% Text title : bRihatpArAsharahorAshAstram.h 81-90 % File name : par8190.itx % Category : jyotisha, sociology\_astrology, bRihatpArAshara % Location : doc\_z\_misc\_sociology\_astrology % Transliterated by : Ahto Jarve ajarve at fms30.cca.rockwell.com % Proofread by : Ahto Jarve ajarve at fms30.cca.rockwell.com % Latest update : November 1, 2010 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. बृहत्पाराशरहोराशास्त्रम् 81-90 ..}## \itxtitle{.. बृहत्पाराशरहोराशास्त्रम् 81\-90 ..}##\endtitles ## \medskip\hrule\medskip अथ अंगलक्षणफलाध्यायः ॥ 81॥ \smallskip बहुधा भव्ता प्रोक्तं जन्मकालात् शुभाशुभम् । श्रोतुमिच्छामि नारोणामङ्गचिह्नैः फल मुने ॥ 1॥ शृणु विप्र प्रवक्ष्यामि नारीणामङ्गलक्षणम् । फलं यथाऽह पार्वत्यै भगवान् शङ्करस्तथा ॥ 2॥ स्निग्धं पादतलं स्त्रीणां मृदुलं मांसलं समम् । रक्तमस्वेदमुष्णं च बहुभोगप्रदायकम् ॥ 3॥ विवर्णं पुरुषं रूक्षं खण्डितं विषमं तथा । सूर्पाकारञ्च शुष्कं च दुःखदौर्भाग्यदायकम् ॥ 4॥ शङ्खस्वस्तिकचक्राऽब्जध्वजमीनाऽतपत्रवत् । यस्याः पादतले चिह्नं सा ज्ञेया क्षितिपाङ्गना ॥ 5॥ भवेत् समस्तभोगाय तथा दीर्घोर्ध्वरेखिका । रेखाः सर्पाऽखुकाकाभा दुःखदारिद्र्यसूचिकाः ॥ 6॥ रक्ताः समुन्नताः स्निग्धा वृत्ताः पादनखाः शुभाः । स्फुटिताः कृष्णवर्णाश्च ज्ञेया अशुभसूचकाः ॥ 7॥ उन्नतो मांसलोऽङ्गुष्ठो वर्तुलोऽतुलभोगदः । वक्रो ह्रस्वश्च चिपिटो दुःखदारिद्र्यसूचकः ॥ 8॥ मृदवोऽङ्गुलयः शस्ता घना वृत्ताश्च मांसलाः । दीर्घाङ्गुलीभिः कुलटा कृशाभिर्धनवर्जिता ॥ 9॥ भवेद्ध्रस्वाभिरल्पायुर्विषमाभिश्च कुट्टनी । चिपटाभिर्भवेद्दासी विरलाभश्च निर्धना ॥ 10॥ यस्य मिथः समारूढाः पादाङ्गुल्यो भवन्ति हि । बहुनपि पतीन् हित्वा परप्रेष्या च सा भवेत् ॥ 11॥ यस्या पथि चलन्त्याश्च रजो भूमेः समुच्छलेत् । सा पांसुली बह्वेन्नारी कुलत्रयविघातिनी ॥ 12॥ यस्याः कनिष्ठिका भूमिं गच्छन्त्या न परिस्पृशेत् । सा हि पूर्वपतिं हत्वा द्वितीयं कुरुते पतिम् ॥ 13॥ मध्यमाऽनामिका चापि यस्या भूमिं न संस्पृशेत् । पतिहीना च सा नारी विज्ञेया द्विजसत्तम ॥ 14॥ प्रदेशिनी भवेद्यस्या अंगुष्ठाद्व्यतिरेकिणी । कन्यैव दूषिता सा स्यात् कुलटा च तदग्रतः ॥ 15॥ उन्नतं पादपृष्ठं चेत् तदा राज्ञी भवेद्ध्रुवम् । अस्वेदमशिराढ्यञ्च मांसलं मसृणं मृदु ॥ 16॥ अन्यथा धनहीना च शिरालं चेत्तदाऽध्वगा । रोमाढ्यं चेद् भवेद्दासी निर्मासं यदि दुर्भगा ॥ 17॥ सुभगा समपार्ष्णिः स्त्री पृथुपार्ष्णिश्च दुर्भगा । कुलटोन्नतपार्ष्णिश्च दीर्घपार्ष्णिश्च दुःखिता ॥ 18॥ अरोमे च समे स्निग्धे यस्या जंघ सुवर्तुले । विसिरे च सुरम्ये सा राजपत्नी भवेद्ध्रुवम् ॥ 19॥ वर्तुलं मांसलं स्निग्धं जानुयुग्मं शुभप्रदम् । निर्मासं स्वैरचारिण्या निर्धनायाश्च विश्लथम् ॥ 20॥ घनौ करिकराकारौ वर्तुलौ मृदुलौ शुभौ । यस्या ऊरू शिराहीनौ सा राज्ञी भवति ध्रुवम् ॥ 21॥ चिपिटौ रोमशौ यस्या विधवा दुर्भगा च सा । चतुर्भिर्विशतियुतैरंगुलैश्च समा कटिः । समुन्नतनितम्बाढ्या प्रशस्ता स्यात् मृगीदृशाम् ॥ 22॥ विनता चिपटा दीर्घा निर्मांसा संकटा कटिः । ह्रस्वा रोमैः समायुक्ता दुःखवैधव्यसूचिका ॥ 23॥ नतिम्बः शुभदः स्त्रीणामुन्नतो मांसलः पृथुः । सुखसौभाग्यदः प्रोक्तो ज्ञेयो दुःखप्रदोऽन्यथा ॥ 24॥ स्त्रीणां गूढमणिस्तुङ्गो रक्ताभो मृदुरोमकः । भगः कमठपृष्ठाभः शुभोऽश्वत्थगलाकृतिः ॥ 25॥ कुरङ्गखुररूपो यश्चुल्लिकोदरसंनिभिः । रोमशो दृश्यनासश्च विवृत्तास्योऽशुभप्रदः ॥ 26॥ वामोन्नतस्तु कन्याजः पुत्रोजो दक्षिणोन्नतः । शङ्खावर्तो भगो यस्याः सा विगर्भाऽङ्गना मता ॥ 27॥ मृद्वी वस्तिः प्रशस्ता स्याद् विपुलाल्पसमुन्नता । रोमाढ्या च शिराला च रेखाङ्का न शुभप्रदा ॥ 28॥ गम्भीरा दक्षिणावर्ता नाभिः सर्वसुखप्रदा । व्यक्तग्रन्थिः समुत्ताना वामावर्ता न शोभना ॥ 29॥ पृथुकुक्षिः शुभा नारी सूते सा च बहून् सुतान् । भूपतिं जनयेत् पुत्रं मण्डूकाभेन कुक्षिणा ॥ 30॥ उन्नतेन वलीभाजा सावर्तेन च कुक्षिणा । वन्ध्या संन्यासिनी दासी जायते क्रमदोऽबला ॥ 31॥ समे समांशे मृदुले पार्श्वे स्त्रीणां शुभप्रदे । उन्नते रोमसंयुक्ते शिराले चाऽशुभप्रदे ॥ 32॥ निर्लोभं हृदयं स्त्रीणां समे सर्वसुखप्रदम् । विस्तीर्णं च सलोमं च विज्ञेयमशुभप्रदम् ॥ 33॥ समौ पीनौ घनौ वृत्तौ दृढौ शस्तौ पयोध्रौ । स्थूलाग्रौ विरलौ शुष्कौ स्त्रीणां नैव शुभप्रदौ ॥ 34॥ दक्षिणोन्नतवक्षोजा नारी पुत्रवती मता । वामोन्नतस्तनी कन्याप्रजा प्रोक्ता पुरातनैः ॥ 35॥ नारीणां चूचुके शस्ते श्यामवर्णे सुवर्तुले । अन्तर्भग्ने च दीर्घे च कृशे चापि न शोभने ॥ 36॥ स्त्रीणां स्कन्धौ समौ पुष्टौ गूढसन्धी शुभप्रदौ । रोमाढ्यावुन्नतौ वक्रौ निर्मासावशुभौ स्मृतौ ॥ 37॥ सुसूक्ष्मरोमे नारीणां पुष्टे स्निग्धे शुभप्रदे । कक्षे शिराले गम्भीरे न शुभे स्वेदमेदुरे ॥ 38॥ गूढास्थी कोमलग्रन्थी विशिरौ च बिरोमकौ । सरलौ सुवर्तुलौ चैव भुजौ शस्तौ मृगीदृशाम् ॥ 39॥ निर्मांसौ स्थूलरोमाणौ ह्रस्वौ चैव शिराततौ । वक्रौ भुजौ च नारीणां क्लेशाय परिकीर्तितौ ॥ 40॥ सरोजमुकुलाकारो करांगुष्ठौ मृगीदृशाम् । सर्वसौख्यप्रदौ प्रोक्तौ कृशौ वक्रौ च दुःखदौ ॥ 41॥ स्त्रीणां करतलं रक्तं मध्योन्नतमरन्ध्रकम् । मृदुलं चाल्परेखाढ्यं ज्ञेयं सर्वसुखप्रदम् ॥ 42॥ विधवा बहुरेखेण रेखाहीनेन निर्धने । भिक्षुका च शिरोढ्येन नारी करतलेन हि ॥ 43॥ पाणिपृष्ठं शुभं स्त्रीणां पुष्टं मृदुविरोमकम् । शिरालं रोमशं निम्नां दुखदारिद्र्यसूचकम् ॥ 44॥ यस्याः करतले रेखा व्यक्ता रक्ता च वर्तुला । स्निग्धा पूर्णा च गम्भीरा सा सर्वसुखभागिनी ॥ 45॥ मत्स्येन सुभगा ज्ञेया स्वस्तिकेन धनान्विता । राजपत्नी सरोजेन जननी पृथिवीपतेः ॥ 46॥ सार्वभौमप्रिया पाणौ नद्यावर्ते प्रदक्षिणे । शङ्खातपत्रकमठैर्भूपस्य जननी भवेत् ॥ 47॥ रेखा तुलाकृतिः पाणौ यस्याः सा हि बणिग्वधूः । गजवाजिवृषाभा वा करे वामे मृगीदृशः ॥ 48॥ रेखा प्रसादवज्राभा सूते तीर्थकरं सुतम् । कृषीवलस्य पत्नी स्याच्छकटेन युगेन वा ॥ 49॥ चामराङ्कुशचापैश्च राजपत्नी पतिव्रता । त्रिशूलाऽसिगदाशक्तिदुन्दुभ्याकृतिरेखया ॥ 50॥ अङ्गुष्ठमूलान्निर्गत्या रेखा याति कनिष्ठिकाम् । सा नारि पतिहन्त्री स्याद् दूरतस्तां परित्यजेत् ॥ 51॥ काकमण्डूकजम्बूकवृकवृश्चिकभोगिनः । रासभोष्ट्रविडालाभा रेखा दुःखप्रदाः स्त्रियाः ॥ 52॥ मृदुलाश्च सुपर्वाणो दीर्घा वृत्ताः क्रमात् कृशाः । अरोमकाः शुभाः स्त्रीणामङ्गुल्यः परिकीर्तिताः ॥ 53॥ अतिह्रस्वाः कृशा वक्रा विरला रोमसंयुताः । बहुपर्वयुता वाऽपि पर्वहीनाश्च दुःखदाः ॥ 54॥ रक्तवर्णा नखास्तुङ्गा सशिखाश्च शुभप्रदाः । निम्ना विवर्णा पीता वा पुष्पिता दुःखदायकाः ॥ 55॥ अन्तर्निमग्नवंशास्थि पृष्ठं स्यान्मांसलं शुभम् । सशिरं रोमयुक्तं वा वक्रं चाऽशुभदायकम् ॥ 56॥ स्त्रीणां कण्थस्त्रिरेखाङ्कस्त्वव्यक्तास्थिश्च वर्तुलः । मांसलो मृदुलैश्चैव प्रशस्तफलदायकाः ॥ 57॥ स्थूलग्रीवः च विधवा वक्रग्रीव च किङ्करी । बन्ध्या च चिपिटग्रीवा लघुग्रीवा च निःसुता ॥ 58॥ श्रेष्ठा कृकाटिका ऋज्वी समांसा च समुन्नता । शुष्का शिराला रोमाढ्या विशाला कुटिलाऽसुभा ॥ 59॥ अरुणं मृदुलं पुष्टं प्रशस्तं चिबुकं स्त्रियाः । आयतं रोमशं स्थूलं द्विधाभक्तमशोभनम् ॥ 60॥ कपोलावुन्नतौ स्त्रीणां पीनौ वृत्तौ शुभप्रदौ । रोमशौ पुरुषौ निम्नौ निर्मांसौ चाऽशुभप्रदौ ॥ 61॥ स्त्रीणां मुखं समं पृष्ठं वर्तुलं च सुगन्धिमत् । सुस्निग्धं च मनोहारि सुखसौभाग्यसूचकम् ॥ 62॥ वर्तुलः पाटलः स्निग्धारेखाभूषितमध्यभूः । मनोहरोऽधरो यस्याः सा भवेद् राजवल्लभा ॥ 63॥ निर्मांसः स्फुटितो लम्बो रूक्षो वा श्यामवर्णकः । स्थूलोऽधरश्च नारीणां वैधव्यक्लेशसूचकः ॥ 64॥ रक्तोत्पलनिभः स्निग्ध उत्तरोष्ठो मृगीदृशाम् । किञ्चिन्मध्यौन्नतोऽरोमा सुखसौभाग्यगो भवेत् ॥ 65॥ स्निग्धागुग्धनिभाः स्त्रीणां द्वात्रिंशद्दशनाः शुभाः । अधस्तादुपरिष्ठाच्च समाः स्तोकसमुन्नताः ॥ 66॥ अधस्तादधिकाः पीताः श्यामा दीर्घा द्विपङ्क्तयः । विकटा विरलाश्चापि दशना न शुभाः स्मृताः ॥ 67॥ शोणा मृद्वी शुभा जिह्वा स्त्रीणामतुलभोगदा । दुःखदा मध्यसङ्कीर्णा पुरोभागेऽतिविस्तरा ॥ 68॥ सितया मरणं तोये श्यामया कलहप्रिया । मांसलया धनैर्हीना लम्बयाऽभक्ष्यभक्षिणी ॥ 69॥ प्रमादसहिता नारी जिह्वया च विशालया । सुस्निग्धं पाटलं स्त्रीणां कोमलं तालुशोभनम् ॥ 70॥ श्वेते तालुनि वैधव्यं पीते प्रव्रजिता भवेत् । कृष्णे सन्ततिहीना स्याद्रूक्षे भूरिकुटुम्बिनी ॥ 71॥ अलक्षितरदं स्त्रीणां किञ्चित्फुल्लकपोलकम् । स्मितं शुभप्रदं ज्ञेयमन्यथा त्वशुभप्रदम् ॥ 72॥ समवृत्तपुटा नासा लघुच्छिद्रा शुभप्रदा । स्थूलाग्रा मध्यनिम्ना वा न प्रशस्ता मृगीदृशाम् ॥ 73॥ रक्ताग्राऽकुञ्चिताग्रा वा नासा वैधव्यकारिणी । दासी सा चिपिटा यस्या ह्रस्वा दीर्घा कलिप्रिया ॥ 74॥ शुभे विलोचने स्त्रीणां रक्तान्ते कृष्णतारके । गोक्षीरवर्णे विशदे सुस्निग्धे कृष्णपक्ष्मिणी ॥ 75॥ उन्नताक्षी न दीर्घायुर्वृत्ताक्षी कुलटा भवेत् । रमणी मधुपिङ्गाक्षी सुखसौभाग्यभागिनी ॥ 76॥ पुंश्चली वामकाणाक्षी वन्ध्या दक्षिणकाणिका । पारावताक्षी दुःशीला गजाक्षी नैव शोभना ॥ 77॥ मृदुभिः पक्ष्मभिः कृष्णैर्घनैः सूक्ष्मैः सुभाग्ययुक् । विरलैः कपिलैः स्थूलैर्भामिनी दुखभागिनी ॥ 78॥ वर्तुलौ कार्मुकाकारौ स्निग्धे कृष्णे असंहते । सुभ्रुवौ मृदुरोमाणौ सुभ्रुवां सुखकीर्तिदौ ॥ 79॥ कर्णौ दीर्घौ शुभावर्तौ सुतसौभाग्यदायकौ । शष्कुलीरहितौ निन्द्यौ शिरालौ कुटिलौ कृशौ ॥ 80॥ शिराविरहितो भालः निर्लोमाऽर्धशशिप्रभः । अनिम्नस्त्र्यङ्गुलस्त्रोणां सुतसौभाग्यसौख्यदः ॥ 81॥ स्पष्टस्वस्तिकचिह्नश्च भालो राज्यप्रदः स्त्रियाः । प्रलम्बो रोमशश्चैव प्रांशुश्च दुःखदः स्मृतः ॥ 82॥ उन्नतो गजकुम्भाभो वृत्तो मूर्धा शुभः स्त्रियाः । स्थूलो गीर्घोऽथवा वक्रो दुःखदौर्भाग्यसूचकः ॥ 83॥ कुन्तलाः कोमलाः कृष्णाः सूक्ष्मा दीर्घश्च शोभना । पिङ्गलाः पुरुषा रूक्षा विरला लघवोऽशुभाः ॥ 84॥ पिङ्गला गौरवर्णाया श्यामायाः श्यामलाः शुभाः । नारीलक्षणतश्चैवं नराणामपि चिन्तयेत् ॥ 85॥ \medskip\hrule\medskip अथ तिलादिलांछनफलाध्यायः ॥ 82॥ \smallskip अथाऽहं देहजातानां लांछनानां फलं ब्रुवे । आवर्तानां तिलानां च मशकानां विशेषतः ॥ 1॥ अङ्गनानां च वामांगे दक्षिणाङ्गे नृणां शुभम् । रक्ताभं तिलकाभं वा लोम्नां चक्रमथापि वा ॥ 2॥ तिलादिलांछनं स्त्रीणां हृदि सौभाग्यसूचकम् । यस्या दक्षिणवक्षोजे रक्ते तिलकलांछने ॥ 3॥ सा सन्ततिततिं सूते सुखसौभाग्यसंयुताम् । रक्ताभं तिलकं यस्याः स्त्रिया वामे स्तने भवेत् ॥ 4॥ एक एव सुतस्तस्या भवतीत विदो विदुः । पुत्रीपुत्रयुता ज्ञेया तिलके दक्षिणे स्तने ॥ 5॥ भ्रुवोर्मध्ये ललाटे वा लांछनं राजसूचकम् । कपोले मशको रक्तो नित्यं मिष्ठान्नदायकम् ॥ 6॥ भगस्य दक्षिणे भागे लांछनं यदि योषितः । सा हि पृथ्वीपतेः पत्नी सूते वा भूपतिं सुतम् ॥ 7॥ नासाग्रे लाञ्छने रक्तं राजपत्न्याः प्रजायते । कृष्णवर्णं तु यस्याः सा पुंश्चलि विधवाऽथ वा ॥ 8॥ नाभेरधो नृणां स्त्रीणां लाञ्छनं च शुभप्रदम् । कर्णे गण्डे करे वाऽपि कण्ठे वाऽप्यथ लाञ्छनम् ॥ 9॥ प्राग्गर्भे पुत्रदं ज्ञेयं सुखसौभाग्यदं तथा । तिलादि लाञ्छनं विप्र गुल्फगेशे च दुःखदम् ॥ 10॥ त्रिशूलाकृति चिह्न च ललाटे यदि जायते । नारी राजप्रिया ज्ञेया भूपतिश्च नरो भवेत् ॥ 11॥ लोम्नां प्रदक्षिणावर्तो हृदि नाभौ करे श्रुतौ । दक्षपृष्ठे शुभो वस्तौ वामावर्तोऽशुभप्रदः ॥ 12॥ कट्यां गुह्येऽथवाऽवर्तो स्त्रीणां दौर्भाग्यसूचकः । उदरे हन्ति भर्तारं मध्यपृष्ठे च पुंश्चली ॥ 13॥ कण्ठे ललाटे सीमन्ते मध्यभागे च मूर्धनि । आवर्तो न शुभः स्त्रीणां पुसां वाऽपि द्विजोत्तम ॥ 14॥ सुलक्षणा सुचरिता अपि मन्दायुषं पतिम् । दीर्घायुषं प्रकुर्वन्ति प्रमदाश्च मुदास्पदम् ॥ 15॥ \medskip\hrule\medskip अथ पूर्वजन्मशापद्योतनाध्यायः ॥ 83॥ \smallskip महर्षे भवता प्रोक्तं फलं स्त्रीणां नृणां पृथक् । अधुना श्रोतुमिच्छामि त्वत्तो वेदविदांवर ॥ 1॥ अपुत्रस्य गतिर्नास्ति शास्त्रेषु श्रूयते मुने । अपुत्रः केन पापेन भवतीति वद प्रभो ॥ 2॥ जन्मलग्नाच्च तज्ज्ञानं कथं दैवविदां भवेत् । अपुत्रस्य सुतप्राप्तेरुपायं कृपयोच्यताम् ॥ 3॥ साधु पृष्टं त्वया विप्र कथ्यते हि तथा मया । यथोमया हि पृष्टेन शिवेन कथितं पुरा ॥ 4॥ केन योगेन पापेन ज्ञायतेऽपत्यनाशनम् । तेषां च रक्षणोपायं कृपया नाथ मे वद ॥ 5॥ साधु पृष्टं त्वया देवि कथयामि तवाऽधुना । सन्तानहानियोगांश्च तद्रक्षोपायसंयुतान् ॥ 6॥ गुरुलग्नेश दारेशपुत्रस्थानाधिपेषु च । सर्वेषु बलहीनेषु वक्तव्या त्वनपत्यता ॥ 7॥ रव्यारराहुशनयः सबलाः पुत्रभावगाः । तदाऽनपत्यता चेत् स्युरबलाः पुत्रकारकाः ॥ 8॥ पुत्रस्थानगते राहौ कुजेन च निरीक्षिते । कुजक्षेत्रगते वाऽपि सर्पशापात् सुतक्षयः ॥ 