महाभीतिर्भृगोः सूक्ष्मगतेऽप्यहौ ॥ 78॥ सर्वत्र कार्यलाभश्च क्षेत्रार्थविभवोन्नतिः । वणिग्वृत्तेर्महालब्धिर्भृगोः सूक्ष्मगते गुरौ ॥ 79॥ शत्रुपीडा महद्दुःखं चतुष्पादविनाशनम् । स्वगोत्रगुरुहानिः स्याद् भृगोः सूक्ष्मगते शनौ ॥ 80॥ बान्धवादिषु सम्पत्तिर्व्यवहारो धनोन्नतिः । पुत्रदारादितः सौख्यं भृगोः सूक्ष्मगते बुधे ॥ 81॥ अग्निरोगो महापीडा मुखनेत्रशिरोव्यथा । सञ्चितार्थात्मनः पीडा भृगोः सूक्ष्मगते ध्वजे ॥ 82॥ \medskip\hrule\medskip अथ प्राणदशाफलाध्यायः ॥ 63॥ \smallskip पृथक् खगदशावर्षैर्हन्यात् सूक्ष्मदशामितिम् । खसूर्यैर्विभजेल्लिब्धर्ज्ञेय प्राणदशामितिः ॥ 1॥ पाऊंश्चल्यं विषजा बाधा चौराग्निनृपजं भयम् । कष्टं सूक्ष्मदशाकाले रवौ प्राणदशां गते ॥ 2॥ सुखं भोजनसम्पत्तिः संस्कारो नृपवैभवम् । उदारादिकृपाभिश्च रवेः प्राणगते विधौ ॥ 3॥ भूपोपद्रवमन्यार्थे द्रव्यनाशो महद्भयम् । महत्यपचयप्राप्ती रवेः प्राणगते कुजे ॥ 4॥ अन्नोद्भवा महापीडा विषोत्पत्तिर्विशेषतः । अर्थाग्निराजभिः क्लेशो रवेः प्राणगतेऽप्यहौ ॥ 5॥ नानाविद्यार्थसम्पत्तिः कार्यलाभो गतागतैः । नृपविप्राश्रमे सूक्ष्मे रवेः प्राणगते गुरौ ॥ 6॥ बन्धनं प्राणनाशश्च चित्तोद्वेगस्तथैव च । बहुबाधा महाहानी रवेः प्राणगते शनौ ॥ 7॥ राजान्नभोगः सततं राजलाञ्छानतत्पदम् । आत्मा सन्तर्पयेदीवं रवेः प्राणगते बुधे ॥ 8॥ अन्योऽन्यं कलहश्चैव वसुहानिः पराजयः । गुरुस्त्रीबन्धुविर्गैश्च सूर्यप्राणगते ध्वजे ॥ 9॥ राजपूजा धनाधिक्यं स्त्रीपुत्रादिभवं सुखम् । अन्नपानादिभोगादि सूर्यप्राणगते भृगौ ॥ 10॥ स्त्रीपुत्रादिसुखं द्रव्यं लभते नूतनाम्बरम् । योगसिद्धिं समाधिञ्च निजप्राणगते विधौ ॥ 11॥ क्षयं कुष्ठं बन्धुनाशं रक्तस्रावान्महद्भयम् । भूतावेशादि जायते विधोः प्राणगते कुजे ॥ 12॥ सर्पभीतिविशेषाण भूतोपद्रवान् सदा । दृष्टिक्षोभो मतिभ्रंशो विधोः प्राणगतेऽप्यहौ ॥ 13॥ धर्मवृद्धिः क्षमाप्राप्तिर्देवब्राह्मणपूजनम् । सौभाग्यं प्रियदृष्टिश्च चन्द्रप्राणगते गुरौ ॥ 14॥ सहसा देहपतनं शत्रूपद्रववेदना । अन्धत्वं च धनप्राप्तिश्चन्द्रप्राणगते शनौ ॥ 15॥ चामरच्छत्रसम्प्राप्ती राज्यलाभो नृपात्ततः । समत्वं सर्वभूतेषु चन्द्रप्राणगते बुधे ॥ 16॥ शस्त्राग्निरिपुजा पीडा विषाग्निः कुक्षिरोगता । पुत्रदारवियोगश्च चन्द्रप्राणगते ध्वजे ॥ 17॥ पुत्रमित्रकलत्राप्तिविदेशाच्च धनागमः । सुखसम्पत्तिरर्थश्च चन्द्रप्राणगते भृगौ ॥ 18॥ क्रूरता कोपवृद्धिश्च प्राणहानिर्मनोव्यथा । देशत्यागो महाभीतिश्चन्द्रप्राणगते रवौ ॥ 19॥ कलहो रिपुभिर्बन्धः रक्तपित्तादिरोगभीः । निजसूक्ष्मदशामध्ये कुज प्राणगते फलम् ॥ 20॥ विच्युतः सुतदारैश्च बन्धूपद्रवपीडितः । प्राणत्यागो विषेणैव भौमप्राणगतेऽप्यहौ ॥ 21॥ देवार्चनपरः स्र्/ईमान्मन्तानुष्ठानतत्परः । पुत्रपौत्रसुखावाप्तिर्भौमप्राणगते गुरौ ॥ 22॥ अग्निबाधा भवेन्मृत्युरर्थनाशः पदच्युतिः । बन्धुभिबन्धुतावाप्तिर्भौमप्राणगते शनौ ॥ 23॥ दिव्याम्बरसमुत्पत्तिर्दिव्याभरणभूषितः । दिव्याङ्गनायाः सम्प्राप्तिर्भौमप्राणगते बुधे ॥ 24॥ पतनोत्पातिपीडा च नेत्रक्षोभो महद्भयम् । भुजङ्गाद् द्रव्यहानिश्च भौमप्राणगते ध्वजे ॥ 25॥ धनधान्यादिसम्पत्तिर्लोकपूजा सुखागमा । नानाभोगैर्भवेद्भोगी भौमप्राणगते भृगौ ॥ 26॥ ज्वरोन्मादः क्षयोऽर्थस्य राजविस्नेहसम्भवः । दीर्घरोगी दरिद्रः स्याद्भौमप्राणगते रवौ ॥ 27॥ भोजनादिसुखप्राप्तिर्वस्त्राभरणजं सुखम् । शीतोष्णव्याधिपीडा च भौमप्राणगते विधौ ॥ 28॥ अन्नाशने विरक्तश्च विषभीतिस्तथैव च । साहसाद्धननाशश्च राहौ प्राणगते भवेत् ॥ 29॥ अङ्गसौख्यं विनिर्भीतिर्वाहनादेश्च सङ्गता । नीचिः कलहसम्प्राप्ती राहोः प्राणगते गुरौ ॥ 30॥ गृहदाहः शरीरे रुङ् नीचैरपहृत धनम् । तथा बन्धनसम्प्राप्ती राहोः प्राणगते शनौ ॥ 31॥ गुरूपदेशविभवो गुरुसत्कारवर्द्धनम् । गुणवाञ्छीलवांश्चापि राहोः प्राणगते बुधे ॥ 32॥ स्त्रीपुत्रादिविरोधश्च गृहान्निष्क्रमणादपि । साहसात्कायहानिश्च राहोः प्राणगते ध्वजे ॥ 33॥ छत्रवाहनसम्पत्तिः सर्वार्थफलसञ्चयः । शिवार्चनगृहारम्भो राहोः प्राणगते भृगौ ॥ 34॥ अर्शादिरोगभीतिश्च राज्योपद्रवसम्भवः । चतुष्पादादिहानिश्च राहोः प्राणगते रवौ ॥ 35॥ सौमनस्यं च सद्बुद्धिः सत्कारो गुरुदर्शनम् । पापाद्भीतिर्मनःसौख्यं राहोः प्राणगते विधौ ॥ 36॥ चाण्डालाग्निवशाद्भीतिः स्वपदच्युतिरापदः । मलिनः श्वादिवृत्तिश्च राहोः प्राणगते कुजे ॥ 37॥ हर्षागमो धनाधिक्यमग्निहोत्रं शिवार्चनम् । वाहनं छत्रसंयुक्तं निज प्राणगते गुरौ ॥ 38॥ व्रतहानिर्विषादश्च विदेशे धननाशनम् । विरोधो बन्धुवर्गैश्च गुरोः प्राणगते शनौ ॥ 39॥ विद्याबुद्धिविवृद्धिश्च लोके पूजा धनागमः । स्त्रीपुत्रादिसुखप्राप्तिर्गुरोः प्राणगते बुधे ॥ 40॥ ज्ञानं विभवपाण्डित्यं शास्त्रज्ञानं शिवार्चनम् । अग्निहोत्रं गुरोर्भक्तिर्गुरोः प्राणगते ध्वजे ॥ 41॥ रोगान्मुक्तिः सुखं भोगो धनधान्यसमागमः । पुत्रदारादिजं सौख्यं गुरोः प्राणगते भृगौ ॥ 42॥ वातपित्तप्रकोपं च श्लेष्मोद्रेकं तु दारुणम् । रसव्याधिकृतं शूलं गुरोः प्राणगते रवौ ॥ 43॥ छत्रचामरसंयुक्तं वैभवं पुत्रसम्पदः । नेत्रकुक्षिगता पीडा गुरोः प्राणगते विधौ ॥ 44॥ स्त्रीजनाच्च विषोत्पत्तिर्बन्धनं चातिनिग्रहः । देशान्तरगमो भ्रान्तिर्गुरोः प्राणगते कुजे ॥ 45॥ व्याधिभिः परिभूतः स्याच्चौरैरपहृतं धनम् । सर्पवृश्चिकभीतिश्च गुरोः प्राणगतेऽप्यहौ ॥ 46॥ ज्वरेण ज्वलिता कान्तिः कुष्ठरोगोदरादिरुक् । जलाग्निकृतमृत्युः स्यान्निजप्राणगते शनौ ॥ 47॥ धनं धान्यं च माङ्गल्यं व्यवहाराभिपूजनम् । देवब्राह्मणभक्तिश्च शनेः प्राणगते बुधे ॥ 48॥ मृत्युवेदनदुःखं च भूतोपद्रवसम्भवः । परदाराभिभूतत्वं शनेः प्राणगते ध्वजे ॥ 49॥ पुत्रार्थविभवैः सौख्यं क्षितिपालादितः सुखम् । अग्निहोत्रं विवाहश्च शनेः प्राणगते भृगौ ॥ 50॥ अक्षिपीडा शिरोव्याधिः सर्पशत्रुभयं भवेत् । अर्थहानिर्महाक्लेशः शनेः प्राणगते रवौ ॥ 51॥ आरोग्यं पुत्रलाभश्च शान्तिपौष्टिकवर्धनम् । देवब्राह्मणभक्तिश्च शनेः प्राणगते विधौ ॥ 52॥ गुल्मरोगः शत्रुभीतिर्मृगया प्राननाशनम् । सर्पाग्निविषतो भीतिः शनेः प्राणगते कुजे ॥ 53॥ देशत्यागो नृपाद्भीतिर्मोहनं विषभक्षणम् । वातपित्तकृता पीडा शनेः प्राणगतेऽप्यहौ ॥ 54॥ सेनापत्यं भूमिलाभः संगमः स्वजनैः सह । गौरवं नृपसम्मानं शनेः प्राणगते गुरौ ॥ 55॥ आरोग्यं सुखसम्पत्तिर्धर्मकर्मादिसाधनम् । समत्वं सर्वभुतेषु निजप्राणगते बुधे ॥ 56॥ वह्नितस्करतो भीतिः परमाधिर्विषोद्भवः । देहान्तकरणं दुःखं बुधप्राणगते ध्वजे ॥ 57॥ प्रभुत्वं धनसम्पत्तिः कीर्तिर्धर्मः शिवार्चनम् । पुत्रदारादिकं सौख्यं बुधप्राणगते भृगौ ॥ 58॥ अन्तर्दाहो ज्वरोन्मादौ बान्धवानां रति स्त्रियाः । प्राप्यते स्तीयसम्पत्तिर्बुधप्राणगते रवौ ॥ 59॥ स्त्रीलाभश्चार्थसम्पत्तिः कन्यालाभो धनागमः । लभते सर्वतः सौख्यं बुधप्राणगते विधौ ॥ 60॥ पतितः कुक्षिरोगी च दन्तनेत्रादिजा व्यथा । अर्शांसि प्राणसन्देहो बुधप्राणगते कुजे ॥ 61॥ वस्त्राभरणसम्पत्तिर्वियोगो विप्रवैरिता । सन्निपातोद्भवं दुखं बुधप्राणगतेऽप्यहौ ॥ 62॥ गुरुत्वं धनसम्पत्तिर्विद्या सद्गुणसंग्रहः । व्यवसायेन सल्लाभो बुधप्राणगते गुरौ ॥ 63॥ चौर्येण निधनप्राप्तिर्विधनत्वं दरिद्रता । याचकत्वं विशेषेण बुधप्राणगते शनौ ॥ 64॥ अश्वपातेन घातश्च शत्रुतः कलहागमः । निर्विचारवधोत्पत्तिर्निजप्राणगते ध्वजे ॥ 65॥ क्षेत्रलाभो वैरिनाशो हयलाभो मनःसुखम् । पशुक्षेत्रधनाप्तिश्च केतोः प्राणगते भृगौ ॥ 66॥ स्तेयाग्निरिपुभीतिश्च धनहानिर्मनोव्यथा । प्राणान्तकरणं कष्टं केतोः प्राणगते रवौ ॥ 67॥ देवद्विजगुरोः पूजा दीर्घयात्रा धनं सुखम् । कर्णे वा लोचने रोगः केतोः प्राणगते विधौ ॥ 68॥ पित्तरोगो नसावृद्धिर्विभ्रमः सन्निपातजः । स्वबन्धुजनविद्वेषः केतोः प्राणगते कुजे ॥ 69॥ विरोधः स्त्रीसुताद्यैश्च गृहान्निष्क्रमणं भवेत् । स्वसाहसात्कार्यहानिः केतोः प्राणगतेऽप्यहौ ॥ 70॥ स/स्त्रव्रणैर्महारोगो हृत्पीडादिसमुद्भवः । सुतदारवियोगश्च केतोः प्राणगते गुरौ ॥ 71॥ मतिविभ्रमतीक्ष्णत्वं क्रूरकर्मरतिः सदा । व्यवसनाद्बन्धनं दुःखं केतोः प्राणगते शनौ ॥ 72॥ कुसुमं शयनं भूषा लेपनं भोजनादिकम् । सौख्यं सर्वाङ्गभोग्यं च केतोः प्राणगते बुधे ॥ 73॥ ज्ञानमीश्वरभक्तिश्च सन्तोषश्च धनागमः । पुत्रपौत्रसमृद्धिश्च निजप्राणगते भृगौ ॥ 74॥ लोकप्रकाशकीर्तिश्च सुतसौख्यविवर्जितः । उष्णादिरोगजं दुखं शुक्रप्राणगते रवौ ॥ 75॥ देवार्चने कर्मरतिर्मन्त्रतोषणतत्परः । धनसौभाग्यसम्पत्तिः शुक्रप्राणगते विधौ ॥ 76॥ ज्वरो मसूरिकास्फोटकण्डूचिपिटकादिकाः । देवब्राह्मणपूजा च शुक्रप्राणगते कुजे ॥ 