9॥ पुत्रशे राहुसंयुक्ते पुत्रस्थे भानुनन्दने । चन्द्रेण संयुते दृष्टे सर्पशापात् सुतक्षयः ॥ 10॥ कारके राहुसंयुक्ते पुत्रेशे बलवर्जिते । लग्नेशे कुजसंयुक्ते सर्पशापात् सुतक्षयः ॥ 11॥ कारके भौमसंयुक्ते लग्ने च राहुसंयुते । पुत्रस्थानाधिपे दुःस्थे सर्पशापात् सुतक्षयः ॥ 12॥ भौमांशे भौमसंयुक्ते पुत्रेशे सोमनन्दने । राहुमान्दियुते लग्ने सर्पशापात् सुतक्षयः ॥ 13॥ पुत्रभावे कुजक्षेत्रे पुत्रेशे राहुसंयुते । सौम्यदृष्टे युते वाऽपि सर्पशापात् सुतक्षयः ॥ 14॥ पुत्रस्था भानुमन्दाराः स्वभानुः शशिजोऽङ्गिराः । निर्बलौ पुत्रलग्नेशौ सर्पशापात् सुतक्षयः ॥ 15॥ लग्नेशे राहुसंयुक्ते पुत्रेशे भोमसंयुते । कारके राहुयुक्ते वा सर्पशापात् सुतक्षयः ॥ 16॥ ग्रहयोगवशेनैवं नृणां ज्ञात्वाऽनपत्यता । तद्दोषपरिहारार्थं नागपूजां समारभेत् ॥ 17॥ स्वगृह्योक्तविधानेन प्रतिष्ठां कारयेत् सुधीः । नागमूर्ति सुवर्णेन कृत्वा पूजां समाचरेत् ॥ 18॥ गोभूतिलहिरण्यादि दद्याद् वित्तानुसारतः । एवं कृते तु नागेन्द्रप्रसादात् वर्धते कुलम् ॥ 19॥ पुत्रस्थानं गते भानौ नीचे मन्दांशकस्थिते । पार्श्वयोः क्रूरसम्बन्धे पितृशापात् सुतक्षयः ॥ 20॥ पुत्रस्थानाधिपे भानौ त्रिकोणे पापसंयुते । क्रूरान्तरे पापदृष्टे पितृशापात् सुतक्षयः ॥ 21॥ भानुराशिस्थिते जीवे पुत्रेशे भानुसंयुते । पुत्रे लग्ने च पापाढ्ये पितृशापात् सुतक्षयः ॥ 22॥ लग्नेशे दुर्बले पुत्रे पुत्रेशे भानुसंयुते । पुत्रे लग्ने पापयुते पितृशापात् सुतक्षयः ॥ 23॥ पितृस्थानाधिपे पुत्रे पुत्रेशे वापि कर्मगे । पुत्रे लग्ने च पापाढ्ये पितृशापात् सुतक्षयः ॥ 24॥ पितृस्थानाधिपे भौमः पुत्रेशेन समन्वितः । लग्ने पुत्रे पितृस्थाने पापे सन्ततिनाशनम् ॥ 25॥ पितृस्थानाधिपे दुःस्थे कारके पापराशिगे । सपापौ पुत्रलग्नेशौ पितृशापात् सुतक्षयः ॥ 26॥ लग्नपञ्चमभावस्था भानुभौमशनैश्चराः । रन्ध्रे रिष्फे राहुजीवौ पितृशापात् सुतक्षयः ॥ 27॥ लग्नादष्टमगे भानौ पुत्रस्थे भानुनन्दने । पुत्रेशे राहुसंयुक्ते लग्ने पापे सुतक्षयः ॥ 28॥ व्ययेशे लग्नभावस्थे रन्ध्रेशे पुत्रराशिगे । पितृस्थानाधिपे रन्ध्रे पितृशापात् सुतक्षयः ॥ 29॥ रोगेशे पुत्रभावस्थे पितृस्थानाधिपे रिपौ । कारके राहुसंयुक्ते पितृशापात् सुतक्षयः ॥ 30॥ तद्दोषपरिहारार्थं गयाश्राद्धं च कारयेत् । ब्राह्मणान् भोजयेदत्र अयुतं वा सहस्रकम् ॥ 31॥ अथवा कन्यकादानं गोदानं च समाचरेत् । एवं कृते पितुः शापान्मुच्यते नाऽत्र संशयः ॥ 32॥ वर्धते च कुलं तस्य पुत्रपौत्रदिभिः सदा । ग्रहयोगवशादेवं फलं ब्रूयात् विचक्षणः ॥ 33॥ पुत्रस्थानाधिपे चन्द्रे नीचे वा पापमध्यगे । हिबुके पञ्चमे पापे मातृशापात् सुतक्षयः ॥ 34॥ लाभे मन्दसमायुक्ते मातृस्थाने शुभेतरे । नीचे पञ्चमगे चन्द्रे मातृशापात् सुतक्षयः ॥ 35॥ पुत्रस्थानाधिपे दुःस्थे लग्नेशे नीचराशिगे । चन्द्रे च पापसंयुक्ते मातृशापात् सुतक्षयः ॥ 36॥ पुत्रेशेऽष्टारिरिष्फेस्थे चन्द्रे पापांशसंगते । लग्ने पुत्रे च पापाढ्ये मातृशापात् सुतक्षयः ॥ 37॥ पुत्रस्थानाधिपे चन्द्रे मन्दराह्वारसंयुते । भाग्ये वा पुत्रभावे वा मातृशापात् सुतक्षयः ॥ 38॥ मातृस्थानाधिपे भौमे शनिराहुसमन्विते । चन्द्रभानुयुते पुत्रे लग्ने वा सन्ततिक्षयः ॥ 39॥ लग्नात्मजेशौ शत्रुस्थौ रन्ध्रे मात्रधिपः स्थितः । पितृनाशाधिपौ लग्ने मातृशापात् सुतक्षयः ॥ 40॥ षष्ठाष्टमेशौ लग्नस्थौ व्यये मात्रधिपः सुते । चन्द्रजीवौ पापयुक्तौ मातृशापात् सुतक्षयः ॥ 41॥ पापमध्यगते लग्ने क्षीणे चन्द्रे च सप्तम । मातृपुत्रे राहुमन्दौ मातृशापात् सुतक्षयः ॥ 42॥ नाशस्थानाधिपे पुत्रे पुत्रेशे नाशराशिगे । चन्द्रमातृपतौ दुःस्थे मातृशापात् सुतक्षयः ॥ 43॥ चन्द्रक्षेत्रे यदा लग्ने कुजराहुसमन्विते । चन्द्रमन्दौ पुत्रसंस्थौ मातृशापात् सुतक्षयः ॥ 44॥ लग्ने पुत्रे मृतौ रिष्फे कुजो राहू रविः शनिः । मातृलग्नाधिपौ दुःस्थौ मातृशापात् सुतक्षयः ॥ 45॥ नाशस्थानं गते जीवे कुजराहुसमन्विते । पुत्रस्थानौ मन्दचन्द्रौ मातृशापात् सुतक्षयः ॥ 46॥ एवं योगं बुधैदृष्ट्वा विज्ञेया त्वनपत्यता । ततः सन्तानरक्षार्थं कर्त्तव्या शान्तिरुत्तमा ॥ 47॥ सेतुस्नानं प्रकर्तव्यं गायत्रीलक्षसंख्यका । रौप्यमात्रं पयः पीत्वा ग्रहदानं प्रयत्नतः ॥ 