77॥ नित्यं शत्रुकृता पीडा नेत्रकुक्षिरुजादयः । विरोधः सुहृदां पीडा शुक्रप्राणगतेऽप्यहौ ॥ 78॥ आयुरारोग्यमैश्वर्यं पुत्रस्त्रीधनवैभवम् । छत्रवाहनसम्प्राप्तिः शुक्रप्राणगते गुरौ ॥ 79॥ राजोपद्रवजा भीतिः सुखहानिर्महारुजः । नीचैः सह विवादश्च भृगोः प्राणगते शनौ ॥ 80॥ सन्तोषो राजसम्मानं नानादिग्भूमिसम्पदः । नित्यमुत्साहव्र्द्धिः स्याच्छुक्रप्राणगते बुधे ॥ 81॥ जीवितात्मयशोहानिर्धनधान्यपरिक्षयः । त्यागभोगधनानि स्युः शुक्रप्राणगते ध्वजे ॥ 82॥ एवमृक्षदशानां हि सान्तरागां मया द्विज । फलानि कथितान्यत्र संक्षेपादेव तेऽग्रतः ॥ 83॥ \medskip\hrule\medskip अथ कालचक्रान्तर्दशाफलाध्यायः ॥ 64॥ \smallskip जगद्धिताय प्रोक्तानि पुरा यानि पुरारिणा । तानि चक्रान्तर्दशाफलानि कथयाम्यहम् ॥ 1॥ मेषांशे स्वान्तरे भौमे ज्वरश्च व्रणसम्भवः । बुधशुक्रेन्दुजीवेषु सुखं शत्रुभयं रवौ ॥ 2॥ वृषांशे स्वान्तरे सौरे कलहो रोगसम्भवः । विद्यालाभस्तनौ सौख्यं गुरौ तत्र गते फलम् ॥ 3॥ देशत्यागो मृतिर्वापि शस्त्रघातो ज्वरोऽथवा । वृषभस्वांशके विप्र कुजे तत्र गते फलम् ॥ 4॥ वस्त्राभरणलाभश्च स्त्रीसुयोगो महत् सुखम् । शुक्रेन्दुसुतचन्द्रेषु वृषभस्वांशके फलम् ॥ 5॥ नृपाद् भयं पितृमृतिः स्ववदाद्यैर्भयं रवौ । मिथुने स्वांशके शुक्रे धनवस्त्रसमागमः ॥ 6॥ पितृमातृमृतेर्भीतिर्ज्वरश्च व्रणसम्भवः । दूरदेशप्रयाणं च मिथुने स्वांशके कुजे ॥ 7॥ बुद्धिविद्याविवृद्धिश्च महाविभवसम्भवः । लोके मानश्च प्रीतिश्च मिथेने स्वांशके गुरौ ॥ 8॥ विदेशगमनं व्याधिर्मरणं धननाशनम् । बन्धुनाशोऽथवा विप्र मिथुने स्वांशके शनौ ॥ 9॥ विद्यावस्त्रादिलाभश्च दारपुत्रादिजं सुखम् । सर्वत्र मानमाप्नोति मिथुने स्वांशके बुधे ॥ 10॥ कर्क स्वांशगते चन्द्रे पुत्रदारसुखं महत् । ऐश्वर्यं लभते लोके मानं प्रीतिं तथैव च ॥ 11॥ शत्रुभ्यश्च पशुभ्यश्च भयं राजकुलात् तथा । आधिव्याधिभयं चैव कर्के स्वांशगते रवौ ॥ 12॥ पुत्रदारसुहृत्सौख्यं धनवृद्धिस्तथैव च । लोके मानं यशश्चैव कर्कांशे बुधशुक्रयोः ॥ 13॥ विषशस्त्रमृतेर्भीतिं ज्वररोगादिसम्भवाम् । पीडां चैव समाप्नोति कर्के स्वांशगते कुजे ॥ 14॥ विभवस्यातिलाभश्च शरीरेऽपि सुखं तथा । नृपात् सम्मानलाभश्च कर्के स्वांशगते गुरौ ॥ 15॥ वादव्याधिभयं घोरं सर्पवृश्चिकतो भयम् । नानाकष्टमवाप्नोति कर्के स्वांशगते शनौ ॥ 16॥ सिंहांशे स्वांशगे भौमे मुखरोगभयं दिशेत् । पित्तज्वरकृतां वाधां शस्त्रक्षतमथापि वा ॥ 17॥ धनवस्त्रादिलाभश्च स्त्रीपुत्रादिसुखं तथा । बुधभार्गवयोर्विप्र सिंहांशे स्वान्तरस्थयोः ॥ 18॥ उच्चात् पतनभीतिश्च स्वल्पद्रव्यसमागमः । विदेशगमनं चैव सिंहे स्वान्तर्गते विधौ ॥ 19॥ भयं शत्रुजनेभ्यश्च ज्वरादिव्याद्धिसम्भवः । ज्ञानहानिर्मृतेर्भीतिः सिंहे स्वान्तर्गते रवौ ॥ 20॥ धनधान्यादिलाभं च प्रसादं द्विजभूपयोः । विद्यावृद्धिमवाप्नोति सिंहे स्वान्तर्गते गुरौ ॥ 21॥ कन्यायां स्वांशगे सौरे कष्टं प्राप्नोति मानवः । द्रयाणं च ज्वरं चैव क्षुद्भवं वैक्लवं तथा ॥ 22॥ नृपप्रसादमैश्वर्यं सुहृद्बन्धुसमागमम् । विद्यावृद्धिमवाप्नोति कन्यायां स्वांशके गुरौ ॥ 23॥ पित्तज्वरभवा पीडा विदेशे गमनं तथा । शस्त्रघातोऽग्निभीतिश्च कन्यायां स्वान्तरे कुजे ॥ 24॥ भृत्यपुत्रार्थलाभश्च नानासुखसमागमः । बन्धुभार्गवचन्द्रेषु कन्यास्वांशगतेषु च ॥ 25॥ प्रयाणं रोगभीतिश्च कलहो बन्धुभिः सह । शस्त्रघातभयं चैव कन्यांशे स्वांशगे रवौ ॥ 26॥ तुले स्वान्तर्गते शुक्रे सद्बुद्धिश्च सुखोदयः । स्त्रीपुत्रधननवस्त्रादिलाभो भवति निश्चितः ॥ 27॥ पितृकष्टं सुहृद्वैरं शिरोरोगो ज्वरोदयः । विषशस्त्राग्निभीतिश्च तुले स्वान्तर्गते कुजे ॥ 28॥ द्रव्यरत्नादिलाभश्च धर्मकार्यं नृपादयः । सर्वत्र सुखसम्प्राप्तिस्तुले स्वांशगते गुरौ ॥ 29॥ प्रयाणं च महाव्याधिः क्षेत्रदेः क्षतिरेव च । शत्रुवाधा च कार्येषु तुले स्वांशगते शनौ ॥ 30॥ पुत्रजन्म धनप्राप्तिः स्त्रीसुखं च मनःप्रियम् । भाग्योदयश्च विज्ञेयस्तुले स्वान्तर्गते बुधे ॥ 31॥ शशाङ्कबुधशुक्रेषु वृश्चिके स्वांशगेषु च । नानाधान्यधनप्राप्तिर्व्याधिविनाशो महत् सुखम् ॥ 32॥ शत्रुक्षोभभयं व्याधिमर्थनाशं पितुर्भयम् । श्वापदाद् भयमाप्नोति वृश्चिके स्वांशगे रवौ ॥ 33॥ वातपित्तभयं चैव मसूरीव्रणमादिशेत् । अग्निशस्त्रादिभीतिश्च वृश्चिके स्वांशगे कुजे ॥ 34॥ धनं धान्यञ्च रत्नं च देवब्राह्मणपूजनम् । राजप्रसादमाप्नोति वृश्चिके स्वांशगे गुरौ ॥ 35॥ धनबन्धुविनाशश्च जायते मानसी व्यथा । शत्रुवाधा महाव्याधिर्वृश्चिके स्वांशगे शनौ ॥ 36॥ अतिदाहं ज्वरं छर्दि मुखरोगं विशेषतः । नानाक्लेशमवाप्नोति चापांशे स्वांशगे कुजे ॥ 37॥ श्रियं विद्यां च सौभाग्यं शत्रुनाशं नृपात् सुखम् । भार्गवेन्दुचन्द्राणां चापे स्वस्वांशके दिशेत् ॥ 38॥ भार्यावित्तविनाशं च कलहं च नृपाद् भयम् । दूरयात्रामवाप्नोति चापांशे स्वांशगे रवौ ॥ 39॥ दानधर्मतपोलाभं राजपूजनमाप्नुयात् । भार्याविभवलाभं च चापे स्वांशगते गुरौ ॥ 40॥ द्विजदेवनृपोद्भूतं कोपं बन्धुविनाशनम् । देशत्यागमवाप्नोति मकरस्वांशगे शनौ ॥ 41॥ देवार्चनं तपोध्यानं सम्मानं भूपतेः कुले । भार्गवज्ञेन्दुजीवानां मृगांशेऽन्तर्दशाफलम् ॥ 42॥ शिरोरोगं ज्वरं चैव करपादक्षतं दिशेत् । रक्तपित्तातिसारांश्च मृगस्वांशगते कुजे ॥ 43॥ विनाशं पितृबन्धूनां ज्वररोगादिकं दिशेत् । नृपशत्रुभयं चैव मृगांशस्वांशगे शनौ ॥ 44॥ नानाविद्यार्थलाभश्च पुत्रस्त्रीमित्रजं सुखम् । शरीरारोग्यमैश्वर्यं कुम्भे स्वांशगते भृगौ ॥ 45॥ ज्वराग्निचोरजा पीडा शत्रुणां च महद् भयम् । मनोव्यथामवाप्नोति घटांशस्वान्तरे कुजे ॥ 46॥ नैरुज्यं च सुखं चैव सम्मानं भूपतेः द्विजात् । मनःप्रसादमाप्नोति कुम्भांशस्वांशगे गुरौ ॥ 47॥ धातुत्रयप्रकोपं च कलहं देशविभ्रमम् । क्षयव्याधिमवाप्नोति कुंभांशस्वांशगे शनौ ॥ 48॥ पुत्रमित्रधनस्त्रीणां लाभं चैव मनःप्रियम् । सौभाग्यवृद्धिमाप्नोति कुम्भांशस्वांशगे बुधे ॥ 49॥ विद्यावृद्धिमवाप्नोति स्त्रीसुखं व्याधिनाशनम् । सुहृत्सङ्गं मनःप्रीतिं मीनांशस्वांशगे विधौ ॥ 50॥ बन्धुभिः कलहं चैव चौरभीतिं मनोव्यथाम् । स्थानभ्रंशमवाप्नोति मीनांशस्वांशगे रवौ ॥ 51॥ रणे विजयमाप्नोति पशुभूमिसुतागमम् । धनवृद्धिश्च मीनांशे स्वांशयोर्बुधशुक्रयोः ॥ 52॥ पित्तरोगं विवादञ्च स्वजनैरपि मानवः । शत्रुणां भयमाप्नोति मीनांशस्वांशगे कुजे ॥ 53॥ धनवस्त्रकलत्राणां लाभो भूपसमादरः । प्रतिष्ठा बहुधा लोके मीनांशस्वांशगे गुरौ ॥ 54॥ धननाशो मनस्तापो वेश्यादीनां च सङ्गमात् । देशत्यागो भवेद्वापि मीनांशस्वांशगे शनौ ॥ 55॥ एवं प्राज्ञैश्च विज्ञेयं कालचक्रदशाफलम् । अन्तर्दशाफलं चैव वामर्क्षेऽप्येवमेव च ॥ 56॥ इदं फलं मया प्रोक्तं धर्माऽधर्मकृतं पुरा । तत्सर्वं पाणिभिर्नित्यं प्राप्यते नाऽत्र संशयः ॥ 57॥ सुहृदोऽन्तर्दशा भव्या पापस्यापि द्विजोत्तम । शुभस्यापि रिपोश्चैवमशुभा च प्रकीर्तिता ॥ 58॥ \medskip\hrule\medskip अथ कालचक्रनवांशदशाफलाध्यायः ॥ 65॥ \smallskip मेषे तु रक्तजा पीडा वृषभे धान्यवर्द्धनम् । मिथुने ज्ञानवृद्धिश्च कर्के धनपतिर्भवेत् ॥ 1॥ सिंहभे शत्रुबाधा स्यात् कन्यायां स्त्रीजनात् सुखम् । तुलभे राजमन्त्रित्वं वृश्चिके मृत्युतो भयम् ॥ 2॥ अर्थलाभो भवेच्चापे मेषस्य नवभागके । फलमेवं विजानीयं दशाकाले द्विजोत्तम ॥ 3॥ मकरे पापकर्माणि कुम्भे वाणिज्यतो धनम् । मीने सर्वार्थसिद्धिश्च वृश्चिके वह्नितो भयम् ॥ 4॥ तुलभे राजपूजा च कन्यायां शत्रुतो भयम् । कर्के पत्नीजने कष्टं सिंहभे नेत्रपीडनम् ॥ 5॥ मिथुने विषतो भीतिर्वृषस्य नवमांशके । वृषभे धनलाभः स्थान्मेषे तु ज्वरसंभवः ॥ 6॥ मीने च मातुलप्रीतिः कुम्भे शत्रुप्रवर्धनम् । मकरे चोरतो भीतिश्चापे विद्याविवर्धनम् ॥ 7॥ मेषे तु शस्त्रसंघातो वृषे तु कलहो भवेत् । मिथुने सुखमाप्नोति मिथुनांशे फलं त्विदम् ॥ 8॥ कर्कटे सुखमाप्नोति सिंहे भूपालतो भयम् । कन्यायां बन्धुतः सौख्यं तुलभे कीर्तिमाप्नुयात् ॥ 9॥ वृश्चिके च पितुः कष्टं चापे ज्ञानधनागमः । मकरे त्वयशो लोके कुम्भे वाणिज्यतः क्षतिः ॥ 10॥ मीने सुखमाप्नोति कर्कांशे फलमीदृशम् । वृश्चिके कलहः पीडा तुलभे सुखसम्पदः ॥ 11॥ कन्यायां धनधान्यानि कर्के पशुगणाद् भयम् । सिंहे सुखं च दुःखं च मिथुने शत्रुवर्धनम् ॥ 12॥ वृषे च सुखसम्पत्तिः मेषे कष्टमवाप्नुयात् । मीने तु दीर्घयात्रा स्यात् सिंहांशे फलमीदृशम् ॥ 13॥ कुम्भभे धनलाभः स्यान्मकरेऽपि धनागमः । चापे भ्रातृजनात् सौख्यं मेषे मातृसुखं वदेत् ॥ 14॥ वृषभे पुत्रसौख्यं च मिथुने शत्रुतो भयम् । कर्के दारजनैः प्रीतिः सिंहे व्याधिविवर्धनम् ॥ 