48॥ ब्राह्मणान् भोजयेत्तद्वदश्वत्थस्य प्रदक्षिणम् । कर्तव्यं भक्तियुक्तेन चाष्टोत्तरसहस्रकम् ॥ 49॥ एवं कृते महादेवि शापान्मोक्षो भविष्यति । सुपुत्रं लभते पश्चात् कुलवृद्धिश्च जायते ॥ 50॥ अथो योगान् प्रवक्ष्यामि भ्रातृशापसमुद्भवान् । यज्ज्ञात्वाऽपत्यरक्षार्थं यत्नं कुर्याद् विचक्षणः ॥ 51॥ भ्रातृस्थानाधिपे पुत्रे कुजराहुसमन्विते । पुत्रलग्नेश्वरौ रन्ध्रे भ्रातृशापात् सुतक्षयः ॥ 52॥ लग्ने सुते कुजे मन्दे भ्रातृपे भाग्यराशिगे । कारके नाशभावस्थे भ्रातृशापात् सुतक्षयः ॥ 53॥ भ्रातृस्थाने गुरुर्नीचे मन्दः पञ्चमगते यदि । नाशस्थाने तु चन्द्रारौ भ्रातृशापात् सुतक्षयः ॥ 54॥ तनुस्थानाधिपे रिष्फे भौमः पञ्चमगो यदि । रन्ध्रे सपापपुत्रेशे भ्रातृशापात् सुतक्षयः ॥ 55॥ पापमध्यगते लग्ने पापमध्ये सुतेऽपि च । लग्नेशपुत्रपौ दुःस्थौ भ्रातृशापात् सुतक्षयः ॥ 56॥ कर्मेशे भ्रातृभावस्थे पापयुक्ते तथा शुभे । पुत्रगे कुजसंयुक्ते भ्रातृशापात् सुतक्षयः ॥ 57॥ पुत्रस्थाने बुधक्षेत्रे शमिराहुसमन्विते । रिष्फे विदारौ विज्ञेयो भ्रातृशापात् सुतक्षयः ॥ 58॥ लग्नेशे भ्रातृभावस्थे भ्रातृस्थानाधिपे सुते । लग्नभ्रातृसुते पापे भ्रातृशापात् सुतक्षयः ॥ 59॥ भ्रात्रीशे मृत्युभावस्थे पुत्रस्थे कारके तथा । राहुमन्देयुते दृष्टे भ्रातृशापात् सुतक्षयः ॥ 60॥ नाशस्थानाधिपे पुत्रे भ्रातृनाथेन संयुते । रन्ध्रे आरार्किसंयुक्ते भ्रातृशापात् सुतक्षयः ॥ 61॥ भ्रातृशापविमोक्षार्थं वंशस्य श्रवणं हरेः । chAndrAyaNsM चरेत् पश्चात् कावेर्य्या विष्णुसन्निधौ ॥ 62॥ अश्वत्थस्थापनं कुर्याद् दशधेनूश्च दापयेत् । पत्नीहस्तेन पुत्रेच्छुर्भूमिं दद्यात् फलान्विताम् ॥ 63॥ एवं यः कुरुते भक्त्या धर्मपत्न्या समन्वितः । ध्रुवं तस्य भवेत् पुत्रः कुलवृद्धिश्च जायते ॥ 64॥ पुत्रस्थाने बुधे जीवे कुजराहुसमन्विते । लग्ने मन्दे सुतभावो ज्ञेयो मातुलशापतः ॥ 65॥ लग्नेपुत्रेश्वरौ पुत्रे बुधभौमार्किसंयुतौ । ज्ञेयं मातुलशापत्वाज्जनस्य सन्ततिक्षयः ॥ 66॥ लुप्ते पुत्राधिपे लग्ने सप्तमे भानुनन्दने । लग्नेशे बुधसंयुक्ते तस्यापि सन्ततिक्षयः ॥ 67॥ ज्ञातिस्थानाधिपे लग्ने व्ययेशेन समन्विते । शशिसौम्यकुजे पुत्रे विज्ञेयः सन्ततिक्षयः ॥ 68॥ तद्दोषपरिहारार्थं विष्णुस्थापरमाचरेत् । वापीकूपतडागादिखननं सुतबन्धुनम् ॥ 69॥ पुत्रवृद्धिर्भवेत्तस्य सम्पद्वृद्धिः प्रजायते । इति योगवशादेवं शान्तिं कुर्याद् विचक्षणः ॥ 70॥ बलगर्व्व यो मर्त्यो ब्राह्मणानवमन्यते । तद्दोषाद् ब्रह्मशापाच्च तस्य स्यात् सन्ततिक्षयः ॥ 71॥ गुरुक्षेत्रे यदा राहुः पुत्रे जीवारभानुजाः । धर्मस्थानाधिपे नाशे ब्रह्मशापात् सुतक्षयः ॥ 72॥ धर्मेशे पुत्रभावस्थे पुत्रेशे नाशराशिगे । जीवारराहुभिर्युक्ते ब्रह्मशापात् सुतक्षयः ॥ 73॥ धर्मभावाधिपे नीचे व्ययेशे पुत्रभावगे । राहुयुतेक्षिते वापि ब्रह्मशापात् सुतक्षयः ॥ 74॥ जीवे नीचगते राहौ लग्ने वा पुत्रराशिगे । पुत्रस्थानाधिपे दुःस्थे ब्रह्मशापात् सुतक्षयः ॥ 75॥ पुत्रभावाधिपे जीवे रन्ध्रे पापसमन्विते । पुत्रेशे सार्कचन्द्रे वा ब्रह्मशापात् सुतक्षयः ॥ 76॥ मन्दांशे मन्दसंयुक्ते जीवे भौमसमन्विते । पुत्रेशे व्ययराशिस्थे ब्रह्मशापात् सुतक्षयः ॥ 77॥ लग्ने गुरुयुते मन्दे भाग्ये राहुसमन्विते । व्यय वा गुरुसंयुक्ते ब्रह्मशापात् सुतक्षयः ॥ 78॥ तस्य दोषस्य शान्त्यर्थं कुर्याच्चान्द्रायणं नरः । ब्रह्मकृच्छ्रत्र्यं कृत्वा धनुं दद्यात् सदक्षिणाम् ॥ 79॥ पञ्चरत्नानि देयानि सुवर्णसहितानि च । ब्राह्मणान् भोजयेत् पश्चाद्यथाशक्ति द्विजोत्तम ॥ 80॥ एवं कृते तु सत्पुत्रं लभते नाऽत्र संशयः । मुक्तशापो विशुद्धात्मा स नरः सुखमेधते ॥ 81॥ दारेशे पुत्रभावस्थे दारेशस्यांशपे शनौ । पुत्रेशे नाशराशिस्थे पत्नीशापात् सुतक्षयः ॥ 82॥ नाशसंस्थे कलत्रेशे पुत्रेशे नाशराशिगे । कारके पापसंयुक्ते पत्नीशापात् सुतक्षयः ॥ 83॥ पुत्रस्थानगते शुक्रे कामपे रन्ध्रमाश्रिते । कारके पापसंयुक्ते पत्नीशापात् सुतक्षयः ॥ 84॥ कुटुम्बे पापसंयुक्ते कामपे नाशराशिगे । पुत्रे पापग्रहैर्युक्ते पत्नीशापात् सुतक्षयः ॥ 85॥ भाग्यस्थानगते शुक्रे दारेशे नाशराशिगे । लग्ने सुते च पापढ्ये पत्नीशापात् सुतक्षयः ॥ 86॥ भाग्यस्थानाधिपे शुक्रे पुत्रेशे शत्रुराशिगे । गुरुलग्नेशदारेशा दुःस्थाश्चेत् सन्ततिक्षयः ॥ 87॥ पुत्रस्थाने भृगुक्षेत्रे राहुचन्द्रसमन्विते । व्यये लग्ने धने पापे पत्नीशापात् सुतक्षयः ॥ 88॥ सप्तमे मन्दशुक्रौ च रन्ध्रेशे पुत्रभे रवौ । लग्ने राहुसमायुक्ते पत्नीशापात् सुतक्षयः ॥ 89॥ धने कुजे व्यये जीवे पुत्रस्थे भृगुनन्दने । शनिराहुयुते दृष्टे पत्नीशापात् सुतक्षयः ॥ 90॥ नाशस्थौ वित्तदारेशौ पुत्रे लग्ने कुजे शनौ । कारके पापसंयुक्ते पत्नीशापात् सुतक्षयः ॥ 91॥ लग्नपञ्चमभाग्यस्था राहुमन्दकुजाः क्रमात् । रन्ध्रस्थौ पुत्रदारेशौ पत्नीशापात् सुतक्षयः ॥ 92॥ शापमुक्त्यै च कन्यायां सत्यां तद्दानमाचरेत् । कन्याभावे च श्रीविष्णोर्मूर्ति लक्ष्मीसमन्विताम् ॥ 93॥ दद्यात् स्वर्णमयीं विप्र दशदेनुसमन्विताम् । शय्यां च भूषणं वस्त्रं दम्पतिभ्यां द्विजन्मनाम् ॥ 94॥ ध्रुवं तस्य भवेत् पुत्रो भाग्यवृद्धिश्च जायते । कर्मलोपे पितृणां च प्रेतत्वं तस्य जायते ॥ 95॥ तस्य प्रेतस्य शापाच्च पुत्राभावः प्रजायते । अतोऽत्र तादृशान् योगात् जन्मलग्नात् प्रवच्म्यहम् ॥ 96॥ पुत्रस्थानौ मन्दसूर्यौ क्षीणचन्द्रश्च सप्तमे । लग्ने व्यये राहुजीवौ प्रेतशापात् सुतक्षयः ॥ 97॥ पुत्रस्थानाधिपे मन्दे नाशस्थे लग्नगे कुजे । कारके नाशभावे च प्रेतशापात् सुतक्षयः ॥ 98॥ लग्ने पापे व्यये भानौ सुते चारार्किसोमजाः । पुत्रेशे रन्ध्रभावस्थे प्रेतशापात् सुतक्षयः ॥ 99॥ लग्ने स्वर्भानुना युक्ते पुत्रस्थे भानुनन्दने । गुरौ च नाशराशिस्थे प्रेतशापात् सुतक्षयः ॥ 100॥ लग्ने राहौ सशुक्रेज्ये चन्द्रे मन्दयुते तथा । लग्नेशे मृत्युराशिस्थे प्रेतशापात् सुतक्षयः ॥ 101॥ पुत्रस्थानाधिपे नीचे कारके नीचराशिगे । नीचस्थग्रहदृष्टे च प्रेतशापात् सुतक्षयः ॥ 102॥ लग्ने मन्दे सुते राहौ रन्ध्रे भानुसमन्विते । व्यये भौमेन संयुक्ते प्रेतशापात् सुतक्षयः ॥ 103॥ कामस्थानाधिपे दुःस्थे पुत्रे चन्द्रसमन्विते । मन्दमान्दियुते लग्ने प्रेतशापात् सुतक्षयः ॥ 104॥ वधस्थानाधिपे पुत्रे शनिशुक्रसमन्विते । कारके नाशराशिस्थे प्रेतशापात् सुतक्षयः ॥ 105॥ अस्य दोषस्य शान्त्यर्थं गयाश्राद्धं समाचरेत् । कुर्यांद्रुद्राभिषेकञ्च ब्रह्ममूर्ति प्रदापयेत् ॥ 106॥ धेनुं रजतपात्रं च तथा नीलमणिं द्विज । ब्राह्मणान् भोजयेत् पश्चात् तेभ्यश्च दक्षिणां दिशेत् ॥ 107॥ एवं कृते मनुष्यस्य शापमोक्षा प्रजायते । पुत्रोत्पत्तिर्भवेत्तस्य कुलवृद्धिश्च जायते ॥ 108॥ तथा ज्ञशुक्रजे दोषे पुत्राप्तिः शम्भुपूजनात् । जीवचन्द्रकृते विप्र मन्त्रयन्त्रौषधादितः ॥ 109॥ राहुजे कन्यकादानात् सूर्यजे हरिकीर्तनात् । गोदानात् केतुजे दोषे रुद्रजापात् कुजाऽर्किजे ॥ 110॥ सर्वदोषविनाशाय शुभसन्तानलब्धये । हरिवंशकथा भक्त्या श्रोतव्या विधिना द्विज ॥ 111॥ \medskip\hrule\medskip अथ ग्रहशान्त्यध्यायः ॥ 84॥ \smallskip ग्रहाणां दोषशान्त्यर्थं तेषां पूजाविधिं वद । मानवानां हितार्थाय संक्षेपात् कृपया मुने ॥ 1॥ ग्रहा सूर्यादयः पूर्वं मया प्रोक्ता द्विजोत्तम । जगत्यां सर्वजन्तूनां तदधीनं सुखाऽसुखम् ॥ 2॥ तस्मात् सुशान्तिकामो वा श्रीकामो वा सुचेतसा । वृष्टायायुः पुष्टिकामो वा तेषां यज्ञं समाचरेत् ॥ 3॥ ताभ्राच्च स्फटिकाद्रक्तचन्दनात् स्वर्णकादुभौ । रजतादयसः सीसात् कांस्यात् कार्याः क्रामद् ग्रहाः ॥ 4॥ पूर्वोक्तैः स्वस्ववर्णैर्वा पटे लेख्या द्विजोत्तमैः । स्वस्वोक्तदिग्विभागेषु गन्द्याद्यैर्मण्डनेषु वा ॥ 5॥ पद्मासनः पद्महस्तः पद्मपत्रसमद्युतिः । सप्ताश्वरथसंस्थश्च द्विभुजश्च दिवाकरः ॥ 6॥ श्वेतः श्वेताम्बरो देवो दशाश्वः श्वेतभूषणः । गदाहस्तो द्विबाहुश्च विधातव्यो विधुर्द्विज ॥ 7॥ रक्तमाल्याम्बरधरो शक्तिशूलगदाधरः । वरदस्तु चतुर्बाहुर्मङ्गलो मेषवाहनः ॥ 8॥ पीतमाल्याम्बरधरः कर्णिकारसमद्युतिः । खड्गचर्मगदापाणिः सिंहस्थो वरदो बुधः ॥ 9॥ गुरुशुक्रौ क्रमात् पीतश्वेतवर्णौ चतुर्भुजौ । दण्डिनौ वरदौ कार्यौ साक्षसूत्रकमण्डलू ॥ 10॥ इन्द्रनीलद्युतिः शूली वरदो गृध्रवाहनः । वाणवाणासनधरो विज्ञेयोऽर्कसुतो द्विज ॥ 11॥ करालवदनः खड्गचर्मशूली वरप्रदः । सिंहस्थो नीलवर्णश्च राहुरेवं प्रकल्प्यते ॥ 12॥ धूम्रा द्विबाहवः सर्वे गदिनो विकृताननाः । गृध्रासना नित्यं केतवः स्युर्वरप्रदा ॥ 