15॥ कन्यायां च सुतोत्पत्तिः कन्यांशे फलमीदृशम् । तुलभे धनसम्पत्तिर्वृश्चिके भ्रातृतः सुखम् ॥ 16॥ पितृवर्गसुखं चापे मातृकष्टं मृगे वदेत् । कुम्भे वाणिज्यतो लाभं मीने च सुखसम्पदम् ॥ 17॥ वृश्चिके च स्त्रीयाः पीडा तुले च जलतो भयम् । कन्यायां सुखसम्पत्तिस्तुलांशे फलमीदृशम् ॥ 18॥ कर्कभे धनहानिः स्यात् सिंहे भूपालतो भयम् । मिथुने भूमिलाभश्च वृशभे धनसम्पदः ॥ 19॥ मेषे तु रक्तजा पीडा मीने च सुखमादिशेत् । कुम्भे वाणिज्यतो लाभो मकरे च धनक्षितः ॥ 20॥ चापे च सुखसम्पत्तिर्वृश्चिकांशे फलं त्विदम् । मेषे च धनलाभः स्यात् वृषे भूमिविवर्द्धनम् ॥ 21॥ मिथुने सर्वसिद्धिः स्यात् कर्कभे सुखसम्पदः । सिंहे सर्वसुखोत्पत्तिः कन्यायां कलहागमः ॥ 22॥ तुले वाण्ज्यतो लाभो वृश्चिके रोगजं भयम् । चापे पुत्रसुखं वाच्यं धनुरंशे फलं त्विदम् ॥ 23॥ मकरे पुत्रलाभः स्यात् कुम्भे धनविवर्धनम् । मीने कल्याणमाप्नोति वृश्चिके पशुतो भयम् ॥ 24॥ तुलभे त्वर्थलाभः स्यात् कन्यायां शत्रुतो भयम् । कर्कटे श्रियमाप्नोति सिंहे शत्रु जनाद् भयम् ॥ 25॥ मिथुने विषतो भीतिर्मृगांशे फलमीदृशम् । वृशभे धनसम्पत्तिर्मेषे नेत्ररुजो भयम् ॥ 26॥ मीनभे दीर्घयात्रा स्यात् कुम्भे धनविवर्धनम् । मकरे सर्वसिद्धिः स्याच्चापे ज्ञानविवर्धनम् ॥ 27॥ मेषे सौख्यविनाशः स्यात् वृषभे मरणं भवेत् । मिथुने सुखसम्पत्तिः कुम्भांशे फलमीदृशम् ॥ 28॥ कर्कटे धनवृद्धिः स्यात् सिंहे राजाश्रयं वदेत् । कन्यायां धनधान्यानि तुले वाणिज्यतो धनम् ॥ 29॥ वृश्चिके ज्वरजा पीडा चापे ज्ञानसुखोदयः । मकरे स्त्रीविरोधः स्यात् कुम्भे च जलतो भयम् ॥ 30॥ मीने तु सर्वसौभाग्यं मीनांशे फलमीदृशम् । दशाद्यंशक्रमेणैव ज्ञात्वा सर्वफलं वदेत् ॥ 31॥ क्रूरग्रहदशाकाले शान्तिं कुर्याद् विधानतः । ततः शुभमवाप्नोति तद्दशायां न संशयः ॥ 32॥ \medskip\hrule\medskip अथाष्टकवर्गाध्यायः ॥ 66॥ \smallskip भगवन् भवताऽख्यातं ग्रहभावादिजं फलम् । बहुनामृषिवर्याणामाचार्याणां च सम्मतम् ॥ 1॥ संकरात् तत्फलानां च ग्रहाणां गतिसङ्करात् । इत्थमेवेति नो सर्वे ज्ञात्वा वक्तुमलं नराः ॥ 2॥ कलौ पापरतानां च मन्दा बुद्धिर्युतो नृणाम् । अतोऽल्पबुद्धिगम्यं यत् शास्त्रमेतद् वदस्य मे ॥ 3॥ तत्तत्कालग्रहस्थित्या मानवानां परिस्फुटम् । सुखदुःखपरिज्ञानमायुषो निर्णयं तथा ॥ 4॥ साधु पृष्टं त्वया ब्रह्मन् कथयामि तवाग्रतः । लोकेयात्रापरिज्ञानमायुषो निर्णयं तथा ॥ 5॥ संकरस्याविरोधञ्च शास्त्रस्यापि प्रयोजनम् । जनानामुपकारार्थं सावधानमनाः शृणु ॥ 6॥ लग्नादिव्ययपर्यन्तं भावा संज्ञानुरूपतः । फलदाः शुभसंदृष्टा युक्ता वा शोभना मताः ॥ 7॥ ते तूच्चादिभगैः खेटैर्न चास्तारिभनीचगैः । पापैर्दृष्टयुता भावाः कल्याणेतरदायकाः ॥ 8॥ तैरःतारिभनीचस्थैर्न च मित्रस्वभोच्चगैः । एवं समान्यतः प्रोक्तं होराशास्त्रज्ञसूरिभिः ॥ 9॥ मयइयत् सकलं प्रोक्तं पूर्वाचार्यानुवर्तिना । आयुश्च लोकयात्रां च शास्त्रस्यास्यते प्रयोजनम् ॥ 10॥ निश्चेतुं तन्न सक्नोति वसिष्ठो वा बृहस्पतिः । किं पुनर्मनुजास्तत्र विशेषात्तु कलौ युगे ॥ 11॥ सामान्यांशो विशेषांशो ज्योतिःशास्त्रं द्विधोदितम् । प्रोक्तः सामान्यभागस्तु निश्चयांशस्तु कथ्यते ॥ 12॥ यथा लग्नाच्च चन्द्राच्च ग्रहाणां भावजं फलम् । तथाऽन्येभ्योऽपि खेटेभ्यो विचिन्त्यं दैवविद्वरैः ॥ 13॥ अतो रव्यादिखेटानां सलग्नानां पृथक् पृथक् । अष्टानां सर्वभावोत्थं यथोक्तमशुभं शुभम् ॥ 14॥ ज्ञात्वाऽदौ करणं स्थानं बिन्दुरेखोपलक्षितम् । क्रमादष्टकवर्गस्य वाच्यं स्पष्टफलं यथा ॥ 15॥ ततुस्वायुस्त्रिरिष्फेषु पञ्च कामे सुखेऽर्णवाः । अरौ भाग्ये त्रयः पुत्रे षट् करौ खे भवे च भूः ॥ 16॥ लग्नेन्दुजीवशुक्रज्ञास्तनौ स्वे मरणेऽपि च । रविभौमार्कि चन्द्रार्या व्यये ज्ञेन्दुसितायकाः ॥ 17॥ सुखे होरेन्दुशुक्राश्च धर्मेऽर्कार्किकुजा अरौ । होराज्ञार्येन्दवः कामे भवे दैत्येन्द्रपूजितः ॥ 18॥ सहजेऽर्कार्किशुक्रार्यभौमाः खे गुरुभार्गवौ । सुतेऽर्कार्कीन्दुलग्नारशुक्राः स्युः करणं रवेः ॥ 19॥ भाग्यस्वयोश्च षड् वेश्ममृतिहोरासु पञ्च च । मानदुश्चिक्ययोरेकः सुते वेदा अरिस्त्रियोः ॥ 20॥ त्रयो व्ययेष्टावाये च शून्यं शीतकरस्य तु । होरार्कारार्किभृगवोङ्गज्ञार्केन्द्वार्कभार्गवाः ॥ 21॥ जीवोर्कार्कीन्दुलग्नारा होरेन्दुगुरुभास्कराः । सितज्ञार्याः कुजतनुमन्दास्ते सितशीतगू ॥ 22॥ होरार्कारार्किविज्जीवाः शनिः खं सकलाः क्रमात् । व्ययवेश्मसुतस्त्रीषु षड् सप्त धनधर्मयोः ॥ 23॥ होरामृत्युवोः शरा वेदा विक्रमे खे त्रयः क्षते । द्वौ भवे शून्यमेवं स्यात् करणं भूमिजस्य तु ॥ 24॥ कुजस्यार्केन्दुविज्जीवसित लग्नशनी च तु । सितारगुरुमन्दाः स्युर्धर्मोक्तेषु कुजं विना ॥ 25॥ चन्द्रारगुरुशुक्रार्किलग्नानि कुजभास्करी । ज्ञेन्द्वर्कसितलग्नार्या एषु शुक्रं विना ततः ॥ 26॥ विना शनिं सप्त धर्मे सितेन्दुज्ञा वियत्ततः । अर्कार्किज्ञेन्दुलग्नाराः करणं प्रोच्यते क्रमात् ॥ 27॥ तनुस्वगृहकर्मारिधर्मेष्वग्निर्मृगौ करौ । भ्रातृस्त्रियो रसा लाभे शून्यं पुत्रे व्यये शराः ॥ 28॥ बुधास्यर्केन्दुगुरवो गुरुसूर्यबुधाः क्रमात् । लग्नार्कारार्किचन्द्रार्या ज्ञार्कार्या हि बुधस्य तु ॥ 29॥ जीवारेन्द्वार्किलग्नानि शुक्रमन्नधरासुताः । ज्ञेन्दुलग्नार्कशुक्रार्या ज्ञार्कौ जीवेन्दुलग्नकाः ॥ 30॥ अर्कार्यशुक्रः शून्यं च होरेन्द्वारार्किभार्गवाः । रूपं धनाययोः खे द्वौ व्यये सप्त क्षतेऽर्णवाः ॥ 31॥ मृतिविक्रमयो पञ्च गुरोः शेषेषु वह्नियः । लग्ने शुक्रेन्दुमन्दाः स्वे आये मन्दश्च विक्रमे ॥ 32॥ लग्नारेन्दुज्ञभृगवः सुतेर्कार्यकुजा गृहे । शुक्रमन्देन्दवो द्यूने बुधशुक्रशनैश्चराः ॥ 33॥ जीवारार्केन्दवः शत्रौ सर्वे मन्दं विना व्यये । कर्मणीन्दुशनी धर्मे मन्दारगुरवो मृगौ ॥ 34॥ लग्नार्किसितचन्द्रज्ञाः करणं च गुरोरिदम् । सुतायुर्विक्रमेष्वक्षि तनुस्वव्ययखेष्विषुः ॥ 35॥ अष्टौ स्त्रियामरौ षड् भूर्धर्मे मित्रेऽक्षि खं भवे । लग्ने स्वेऽर्कारविज्जीवमन्दाः सर्वे च कामभे ॥ 36॥ अर्कार्यौ विक्रमस्थाने सुतेऽर्कारौ शुभे रविः । सुखेऽकबुधजीवाः स्युर्भौमज्ञौ मृतिभे द्वज ॥ 37॥ शुक्रार्केन्द्वार्किलग्नार्याः शत्रौ शून्यं भवे व्यये । होरार्किबुधशुक्रार्यास्तन्वारज्ञेन्द्विनाश्च खे ॥ 38॥ स्वस्त्रीधर्मेषु सप्ताङ्गं मृतिहोरागृहेषु च । आज्ञाभ्रातृव्यये वेदा रूपं शत्रौ सुते शराः ॥ 39॥ आये शून्यं शनेरेवं करणं प्रोच्यते बुधैः । गृहे तनौ च लग्नार्कौ स्वस्त्रियोश्च रविं विना ॥ 40॥ हित्वा धर्मे बुधं माने लग्नाररविचन्द्रजान् । ततो भ्रातरि जीवार्कबुधशुक्राः क्षते रविः ॥ 41॥ व्यये लग्नेन्दुमन्दार्काः सितार्कन्दुज्ञलग्नकाः । सुते मृतौ बुधार्कौ च हित्वाऽये खं शनेर्विदः ॥ 42॥ उक्ताऽन्ये स्थानदातार इति स्थानं विदुर्बुधाः । अथ स्थानग्रहान् वक्ष्ये सुखबोधाय सुरिणाम् ॥ 43॥ स्वायस्तनुषु मन्दारसूर्या जीवबुधौ सुते । विक्रमे ज्ञेन्दुलग्नानि लग्नार्कार्किकुजा गृहे ॥ 44॥ ते च ज्ञेन्दू खभे चाऽये सर्वे शुक्रं विना व्यये । लग्नशुक्रबुधाः शत्रौ ते च जीवसुधाकरौ ॥ 45॥ द्यूनेऽर्कारार्किशुक्राश्च धर्मेर्कारार्किविद्गुरुः । ज्ञेन्दुजीवाः कुजार्यौ ज्ञार्केन्द्वारार्कितनूशनाः ॥ 46॥ जीवशुक्रबुधा भौमबुधशुक्रशनैश्चराः । रवीन्द्वारार्किलग्नानि रवीन्द्वार्यज्ञभार्गवाः ॥ 47॥ अर्कज्ञजीवाः शुक्रेन्दू ते च तौ लग्नभूसुतौ । सर्वे शून्यं क्रमात्प्रोक्तं स्थानं शीतकरस्य च ॥ 48॥ लग्नमन्दकुजा भौमो होराज्ञेन्दुदिनाधिपाः । मन्दारौ ज्ञरवी ज्ञेन्दुजीवार्कतनुभार्गवाः ॥ 49॥ मन्दारौ तौ सित श्चार्किः कुजार्कार्यार्किलग्नकाः । सर्वे गुरुसितौ स्थानं भौमस्तैवं विदुर्बुधाः ॥ 50॥ लग्नमन्दारशुक्रज्ञा लग्नारेन्दुसितार्कजाः । शुक्रज्ञौ लग्नचन्द्रार्किसितारा ज्ञार्कभार्गवाः ॥ 51॥ जीवज्ञार्केन्दुलग्नानि भूमिपुत्रशनैश्चरौ । तौ च लग्नेन्दु शक्रार्या मन्दारार्कज्ञभार्गवाः ॥ 52॥ लग्नमन्दारविच्चन्द्राः सर्वे जीवज्ञभास्कराः । गुरोर्लग्ने सुखे जीव लग्नाराक्रबुधा धने ॥ 53॥ चन्द्रशुक्रौ च दुश्चिक्ये मन्दार्यार्काः शनिर्व्यये । सुते शुक्रेन्दुलग्नज्ञमन्दाश्चन्द्रं विना त्वरौ ॥ 54॥ लग्नारार्याऽर्केन्दवोऽस्ते मृगौ जीवार्कभूसुताः । धर्मे शुक्रार्कलग्नेन्दुबुधा मन्दं विनाऽयभे ॥ 55॥ माने गुरुबुधारार्कशुक्रहोरास्तथा विदुः । लग्नशुक्रेन्दव स्ते ते ज्ञार्क्या रास्ते ज्ञवर्जिताः ॥ 56॥ सुतभे लघ्नशशिजशशाङ्कार्यार्किभार्गवाः । ज्ञारौ शून्यं सिताऽर्केन्दुगुरुलग्नशनैश्चराः ॥ 57॥ सर्वे रविं विना शुक्रगुरुमन्दाश्च मानभे । सर्वे कुजेन्दुरवयः क्रमात् भृगुसुतस्य च ॥ 58॥ शने रवितनू सूर्यो लग्नेन्दुकुजसूर्यजाः । लग्नार्कौ जीवमन्दाराः सर्वे सूर्यं विना क्षते ॥ 59॥ अर्कोऽर्कज्ञौ बुधोऽर्कारतनुज्ञाः सकलास्ततः । कुजज्ञगुरुशुक्राश्च क्रमात् स्थानमिदं विदुः ॥ 60॥ तनौ तुर्ये च वह्निः स्याद् दुश्चिक्ये द्वौ धने शराः । बुद्धिमृत्यंकरिःफेषु षट् खेशक्षतराशिषु ॥ 61॥ रूपंस्त्रियां गुरुं त्यक्त्वा लग्नस्य करणं त्विदम् । होरासूर्येन्दवो लग्ने लग्नारेन्द्विनसूर्यजाः ॥ 62॥ गुरुज्ञौ लग्नचन्द्रारा लसूचंमंबुसौरयः । क्षते शुक्रस्तथा चैकः कामे सर्वे गुरुं विना ॥ 63॥ मृगौ भृगुबुधौ त्यक्त्वा धर्मे गुरुसितौ विना । कर्मण्याये तथा शुक्रोव्यये सूर्येन्दुवर्जिताः ॥ 64॥ लग्नस्येदं तु सम्प्रोक्तं करणं द्विजपुङ्गव । अथ स्थानं प्रवक्ष्यामि लग्नस्य द्विजपुङ्गव ॥ 65॥ आर्किज्ञशुक्रगुर्वाराः सौम्यदेवेज्यभार्गवाः । हित्वा सौम्यगुरू शेषाः सूज्ञेज्यभृगुसूर्यजाः ॥ 66॥ तथा जीवभृगू बुद्धौ सर्वे शुक्रं विना क्षते । जीव एकस्तथा द्यूने मृगौ सौम्यभृगू तथा ॥ 67॥ धर्मे गुरुसितावेव खे भवे शुक्रमन्तरा । सूर्यचन्द्रौ तथा रिष्फे स्थानं लग्नस्य कीर्तितम् ॥ 68॥ करणं बिन्दुवत् लेख्यं स्थानं रेखास्वरूपकम् । करणं त्वशुभदं प्रोक्तं स्थानं शुभफलप्रदम् ॥ 69॥ दशारेखा लिखेदूर्ध्वास्तिर्यग् रेखाश्चतुर्दश । नगेशकोष्ठसंयुक्तं चक्रमेवं प्रजायते ॥ 70॥ तिर्यगष्टसु कोष्ठेषु विलग्नसहितान् खगान् । आद्येषूर्ध्वाधरेष्वेवं भावसंख्या लिखेद् बुधः ॥ 71॥ यथोक्तं विन्यसेत् तत्र करणं स्थानमेव वा । ततः शुभाऽशुभं ज्ञात्वा जातकस्य फलं वदेत् ॥ 72॥ \medskip\hrule\medskip अथ त्रिकोणशोधनाध्यायः ॥ 67॥ \smallskip एवं सलग्नखेटानां विधायाष्टकवर्गकम् । त्रिकोणशोधनं कुर्यादादौ सर्वंषु राशिषु ॥ 1॥ त्रिकोणं कथ्यते विप्र मेषसिंहधनूंष्यथ । वृषकन्यामृगस्याश्च युग्मतौलिघटास्तथा ॥ 2॥ कर्कवृश्चिकमीनाश्च त्रिकोणाः स्युः परस्परम् । अधोऽधः सर्वराशीनामष्टवर्गफलं न्यसेत् ॥ 3॥ त्रिकोणेषु च यन्न्यूनं तत्तुल्यं त्रिषु शोधयेत् । एकस्मिन् भवने शून्यं तत् त्रिकोणं न शोधयेत् ॥ 4॥ समत्वे सर्वगेहेषु सर्वं संशोधयेद् बुधः । पश्चात् विपश्चिता कार्यमेकाधिपतिशोधनम् ॥ 5॥ \medskip\hrule\medskip अथैकाधिपत्यशोधनाध्यायः ॥ 68॥ \smallskip पूर्वं त्रिकोणं संशोध्य राशीनां स्थापयेत् फलम् । पृथक् पृथक् ततः कुर्यादेकाधिपतिशोधनम् ॥ 1॥ क्षेत्रद्वये फलनि स्युस्तदा संशोधयेद् यथा । क्षीणेन सह चान्यस्मिन् शुधयेद् ग्रहवर्जिते ॥ 2॥ उभयोर्ग्रहसंयोगे न संशोध्यः कदाचन् । ग्रहयुक्ते फलैर्हीने ग्रहाभावे फलाधिके ॥ 3॥ ऊनेन सममन्यस्मिन् शोधयेद् ग्रहवर्जिते । फलाधिके ग्रहैर्युक्ते चान्यस्मिन् सर्वमुत्सृजेत् ॥ 4॥ उभयत्र ग्रहभावे समत्वे सकलं त्यजेत् । सग्रहाग्रहयोस्तुल्ये सर्वं संशोध्यमग्रहे ॥ 5॥ कुलीरसिंहयो राश्योः पृथक् क्षेत्रं पृथक् फलम् । संशोध्यैकाधिपत्यं हि ततः पिण्डं प्रसाधयेत् ॥ 6॥ \medskip\hrule\medskip अथ पिण्डसाधनाध्यायः ॥ 69॥ \smallskip एवं शोध्यावशेषाङ्कं राशिमानेन वर्द्धयेत् । ग्रहयुक्ते च तद्राशौ ग्रहमानेन वर्द्धयेत् ॥ 1॥ सर्वेषां च पुनर्योगः पिण्डाख्यः कथ्यते द्विज । गोसिंहौ दशभिर्गुण्यौ वसुभिर्युग्मवृश्चिकौ ॥ 2॥ सप्तभिस्तुलमेषौ च मृगकन्ये च पञ्चभिः । शेषाः स्वसंख्यया गुण्या ग्रहमानमथोच्यते ॥ 3॥ जीवारशुक्रसौम्यानां दशाष्टनगसायकाः । पञ्च शेषग्रहाणां च मानं प्रोक्तमिदं क्रमात् ॥ 4॥ \medskip\hrule\medskip अथाऽष्टकवर्गफलाध्यायः ॥ 70॥ \smallskip आत्मस्वभावशक्तिश्च पितृचिन्ता रवेः फलम् । मनोबुद्धिप्रसादश्च मातृचिन्ता मृगाङ्कतः ॥ 1॥ भ्रातृसत्त्वं गुणं भूमिं भौमेनैव विचिन्तयेत् । वाणिज्यकर्म वृत्तिश्च सुहृदं च बुधेन तु ॥ 2॥ गुरुणा देहपुष्टिञ्च विद्या पुत्रार्थसम्पदः । भृगोर्विवाहकर्माणि भोगस्थान च वाहनम् ॥ 3॥ वेश्यास्त्रीजनसंयोगं शुक्रेण च निरीक्षयेत् । आयुश्च जीवनोपायं दुःखशोक भयानि च ॥ 4॥ सर्वक्षयं च मरणं मन्देनैव निरीक्षयेत् । तत्तद्भावफलाङ्केन गुणयेद् योगपिण्डकम् ॥ 5॥ सप्तविंशओधृतं शेषतुल्यर्क्षे याति भानुजः । यदा तदा तस्य तस्य भावस्यार्ति विनिर्दिशेत् ॥ 6॥ अर्काश्रितर्क्षान्नवमो राशिः पितृ गृहं स्मृतम् । तद्राशिफलसंख्याभिर्वर्धयेद् योगपिण्डकम् ॥ 7॥ विभजेत् सप्तविंशत्या शेषर्क्षे याति भानुजः । यदा तदा पितृक्लेशो भवतीति न संशयः ॥ 8॥ तत्त्रिकोणगते वापि पिता पितृसमोऽपि वा । मरणं तस्य जानीयात् पीडां वा महतीं वदेत् ॥ 9॥ गुणयेद् योगपिण्डं वा तद्राशिफलसंख्यया । अर्कोद्धृतावशेषर्क्षे यदा गच्छति भानुजः ॥ 10॥ तत्त्रिकोणर्क्षकं वापि पितृकष्टं तदा वदेत् । रिष्टप्रददशायां तु मरणं कष्टमन्यदा ॥ 11॥ अर्कात्तु तुर्यगे राहौ मन्दे वा भूमिनन्दने । गुरुशुक्रेक्षणमृते पितृहा जायते नरः ॥ 12॥ लग्नात् चन्द्राद् गुरुस्थाने याते सूय्रसुतेऽथवा । पापैर्दृष्टे युते वापि पितृनाशं वदेद् बुधः ॥ 13॥ लग्नात् सुखेश्वरारिष्टदशाकाले पितृक्षयः । अनुकूलदशाकाले नेति चिन्त्यं विचक्षणैः ॥ 14॥ पितृजन्माष्टमे जातस्तदीशे लग्नगेऽपि वा । करोति पितृकार्याणि स एवात्र न संशयः ॥ 15॥ सुखनाथदशायान्तु सुखप्राप्तेश्च संभवः । सुखेशे लग्नलाभस्थे चन्द्रस्थानाद् विशेषतः । पितृगेहसमायुक्ते जातः पितृवशानुगः ॥ 16॥ पितृजन्मतृतीयर्क्षे जातः पितृधनाश्रितः । पितृकर्मगृहे जातः पितृतुल्यगुणान्वितः ॥ 17॥ तदीशे लग्नसंस्थेऽपि पितृश्रेष्ठो भवेन्नरः । एवं पूर्वक्तसामान्यफलं चात्रापि चिन्तयेत् ॥ 18॥ सूर्याष्टवर्गे यञ्छून्यं तन्मासे वस्तरेऽपि च । विवाहव्रतचूडादि शुभकर्म परित्यजेत् ॥ 19॥ यत्र रेखाधिका तत्र मासे संवचरेऽपि च । अनिष्टेऽपि रवौ जीवे शुभकर्म समाचरेत् ॥ 20॥ एवं चन्द्राष्टवर्गे च यत्र शून्यं भवेद् बहु । तत्र तत्र गते चन्द्रे शुभं कर्मं परित्यजेत् ॥ 21॥ चन्द्राच्चतुर्थो मातृप्रसादग्रामचिन्तनम् । चन्द्रात् सुखफलं पिण्डं वर्द्धयेद् भैश्च सम्भजेत् ॥ 22॥ शेषमृक्षं शनौ याते मातृहानिं विनिर्दिशेत् । तत्त्रिकोणगते चापि शनौ मातृरुजं वदेत् ॥ 23॥ भौमाष्टवर्गे संचिन्त्यं भ्रातृविक्रमधैर्यकम् । कुजाश्रितात् तृतीयर्क्षं बुधैर्भ्रातृगृहं स्मृतम् ॥ 24॥ त्रिकोणशोधनं कृत्वा यत्र स्यादधिकं फलम् । भूमेर्लाभोऽत्र भार्याया भ्रातृणां सुखमुत्तमम् ॥ 25॥ भौमो बलविहीनश्चद् दीर्घायुर्भातृको भवेत् । फलानि यत्र क्षीयन्ते तत्र भौमे गते क्षतिः ॥ 26॥ तृतीयर्क्षफलेनाथ पिण्डं सम्बर्ध्य पूर्ववत् । शेषमृक्षं शनौ याते भ्रातृकष्टं विनिर्दिशेत् ॥ 27॥ बुधात्तुर्ये कुटुम्बं च मातुलं मित्रमेव च । बुधे फलाधिके राशौ गते तीषां सुखं दिशेत् ॥ 28॥ बुधाष्टवर्गं संशोध्य शेषमृक्षं गते शनौ । कष्टं कुटुम्बमित्राणां मातुलानां च निर्दिशेत् ॥ 29॥ जीवात् पञ्चमतो ज्ञानं धर्मं पुत्रं च चिन्तयेत् । तस्मिन् फलाधिके राशौ सन्तानस्य सुखं दिशेत् ॥ 30॥ बृहस्पतेः सुतस्थाने फलं यत्संख्यकं भवेत् । शत्रुनीचग्रहं त्यक्त्वा तावती सन्ततिर्ध्रुवा ॥ 31॥ सुतभेशनवांशैश्च तुल्या वा सन्ततिर्भवेत् । सुतभावफलेनैवं पिण्डं संगुण्य पूर्ववत् ॥ 32॥ पुत्रकष्टं विजानीयात् शेषमृक्षं गते शनौ । एवं धर्मं च विद्यां च कल्पयेत् कालचित्तमः ॥ 33॥ शत्रुस्याकष्टवर्गं च निक्षिप्याकाशचारिषु । यत्र यत्र फलानि स्युर्भूयांसि कलि तत्र तु ॥ 34॥ वित्तं कलत्रं भूमिं च तत्तद्देशाद् विनिर्दिशेत् । शुक्राज्जामित्रतो दारलब्धिश्चिन्त्या विचक्षणैः ॥ 35॥ जामित्रतत्त्रिकोणस्थराशिदिग्देशसम्भवा । सुखेदुःखे स्त्रियाश्चिन्त्ये पिण्डं संवर्ध्य पूर्ववत् ॥ 36॥ सनैश्चराश्रितस्थानादष्टमं मृत्युभं स्मृतम् । तदेव चायुषः स्थानं तस्मादायुर्विचिन्तयेत् ॥ 37॥ लग्नात्प्रभृति मन्दान्तं फलान्येकत्र कारयेत् । तद्योगफलतुल्याब्दे व्याधिं वैरं समादिशेत् ॥ 38॥ एवं मन्दादिलग्नान्तं फलान्येकत्र योजयेत् । तत्तुल्यवर्षे जातस्य तस्य व्याधिभयं वदेत् ॥ 39॥ द्वयोर्योगसमे वर्षे कष्टं मृत्युसमं दिशेत् । दशारिष्टसमायोगो मृत्युरेव न संशयः ॥ 40॥ पिण्डं संस्थाप्य गुणयेत् शनेरष्टमगैः फलैः । सप्तविंशतिहृच्छेषतुल्यमृक्षं गते शनौ ॥ 41॥ तत्त्रिकोणर्क्षगे वापि जातकस्य मृतिं वदेत् । अर्कहृच्छेषराशौ वा तत्त्रिकोणेऽपि तद् वदेत् ॥ 42॥ शनैश्चराष्टवर्गेषु यत्र नास्ति फलं गृहे । तत्र नैव शुभं तस्य यदा याति शनैश्चरः ॥ 43॥ यत्र राशौ शुभाधिक्यं तत्र याते शनैश्चरे । जातकस्य ध्रुवं ज्ञेयं तस्मिन् काले शुभं फलम् ॥ 44॥ \medskip\hrule\medskip \medskip\hrule ## Encoded and proofread by ajarve at fms30.cca.rockwell.com (Ahto Jarve) \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}