13॥ सर्वे किरीटिनः कार्या ग्रहा लोकहितप्रदाः । स्वांगुलेनोच्छ्रिता विज्ञैः शतमष्टोत्तरं सदा ॥ 14॥ यथावर्णं प्रदेयानि सुद्ष्पाणि वसनानि च । गन्धो दीपो बलिश्चैव धूपो देयश्च गुग्गुलुः ॥ 15॥ यस्य ग्रहस्य यद्द्रव्यमन्नं यस्य च यत् प्रियम् । तच्च तस्यै प्रदातव्यं भक्तियुक्तेन चेतसा ॥ 16॥ आकृष्णेन इमं देवा अग्निर्मूर्धा दिवः ककुत् । उद्बुध्यस्वेति मन्त्रांश्च जपेदथ बृहस्पते ॥ 17॥ अन्नात् परिश्रुतश्चेति शन्नो देवीरभीष्टये । कया नश्चित्र इत्येवं केतु कृण्वन्निमांस्तथा ॥ 18॥ सप्त रुद्रा दिशो नन्दा नवचन्द्रा नृपास्तथा । त्रिपक्षा अष्टचन्द्राश्च सप्तचन्द्रास्तथैव च ॥ 19॥ इमाः संख्याः सहस्रघ्ना जपसंख्याः प्रकीर्तिताः । क्रमादर्कादिखेटानां प्रीत्यर्थं द्विजपुङ्गव ॥ 20॥ अर्कः पलाशः खदिरस्त्वपामार्गस्तु पिप्पलः । उदुम्बरः शमी दुर्वा कुशाश्च समिधः क्रमात् ॥ 21॥ होतव्या मधुसर्पिभ्यां दध्ना क्षीरेण वा युताः । एकैकस्य त्वष्ट शतमष्टाविंशतिरेव वा ॥ 22॥ गुडैदनं पायसं च हविष्यं क्षीरषाष्टिकम् । दध्योदनं हविश्चूर्णं मांसं चित्रान्नमेव च ॥ 23॥ दद्याद् ग्रहक्रमादेवं विप्रेभ्यो भोजनं द्विज । शक्तितो वा यथालाभं देयं सत्कारपूर्वकम् ॥ 24॥ धेनुः शङ्खस्तथाऽनड्वान् हेम वासो हयः क्रमात् । कृष्णा गौरायसं छाग एता रव्यादिदक्षिणाः ॥ 25॥ यस्य यश्च यदा दुःस्थः स तं यत्नेन पूजयेत् । एषां धात्रा वरो दत्तः पूजिताः पूजयिष्यथ ॥ 26॥ मानवानां ग्रहाधीना उञ्छ्रायाः पतनानि च । भावाऽभावौ च जगतां तस्मात् पूज्यतमा ग्रहाः ॥ 27॥ \medskip\hrule\medskip atha.ashubhajanmakathanAdhyAyaH || 85|| \smallskip अथाऽन्यत् सम्प्रवक्ष्यामि सुलग्ने सुग्रहेष्वपि । यदन्यकारणेनापि भवेज्जन्माऽशुभप्रदम् ॥ 1॥ दर्शे कृष्णाचतुर्दश्यां विष्ट्यां सोदरभे तथा । पितृभे सूर्यसंक्रान्तौ पातेऽर्केन्दुग्रहे तथा ॥ 2॥ व्यतीपातादिदुर्योगे गण्डान्ते त्रिविधेऽपि वा । यमघण्टेऽवभे दग्धयोगे त्रीतरजन्म च ॥ 3॥ प्रसवस्य त्रिकारेऽपि ज्ञेयं जन्माऽशुभप्रदम् । शान्त्या भवति कल्याणं तदुपायं च वच्म्यहम् ॥ 4॥ \medskip\hrule\medskip अथ दर्शजन्मशान्त्यध्यायः ॥ 86॥ \smallskip मैत्रेय दर्शजातानां मातापित्रोर्दरिद्रता । तद्दोषपरिहाराय शान्तिं कुर्याद् विचक्षणः ॥ 1॥ कलशस्थापनं कृत्वा प्रथमं विधिपूर्वकम् । उदुम्बरटाश्वत्थचूतानां पल्लवांस्तथा ॥ 2॥ सनिम्बानां च मूलनि त्वचस्तत्र विनिक्षिपेत् । पंचरत्नानि निक्षिप्य वस्त्रयुग्मेन चेष्टयेत् ॥ 3॥ सर्वे समुद्र इति चाऽपोहिष्ठादित्र्यृचेन च । आमन्त्र्य कलशे तच्च स्थापयेद् वह्निकोणके ॥ 4॥ दर्शस्य देवयोश्चाऽथ चन्द्रभास्करयोः क्रमात् । प्रतिमां स्वर्णजां नित्यं राजतीं ताम्रजां तथा ॥ 5॥ आप्यायस्वेति mantrena.a सविता पश्चात्तमेव च । उपचारैः समाराध्य ततो होमं समाचरेत् ॥ 6॥ समिधश्च चरुं विद्वान् क्रमेण जुहुयात् व्रती । भक्त्या सवितृमन्त्रेण सोमो धेनुश्च मन्त्रतः ॥ 7॥ अष्टोत्तरशतं वापि अष्टविंशतिरेव वा । अभिषेकं तथा कुर्यात् दम्पत्योश्च सुपुत्रयोः ॥ 8॥ हिरण्यं रजतं चैव कृष्णधेनुश्च दक्षिणा । ब्राह्मणान् भोजयेत् शक्त्या ततः क्षेममवाप्नुयात् ॥ 9॥ \medskip\hrule\medskip अथ कृष्णचतुर्दशीजन्म शान्त्यध्यायः ॥ 87॥ \smallskip कृष्णपक्षचतुर्दश्याः षड्भागेषु फलं क्रमात् । जन्म चेत् प्रथमे भागे तदा ज्ञेयं शुभं द्विज ॥ 1॥ द्वितीये पितरं हन्ति मातरं च तृतीयके । चतुर्थे मातुलं चैव पञ्चमे वंशनाशनम् ॥ 2॥ षष्ठे तु धननाशः स्यादात्मनो नाश एव वा । तद्दोषपरिहारार्थं शान्तिं कुर्याद् प्रयत्नतः ॥ 3॥ शिवस्य प्रतिमां कुर्यात् सौवर्णीं कर्षसम्मिताम् । तदर्धार्धमितां वाऽपि यथावित्तं मनोहराम् ॥ 4॥ बालचन्द्रकिरीटाञ्च श्वेतमाल्याम्बरान्विताम् । त्रिनेत्रां च वृषासीनां वराभयकरामथ ॥ 5॥ त्रयम्बकं चेति मन्त्रेण पूजां कुर्यादतन्द्रितः । आवाह्य वारुणैर्मन्त्रैराचार्यो मन्त्रतत्त्ववित् ॥ 6॥ इमं मे वरुणे त्येवं तत्त्वा यामी त्यृचा पुनः । त्त्वन्न अग्ने इत्यनया सत्वं नो इत्यृचापि च ॥ 7॥ आग्नेयं कुम्भमारभ्य पूजयेद् भक्तितः क्रमात् । आ नोभद्रेति सूक्तं च भद्रा अग्नेश्च सूक्तकम् ॥ 8॥ जप्त्वा पुरुषसूक्तं च कन्द्रुद्रेति तथा जपेत् । शङ्करस्याऽभिषेकं च ग्रहपूजां च कारयेत् ॥ 9॥ समिदाज्यचरूंश्चैव तिलमाषांश्च सर्पपान् । अश्वस्थल्पक्षपालासखादिराः समिधः शुभाः ॥ 10॥ अष्टोत्तरशतं वह्नौ जुहुयाद् विधिपूर्वकम् । अष्टविंशतिसंख्या वा होमं कुर्यात् पृथक् पृथक् ॥ 11॥ मन्त्रेण त्र्यम्बकेनाथ तिलान् व्याहृतिभिस्तथा । ग्रहहोमं च विधिवत् कुर्याद् क्षेमं ततो भवेत् ॥ 12॥ अभिषेकं च जातस्य तत्पित्रोश्चापि मन्त्रवित् । कुर्यात् ततो यथाशक्ति ब्राह्मणान् भोजयेत् सुधीः ॥ 13॥ \medskip\hrule\medskip अथ भर्दावमदुर्योगशान्त्यध्यायः ॥ 88॥ \smallskip अथाऽहं सम्प्रवक्ष्यामि भद्रायामवमे तथा । व्यातूपातादिदुर्योगे यमघण्टादिके च यत् ॥ 1॥ जन्माशुभफलं प्रोक्तं तस्य शान्तिविधिं द्विज । प्राप्ते प्रसूतिदुर्योगे शान्तिं कुर्याद् विचक्षणः ॥ 2॥ दैवज्ञैर्दर्शिते वाऽपि सुलग्ने सुदिने गृही । पूजनं देवतानां च ग्रहाणां यजनं तथा ॥ 3॥ शङ्करस्याऽभिषेकं च घृतदीपं शिवालये । आयुर्वृद्धिकरं कुर्यादश्वत्थस्य प्रदक्षिणम् ॥ 4॥ हवनं विष्णुमन्त्रेण स/तमष्टोत्तरं सुधीः । ब्राह्मणान् भोजयेत् शक्त्या ततः कल्याणमाप्नुयात् ॥ 5॥ \medskip\hrule\medskip अथैक नक्षत्र जातशान्त्यध्यायः ॥ 89॥ \smallskip अथ यद्येकनक्षत्रे भ्रात्रोर्वा पितृपुत्रयोः । प्रसूतिश्च तयोर्मृतुरथैवकस्य निश्चयः ॥ 1॥ तत्र शान्तिं प्रवक्ष्यामि गर्गादिमुनिभाषितम् । सुदिने शुभनक्षत्रे चन्द्रताराबलान्विते ॥ 2॥ रिक्तावविष्टिविवर्ज्ये च समय शान्तिमाचरेत् । शनेरीशानदिग्भागे नक्षत्रप्रतिमां शुभाम् ॥ 3॥ तन्नक्षत्रोक्तमन्त्रेण पूजयेत् कलशोपरि । रक्तवस्त्रेण संछाद्य वस्त्रयुग्मेन वेष्टयेत् ॥ 4॥ स्वस्वशाखोक्तमार्गेण कुर्यादग्निमुखं तथा । पुनस्तेनैव मन्त्रेण हुनदष्टोत्तरं शतम् ॥ 5॥ प्रत्येकं समिदन्नाज्यैः प्रायश्चित्तान्तमेव हि । अभिषेकं ततः कुर्यादाचार्यश्च द्वयोरपि ॥ 6॥ ऋत्विग्भ्यो दक्षिणां दद्यादाचार्याय विशेषतः । ब्राह्मणान् भोजयेद् भक्त्या वित्तशाठ्यविवर्जितः ॥ 7॥ \medskip\hrule\medskip अथ संक्रान्तिजन्मशान्त्यध्यायः ॥ 90॥ \smallskip घोराध्वांक्षीमहोदर्यो मन्दा मन्दाकिनी तथा । मिश्रा च राक्षसी सूर्यसंक्रान्तिः सूर्यवासरात् ॥ 1॥ संक्रान्तौ च नरो जातो भवेद् दारिद्र्य दुःखभाक् । शान्त्या सुखमवाप्नोति ततः शान्तिविधि ब्रुवे ॥ 2॥ नवग्रहमखं कुर्यात् तस्य दोषोपशान्तये । गृहस्य पूर्वदिग्भागे गोमयेनोपलिप्य च ॥ 3॥ स्वलंकृतप्रदेशे तु ब्रीहिराशिं प्रकल्पयेत् । पञ्चद्रोणमितं धान्यैस्तदर्धं तण्डुलैस्तथा ॥ 4॥ तदर्धं च तिलैः कुर्याद्राशिं च द्विजसत्तम । पृथक् त्रितयराशौ तु लिखेदष्टदलं बुधैः ॥ 5॥ पुण्याहं वाचयित्वा तु आचार्यं वृणुयात् पुरा । धर्मज्ञं मन्त्रतत्त्वज्ञं शान्तिकर्मणि कोविदम् ॥ 6॥ राशिषु स्थापयेत् कुम्भानव्रणान् सुमनोहरान् । तीर्थोदकेन सम्पूर्य समृदौषधपल्लवम् ॥ 7॥ पंचगव्यं क्षिपेत्तत्र वस्त्रयुग्मेन वेष्टयेत् । कुम्भोपरि न्यसेत् पात्रं सूक्ष्मवस्त्रेण वेष्टितम् ॥ 8॥ प्रतिमां स्थापयेत् तत्र साधिप्रत्यधिदैवताम् । अधिदैवं भवेत् सूर्यश्चन्द्रः प्रत्यधिदैवतम् ॥ 9॥ चन्द्रादित्याकृती पार्श्वे मध्ये संक्रान्तिमर्चयेत् । प्रतिमां पूजने पूर्वं वस्त्रयुग्मं निवेदयेत् ॥ 10॥ ततो व्याहृतिपूर्र्वेण तत्तन्मन्त्रेण पूजयेत् । त्रैयम्बकेण मन्त्रेण प्रधानप्रतिभां पूजयेत् ॥ 11॥ उत्सूर्य इति मन्त्रेण सूर्यपूजां समाचरेत् । आप्यायस्वेति मन्त्रेण चन्द्रपूजां समाचरेत् ॥ 12॥ उपचारैः षोडशभिर्यद्वा पञ्चोपचारकैः । मृत्युंजयन मन्त्रेण प्रधानप्रतिमां स्पृशन् ॥ 13॥ अष्टोत्तरसहस्रं चाऽप्यष्टोत्तरशतं जपेत् । अथाऽष्टाविंशतिं वापि जपेन्मन्त्रं स्वशक्तितः ॥ 14॥ कुम्भेभ्यः पश्चिमे देशे स्थण्डिलेऽग्निं प्रकल्पयेत् । स्वगृह्योक्तविधानेन कारयेत् संस्कृतानलम् ॥ 15॥ त्रयम्बकेन मन्त्रेण समिदाज्यचरून् हुनेत् । अष्टोत्तरसहस्रं वा अष्टोत्तरशतं यथा ॥ 16॥ अष्टविंशतिमेवापि कुर्याद् होमं स्वशक्तितः । मृत्युंजयेन मन्त्रेण तिलहोमश्च कारयेत् ॥ 17॥ ततः स्विष्टकृतं हुत्वाभिषेकं च कारयेत् । ब्रह्मणान् भोजयेत् पश्चादेवं शान्तिमवाप्नुयात् ॥ 18॥ \medskip\hrule\medskip \medskip\hrule ## Encoded and proofread by ajarve at fms30.cca.rockwell.com (Ahto Jarve) \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}